०७ राष्ट्रभृन्मन्त्राः ...{Loading}...
विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः ।
मूलम् (संयुक्तम्)
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑
सङ्क्षेपः
ऋ॒ता॒षाड् (=ऋतेन शाततीति) ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।
स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ (=विश्वानि सामान्यवसितान्यस्मिन्) सूर्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।
सु॒षु॒म्नः(=सुखम्) सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः । … ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒(=चित्तविकारहेतवः) नाम॑ । … ।
भु॒ज्युस् (=पालयिता, यो भुनक्ति) सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । … ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । … ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्न॑यो॒ (सौन्दर्यं वहन्तीति) नाम॑ । … ।
इ॒षि॒रो (इष्यमानवस्तुवत्त्वात्) वि॒श्वव्य॑चा॒ (विश्वं वियातीति) वातो॑ ग॑न्ध॒र्वः । … ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रास्व(=देहि) +आज्या॑निꣳ(=दीर्घायुः) रा॒यस्पोषाꣳ॑
सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।
प॒र॒मे॒ष्ठ्य् (=परमस्थानो) अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॑ नाम॑ । … ।
सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।
दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।
चारुः॑ कृपणका॒शी (कृपणेषु मनो दीपयतीति) कामो॑ ग॑न्ध॒र्वः । … ।
तस्या॒धयो॑ (=चित्तक्लेशाधिदेवताः) ऽप्स॒रस॑श् शो॒चय॑तीर् नाम॑ । … ।
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु(=विपुल)ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒(=महत्) शर्म॑ यच्छ॒ स्वाहा॑ ॥
विश्वास-प्रस्तुतिः
ऋ॒ता॒षाड् (=ऋतेन शाततीति) ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।
मूलम्
ऋ॒ता॒षाडृ॒तधा॑मा॒ अग्निर्ग॑न्ध॒र्वः , तस्यौष॑धयोऽफ्स॒रसः॑ , ऊर्जो॒ नाम॒, स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ,ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒, तस्मै॒ स्वाहा॒ , ताभ्य॒स्स्वाहा॑
भट्टभास्कर-टीका
तस्मा इति गन्धर्वाय । ताभ्य इत्यप्सरोभ्यः । ‘स इदं ब्रह्म क्षत्रं पातु’ इति गन्धर्वेष्वनुषज्यते । ‘ता इदं ब्रह्म क्षत्रं पान्तु’ इत्यप्सरस्सु । भुवनस्य पते इति पञ्चपदा पङ्क्तिः । ‘भुवनस्य पते ’ इति प्रथमपादान्तः । इयं च पर्यायाणां सप्तमी, आहुतीनां त्रयोदशी । अथ ‘स नो भुवनस्य्’ इति न्यङ्कुसारिणी । द्वितीयः पादो द्वादशाक्षरः । इयं तु पर्या याणां द्वादशी, आहुतीनां द्वाविंशतिः ।
ऋताषाट् ऋतं सत्यं यज्ञं वा सहते अभिभवति अतःपरं नास्ति सत्यं यज्ञो वा । ऋतेन वा विश्वमभिभवति । ‘छन्दसि सहः’ इति ण्विः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम्, ‘सहेस्साढस्सः’ इति षत्वम् ।
ऋतधामा ऋतं सत्यं यज्ञो वा धाम स्थानं तेजो वा यस्य स ऋतधामा । ईदृशत्वादग्निर्गन्धर्वः गान्धारबन्धं धारयति उदकं वा यागद्वारेणोत्पादयतीति गन्धर्वः, पृषोदरादिः । तस्य सम्बन्धिन्यः तेनाह्रियमाणा ओषधयः अप्सरस्त्वेन रूप्यन्ते, गन्धर्वाणामप्सरसो भार्याः, अपस्सारयन्ति अन्नं भूत्वा आहुतिद्वारेणादित्यं प्राप्नुवन्ति यथोक्तं ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’ इत्यादि । ऊर्जो नामान्नाख्यः, अन्नं भूत्वेत्यर्थः ।
