गायत्रीमन्त्राः वर्णानुक्षरानुक्रमेण
ॐ
- ॐ ॐ ॐकाराय विद्महे डमरुजातस्य धीमहि तन्नः प्रणवः प्रचोदयात् ॥
अग्नि
- अग्नि ॐ महाज्वालाय विद्महे अग्निमथनाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥
- अग्नि ॐ महाज्वालाय विद्महे अग्निदेवाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥
- अग्नि ॐ रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् ॥
- अग्नि ॐ वैश्वानराय विद्महे लाललीलाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥
- अग्नि ॐ वैश्वानराय विद्महे लालीलाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥
- अग्नि ॐ सप्तजिह्वाय विद्महे अग्निदेवाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥
अजपा
- अजपा ॐ हंस हंसाय विद्महे सोऽहं हंसाय धीमहि तन्नो हंसः प्रचोदयात् ॥
अन्नपूर्णा
- अन्नपूर्णा ॐ भगवत्यै च विद्महे माहेश्वर्यै च धीमहि तन्नोऽन्नपूर्णा प्रचोदयात् ॥
आकाश
- आकाश ॐ आकाशाय च विद्महे नभोदेवाय धीमहि तन्नो गगनं प्रचोदयात् ॥
इन्द्र, शक्र
- इन्द्र ॐ तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि तन्न इन्द्रः प्रचोदयात् ॥
- इन्द्र ॐ सहस्रनेत्राय विद्महे वज्रहस्ताय धीमहि तन्न इन्द्रः प्रचोदयात् ॥
- इन्द्र ॐ देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् ॥
काम
- काम ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयात् ॥
- काम ॐ मनोभवाय विद्महे कन्दर्पाय धीमहि तन्नः कामः प्रचोदयात् ॥
- काम ॐ मन्मथेशाय विद्महे कामदेवाय धीमहि तन्नोऽनङ्गः प्रचोदयात् ॥
कामकलाकाली
- कामकलाकाली ॐ अनङ्गाकुलायै विद्महे मदनातुरायै धीमहि तन्नः कामकलाकाली प्रचोदयात् ॥
काली
- काली ॐ आद्यायै च विद्महे परमेश्वर्यै च धीमहि तन्नः कालीः प्रचोदयात् ॥
- काली ॐ कालिकायै च विद्महे श्मशानवासिन्यै च धीमहि तन्नोऽघोरा प्रचोदयात् ॥
- काली ॐ कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् ॥
कृष्ण
- कृष्ण ॐ गोविन्दाय विद्महे गोपीवल्लभाय धीमहि तन्नः कृष्णः प्रचोदयात् ।
- कृष्ण ॐ दामोदराय विद्महे रुक्मिणीवल्लभाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥
- कृष्ण ॐ दामोदराय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥
- कृष्ण ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥
- कृष्ण ॐ श्रीकृष्णाय विद्महे दामोदराय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
केतु
- केतु ॐ अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नः केतुः प्रचोदयात् ॥
- केतु ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥
- केतु ॐ चित्रवर्णाय विद्महे सर्परूपाय धीमहि तन्नः केतुः प्रचोदयात् ॥
गणेश
- गणेश ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥
- गणेश ॐ तत्कराटाय विद्महे हस्तिमुखाय धीमहि तन्नो दन्ती प्रचोदयात् ॥
- गणेश ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥
- गणेश ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥
- गणेश ॐ तत्पुरुषाय विद्महे हस्तिमुखाय धीमहि तन्नो दन्ती प्रचोदयात् ॥
- गणेश ॐ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्तिः प्रचोदयात् ॥
गरुड
- गरुड ॐ तत्पुरुषाय विद्महे सुवर्णपर्णाय धीमहि तन्नो गरुडः प्रचोदयात् ॥
- गरुड ॐ तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ॥
- गरुड ॐ वैनतेयाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ॥
