मूर्धानं दिवः - आज्यदोहम्

मूर्धानं दिवः - आज्यदोहम् ...{Loading}...

ऋक्

13_0067 मूर्धानं दिवो ...{Loading}...

मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म्। क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥ 13:0067 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

+++(विषुव-स्थान-रूपेण)+++ मूर्धा᳓नं दिवो᳓, अरतिं᳓+++(=चक्र-परिधिं)+++ पृथिव्या᳓,
वैश्वानर᳓म्, ऋत᳓+++(य्)+++ आ᳓ जात᳓म् अग्नि᳓म् ।
कविं᳓, सम्रा᳓जम्, अ᳓तिथिं ज᳓नानाम्,
+++(विषुव-स्थान-रूपेणापि)+++ आस᳓न्न्+++(=आस्यं)+++ आ᳓ पा᳓त्रं जनयन्त देवाः᳓ ॥

साम १

आज्यदोहं ज्येष्ठसाम ॥
हा+++([])+++उ ॥ त्रिः ॥
आ+++([])+++ज्या,दोहअम् ॥ त्रिः ॥
मू+++([])+++र्धानं दाइ,वा+++([])+++,
आआरा,तिं+++([])+++ पृथिव्याः ।
वै+++([])+++श्वानरां ।
ऋ+++([])+++ता, आ ।
जा+++([])+++ता,मग्निइं।
का+++([])+++विं, सम्रा,जा+++([])+++अमाति,थिं+++([])+++जेनानाअम् ।
आ+++([])+++,संन्नः पा,,त्रा, अं+++([])+++जॆना,,यं+++([])+++ता, देवाः।
हा+++([])+++उ ॥ त्रिः ॥
आ+++([])+++ज्या, दोहअम् ॥ द्विः ॥
आ+++([])+++ज्यादो, ओ, हउ । वा+++([])+++अ ॥
ए+++([])+++ए । आ+++([])+++ज्यदोहम् ॥ एवं द्विः ॥
ए+++([])+++ए । आ+++([])+++ज्यदो, हाअअअम् ॥ ७ ॥

साम - ईनिधनमाज्यदोहम्

ईनिधनमाज्यदोहम् ॥
हा+++([])+++उ ॥ त्रिः ॥
ही,इं+++([])+++चिदो,हम्। चि+++([])+++दो, हम् ॥ द्विः ॥
मू+++([])+++र्धा,नं दाइ,वा+++([])+++, आआरा,,तिं+++([])+++पृथिव्याः ।
वै+++([])+++श्वानराम् ।
ऋ+++([])+++ता, आ ।
जा+++([])+++,ता, मग्निइं ।
का+++([])+++विं, सम्रा,जा+++([])+++,अमाति,थिं+++([])+++ जे,नानाअं।
आ+++([])+++,संन्नः पा,त्रा,अं+++([])+++ जॆना,यं+++([])+++ता, देवाः ।
हा+++([])+++उ ॥ त्रिः ॥
ही, इं+++([])+++चिदोहम् । चि+++([])+++दोहम् ।
चि+++([])+++दो, ओ+++([])+++ह उ । वा+++([])+++अ ।
ई+++([])+++इ ॥ ७ ॥

साम ऋतनिधनमाज्यदोहम्

ऋतनिधनमाज्यदोहम् ॥
हा+++([])+++उ ॥ त्रिः ॥
च्यो+++([])+++हम् ॥ त्रिः ॥
मू+++([])+++र्धा,नं दाइ,वा+++([])+++,आआरा,,तिं+++([])+++पृधिव्याः ।
वै+++([])+++श्वानराम् ।
ऋ+++([])+++ता, आ ।
जा+++([])+++,ता,मग्निइं ।
का+++([])+++विं, सम्रा,जा+++([])+++,अमाति,थिं+++([])+++ जे,नानाअम् ।
आ+++([])+++,संन्नः पा,त्रा, अं+++([])+++ जेना,यन्+++([])+++ता, देवाः ।
हा+++([])+++उ ॥ त्रिः ॥
च्यो+++([])+++,हम् ॥ द्विः ॥
च्यो+++([])+++,ओ, हउ । वा+++([])+++अ ।
ए+++([])+++ए । ऋ+++([])+++तम् ॥ ७ ॥