मूर्धानं दिवः

१ १ २ ०७०५
कौथुमभाष्ये सायणो ऽर्त। भारद्वाजः। अग्निः।

०१ मूर्धानं दिवो ...{Loading}...

(विषुव-स्थान-रूपेण) मू॒र्धानं॑ दि॒वो, अ॑र॒तिं(=चक्र-परिधिं) पृ॑थि॒व्या,
वै॑श्वान॒रम्, ऋ॒त(य्) आ जा॒तम् अ॒ग्निम् ।
क॒विं, स॒म्राज॒म्, अति॑थिं॒ जना॑नाम्,
(विषुव-स्थान-रूपेणापि) आ॒सन्न्(=आस्यं) आ पात्रं॑ जनयन्त दे॒वाः ॥

मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ (=गन्तारम्) पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣯(य्) आ जा꣣त꣢म꣣ग्नि꣢म्।
क꣣वि꣢ᳱ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न् (=आस्यं) नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢।।1 ।।

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन् नः पात्रं जनयन्त देवाः॥

agni-bellied-sun-lighting-up-the-bottom-of-the-clouds
agni-bellied-sun-lighting-up-the-bottom-of-the-clouds