सहस्र शीर्षा

पुरुस्ह-सुक्तम् पुरुष-सूक्तम् ...{Loading}...
१२ सहस्र-शीर्षा ...{Loading}...
सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्

‘सहस्रशीर्षा’ इति षोडशर्चं षष्ठं सूक्तम् ।
नारायण नामर्षिर्
अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।

अव्यक्त-महद्-आदि-विलक्षणश् चेतनो यः पुरुषः
‘पुरुषाश् च परं किंचित् ’ ( क. उ. ३. ११) इत्य्-आदि-श्रुतिषु प्रसिद्धः स देवता ।

तथा चानुक्रान्तं— सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । गतो विनियोगः ।।

भास्करोक्त-विनियोगः

1अथ पुरुषानुवाकः - सहस्रशीर्षेयादि ॥
आनुष्टुभस्सर्वोऽनुवाकः, विशेषो वक्ष्यते ।
अग्नौ पुरुषाकृतौ चीयमानायां
पुरुषशिर उपहितस्य शिरः कृत्वा
पुरुषाकृतिम् उपहितां
पुरुषेण नारायणेन यजमान उपतिष्ठते ।

पुरुषमेधे च

‘पशून् उपाकृतान् दक्षिणतोऽवस्थाप्य
ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचा अनुशंसति ।
अथ नारायणाभ्याम् उपस्थानं’

इत्यादिषु विनियोगः ।

अयम् उत्तरश् चानुवाकौ नारायणाख्यौ,
नारायणाख्येन ऋषिणा दृष्टौ ।

आभ्यां च पुरुषाख्यो नारायणः प्रतिपाद्यते ।
उक्तं च - आत्मनि पुरुषावस्थे प्रपञ्चप्रविष्टः पुरुषः, उत्तीर्णः परमात्मेति ।
पुरुषसूक्तमिति चैनं बह्वृचा आहुः ।

अथ ‘सहस्रशीर्षं देवम्’ इत्यपरो नारायणानुवाको भविष्यति,
यत्र परमात्मा प्रणवाख्यो नारायणः प्रतिपाद्यते ।
तस्य अग्न्य्-आदि-श्रौत-पुरुषवत् कर्म-सम्बन्धाभावाद् इहानाम्नानम् ।

Jamison Brereton

90 (916)
Purusạ
Nārāyaṇa
16 verses: anuṣṭubh, except triṣṭubh 16

This is one of the best-known and most influential hymns of the R̥gveda. Its central symbol is the púruṣa, the “man,” “person,” or “human being.”

On the surface, this hymn tells of the sacrifice of a giant man, from whose parts the world was created. The theme of creation through a cosmic sacrifice is widespread, but this hymn is not simply the retelling of an ancient tradition. The púruṣa here serves as a symbol of the sacrifice itself, which especially in the middle Vedic tradition is a locus of creative power. The púruṣa is thus similar to the later divine figure Prajāpati, who in the Brāhmaṇas personifies the sacrifice.

Indeed this late hymn represents a verse commentary on the sacrifice that prefigures the prose commentaries of the Brāhmaṇas.+++(5)+++

This hymn is also notable because it is the only R̥gvedic mention of the four varṇas, the hierarchical division of the social order that forms the theoretical basis for the caste system. One reason that the hymn may have been included in the R̥gveda to provide a R̥gvedic charter for such a division of society.

The identity of the Man and the sacrifice is established in the opening verse, for his thousand heads, eyes, and feet recall Agni, the sacrificial fire, and his macro cosmic equivalent, the Sun (cf. Brown 1931: 109–10). The Man comprehends the earth and extends beyond it. As Mus (1968: 549) has pointed out, the “ten-fingers’ breadth” by which he exceeds the world measures from the Man’s hairline to his mouth.+++(4)+++ The Man’s mouth represents speech, which marks the boundary between the imperceptible world of thought and the perceptible world created by speech.+++(5)+++

His mouth is also associated with eating, and in verse 2 the Man rises beyond the world “through food,” that is, by making the world his food. In later texts the “eater” is the master and the “eaten” is one who benefits the master (cf. Rau 1957: 34–35). The image may therefore reflect the Man’s dominance over the world.+++(4)+++ See also X.125, in which the mouth is similarly both the locus of speech and the locus of eating.

This theme of dominance or rule continues also in verse 5 in the mutual generation of the Man and the Virāj. The word virā́j can mean either “brilliant” or “ruling, rule.” The latter is the more likely sense here, and therefore this word connects the hymn to Vedic ideals of the king, who in his consecration encompasses the world in a similar way that the Man does here (Proferes 2007: esp. ch. 3). Since the term virā́j is grammatically feminine, it complements púruṣa, which is masculine in grammar and connotation.+++(4)+++

The Man is the “offering” (vs. 6), the sacrificial victim (vs. 15), but more especially he is the sacrifice itself that the gods, the Sādhyas, and seers performed (vs. 7). Through this sacrifice the elements of subsequent sacrifices emerged: the “clotted-mixture” (vs. 8), the verses, chants, meters, and sacrificial formulae (vs. 9), and the sacrificial animals (vs. 10). The parts of the sacrifice also became the three upper varṇas (vss. 11–12): his mouth the brahmins, masters of knowledge and speech; his arms the rulers, the possessors of power; and his thighs the freemen or clansmen, who are the productive support of society. These three classes form parts of the sacrifice because they can participate in the sacrifice. The śūdras or “servants” are not part of the sacrifice but rather emerge from the feet of the Man, a symbol of their low social status and their exclusion from the sacrifice. Finally, the elements of the cosmos and gods themselves come forth from the sacrifice (vss. 13–14). This primeval sacrifice thus establishes the “first foundations” for the performance of the sacrifice or even for the ritual, social, divine, and visible worlds more generally (vs. 16ab), and it creates access to heaven (16cd).

The identity of the Sādhyas (in vss. 7 and 16) is not clear. Their name means “those to be brought to success,” and they appear to be ancient sacrificers whose proper ritual performance has “perfected” them and who have attained god-like status or the status of gods.+++(4)+++

01 सहस्रशीर्षा पुरुषः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

02 पुरुष एवेदम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(स्व-शरीरैकदेशेन)+++ पु᳓रुष एवे᳓दँ᳓ स᳓र्वम्
य᳓द् भूतं᳓ य᳓च् च भ᳓व्यम्।
उत᳓+++(→तथा देवात्मभिः)+++ +अ᳓मृतत्व᳓स्ये᳓शानः +++(परमे व्योम्नि)+++ ।
य᳓द्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अ᳓न्नेन+++(=अशितेन)+++ +अतिरो᳓हति । ३

03 एतावानस्य महिमातो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓वान् +++(ब्रह्माण्डम् इति)+++ अस्य महिमा᳓ ।
अ᳓तो+++(→ततोऽपि)+++ ज्या᳓याँश् च पू᳓रुषः ।
+++(कथम् इति चेत्-)+++
पा᳓दोऽस्य वि᳓श्वा भूता᳓नि
+++(अवशिष्टस्)+++ त्रिपा᳓द् +++(अंशः पर-देवतापूर्णः)+++ अस्यामृ᳓तं +++(=अविनाशी)+++ दिवि᳓+++(=परमे व्योम्नि)+++ ।

04 त्रिपादूर्ध्व उदैत्पुरुषः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(सो ऽयं)+++ त्रिपा᳓द्+++(→त्रिविक्रम-सूचना)+++ ऊर्ध्व᳓ उ᳓दैत् पु᳓रुषः +++(शिष्टस्यापेक्षया)+++।
+++(पूर्वोक्त-)+++पा᳓दो ऽस्येहा᳓ऽऽभवात् पु᳓नः +++(पुनःपुनः)+++ ।
त᳓तो +++(पादः)+++ वि᳓ष्वङ्+++(=सर्वतो)+++ व्य᳙क्रामत् +++(वक्ष्यमाण-जननाय)+++।
साशनानशने᳓+++(=जीवाजीवे [वस्तू])+++ अभि᳓+++(लक्ष्य)+++ । ४

05 तस्माद्विराळजायत विराजो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(पादांशात्)+++ त᳓स्माद् विरा᳓ड्+++(→पुरुष-मेध-ब्राह्मणे छन्दोऽपि)+++ +++(ब्रह्माण्ड-शरीरम्)+++ अजायत
+++(तस्माद्)+++ विरा᳓जो अ᳓धि पू᳓रुषः +++(ऋतात्मना /पुरुषमेध-कर्मरूपेण अजायत)+++ ।
स᳓ जातो᳓ अ᳓त्यरिच्यत -
+++(क्वेति चेत् -)+++ पश्चा᳓द् +++(विराजम्)+++ भू᳓मिम् अ᳓थो +++(जीवानाम्)+++ पुरः᳓+++(=पूर्वम्)+++। ५