गुरु
- गुरु ॐ गुरुदेवाय विद्महे परब्रह्माय धीमहि तन्नो गुरुः प्रचोदयात् ॥
- गुरु ॐ वृषभध्वजाय विद्महे क्रुनिहस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ॥
- गुरु ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुः प्रचोदयात् ॥
गोपाल
- गोपाल ॐ गोपालाय विद्महे गोपीजनवल्लभाय धीमहि तन्नो गोपालः प्रचोदयात् ॥
गौरी
- गौरी ॐ गणाम्बिकायै विद्महे कर्मसिद्ध्यै च धीमहि तन्नो गौरी प्रचोदयात् ॥
- गौरी ॐ सुभगायै च विद्महे काममालायै धीमहि तन्नो गौरी प्रचोदयात् ॥
चन्द्र, सोम
- चन्द्र ॐ निशाकराय विद्महे कलानाथाय धीमहि तन्नः सोमः प्रचोदयात् ॥
- चन्द्र ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥
- चन्द्र ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥
छिन्नमस्ता
- छिन्नमस्ता ॐ वैरोचन्यै च विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ॥
जयदुर्गा
- जयदुर्गा ॐ नारायण्यै विद्महे दुर्गायै च धीमहि तन्नो गौरी प्रचोदयात् ॥
जल
- जल ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नस्त्वम्बु प्रचोदयात् ॥
- जल ॐ ह्रीं जलबिम्बाय विद्महे मीनपुरुषाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
जानकी
- जानकी ॐ जनकजायै विद्महे रामप्रियायै धीमहि तन्नः सीता प्रचोदयात् ॥
तारा
- तारा ॐ तारायै च विद्महे महोग्रायै धीमहि तन्नो देवी प्रचोदयात् ॥
तुलसी
- तुलसी ॐ तुलसीदेव्यै च विद्महे विष्णुप्रियायै च धीमहि तन्नो बृन्दः प्रचोदयात् ॥
- तुलसी ॐ श्रीत्रिपुराय विद्महे तुलसीपत्राय धीमहि तन्नस्तुलसी प्रचोदयात् ॥
त्वरिता
- त्वरिता ॐ त्वरितादेव्यै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ॥
दक्षिणामूर्ति
- दक्षिणामूर्ति ॐ दक्षिणामूर्तये विद्महे ध्यानस्थाय धीमहि तन्नो धीशः प्रचोदयात् ॥
दुर्गा
- दुर्गा ॐ कात्यायनाय विद्महे कन्यकुमारी च धीमहि तन्नो दुर्गा प्रचोदयात् ॥
- दुर्गा ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि तन्नो दुर्गा प्रचोदयात् ॥
- दुर्गा ॐ गिरिजायै च विद्महे शिवप्रियायै च धीमहि तन्नो दुर्गा प्रचोदयात् ॥
- दुर्गा ॐ महादेव्यै च विद्महे दुर्गायै च धीमहि तन्नो देवी प्रचोदयात् ॥
- दुर्गा ॐ महाशूलिन्यै विद्महे महादुर्गायै धीमहि तन्नो भगवती प्रचोदयात् ॥
देवी
- देवी ॐ देव्यैब्रह्माण्यै विद्महे महाशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् ॥
- देवी ॐ महाशूलिन्यै च विद्महे महादुर्गायै धीमहि तन्नो भगवती प्रचोदयात् ॥
- देवी ॐ वाग्देव्यै च विद्महे कामराज्ञै च धीमहि तन्नो देवी प्रचोदयात् ॥
धूमावती
- धूमावती ॐ धूमावत्यै च विद्महे संहारिण्यै च धीमहि तन्नो धूमा प्रचोदयात् ॥
नन्दिकेश्वर
- नन्दिकेश्वर ॐ तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि तन्नो वृषभः प्रचोदयात् ॥
नन्दी
- नन्दी ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दीः प्रचोदयात् ॥
- नन्दी ॐ हरिवक्त्राय विद्महे रुद्रवक्त्राय धीमहि तन्नो नन्दीः प्रचोदयात् ॥
नारायण See also विष्णु
- नारायण ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो नारायणः प्रचोदयात् ॥
- नारायण ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
निरृति
- निरृति ॐ निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् ॥
नृसिंह
- नृसिंह ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् ॥
- नृसिंह ॐ उग्रनृसिंहाय विद्महे वज्रनखाय धीमहि तन्नो नृसिंहः प्रचोदयात् ॥
- नृसिंह ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नो नरसिंहः प्रचोदयात् ॥
परमहंसः
- परमहंस ॐ पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि तन्नः स्रष्टा प्रचोदयात् ॥
परशुराम
- परशुराम ॐ जामदग्न्याय विद्महे महावीराय धीमहि तन्नः परशुरामः प्रचोदयात् ॥
पाञ्चजन्य
- पाञ्चजन्य ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शङ्खः प्रचोदयात् ॥
पाण्डुरङ्ग
- पाण्डुरङ्ग ॐ भक्तवरदाय विद्महे पाण्डुरङ्गाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥
पृथ्वी, पृथिवी
- पृथ्वी ॐ पृथ्वी देव्यै विद्महे सहस्रमर्त्यै च धीमहि तन्नः पृथ्वी प्रचोदयात् ॥
- पृथिवी ॐ पृथिवीदेव्यै च विद्महे सहस्रमूर्त्यै च धीमहि तन्नो मही प्रचोदयात् ॥
- पृथिवी ॐ समुद्धृताय विद्महे विष्णुनैकेन धीमहि तन्नो धरा प्रचोदयात् ॥
बगलामुखी
- बगलामुखी ॐ बगलामुख्यै च विद्महे स्तम्भिन्यै च धीमहि तन्नो देवी प्रचोदयात् ॥
बटुकभैरव
- बटुकभैरव ॐ तत्पुरुषाय विद्महे आपदुद्धारणाय धीमहि तन्नो बटुकः प्रचोदयात् ॥
बुध
- बुध ॐ गजध्वजाय विद्महे सुखहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ॥
- बुध ॐ चन्द्रपुत्राय विद्महे रोहिणी प्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥
- बुध ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि तन्नो बुधः प्रचोदयात् ॥
ब्रह्मा
- ब्रह्मा ॐ चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥
- ब्रह्मा ॐ चतुर्मुखाय विद्महे हंसारूढाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥
- ब्रह्मा ॐ पद्मोद्भवाय विद्महे देववक्त्राय धीमहि तन्नः स्रष्टा प्रचोदयात् ॥
- ब्रह्मा ॐ परमेश्वराय विद्महे परतत्त्वाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥
- ब्रह्मा ॐ वेदात्मने च विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥
भुवनेश्वरी
- भुवनेश्वरी ॐ नारायण्यै च विद्महे भुवनेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ॥
भैरवी
- भैरवी ॐ त्रिपुरायै च विद्महे भैरव्यै च धीमहि तन्नो देवी प्रचोदयात् ॥
भौम, अङ्गारक, मङ्गल, कुज
- भौम ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥
- भौम ॐ चित्रिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् ॥
- भौम ॐ वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥
- भौम ॐ अङ्गारकाय विद्महे भूमिपालाय धीमहि तन्नः कुजः प्रचोदयात् ॥
मन्मथ
- मन्मथ ॐ कामदेवाय विद्महे पुष्पवनाय धीमहि तन्नः कामः प्रचोदयात् ॥
महादेव
- महादेव ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
महिषामर्दिनि
- महिषामर्दिनी ॐ महिषमर्दिन्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् ॥
मातङ्गी
- मातङ्गी ॐ मातङ्ग्यै च विद्महे उच्छिष्टचाण्डाल्यै च धीमहि तन्नो देवी प्रचोदयात् ॥
मारुती
- मारुती ॐ मरुत्पुत्राय विद्महे आञ्जनेयाय धीमहि तन्नो मारुतिः प्रचोदयात् ॥
यम
- यम ॐ वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् ॥
- यम ॐ सूर्यपुत्राय विद्महे महाकालाय धीमहि तन्नो यमः प्रचोदयात् ॥
यक्ष
- यक्ष ॐ यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात् ॥
राधा, राधिका
- राधा ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधा प्रचोदयात् ॥
राम
- राम ॐ दाशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥
- राम ॐ भरताग्रजाय विद्महे रघुनन्दनाय धीमहि तन्नो रामः प्रचोदयात् ॥
- राम ॐ भरताग्रजाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥
- राम ॐ रघुवंश्याय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥
राहु
- राहु ॐ नाकध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ॥
- राहु ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नो राहुः प्रचोदयात् ॥
रुद्र
- रुद्र ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
- रुद्र ॐ पुरुषस्य विद्महे सहस्राक्षस्य धीमहि तन्नो रुद्रः प्रचोदयात् ॥
- रुद्र ॐ सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
लक्ष्मण
- लक्ष्मण ॐ दाशरथाय विद्महे अलबेलया धीमहि तन्नो लक्ष्मणः प्रचोदयात् ॥
लक्ष्मी
- लक्ष्मी ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥
- लक्ष्मी ॐ महाम्बिकायै विद्महे कर्मसिद्ध्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥
- लक्ष्मी ॐ महालक्ष्मी च विद्महे विष्णुपत्नीश्च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥
- लक्ष्मी ॐ महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि तन्नो देवी प्रचोदयात् ॥
- लक्ष्मी ॐ महालक्ष्म्यै च विद्महे महाश्रियै च धीमहि तन्नः श्रीः प्रचोदयात् ॥
- लक्ष्मी ॐ महालक्ष्म्यै च विद्महे सार्वशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् ॥
वडवानल
- वडवानल ॐ शोचिष्लेशाय विद्महे वडवामुखाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥
वरुण
- वरुण ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात् ॥
- वरुण ॐ शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् ॥
वाचा
- वाचा ॐ शिवास्यजायै विद्महे देवरूपायै धीमहि तन्नो वाचा प्रचोदयात् ॥
वाणी
- वाणी ॐ ब्रह्मजायायै विद्महे देवरूपायै धीमहि तन्नो वाचा प्रचोदयात् ॥
वायु
- वायु ॐ पवनपुरुषाय विद्महे सहस्रमूर्तये च धीमहि तन्नो वायुः प्रचोदयात् ॥
- वायु ॐ सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् ॥
विष्णु
- विष्णु ॐ त्रैलोक्यमोहनाय विद्महे आत्मारामाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
- विष्णु ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
- विष्णु ॐ श्रीविष्णवे च विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
वृष
- वृष ॐ तीक्ष्णदंष्ट्राय विद्महे वेदपादाय धीमहि तन्नो वृषः प्रचोदयात् ॥
वेङ्कटेश्वर
- वेङ्कटेश्वर ॐ निरञ्जनाय विद्महे निरपाशाय (?) धीमहि तन्नः श्रीनिवासः प्रचोदयात् ॥
वैश्वानर
- वैश्वानर ॐ पावकाय विद्महे सप्तजिह्वाय धीमहि तन्नो वैश्वानरः प्रचोदयात् ॥
शङ्कर See also शिव
- शङ्कर ॐ सदाशिवाय विद्महे सहस्राक्ष्याय धीमहि तन्नः साम्बः प्रचोदयात् ॥
शक्ति
- शक्ति ॐ ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि धीमहि सौस्तन्नः शक्तिः प्रचोदयात् ॥
- शक्ति ॐ सर्वसम्मोहिन्यै विद्महे विश्वजनन्यै च धीमहि तन्नः शक्तिः प्रचोदयात् ॥
शनीश्वर, शनैश्चर, शनी
- शनी ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ॥
- शनी ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥
- शनी ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नः सौरिः प्रचोदयात् ॥
शरभ
- शरभ ॐ पक्षिसाल्वाय विद्महे वज्रतुण्डाय धीमहि तन्नः शरभः प्रचोदयात् ॥
शिव
