स्नानम्

स्नानकाले जपः।

हिर॑ण्यशृङ्ग॒व्वँरु॑णं॒ प्रप॑द्ये - ती॒र्थं मे देहि॒ याचि॑तः ।
य॒न्मया॑ भु॒क्तम॒साधू॑नां - पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ।

यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृत॒ङ्कृतम् ।
तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑स् सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः ।

अञ्जलिनोपहरति

सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु
दुर्मि॒त्रास् तस्मै॑ भूयासु॒र् यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः ।

दर्शपूर्णमासयोर् उपतिष्ठते।

नमो॒ऽग्नये॑ ऽप्सु॒मते॒, नम॒ इन्द्रा॑य॒, नमो॒ वरु॑णाय॒, नमो वारुण्यै॑, नमो॒ऽद्भ्यः ।

प्रदक्षिणावर्तनम्

(यत्र निमज्जति, तत्र प्रदक्षिणम् उदकमावर्तयति) यद॒पाङ् क्रू॒रय्ँ यद॑मे॒द्ध्यय्ँ यद॑शा॒न्तन् तद् अप॑गच्छतात् ।

निमज्जनमन्त्राः

अ॒त्या॒श॒नाद् अ॑तीपा॒ना॒द्
य॒च् च उ॒ग्रात् प्र॑ति॒ग्रहा॑त् ।
तन् मे॒ वरु॑णो रा॒जा॒
पा॒णिना॑ ह्य् अव॒मर्श॑तु ।

सो॑ऽहम् अ॑पा॒पो वि॒रजो॒
निर्मु॒क्तो मु॑क्तकि॒ल्बिषः ।
नाक॑स्य पृ॒ष्ठम् आरु॑ह्य॒
गच्छे॒द् ब्रह्म॑सलो॒कताम् ।

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒
स्तोमꣳ॑(=स्तोत्रं) सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्-वृधे वि॒तस्त॒या
ऽऽर्जी॑कीये श्रुणु॒ह्य् आ सु॒षोम॑या ।

अन्तर्जल-प्राणायामास् त्रयः

(अघमर्षणम् इति प्रसिद्धम्। जले निमज्जतस् सृष्टिसमुद्रस्मरणं युक्तम्।)
ऋ॒तञ्च॑ स॒त्यञ्चा॒ऽऽभी॑द्धा॒त् तप॒सो ऽद्ध्य॑जायत ।
ततो॒ रात्रि॑रजायत॒ तत॑स्समु॒द्रो अ॑र्ण॒वः ।
स॒मु॒द्राद॑र्ण॒वादधि॑ सव्वँत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द् विश्व॑स्य (उन्/नि)मिष॒तो व॒शी ।
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिव॑ञ्च पृथि॒वीञ् चा॒न्तरि॑क्ष॒मथो॒ सुवः॑ ।

उत्तरं स्नानम्

यत्पृ॑थि॒व्याꣳ रज॑स् स्व॒म् आन्तरि॑क्षे वि॒रोद॑सी(स्योः)
इ॒माꣳस् तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः ।

ए॒ष भू॒तस्य॑ भ॒व्ये भुव॑नस्य गो॒प्ता ।
ए॒ष पु॒ण्यकृ॑ताल्ँ लो॒का॒न् ए॒ष मृ॒त्योर् हि॑र॒ण्मय॑म् ।
द्यावा॑पृथि॒व्योर् हि॑र॒ण्मय॒ꣳ॒ स२ꣳश्रि॑त॒ꣳ॒ सुवः॑ ।
स न॒स् सुव॒स् सꣳशि॑शाधि ।

आचमनम्

आर्द्र॒ञ् ज्वल॑ति॒ ज्योति॑र् अ॒हम् अ॑स्मि ।
ज्योति॒र् ज्वल॑ति॒ ब्रह्मा॒हम् अ॑स्मि ।
यो॑ऽहम् अ॑स्मि॒ ब्रह्मा॒हम् अ॑स्मि ।
अ॒हम् ए॒वाहं माञ् जु॑होमि॒ स्वाहा॑ ।

पुनः स्नानम्

अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः ।
वरु॑णो॒ ऽपाम् अ॑घमर्ष॒णस् (यतः,) तस्मा॑त् पा॒पात् प्रमु॑च्यते ।

रहस्यपापक्षयार्थस्नानम्

र॒जो भूमि॑स् त्व् अ॒माꣳ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः॑ ।
पु॒नन्तु॒ ऋष॑यः पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः ।

उत्तरजपः

(अस्यार्थो ऽत्र। अत्र कामं तीर्थं सोमं कल्पयतु।)
आक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ।