भद्रसूक्तम्

भद्रसूक्तम् ...{Loading}...

परिचयः

  • कठमन्त्रपाठात् प्रायेण। मानसतरङ्गिणीकारो ऽत्र

पाठः

भद्रो नो अग्निः सुहवो विभावसुर्
भद्र इन्द्रः पुरुहूतः पुरुष्टुतः ।
भद्रः सूर्य उरुचक्षा उरुव्यचा
भद्रश् चन्द्रमाः समिथेषु(=युद्धेषु) जागृविः ॥१॥

भद्रः प्रजा अजनयन् नः प्रजापतिर्
भद्रः सोमः पवमानो वृषा हरिः ।
भद्रस् त्वष्टा विदधद् रूपाण्य् अद्भुतो
भद्रो नो धाता वरिवस्यतु प्रजाः ॥२॥

भद्रस् तार्क्ष्यः सुप्रजस्त्वाय नो महाँ
अरिष्टनेमिः पृतना युधा जयन् ।
भद्रो वायुर् मातरिश्वा(←मातरि आकाशे श्वयति वर्द्धते) (अश्व)नियुत्-पतिर्
वेनो गय(=धन)-स्फान(=वर्धक) उशन्(←कामयन्) सदा ऽस्तु नः ॥३॥
(link between Venas and the later name of Venus in Sanskrit tradition, Uśanas.)

भद्रो मित्रो वरुणो रुद्र इद् वृधा
भद्रो ऽहिर्-बुध्न्यो भुवनस्य रक्षिता ।
भद्रो नो वास्तोष्पतिर् अस्त्व् अमीव(=रोग)-हा
भद्रः क्षेत्रस्य पतिर् विचर्षणिः ॥४॥

भद्रो विभुर् विश्वकर्मा बृहस्पतिर्
भद्रो द्विषस्-तपनो ब्रह्मणस्-पतिः ।
भद्रः सुपर्णो अरुणो मरुत्-सखा
भद्रो नो वातो अभिवातु भेषजी ॥५॥

भद्रो दधिक्रा(=अश्वः, धरन् क्रारमतीति) वृषभः कनिक्रदद्(=हेषां जनयन्)
भद्रः पर्जन्यो बहुधा विराजति ।
भद्रा सरस्वाँ उत नः सरस्वती
भद्रो वशी भद्र इन्द्रः पुरू-रवः ॥६॥

भद्रो नः पूषा सविता यमो भगो
भद्रो ऽग्रज एकपाद् अर्यमा मनुः ।
भद्रो विष्णुर् उरु-गायो वृषा-हरिर्
भद्रो विवस्वाँ अभिवातु नस् त्मना ॥७॥

भद्रा गायत्री ककुब्(=??) उष्णिहा विराड्
भद्रानुष्टुब् बृहती पङ्क्तिर् अस्तु नः ।
भद्रा नस् त्रिष्टुब् जगती पुरु-प्रिया
भद्रातिच्छान्दा बहुधा विभूवरी ॥८॥

भद्रा नो राकानुमतिः कुहूः सुहृद्
भद्रा सिनीवाल्य् अदितिर् मही ध्रुवा ।
भद्रा नो द्यौर् अन्तरिक्षं मयस्-करं
भद्रो ऽश्वो दक्षस् तनयाय नस् तुजे(=पुत्रेभ्यः) ॥९॥

भद्रो नः प्राणः सुमनाः सुवाग् असद्
भद्रो अपानः सतनुः सहात्मना ।
भद्रं चक्षुर् भद्रम् इच् छोत्रम् अस्तु नो
भद्रं न आयुः शरदो असच् छताम्(→ः?) ॥१०॥

भद्रेन्द्राग्नी नो भवताम् ऋता-वृधा
भद्रा नो मित्रावरुणा धृतव्रता ।
भद्राश्विना नो भवतां नवेदसा(←न विपरीतं वेत्ति)
भद्रा द्यावा-पृथिवी विश्व-शंभुवा ॥१२॥

भद्रा न इन्द्रावरुणा रिश्(=शत्रु)-आदसा(←अद्)
भद्रा न इन्द्रा भवतां बृहस्पती ।
भद्रेन्द्राविष्णू सवनेषु या वृधा
भद्रेन्द्रासोमा युधि दस्यु-हन्-तमा ॥१३॥

भद्राग्नाविष्णू वि-दधस्य(=दानस्य) प्रसाधना
भद्रा नो ऽग्नीन्द्रा वृषभा-दिवस्पती ।
भद्रा नो अग्नीवरुणा प्रचेतसा
भद्राग्नीषोमा भवता नवेदसा(←न विपरीतं वेत्ति) ॥१४॥

भद्रा सूर्या-चन्द्रमसा कविक्रतू
भद्रा सोमा भवतां पूषणा नः ।
भद्रेन्द्रावायू पृतनासु सासही
भद्रा सूर्याग्नी अजिता धनञ्जया ॥१५॥

भद्रा नः सन्तु वसवो वसुप्रजा
भद्रा रुद्रा वृत्र-हणा पुरन्धरा ।
भद्रा आदित्याः सु-(स्)पसः सुनीतयो
भद्रा राजानो मरुतो विरप्सिनः(=विरभसिनः?) ॥१६॥

भद्रा न ऊमा(=रक्षकाः) सुहवाः शतश्रियो
विश्वेदेवा मनवश् चर्षणी-धृतः ।
भद्राः साध्या अभिभवः सूर(र्य)-चक्षसो
भद्रा नः सन्त्व् ऋभवो रत्न-धातमाः ॥१७॥

भद्राः सर्वे वाजिनो वाज-सातयो(=दातारो)
भद्रा ऋषयः पितरो गभस्तयः ।
भद्रा भृगवो ऽङ्गिरसः सु-दानवो
भद्रा गन्धर्वाप्सरसः सुदंशसः ॥१८॥

भद्रा आपः शुचयो विश्वभृत्तमा
भद्राः शिवा यक्ष्मनुदो न ओषधीः ।
भद्रा गावः सुरभयो वयोवृधो
भद्रा योषा उशतीर्(=कामयत्यो) देवपत्न्यः ॥१९॥

भद्राणि सामानि सदा भवन्तु नो
भद्रा अथर्वाण ऋचो यजूंषि नः ।
भद्रा नक्षत्राणि शिवानि विश्वा
भद्रा आशा अ-ह्रुताः(=अभुग्ना) सन्तु नो हृदि ॥२०॥

संवत्सरा न ऋतवो मयोभुवो
यो वा आयुवाः सुसराण्य् उत क्षपाः ।
मुहूर्ताः काष्टाः प्रदिशो दिशश् च सदा
भद्रा सन्तु द्विपदे शं चतुष्पदे ॥२१॥

भद्रं पश्येम प्रचरेम भद्रं
भद्रं वदेम शृणुयाम भद्रम् ।
तन् नो मित्रो वरुणो मा महन्ताम्(=महद्भवन्तु?)
अदितिः सिन्धुः पृथिवी उत द्यौः ॥२२॥