केचिदाहुः - दोग्धृस्थानीयोग्निः वत्सस्थानीयाभिरोषधीभिः गां पयो दुघे इति स तादृशोग्निः इदं ब्रह्म क्षत्रं च पात्विति अस्मानाहुतिद्वारेण, प्राधान्यात्तयोर्ग्रहणं सर्वस्थावरजङ्गमप्रदर्शनार्थम् । ताश्च तादृश्योप्सरसः इदं क्षत्रं च पातु, तस्मा अग्नये स्वा हुतं करोमि ताभ्यश्चाप्सरोभ्यः ।
एवं सर्वेषु पर्यायेषु द्रष्टव्यम् ॥
मूलम् (संयुक्तम्)
सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑स्
विश्वास-प्रस्तुतिः
स॒ꣳ॒हि॒तो वि॒श्व-सा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
2संहितः सन्धीयतेऽनेनेति संहितः करणे क्तः, नैशी सूर्यप्रवृत्तिर्लक्ष्यते दर्शनात्मिका । विश्वसामा विश्वं सामावसितमस्मिन्निति विश्वसासा । अनेनापि नैशी वृत्तिर्लक्ष्यते अदर्शनात्मिका । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दोन्तोदात्तः । एवं अहोरात्रे प्रवर्तयन् सूर्यः गन्धर्वः व्याख्यातः मरीचयोप्सरसः मारयन्ति शोषयन्ति सलिलं दिवसविशेषेषु वर्षार्थमेवेति मरीचयः । अपां सारयितारोप्सरसः । आविष्टलिङ्गत्वादप्सरश्शब्दस्स्त्रीलिङ्गेनैवोच्यते । वत्सस्थानीया वा पूर्ववत् ।
आयुवः गमनशीलाः विश्वव्यापिनः । एतेः ‘छन्दसीणः’ इत्युण्प्रत्ययः, ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः’ इति जसि गुणाभावः, ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङ् । नामेत्यादिस्सर्वत्रानुषङ्गः ॥
मूलम् (संयुक्तम्)
सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः
विश्वास-प्रस्तुतिः
सु॒-षु॒म्नस् सूर्य॑-रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ नख्ष॑त्राण्य् अफ्स॒रसो॑ बे॒कुर॑यः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
3सुषुम्नः सुसूते शोभनं सुखं यो न इति । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । चन्द्रो ह्यमृताद्देवपितृमनुष्यान् सुखयति । सूर्यरश्मिरेव रश्मिः यस्य अमृतात्मकत्वात् चन्द्रस्य । यथाऽऽहुः - सूर्योग्निमयो गोलः चन्द्रोम्बुमयस्स्वभाक्तस्स्वच्छः । तस्मात्स्वतो रश्म्यभावात् सूर्यरश्मिभिरेवायं दीप्यते इति । तदप्याहुः - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ॥
एतदुक्तं भवति । यदस्यैवान्तस्थस्य चन्द्रबिम्बस्यार्धमेकं सर्वदा भास्वरं भवति, अर्धं तद्व्यतिरिक्तवर्णं दृश्यते । तत्रेदं कारणं - सूर्याभिमुखं यदर्वं तत्सूर्यरश्मिभिरादीप्यते, अन्यत्स्वामेव छायामवलम्बति । किमिति तर्हि चन्द्रमसो बिम्बार्धं सर्वदा न चकास्ति चकास्त्येव । किमिति नोपलभ्यते । उच्यते - अमावास्यायां चन्द्रमस उपर्यादित्यः तदासौ तस्य चन्द्रमसः उपरि यद्बिम्बार्धं तदशेषमवभासयति । ततश्चन्द्रस्यामावास्ययोपलक्षितोपरिबिम्बे केन्द्रात् यथा यथा पश्चादादित्योवलम्बते तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धं यावदेवामावास्योपलक्षिते बिम्बस्यार्धादधोवलम्बते तावच्चन्द्रमसो बिम्बं अस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वात् सूर्याभिमुखं दीप्यमानमपि नोपलभ्यते । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावच्छुक्लश्चन्द्रमा उपलभ्यते । तेनमी ज्योत्स्त्नावितानावभासिनश्चन्द्रकराः सूर्य मरीचय एव । केन तर्हि सवितृमरीचयोम्बुमयस्वभावे च श्यामे चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमुपध्वंसयन्ति । उच्यते - यथा दर्पणे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गर्तं तमः क्षपयन्ति एवं तदिति द्रष्टव्यम् । अन्यच्च यो यः चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्ल उपलक्ष्यते नेतर इत्यवगन्तव्यम् । एवं च निरुक्ते पठ्यते - ‘तस्यैको रश्मिः चन्द्रमसं प्रतिदीप्यते तेनोत्प्रेक्षितव्यमादित्योस्य दीप्तिर्भवति’ इति । तादृशः चन्द्रमा गन्धर्वः नक्षत्राण्यप्सरसः वृष्टिहेतुत्वात् । बेकुरयः वर्णव्यावृत्तिश्छान्दसी, भेकुरयः । वाजसनेयिनामेष एव पाठः । भयं यक्ष्माख्यं चन्द्रस्य कृतवत्यः इत्यर्थः । बिभेतेर्व्यत्ययेन भावे विन्, करोतेरौणादिके किप्रत्यये छान्दसमुत्वम् । अन्य आहुः - वृष्ट्यादिकरणशीलाः बेकुरयः । वेरुपसर्गस्य स्वरव्यञ्जनयोर्वृत्तिरिति ॥