06 यत्पुरुषेण हविषा - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् +++(वक्ष्यमाणेन कालभागेन)+++ पु᳓रुषेण हवि᳓षा ।
+++(त्रिपादङ्गभूता)+++ देवा᳓ यज्ञ᳓म् अ᳓तन्वत
+++(पुरुष-हविषो विभागाः -)+++ वसन्तो᳓ अस्यासीद् आ᳓ज्यम् ।
ग्रीष्म᳓ इध्मः᳓ शर᳓द् +++(अन्नादिरूपम्)+++ +हविः᳓ । ६

07 सप्तास्यासन् परिधयः
विश्वास-प्रस्तुतिः ...{Loading}...

सप्ता᳓ऽस्याऽऽसन् परिध᳓यः ।
त्रिः᳓ सप्त᳓ +++(२१!)+++ समि᳓धः कृताः᳓ +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ देवा᳓ य᳓द् यज्ञं᳓ तन्वानाः᳓
अ᳓बध्नन् +++(एकपात्)+++ पु᳓रुषं पशु᳓म् । ७

08 तं यज्ञम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ यज्ञं᳓+++(~तत्साधनभूतं पशुं)+++ बर्हि᳓षि प्रौ᳓क्षन्
पु᳓रुषं जात᳓म् अग्रतः᳓ ।
ते᳓न +++(वक्ष्यमाणा)+++ देवा᳓ अयजन्त -
+++(अविशिष्टा नानापात्रेषु पश्चात्)+++ साध्या᳓ ऋ᳓षयश् च ये᳓ । ८

वि᳓श्वा᳓स᳓-टि᳓प्प᳓नी᳓

अ᳓य᳓ज᳓न्त᳓ इ᳓त्य᳓त्र᳓ - अ᳓का᳓र᳓ उ᳓दा᳓त्तः᳓ तै᳓त्ति᳓री᳓ये᳓ - ‘च᳓वा᳓यो᳓गे᳓ प्र᳓थ᳓मा᳓’।

09 तस्माद्यज्ञात्सर्वहुतः सम्भृतम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓तः ।
+++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ सं᳓भृतं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आज्य᳓म् ।
पशूँ᳓स् ताँ᳓श् +++(सूच्यमानान्)+++ चक्रे - वायव्या᳓न् ।
आरण्या᳓न् ग्राम्याँ᳓श् च ये᳓ । ९

10 तस्माद्यज्ञात्सर्वहुत ऋचः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓त
ऋ᳓चः सा᳓मानि जज्ञिरे
छ᳓न्दांसि जज्ञिरे त᳓स्माद्
य᳓जुस् त᳓स्माद् अजायत

11 तस्मादश्वा अजायन्त - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्माद् अ᳓श्वा अजायन्त
ये᳓ के᳓ चोभया᳓दतः+++(=दन्तावलिद्वयाः)+++ ।
गा᳓वो ह जज्ञिरे त᳓स्मात् ।
त᳓स्माज् जाता᳓ अजाव᳓यः । ११

12 यत्पुरुषं व्यदधुः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(देवाः)+++ य᳓त् +++(एकपात्)+++पु᳓रुषं +++(पशुं)+++ व्य᳙दधुः +++(बलौ)+++।
कतिधा᳓ व्य᳙कल्पयन् ?
मुखं कि᳓म् अस्य कौ᳓ बाहू᳓ ?
का᳓व् ऊरू᳓ पा᳓दाव् उच्येते ? १२

13 ब्राह्मणोऽस्य मुखमासीद्बाहू - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मणो᳡ ऽस्य मु᳓खम् आसीद्
बाहू᳓ राजनि᳓यः कृतः᳓
ऊरू᳓ त᳓द् अस्य य᳓द् वइ᳓श्यः
पद्भ्यां᳓ शूद्रो᳓ अजायत

