०८, पावमानीमन्त्राः ...{Loading}...
विश्वास-टिप्पनी
स्मार्ते स्नानादौ मार्जनार्थाश्च।
01 पवमानस् सुवर्जनः ...{Loading}...
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ (नाना-विषयेषु) विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
02 पुनन्तु मा ...{Loading}...
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑(=मनुष्याः) ।
03 जातवेदᳶ पवित्रवत् ...{Loading}...
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि(=पुनीहि) मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒(=प्रज्ञया) क्रतू॒ꣳर् अनु॑ ॥46॥
04 यत् ते ...{Loading}...
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
05 उभाभ्यान् देव ...{Loading}...
उ॒भाभ्या᳚न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।(5)
06 वैश्वदेवी पुनती ...{Loading}...
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्(=आगच्छतु) ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः(=कान्त-स्तुतयः) ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु (=सह माद्यन्ति येषु सवनेषु) ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
07 वैश्वानरो रश्मिभिर् ...{Loading}...
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो(←इष गतौ) म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः (इति क्रमशः) ।
ऋ॒ताव॑री(=ऋतवत्यौ) य॒ज्ञिये॑ मा पुनीताम् ।
08 बृहद्भिस् सवितस् ...{Loading}...
बृ॒हद्भि॑स् सवित॒स् तृभिः॑(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्) ।
वर्षि॑ष्ठैर्(=प्रवृद्ध-धर्मैः) देव॒ मन्म॑भिः(=मननीयैः) ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।
09 येन देवा ...{Loading}...
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑(←कशेर् गतिकर्मणो ऽसुन्) ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
10 यᳶ पावमानीर् ...{Loading}...
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति ।
स्व॒दि॒तम्(=स्वादुकृतं) मा॑त॒रिश्व॑ना(=वायुना) ।
11 पावमानीर् यो ...{Loading}...
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे ।
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।
12 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्यय॑नीः ॥49॥
सु॒दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम् ।
13 पावमानीर् दिशन्तु ...{Loading}...
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
14 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्यय॑नीः ।
सु॒दुघा॒ हि घृ॑त॒श्-चुतः॑(=क्षारयित्र्यः) ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम् ।
15 येन देवाᳶ ...{Loading}...
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
16 प्राजापत्यम् पवित्रम् ...{Loading}...
प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् (यथा तथा स्वीयम्) ब्रह्म॑ पुनीमहे ।
17 इन्द्रस् सुनीती ...{Loading}...
इन्द्र॑स् सुनी॒ती(त्या) स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚(=सम्यगञ्चनया) ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ(=प्रमारिकाभिः) पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