मूलम् (संयुक्तम्)
भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अफ्स॒रस॑स्स्त॒वाः
विश्वास-प्रस्तुतिः
भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वाः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वाः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
4भुज्युः भुनक्ति पालयति विश्वमिति भुज्युः, भुजेरौणादिकः क्युप्रत्ययः । सुपर्णः शोभनपतनः शोभनगमनः । पूर्वपदान्तोदात्तत्वम् । ईदृशो यज्ञः गन्धर्वो भवति । दक्षिणा अप्सरसः । दक्षिणा, दक्ष वृद्धौ, दक्षिणेति कल्याण्यः दक्षिणावृद्ध्यै भवन्ति । तामेव कल्याणतामाह - स्तवा इति । स्तूयन्त इति स्तवाः । यद्वा - स्तूयते पुरुषो याभिस्ताः स्तवाः यो भूरि ददाति सः स्तूयते हि लोके न कर्मणैव । ऋदोरप् । उञ्छादिर्द्रष्टव्यः ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19] ग॒न्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
5प्रजापतिः प्रजानां पालयिता । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । विश्वकर्मा विश्वं करणीयं यस्य स विश्वकर्माः ; मनोनिबन्धनत्वात्सर्वप्रवृत्तीनाम् । पूर्ववद्विश्वशब्दस्य अन्तादोत्तत्वम् । उभयत्रापि लिङ्गव्यत्ययः । यद्वा - प्रजापतिर्वीश्वकर्मभावेन स्तूयते तत्कार्यभावेन प्रवणार्थं, लुप्तोपमा वा । मनो गन्धर्वः सम्यग्यागनिवृत्तेः । ऋक्सामान्यप्सरसः. यजुषामप्युपलक्षणम् । वह्नयः ऋगादयः यज्ञं वहन्ति मनसा गृहीतत्वात्ताः ॥
मूलम् (संयुक्तम्)
इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा
विश्वास-प्रस्तुतिः
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दाः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दाः [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
6इषिरः सरणशीलस्सदागतिः । इष गतौ, औणादिकः किरच्प्रत्ययः । विश्वव्यचा विष्वग्भागं व्यचति पुरोवातादिरूपेण व्याप्नोति, विपूर्वादञ्चतेः ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् ‘बहुव्रीहौ विश्वम्’ इत्येतद्भवति । वातो गन्धर्वः, आपोप्सरसः व्याप्तिमत्यः वर्ष्या आपः मुदा नाम मोदयित्र्यः प्रजानां, ताभिर्हि सर्वे मोदन्ते, इगुपधात्कः ॥
विश्वास-प्रस्तुतिः
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।
मूलम्
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।
भट्टभास्कर-टीका
7भुवनस्येत्यादि ॥ भुवनस्य भूतजातस्य पते पालयितः उपरि द्युलोक्तान्तरिक्षयोः इह च पृथिव्यां ग्रहाः ग्रहवासिनः । ते स्वभूताः स त्वं नोस्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ अज्यानिं अहानिं अहानिनिमित्तम् । क्तिनो निष्ठावद्भावात् ‘ल्वादिभ्यश्च’ इति नत्वम् । रायो धनस्य पोषं सुवीर्यं शोभनवीर्यकम् । ‘वीरवीर्यौ च’ इत्युत्तरपदान्तादोत्तत्वम् । संवत्सरीणां च स्वस्तिं अविनाशं संवत्सरभावीति । ‘संपरिपूर्वात्ख च’ इति खः ॥
मूलम् (संयुक्तम्)
प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑स्
विश्वास-प्रस्तुतिः