14 चन्द्रमा मनसो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

चन्द्र᳓मा म᳓नसो जातः᳓
च᳓क्षोः+++(=चक्षुषः)+++ सू᳓र्यो अजायत
मु᳓खाद् इ᳓न्द्रश् चाग्नि᳓श् च ।
प्राणा᳓द् वायु᳓र् अजायत । १४

15 नाभ्याम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓भ्या आसीद् अन्त᳓रिक्षम् ।
शीर्ष्णो᳓+++(=मूर्ध्ना)+++ द्यौः᳓ स᳓मवर्तत
पद्भ्यां᳓ भू᳓मिर् दि᳓शः श्रो᳓त्रात् ।
त᳓था लोकाँ᳓ अकल्पयन् । १५

पुरुषस्तुतिः, यज्ञस्तुतिः
16 वेदा॒हम् ए॒तं ...{Loading}...

वेदा॒हम् ए॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑सस् तु॒ पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न् यद् आस्ते॑ । १६

16 वेदा॒हम् ए॒तं ...{Loading}...
मूलम्

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । १७

भट्टभास्कर-टीका

16वेदेत्यादयः तिस्रस्त्रिष्टुभः ॥ एतं महान्तं पुरुषं सहस्रशिरसं अहं वेद जानामि आदित्यवर्णं प्रकाशात्मानं तदेव तमसः पारे स्थितं त्रिगुणा प्रकृतिः तमः तस्य पारं वेलां अतीत्य परत्रावस्थितं अहं वेद । स देवः सर्वाणि रूपाणि विकारलक्षणानर्थान् विचित्य पृथक्वेन उत्पाद्य नामानि च सर्वाणि कृत्वा धीरः धीमान् व्याकृतनामरूपः कृतकृत्यो यदा अभिवदन् आभिमुख्येन वदन् विश्वमनुगृह्णन् आस्ते तदा सर्वदा एवमेव सृष्टिर्वेदितव्येति ॥

17 धा॒ता पु॒रस्ता॒द् ...{Loading}...

धा॒ता पु॒रस्ता॒द् यम् +++(पुरुषम्)+++ उ॑दाज॒हार॑,,
श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श् चत॑स्रः ।
तम् ए॒वं वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते । १७

17 धा॒ता पु॒रस्ता॒द् ...{Loading}...
मूलम्

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः । १८

भट्टभास्कर-टीका

17धातेत्यादि ॥ यं यथोक्तमहिमानं पुरुषं धाता पितामहः उदाजहार ख्यापितवान् तद्विभूतित्वाद्धातुः । शक्रश्च यमुदाजहार प्रविद्वान् प्रकर्षेण जानन् प्रदिशः प्रधानदिशः चतस्रः तद्वासिनस्सर्वान् प्रविद्वान् । तं महापुरुषं एवं एवंप्रकारं विद्वान् इह लोके यः कश्चिदपि अमृतो भवति । न त्वेतज्ज्ञानादृते अन्यः पन्था विद्यते अयनाय गमनाय संसारं मुक्त्वा अपवर्गं गन्तुं अयमेव मार्ग इति ॥

16 यज्ञेन यज्ञमयजन्त - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन्
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
यत्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८

[[71]]

१३ अद्भ्यस् सम्भूतः ...{Loading}...

॥ उत्तरनारायणम् ॥

+++(सन्दर्भार्थम् आदौ पुरुषसूक्तम् ईक्षताम्।)+++

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्भ्यः संभू॑तः पृथि॒व्यै+++(व्याः)+++ रसा॑च् च +++(विराट् ब्रह्माण्डरूपः)+++।
वि॒श्व-क॑र्मणः॒+++(=परिपूर्णपुरुषात् पुरुषसूक्तोक्तात्)+++ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑+++(=त्रिपात् पुरुषः)+++ वि॒दध॑द् रू॒पम् ए॑ति ।
तत् पुरु॑षस्य॒ विश्व॒म् आजा॑न॒म् अग्रे॑ । १

