दिवस्परि

०४५ दिवस्परि ...{Loading}...

इह +ऋतयोनेः खल्वग्नेर् जन्मानि ध्यायन्ते।

त्रेधा जन्म

lightning
lightning

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
agni-rising-from-a-vedI-giving-bearing-gifts
agni-rising-from-a-vedI-giving-bearing-gifts

अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
baku-fire-spring
baku-fire-spring

तृ॒तीय॑म् अ॒प्सु नृ॒मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते (=स्तौति) स्वा॒धीः ।

त्रेधा रूपाणि

lightning
lightning

०२ विद्मा ते ...{Loading}...

(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)
वि॒द्मा ते॑ अग्ने त्रे॒धा {रूपाणि अग्नि-विद्युत्-सूर्यास्} त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ {नानाकुण्डेषु} विभृ॑तम् पुरु॒त्रा (=बहुधा)
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तम् उत्सं॒ (=fount) यत॑ आज॒गन्थ॑ ।

०३ समुद्रे त्वा ...{Loading}...

(प्राक्तनाया विस्तारः!) स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर्
नृ॒चक्षा॑ (=नृद्रष्टा) ईधे (=दीपयते) दि॒वो अ॑ग्न॒ ऊधन्न्॑ (=उधस्स्थानीये मेघे)
तृ॒तीये॑ त्वा रज॑सि (=लोके) तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् (=बुद्धवन्तः)

लोके क्व दृश्यते?

दवानलः
forest-fire
forest-fire

०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ (=पृथिवीं) रेरि॑हद् (=आस्वादयन्) वी॒रुधः॑ (={वृक्ष}गुल्मान्) सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो {दावानलः} वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ।

कुण्डस्थः
agni-with-pillar-of-smoke-above
agni-with-pillar-of-smoke-above

०७ उशिक्पावको अरतिः ...{Loading}...

उ॒शिक् (=कामयिता) पा॑व॒को अ॑र॒तिः (=गन्ता) सु॑मे॒धा
मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॒ निधा॑यि ।
इय॑र्ति (=गमयति) धू॒मम् अ॑रु॒षम् (=महत्) भरि॑भ्र॒द्
उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् (=दीपयत्)

ज्वालामुखी

mud-volcano
mud-volcano
!

०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒
आ रोद॑सी अपृणा॒ज् (=अपूरयत्) जाय॑मानः ।
वी॒डुं (=दृढं) चि॒द् अद्रि॑म् अभिनत् परा॒यञ् (=परागच्छन्)
जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ।

पूज्यता, फलानि

०५ श्रीणामुदारो धरुणो ...{Loading}...

श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम्
म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः ।
वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ (=दीप्यमानः)
वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ।

०९ यस्ते अद्य ...{Loading}...

यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचे
ऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने।
प्र तं न॑य प्रत॒रां (=नितरां) वस्यो॒ (=वसीयः)
अच्छा॒भि द्यु॒म्नं (=धनं) दे॒वभ॑क्तं यविष्ठ ।

१० आ तं ...{Loading}...

आ तम् भ॑ज सौश्रव॒सेष्व् (स्वन्नेषु [यागेषु]) अ॑ग्न
उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य्
उज् जा॒तेन॑ {पुत्रादिना} भि॒नद॒द् (=उद्भिद्य प्रकाशताम्) उज्जनि॑त्वैः (=जनिष्यमाणैः)

११ त्वामग्ने यजमाना ...{Loading}...

त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्
विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि (=वरणीयानि)
त्वया॑ स॒ह द्रवि॑णम् इ॒च्छमा॑ना
व्र॒जं गोम॑न्तम् उ॒शिजो॒ (=मेधाविनो) वि व॑व्रुः ।

तेजोविभूतिर् जन्म च

lightning
lightning

०८ दृशानो रुक्म ...{Loading}...

दृ॒शा॒नो रु॒क्म (=रोचमानः) उ॒र्व्या (=महत्या) व्य॑द्यौद्,
दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र्
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