असङ्गो रुद्रतनयो
मनुज्येष्ठः शिवंकरः ।
नामान्य् एतानि दण्डस्य
कीर्तितानि युधिष्ठिर ॥
दण्डो हि भगवान् विष्णुर्
यज्ञो नारायणः प्रभुः ।
शश्वद् रूपं महद् बिभ्रन्
महापुरुष उच्यते ॥
यथोक्ता ब्रह्मकन्येति
लक्ष्मीर् नीतिः सरस्वती ।
दण्ड-नीतिर् जगद्-धात्री
दण्डो हि बहु-विग्रहः ॥
…
नीलोत्पल-दल-श्यामश्
चतुर्दंष्ट्रश् चतुर्भुजः ।
अष्टपान् नैकनयनः
(elf-इव)शङ्कु-कर्णोर्ध्व-रोमवान् ॥
जटी द्विजिह्वस् ताम्रास्यो
मृग-राज-तनु-च्छदः ।
एतद् रूपं बिभर्त्य् उग्रं
दण्डो नित्यं दुरावरः ॥
असिर् गदा धनुः शक्तिस्
त्रिशूलं मुद्गरः शरः ।
मुसलं परशुश् चक्रं
प्रासो दण्डर्ष्टि-तोमराः ॥
सर्व-प्रहरणीयानि
सन्ति यानीह कानि चित् ।
दण्ड एव हि सर्वात्मा
लोके चरति मूर्तिमान् ॥
भिन्दंश् छिन्दन् रुजन् कृन्तन्
दारयन् पाटयंस् तथा ।
घातयन्न् अभिधावंश् च
दण्ड एव चरत्य् उत ॥