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑ । १

भट्टभास्कर-टीका

1अद्भ्यस्सम्भूत इत्यादि ॥ ‘उत्तरनारायणेन आदित्यमुपस्थाय’ इत्यादौ विनियोगः । त्रैष्टुभस्सर्वोनुवाकः, विशेषो वक्ष्यते ॥ अद्भ्यः अबादिभ्यः पञ्चभ्यो भूतेभ्यः सम्भूतः उत्पन्नः पृथिव्यै पृथिव्याः रसात् अन्नाच्च उत्पन्नः ततो विश्वकर्मणः विश्वस्य कर्तुः अधि ऐश्वर्यविषयमधि समवर्तत सम्यक् सम्पन्नः प्रजापतिः । ततः तस्य रूपं विदधत् कुर्वन् त्वष्टा तद्रूपं एति सर्वाण्यङ्गानि विकर्तृत्वेन वायुरूपः प्रविशति तत् सर्वं पुरुषस्य प्रभावमहं आजानं आजानामि पुरुष एव सर्वं करोतीति अग्रे प्रथममेव जानामि । छान्दसमाकारस्य ह्रस्वत्वम् । यद्वा - अद्भ्यस्सम्भूतः प्रथमपरिणामः प्रजापतिः । ततः पृथिव्याः रसात् अन्नात् संभूतो वैराजः प्रजापतिः । ततः त्वष्टा विकुर्वन् वायुरूपः तदीयान्यङ्गानि गच्छतीति तृतीयः परिणामः । तत्सर्वं परस्य पुरुषस्य प्रभाव इति प्रथममेवाहं ज्ञातवानिति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वेदा॒हम् ए॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्य-व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तम् ए॒वं वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

सर्वाष् टीकाः ...{Loading}...
मूलम्

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

भट्टभास्कर-टीका

2वेदाहमित्यादि गतम् ॥ तमसः परस्तात् तमश्शीलं विकारजातं तमः ततः परस्तात् स्थितं महान्तं पुरुषमहं वेद। एवं तं विद्वान् अमृतो भवति, अन्यः पन्थाः अयनाय अमृतत्वप्राप्तये साधनभूतो न विद्यते । अयनशब्दो लित्स्वरेणाद्युदात्तः, तेनैकादेशे एकार उदात्तः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(त्रिपात्)+++ प्र॒जाप॑तिश् चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒धा विजा॑यते +++(सहस्रशीर्षा!)+++।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म् ।
मरी॑चीनां +++(ऋषीणां)+++ प॒दम् इ॑च्छन्ति वे॒धसः॑ +++(त्रिपादश् [च])+++। ३

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्॑ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । ३

भट्टभास्कर-टीका

3प्रजापतिरिति ॥ आत्मसमष्टिः प्रजानां पतिः जीवात्मा अन्तर्गर्भे चरति सर्वेषु शरीरेषु आब्रह्ममशकं स्वयं अजायमान एव बहुप्रकारशरीरसम्बन्धेन विविधं जायमान इव भवति । तस्यैतस्य जायमानस्य योनिं कारणं शरीरसम्बन्धकारणं वा धीराः धीमन्तः परिजानन्ति सर्वात्मना जानन्ति । कीदृशाः? ये वेधसः विधातारः प्रकृष्टज्ञानाः मरीचीनां पदं रश्मीनां पदं स्थानं आदित्यात्मानं इच्छन्ति याथात्म्येन विजानन्ति, प्रविशन्ति वा । ते तं योनि जानन्ति । नान्यत् [नान्यैः] ज्ञातुं शक्यते । ‘सूर्य आत्मा’ इति च श्रुतिः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो दे॒वेभ्य॑ आ॒तप॑ति+++(=काशते, माध्यन्दिनतः)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒+++(=रोचमानाय)+++ ब्राह्म॑ये+++(=वेदवेद्याय परिपूर्णपुरुषाय)+++ । ४

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

भट्टभास्कर-टीका

4यो देवेभ्य इत्याद्ये अनुष्टुभौ ॥ अधुना स एव आदित्वो वर्ण्यते । यो देवेभ्यः सर्वविकारेभ्यः आतपति समन्तात्तपति सर्वेभ्यो रश्मिमद्भ्योऽधिकं तपति अव्यक्तात्मस्वरूपादागत्य तपनेन सर्वान् विकारान् उत्पाद्य अनुगृह्णाति । यश्च तेषां देवानां देवादीनां विकाराणां पुरोहितः पुरस्तात् स्थितः। तेषां अनुज्ञानार्थं उदयादिना उपकरोति । यश्च पूर्वः प्रथम एव देवेभ्यो जातः सर्वविकाराणां अग्रे जातः । तस्मै रुचाय रोचनशीलाय परमेश्वरदीप्तिमूर्तये । इगुपधलक्षणः कः । ब्राह्मये ब्रह्मणोऽपत्याय । छान्दस इञ् , बाह्वादिर्वा द्रष्टव्यः । तस्मै नम इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः +++(विद्यया)+++।
दे॒वा अग्रे॒ तद् अ॑ब्रुवन् ।
यस् त्वा॒ +ए॒वं ब्रा॑ह्म॒णो वि॒द्यात् -
तस्य॑ दे॒वा अस॒न्+++(अ॑सन्)+++ वशे॑ । ५