- शिव ॐ तत्पुरुषाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचोदयात् ॥
- शिव ॐ महादेवाय विद्महे रुद्रमूर्तये धीमहि तन्नः शिवः प्रचोदयात् ॥
शुक्र
- शुक्र ॐ अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥
- शुक्र ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥
- शुक्र ॐ रजदाभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥
षोडशी
- षोडशी ॐ ऐं त्रिपुरादेव्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौस्तन्नः प्रचोदयात् ॥
- षोडशी ॐ ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौस्तन्नः प्रचोदयात् ॥
- षोडशी ॐ क्लीं त्रिपुरादेव्यै विद्महे कामेश्वरी धीमहि तन्नः क्लिन्ने प्रचोदयात् ॥
सरस्वती
- सरस्वती ॐ ऐं वाग्देव्यै च विद्महे कामराजायै धीमहि तन्नो देवी प्रचोदयात् ॥
- सरस्वती ॐ वाग्देव्यै च विद्महे विरिञ्चिपत्न्यै च धीमहि तन्नो वाणी प्रचोदयात् ॥
सर्प
- सर्प ॐ नवकुलाय विद्महे विषदन्ताय धीमहि तन्नः सर्पः प्रचोदयात् ॥
सीता
- सीता ॐ जनकनन्दिन्यै विद्महे भूमिजायै च धीमहि तन्नः सीता प्रचोदयात् ॥
सुदर्शन
- सुदर्शन ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रः प्रचोदयात् ॥
सूर्य
- सूर्य ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नः सूर्यः प्रचोदयात् ॥
- सूर्य ॐ आदित्याय विद्महे सहस्रकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥
- सूर्य ॐ आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नो भानुः प्रचोदयात् ॥
- सूर्य ॐ प्रभाकराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥
- सूर्य ॐ भास्कराय विद्महे महातेजाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥
- सूर्य ॐ भास्कराय विद्महे महाद्द्युतिकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥
- सूर्य ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
स्कन्द, षण्मुख
- स्कन्द ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् ॥
- स्कन्द ॐ महासेनाय विद्महे वाग्विशुद्धाय धीमहि तन्नः स्कन्दः प्रचोदयात् ॥
- स्कन्द ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् ॥
- स्कन्द ॐ षण्मुखाय विद्महे महासेनाय धीमहि तन्नः स्कन्दः प्रचोदयात्॥
हंस
- हंस ॐ परमहंसाय विद्महे महत्तत्त्वाय धीमहि तन्नो हंसः प्रचोदयात् ॥
- हंस ॐ हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् ॥
हनुमान
- हनुमान ॐ अञ्जनीजाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमान् प्रचोदयात् ॥
- हनुमान ॐ रामदूताय विद्महे कपिराजाय धीमहि तन्नो हनुमान् प्रचोदयात् ॥
- हनुमान ॐ आञ्जनेयाय विद्महे महाबलाय धीमहि तन्नो हनूमान् प्रचोदयात् ॥
- हनुमान ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनूमान् प्रचोदयात् ॥
प्रकीर्णम्
गायत्री मन्त्राः ।
गणेश - सफलता-शक्ति विघ्ननाश, बुद्धि-वृद्धि
ॐ एकदंष्ट्राय विद्महे वक्रतुण्डाय धीमहि तन्नो बुद्धिः प्रचोदयात् ।
नृसिंह - पराक्रम-शक्ति पुरुषार्थ, पराक्रम, वीरता, शत्रुनाश, आक्रमणरक्षा
ॐ उग्रनृसिंहाय विद्महे वज्रनखाय धीमहि तन्नो नृसिंहः प्रचोदयात् ।
विष्णु - पालन-शक्ति पालन, रक्षा, योगक्षेम
ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ।
शिव - कल्याण-शक्ति कल्याणवृद्धि, निश्चयता, आत्मपरायणता, अनिष्टविनाश
ॐ पञ्चवक्त्राय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
