(अत्रारण्यकोक्त-वाक्यस्वरः।)
२४ अग्निश् च ...{Loading}...
विश्वास-प्रस्तुतिः
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।
यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।
यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
मूलम्
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।
यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।
यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।