प॒र॒मे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
8परमेष्ठी परमे स्वभावे तिष्ठतीति प्रत्यये ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । अधिपतिः स्वामी मृत्युः गन्धर्वः विश्वं भूतजातं अप्सरसः सम्यङ्नीयमानं विश्वस्थितिहेतुरिति । भुवो नाम भवन्तीति भुवः । मध्यस्थतामादाय भूतानि धारयन्तीति ॥
मूलम् (संयुक्तम्)
सुख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑
विश्वास-प्रस्तुतिः
सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ (‘ता इदं ब्रह्म क्षत्रं पान्तु’) रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ (‘ता इदं ब्रह्म क्षत्रं पान्तु’) रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
9सुक्षितिः शोभनक्षितिकः । पूर्ववत्स्वरः । सुभूतिः शोभनभूतिः सम्पत् प्रजानाम् । प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । भद्रकृत् कल्याणकरी सर्वेषां सुवर्वान् द्युलोकवान् सस्यनिष्पत्त्यादिना तद्धारणात् । आदित्यवान्वा ; तदधीनप्रवृत्तित्वात् । ‘छन्दसीरः’ इति मतुपो वत्वम् । शोभनारणवान्वा । तन्वादित्वादुवङ् । पर्जन्यो गन्धर्वः । विद्युतोप्सरसः । रुचः रुचमानाः नभसि दीप्यमानाः ।
मूलम् (संयुक्तम्)
दू॒रेहे॑तिरमृड॒यः [20] मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः
विश्वास-प्रस्तुतिः
दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
मूलम्
दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]
भट्टभास्कर-टीका
10दूरेहेतिः दूरेऽपि हेतिर्हननं यस्य, दूरेऽप्येतच्छ्रवणेन म्रियते इति कृत्वा । ‘ऊतियूति’ इत्यादौ हेतिशब्दो निपात्यते, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । अमृडयः दुःखयिता श्रवणमात्रेणैव भीतिजनकत्वात् । मृडेर्ण्यन्ताच्छान्दसः शः । मृत्युः श्रोतॄणां मारयिता त्रासनयत्नः गन्धर्वः प्रजा अप्सरसः ; तदर्थत्वात्तत्प्रवृत्तेः । भीरुवः भयशीलाः पुष्याभाया ? ॥
मूलम् (संयुक्तम्)
चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा
विश्वास-प्रस्तुतिः
चारु॑ᳵ कृपण-का॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ ताभ्य॒स् (अप्सरोभ्यः) स्वाहा॑॥
मूलम्
चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑
भट्टभास्कर-टीका
11चारुः चरणशीलः वीषयमवगाहत इति कृपणकाशी कृपणेष्विन्द्रियाथेर्षु मनः काशयतीति ‘सुप्यजातौ’ इति णिनिः । कामो गन्धर्वः । तेन हि यागादिद्वारेण वृत्तिरुत्पाद्यते । तस्याधयोप्सरसः आधीयन्ते ऋद्धावित्याधयः काम्या इन्द्रियार्था उच्यन्ते । ‘उपसर्गे घोः किः’ । शोचयन्तीः शोचयन्त्यः, तेषामलाभेन हि प्रजाः शोचन्ते । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । नामेत्यादि पुनराम्नायते अनुषङ्गसमाप्तिं द्योतयितुम् ॥
विश्वास-प्रस्तुतिः
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]
मूलम्
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]
भट्टभास्कर-टीका
12स न इत्यादि ॥ व्याख्यातमर्धर्चम् ।
- {भुवनस्येत्यादि ॥ भुवनस्य भूतजातस्य पते पालयितः उपरि द्युलोक्तान्तरिक्षयोः इह च पृथिव्यां ग्रहाः ग्रहवासिनः । ते स्वभूताः स त्वं नोस्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ }
स त्वं नोस्माकं सम्बन्धिने अस्मै ब्रह्मणे अस्मै क्षत्राय उरु विस्तीर्णं महि महनीयं च शर्म सुखं यच्छ देहि । अन्ये आहुः - स न इति काम उच्यते । यस्य ते उपरि गृहाः इह च । स त्वं हे भुवनस्य पते काम ब्रह्मणे क्षत्राय च अस्मै उरु महनीयं च शर्म यच्छेति ॥
इति तृतीये चतुर्थे सप्तमोनुवाकः ॥