जराबोधीयम् ...{Loading}...
ऋक्
([सायणो ऽत्र कौथुमभाष्ये। शुनशेपः। अग्निः।])
03-1_1663 जराबोध तद्विविड्ढि ...{Loading}...
ज꣡रा꣢बोध꣣ त꣡द्वि꣢विड्ढि वि꣣शे꣡वि꣢शे य꣣ज्ञि꣡या꣢य। स्तो꣡म꣢ꣳ रु꣣द्रा꣡य꣢ दृशी꣣क꣢म् ॥ 03-1:1663 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
जरा॑(=स्तुति)बोध॒ तद्वि॑विड्ढि(=प्रविश)
वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑(=स्तोत्रं) रु॒द्राय॒(ते) दृशी॑कम्(=दर्शनीयम्) ॥

साम
- पारम्परिकगानमूलम् - २०१५।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)
(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)
जराबोधिय्यम् ।
ज([पै])रा(["]), बो(["])ऒ, धो(%)वा(")अ ।
ता([तै]%)द् विविड्ढा(३–%)इ ।
वी([का])शाइवा(३–%)इशे ।
य([र])ज्ञी(%)या(["]%)या(३–%)।
स्तो([“घृ])माम्(२), रुऊ(%)द्रा(३–%)या(”)आ,
द्री([प]")इ,,शि([टि]")इको("),इ,डा([प]")अ ॥