सेतुषाम

सेतुषाम ...{Loading}...

ऋक्

([सायणो ऽत्र कौथुमभाष्ये। ।])

अ॒हम॑स्मि प्रथम॒जा (=प्रथमजनयिता) ऋ॒तस्य॑ (=यज्ञस्य)
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवाः॑ (=आवृणोति)
अ॒हम् अन्न॒म् अन्न॑म् अ॒दन्त॑म् अद्मि {→अदातारम् अन्नीभूतम्}।

09_0594 अहमस्मि प्रथमजा ...{Loading}...

अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣢ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢। यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥ 09:0594 ॥

सस्तोभपाठः

(सेतूंस् तर, दुस्तरान्। दानेनादानम्।)
अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣢ ऋ꣣त꣢स्य꣣
(सेतूंस् तर, दुस्तरान्। अक्रोधेन क्रोधम्।)
पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢।
(सेतूंस् तर, दुस्तरान्। श्रद्धयाश्रद्धाम्।)
यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद्
(सेतूंस् तर, दुस्तरान्। सत्येनानृतम्।)
अ꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ।।594
(एषा गतिः। एतद् अमृतम्।
स्वर्गच्छ! ज्योतिर् गच्छ!
सेतूंस् तीर्त्वा चतुरः।) ॥

साम

  • [पारम्परिकगानमूलम् - २०१५।]

(अत्र दानेना इति श्रूयते।)


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

{हा([])उ} (त्रिः)
{से([]%)तू(३–%)ंस् तरा}(त्रिः)
{दु([])स्ता(%)रा([]३–%)न्}(त्रिः)।।
{दा([]%)नॆ, एना(%)दा(३–%)नम्}(त्रिः)
{हा([])उ }(त्रिः)
([])हमस्मि प्रथमजा(३")अ ऋता(३–")अस्या(३)(v)

{हा([])उ }(त्रिः)
{से([]%)तू(३–%)ंस् तरा}(त्रिः)
{दु([])स्ता("%)रा([]३–%)न्}(त्रिः)।।
{अ([])क्रो(%)धॆऎनक्रो(३–%)धम् ।।}(द्विः)
([])क्रो(%)धॆऎनक्रो(३%)(")म्(२)
{हा([])उ }(त्रिः)
पू([])र्वन् देवेभ्यो(") अमृतस्यना(३–")आमाअ(v)

{हा([])उ }(त्रिः)
{से([]%)तू(३–%)ंस् तरा}(त्रिः)
{दु([])स्ता(%)रा([]३–%)न्}(त्रिः)।।
{श्र([])द्धया(३) श्रद्धा(")अम् }(त्रिः)
{हा([])उ }(त्रिः)
यो([]) मा ददा(")ति सइदे(")ऎव, मा(३%–) अवा(३)(v)

{हा([])उ }(त्रिः)
{से([]%)तू(३–%)ंस् तरा}(त्रिः)
{दु([])स्ता(%)रा([]३–%)न्}(त्रिः)।।
{स([])त्ये(%)ना(३–%)नृतम् }(त्रिः)
{हा([])उ }(त्रिः)
([])हमन्न(२)मन्न(२)मदन्तमा(३–")द्मी(")इ ।

{हा([]३)उ}(द्विः)([])उवा ।
{ए([]%)षा गतिहि(v) }(त्रिः)
{ए([])ता(")दमृतम् }(त्रिः)
{सु([])वर्गच्छा(३) }(त्रिः)
{ज्यो([])तिर्गच्छा(३) }(त्रिः)
से([]%)तू(३–%)ंस् ती(%)र्त्वा(३–%),,, चतुरा(३–")(v)