अग्निष्टपति

अग्निष्टपति ...{Loading}...

ऋक्

ऋषिः परुच्छेपो दैवोदासिः
देवता अग्निः
छन्दः अत्यष्टिः
सायणः अत्र

अग्निष् टपति प्रतिदहति।

अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑
+++(अग्निमद्यहोतारमवृणीतेतिश्रुतेः)+++
सू॒नुं +++(मन्थनकाले)+++ सह॑सो जा॒तवे॑दसं॒
विप्रं॒ न जा॒तवे॑दसम् ।

य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑+++(=देवगन्त्र्या)+++ कृ॒पा+++(=कृपया)+++ ।
घृ॒तस्य॒ विभ्रा॑ष्टि॒म् +++(=विभ्राजमानम्)+++ अनु॑ वष्टि+++(=कामयते)+++ शो॒चिषा॒ ऽऽजुह्वा॑नस्य स॒र्पिषः॑+++(=सरणशीलं घृतम्)+++ ॥

+++(ऋग्वेदे 1 36 14 b)+++
विश्वं॒ सम॒त्रिणं॑+++(=सर्वमत्तारं [भक्षकं राक्षसं])+++ दह ।
+++(अत्रिन् = Germanic- ettin, *etunaz, Etennine, Jotunn MT )+++

विश्वं॒ व्य॒त्रिणं॑ दह । विश्वं॒ न्य॒त्रिणं॑ दह ।

साम १

{आ+++([])+++हा, वोहावा: }+++(त्रिः)+++
अ+++([])+++ग्निष्टपती । प्रा,+++([])+++ती, दहतिइ । अ+++([])+++ग्निंहो । ता,+++([])+++रम्माअ,+++([])+++न्येदा, स्व०तअ० । वा+++([])+++सो: । सू+++([])+++नु०, सहसो, जाअ,+++([])+++तावे, दासअ० ।

वि+++([])+++प्रा० । न+++([])+++जाअ,+++([])+++तावे, दासअ० ।

या+++([])+++ऊ । र्ध्व+++([])+++या, अ,+++([])+++सूवध्वारा: । दे+++([])+++वो । दे+++([])+++वाअ,+++([])+++चीया, कॄपअ । घॄ+++([])+++ता, स्य+++([])+++विभ्राष्टि मनुशूउ, क्राशो, चीषाअ० । आ+++([])+++जू । ह्वा+++([])+++ना,+++([])+++अस्या, सर्पी, षा: ।

आ+++([])+++हा, वोहावाः ।। त्रिः।।
अ+++([])+++ग्नि ष्टपती । प्रा,+++([])+++ती, दह ताङङाइ ।
ए+++([])+++ए । वी+++([])+++श्वं, समतृण०दा, अहा । एवं ।। द्वि: ।। ए+++([])+++ए । वी+++([])+++: श्वं, सम तृण०दा, अहाआआ ॥

साम २

त्य+++([])+++ग्नाइः । प्रा,+++([])+++ती, दहतिइ ।
हा,+++([])+++उहोऒ, हउ ।

अ+++([])+++ग्निंहो । ता,+++([])+++रम्मा+++([])+++अ, न्येदा, स्व०तअ० । वा+++([])+++सो: ।
सू+++([])+++नु०, सहसो, जाअ,+++([])+++तावे, दासअ० ।
वि+++([])+++प्रा० । न+++([])+++जा,+++([])+++अ, तावे, दासअ० ।
या+++([])+++ऊ, र्ध्व+++([])+++या, अ,+++([])+++सूवध्वारा: ।
दे+++([])+++वो । दे+++([])+++वा, अ+++([])+++चीया, कॄपअ ।
घॄ+++([])+++ता, स्य+++([])+++विभ्राष्टिमनुशूउ, क्राशो, चीषाअ० ।
आ+++([])+++जू । ह्वा+++([])+++ना,+++([])+++अस्या, सर्पी, षा: ।

त्य+++([])+++ग्नाइः ।
प्रा,+++([])+++ती, दहतिइ । हा,+++([])+++उहो, ऒ, हउ, वा+++([])+++अ ।
ए+++([])+++ए । वी+++([])+++श्वं, समतृण०दा, अहा ।
ए+++([])+++ए । वी+++([])+++श्वं, वियतृण०दा, अहा ।
ए+++([])+++ए । वीश्वं,+++([])+++ नियतृण०दा, अहाआआ ॥