१० प्रजापते न ...{Loading}... प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓ वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव । य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