अग्न आयाहि ...{Loading}...
ऋक्
07-1_1552 अग्न आ ...{Loading}...
अ꣢ग्न꣣ आ꣡ या꣢ह्य꣣ग्नि꣢भि꣣र्हो꣡ता꣢रं त्वा वृणीमहे। आ꣡ त्वाम꣢꣯नक्तु꣣ प्र꣡य꣢ता ह꣣वि꣡ष्म꣢ती꣣ य꣡जि꣢ष्ठं ब꣣र्हि꣢रा꣣स꣡दे꣢ ॥ 07-1:1552 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ᳓ग्न आ᳓ याहि अग्नि᳓भिर्
हो᳓तारं त्वा वृणीमहे
आ᳓ त्वा᳓म् अनक्तु प्र᳓यता हवि᳓ष्मती
य᳓जिष्ठम् बर्हि᳓र् आस᳓दे
साम १
+++(गौतमस्य पर्कः)+++
- पारम्परिक-गान-मूलम् अत्र।
ओ+++([का]३–%)+++ग्ना+++(३)+++इ। आ+++([“पो])+++या+++([”]–%३)+++ही+++(३)+++इ ।
वो+++(%)+++इ,तो+++(%)+++या+++([प्रे])+++अइ । तो+++([ता]%)+++या+++([प्रे])+++अइ ।
गृ+++([ता])+++णा+++([ऽ])+++नो+++(["]३)+++ओ हा+++(३)+++व्या+++([पृ])+++दा+++(३)+++तो+++(%)+++या+++([प्रे])+++अइ । तो+++([ता]%)+++या+++([प्रे])+++अइ ।
ना+++([घि])+++इ हो+++(“३)+++ओता+++(%)+++ सा+++(“३)+++अ। त्सा+++([पे]““३)+++,अइ
+बाआअअर्, औ+++([”])+++हो+++([”]%)+++वा+++(३)+++अ। ही+++([टू]-”)+++षी+++(३)+++इ॥
साम २
आ+++([]%%)+++ग्ना आ+++(%%३)+++या+++(३)+++अहि
वी+++(%%३)+++,,त+++([])+++या+++(–%३)+++ इ ।
गृ+++([])+++णा+++(%)+++नो+++(%)+++ हव्यदा+++(%)+++ता+++(–%३)+++अयाइ ।
नि+++([])+++होता सत्सि बर्हा+++(–%३)+++इषि ।
बर्हा+++(%““३)+++इषाअअ औहो+++(%३)+++वा+++(”)+++अ ।
ब+++([])+++र्हीषी+++(३–”)+++इ ॥
+++(अत्राजवद् गायति!)+++
साम ३
आ+++([]%%)+++ग्ना, आ+++(%–४)+++या+++(%–३)+++अहिवा+++([]%–३)+++इताया+++([]%–३)+++इ ।
गृ+++([])+++णा+++(%)+++नो+++(”)+++ओ,
हव्यदा+++(३)+++आआ+++(–%३)+++,ता+++(३)+++अयॆ।
नि+++([])+++हो+++("%)+++ता+++(%)+++
सा+++(")+++अ,,त्सा+++([]–“३)+++इबा+++(–“३)+++अर्,,हा+++([]–“३)+++इषो+++(”)+++म् हाइ ॥