प्र मित्राय ...{Loading}...
ऋक्
१ ३ २ ०७०३
([सायणो ऽत्र कौथुमभाष्ये। जमदग्निः। मित्रः, अर्यमा, वरुणः।])
प्र मि॒त्राय प्र अ॑र्य॒म्णे स॑च॒थ्य॑म् (=सेवार्हम्) ऋतावसो (=ऋतधन) ।
वरू॒थ्ये३ (वरू॒थ्य॑म्=यज्ञागारस्थम् इति ऋग्वेदे) वरु॑णे छन्द्य॑म् (=छान्दसम्) वचः स्तो॒त्रं राज॑सु गायत ।

साम १ प्रैङ्खभूयिष्ठम्
वरुण-सूक्तम् इत्य् अप्य् अभिधीयते।
वरुण-सूक्तम्(३)।
प्र([प]) मित्रा(["])यप्रा(["]v-%३), हउ,, आ([प्रे तै])अर्यम्णा(–%३)इ।
स([तै])चा(–%३)आहो(–%३)इ,थि([पो])यौ([प्रे]), हु([त])वा(–%३)इ।
आ([“र]%)र्ता([”])वसा(–%३)उ,, व([तै])रा([प्रे])आहो(–%३),थि([पो])यौ([प्रे]), हु([त])वा(–%३)इ।
व([त])रुणे(["]%) छा(["]–%३)न्दि([र])यम्(२) वचा(v-%३)ह(v)।
स्तो([तै]%)त्रा(प्रे)अम् हो(–%३)इ। रा([“पो]%)जौ([प्रे])हु([त])वा(–%३)इ।
सू([”?]%)गा(["]–%३)यता(")आउवा(-“३)अ ।
ऊ([टि])उपा(”)अ(v३) ॥
साम २ औउहोइ
प्र([पो])मित्राय प्रौ(["]%३) उहो(%)वाअ।
आ([ता]"%")र्यम्णा(३), औ([“टि]),उहो(%३)इ। औ([“बं])हो([पॣ]–%३)ओ(३)वा।
सा([ता]”%”)चथ्यम्,, ऋ([पो])ता(%)वा(–%३)सा, औ([“टि]),उहो(%३)इ। औ([“बं])हो([पॣ]–%३)ओ(३)वा।
वा([ता]”%)रू(–%३)थ्ये,, वरुणॆ(”)ए च्छा,,न्दि([पो])या(%)म्(२) +वा(–%३)चा,
औ([“टि]),उहो(%३)इ। औ([“बं])हो([पॣ]–%३)ओ(३)वा।
स्तो([ता]”%)त्रम्रा(-"%३)जा(३), औ([“टू]),उहो(%३)इ। औ([“बं])हो([पॣ]–%३)ओ(३)वा।
(लघ्वक्षरपादेषु स्वरप्लवनेन गाने पादेषु मात्रासाम्यं सिद्ध्यति।)
सू([“पो])गा(%)या(–%३)ता, औ([“टू]),उहो(%३)इ। औ([“ला])हो([रॄ]–%३),ओ(३)वा(–%-%३)।
ओ([ति]””)इडा([प]”)अ॥
साम ३
प्र([प्रै])मित्रा([”])य प्रा(["]३)अ,,र्यम्णो(%३)वा(३) +ओ([का]%३)वाअ।
सा([ता]”%”)चथ्यम्,, ऋ([पृ])ता(–%३)अ,वाआ(%)सा([प्रे])उ।
वा([तः]–%३)अरू,था([तः]–%३)अयाइ।
व([तै])रुणे(")ए च्छा(–%३),,न्दा([तः]%)या(–%३)अं हा(३)इ।
वा([फृ]%)चो([रॄ]–%३)ओअ। स्तो([पो]o३)त्रम्(२), रा(["])ज सुगा(["]%–३),आयत(२)।
स्तो([तः]–%३)ओत्राम्।
रा([पो]-%-३)जासू(v) गौ([रॄ]")उ। हो([फः]),ऒओ("%३)वा([प]३),यातो(")म्(२)हाइ(")॥