सर्वाष् टीकाः ...{Loading}...
मूलम्

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे॑ । ५

भट्टभास्कर-टीका

5रुचमिति ॥ एवं महानुभावं रुचं रोचनशीलं ब्राह्मं ब्रह्मणोऽपत्यम् । अजातित्वाट्टिलोपः । तमेवादित्यं जीवात्मना स्थितं जनयन्तः ब्राह्मणाः आत्मवन्तः स्यामेति ईशं शरीरे सन्निधापयन्तः देवाः इन्द्रियाणि अग्रे पूर्वमेव अब्रुवन् सृष्ट्यादौ आत्मना समयमिव कृतवन्तः । तत् तदानीं जन्मकाल एव यो ब्राह्मणः त्वा त्वां एवं जीवात्मना स्थितं विद्वान् एवं सृष्टयादिप्रवृत्तं यः त्वां विद्वान् यथावत् जानन् भवति, तस्य वशे असन् भवन्ति देवाः इन्द्रियाणि जितेन्द्रियो मुक्तो भवति । यद्वा - देवादयः स तस्य वशे तिष्ठन्ति विधेया भवन्ति । अस्तेर्लटि शपो लुक् ॥

परिपूर्णपुरुषध्यानम्
विश्वास-प्रस्तुतिः

ह्रीश् च॑ ते ल॒क्ष्मीश् च॒ पत्न्यौ॑ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् ।
अ॒श्विनौ॒ व्यात्त॑म् +++(=मुखम्)+++ ।
+++(अश्विनयोः खल्ववर्तत विशुवस्थानम् पुरा।)+++

इ॒ष्टम् म॑निषाण+++(=यच्छ)+++ । अ॒मुं +++(स्वर्लोकं)+++ म॑निषाण । सर्व॑म् मनिषाण । ६

मूलम्

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॑ । इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण । सर्व॑म् मनिषाण । ६

भट्टभास्कर-टीका

6ह्रीश्चेत्यादिकं यजुः ॥ ह्रीः लज्जा लक्ष्मीः श्रीः ते उभे तव पत्न्यौ सहधर्मचारिण्यौ, हे आत्मन् ! अहोरात्रे अहश्च रात्रिश्च पार्श्वस्थानीये । पशूनां समूहः पार्श्वं, ‘पशोर्णस् वक्तव्यः’ । घटिकासमूहात्मके अहोरात्रे पार्श्वस्थानीये धारकत्वसामान्यात् । नक्षत्राणि चन्द्रयुतानि तव रूपं रूपणनिमित्तानि,नक्षत्रयुक्तचन्द्राधीनकालनिबन्धनत्वात् जीवानां स्थितेः । अश्विनौ द्यावापृथिव्यौ व्यात्तं व्यात्तास्यस्थानीयौ, विश्वं निगिरतः तव व्यापकत्वात् तद्देवत्यत्वाद्वा द्यावापृथिव्योरश्वित्वम् । स त्वमेवं महाभागो मम इष्टं ईप्सितं आत्मबोधलक्षणं मनिषाण अनुमन्यस्व, देहीति यावत् । मनोतेर्व्यत्ययेन श्नाप्रत्ययः, ‘हलश्नश्शानज्झौ’ विकरणत्वेन सिप इडागमः, धात्वन्तरं वा छान्दसं द्रष्टव्यम् । अमुमिति विशेषार्थं, आयुश्च गां च अश्वं च देहि । किंबहुना ऐहिकमामुष्मिकं वा सर्वमिष्टं देहीति ॥ इत्यारण्यके तृतीये त्रयोदशोऽनुवाकः ॥