अयमग्निः

अयमग्निः ...{Loading}...

ऋक्

ऋग्वेदः ३.१६.१
ऋषिः उत्कीलः कात्यः
देवता अग्निः
छन्दः बृहती
सायणो ऽत्र

संहिता

अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑+++(= ईष्टे)+++ म॒हः सौभ॑गस्य । रा॒य ई॑शे+++(= ईष्टे)+++ स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒-हथा॑नाम्+++(=हत्यानाम्)+++ ॥

पदपाठः

अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य । रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥

साम

अ+++([])+++यमग्नि,स् सुवीर्यस्य हाउ।
आ+++([])+++, ईशेऎ, हीसौ,भगस्य।
हो+++([])+++वा,अ,हाइ।
रा+++([])+++य, ईशॆ,
स्व+++(सु)+++पत्य,स्याअ, गो,ओ,मताः ।
हो+++([])+++वा,अ,हाइ।
ई+++([])+++शे, हाइ, वॄ,उ। हो+++([])+++वा,अ,हा। त्रा+++([])+++,ह,था,ना,अम्।
इ+++([])+++डा, अभा,अअअ। ओ+++([])+++इ।डा+++([])+++अ॥७॥