कृष्ण - योग-शक्ति क्रियाशीलता, आत्मनिष्ठा, अनासक्ति, कर्मयोग, सौन्दर्य, सरसता
ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ।
राधा - प्रेम-शक्ति प्रेमदृष्टि,
ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधा प्रचोदयात् ।
लक्ष्मी - धन-शक्ति धन, पद, यशभोग्यवस्तुप्राप्ति
ॐ महालक्ष्म्यै विद्महे विष्णुप्रियायै धीमहि तन्नो लक्ष्मीः प्रचोदयात् ।
अग्नि - तेज-शक्ति उष्णता, प्रकाश, शक्तिवृद्धि,
- प्रभावशाली, प्रतिभाशाली, तेतेजस्वी
ॐ महाज्वालाय विद्महे अग्निदेवाय धीमहि तन्नो अग्निः प्रचोदयात् ।
इन्द्र - रक्षा-शक्ति रोग, हिंसक, चोर, शत्रु, भूत-प्रेत, आक्रमण
ॐ सहस्रनेत्राय विद्महे वज्रहस्ताय धीमहि तन्नो इन्द्रः प्रचोदयात् ।
सरस्वती - बुद्धि-शक्ति मेधावृद्धि, बुद्धि-पवित्रता,
- चतुरता, दूरदर्शिता, विवेकशीलता
ॐ सरस्वत्यै विद्महे ब्रह्मपुत्र्यै धीमहि तन्नो देवी प्रचोदयात् ।
दुर्गा - दमन-शक्ति दुष्टदमन, शत्रुसंहार, विघ्ननाश
ॐ गिरिजायै विद्महे शिवप्रियायै धीमहि तन्नो दुर्गा प्रचोदयात् ।
हनुमान् - निष्ठा-शक्ति कर्तव्यपरायणता, निष्ठा, ब्रह्मचार्य, निर्भयता
ॐ अञ्जनीसुताय विद्महे वायुपुत्राय धीमहि तन्नो मारुतिः प्रचोदयात्
।
पृथ्वी - धारण-शक्ति गम्भीरता, क्षमाशील्ता, सहिष्णुता, दृढता, धैर्य,
ॐ पृथ्वीदेव्यै विद्महे सहस्रमूर्त्यै धीमहि तन्नः पृथ्वी प्रचोदयात् ।
सूर्य - प्राण-शक्ति निरोगिता, दीर्घायुः, विकास, वृद्धि, उष्णता,
ॐ भास्कराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ।
राम - मर्यादा-शक्ति तितिक्षा, धर्म, मर्यादा, सौम्यता, संयम, मैत्री
ॐ दाशरथये विद्महे सीतवल्लभाय धीमहि तन्नो रामः प्रचोदयात् ।
सीता - तप-शक्ति पवित्रता, मधुरता, सात्त्विकता, शील, नम्रता
ॐ जनकनन्दिन्यै विद्महे भूमिजायै धीमहि तन्नः सीता प्रचोदयात् ।
चन्द्र - शान्ति-शक्ति विक्षोभ-शमन, काम-लोभ-मोह-निवारण,
ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ।
यम - काल-शक्ति काल-सदुपयोग, निरालस्यता, स्फूर्ति, जागरूकता
ॐ सूर्यपुत्राय विद्महे महाकालाय धीमहि तन्नो यमः प्रचोदयात् ।
ब्रह्मा - उत्पादक-शक्ति उत्पादन-वृद्धि,
ॐ चतुर्मुखाय विद्महे हंसारूढाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ।
वरुण - रस-शक्ति भावुकता, सरलता, कलाप्रियता, कवित्व,
- आर्द्रता, दया, कोमलता, प्रसन्नता, माधुर्य, सौन्दर्य
ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात् ।
नारायण - आदर्श-शक्ति महत्वाकाङ्क्षा, श्रेष्ठता, दिव्य
- गुण, दिव्य स्वभाव, उज्ज्वल चरित्र, पथप्रदर्शक कार्यसहिली
ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ।
हयग्रीव - साहस-शक्ति उत्साह, साहस, वीरता, शूरता, निर्भयतापुरुषार्थ
ॐ वाणीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हयग्रीवः प्रचोदयात् ।
हंस - विवेक-शक्ति उज्ज्वल कीर्ति, आत्मसन्तोष, सदसन्निर्णय,
- दूरदर्शिता, सत्सङ्गति, उत्तम आहार-विहार
ॐ परमहंसाय विद्महे महाहंसाय धीमहि तन्नो हंसः प्रचोदयात् ।
तुलसी - सेवा-शक्ति लोकसङ्ग्रह प्रवृत्ति, सत्य प्रधानता,
- पतिव्रत, पत्नीव्रत, आत्मशान्ति, परदुःखनिवारण
ॐ तुलस्यै विद्महे विष्णुप्रियायै धीमहि तन्नो वृन्दा प्रचोदयात् ।
विस्तारः (द्रष्टुं नोद्यम्)
These are compiled from Linga Purana, Mantra Maharnava, Gayatrimahatantra, navagrahagAyatrI. The last set is from Gayatri Mahavigyan by Pandit Sriram Sharma Acharya