अरूरुचद् उषसः

अरूरुचद् उषसः ...{Loading}...

ऋक्

ऋग्वेदः ९.८३.३
ऋषिः पवित्रः
देवता पवमानः सोमः??
छन्दः जगती
सायणो ऽत्र

संहिता

अरू॑रुचद्(=रोचयति) उ॒षसः॒ पृश्नि॑र्(=आदित्यः) अग्रि॒य(=मुख्यः)
उ॒क्षा(=अभ्युक्षणकरः) बि॑भर्ति॒ भुव॑नानि वाज॒युः(=अन्नकामः [भुवनानाङ्कृते]) । मा॒या॒विनो॑ (निर्)ममिरे अस्य मा॒यया॑
नृ॒चक्ष॑सः(नृदष्टारः) पि॒तरो॒ (रश्मयः) गर्भ॒मा द॑धुः (वृष्ट्यै)

पदपाठः

अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः । मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥

साम १


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

हा([])उ॥त्रिः॥
स्व([])र्वीश्वं॥त्रिः॥
([])रू,रुचत्॥त्रिः॥
([])षसः, पृश्निरा([]),ग्नायाः। ॥त्रिः॥

हा([])उ॥त्रिः॥
स्व([])र्वीश्वं॥त्रिः॥
उक्षा([]),मिमॆ॥त्रिः॥
त्रि([])भुवनॆषुवा([]),अजायूः।

हा([])उ॥त्रिः॥
स्व([])र्वीश्वं॥त्रिः॥
मा([]),या,विनः॥त्रिः॥
([])मिरॆ अस्य मायाया।

हा([])उ॥त्रिः॥
स्व([])र्वीश्वं॥त्रिः॥
नृ([])चाक्षसः॥त्रिः॥
पि([])तरो, गर्भमा([])दाधूः।
हा([])उ॥ स्व([])र्वीश्वं॥द्विः॥ सुवा([]),इर् विश्वा,उवा([])अ।
([])ए।सु([])वाः ॥७॥

साम २


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

हा([])उ॥त्रिः॥
ज्यो([])तिर्वीश्वम् ॥त्रिः॥
([])रू,रुचत्॥त्रिः॥
([])षसः, पृश्निरा,अ।ग्ना([])याः॥त्रिः॥

हा([])उ॥त्रिः॥
ज्यो([])तिर्वीश्वम्॥त्रिः॥
उक्षा([]),मिमॆ॥त्रिः॥
त्रि([])भुवनॆषु वा,अ।जा([])यूः।

हा([])उ॥त्रिः॥
ज्यो([])तिर्वीश्वं॥त्रिः॥
मा([]),या,विनः॥त्रिः॥
([])मिरॆअस्य
माअ।या([])या।

हा([])उ॥त्रिः॥
ज्यो([])तिर्वीश्वं॥त्रिः॥
नृ([])चाक्षसः॥त्रिः॥

पि([])तरो,गर्भमाअ।दा([])धूः।
हा([])उ॥
ज्यो([])तिर्वीश्वं॥द्विः॥ ज्यो([])ता,इर्विश्वा,उवाअ।
([])ए।ज्यो([])तीः॥७॥