+अग्निः

परिचयः

  • देवानाम् मुखम्। देवानां होता।
  • रक्षोहा।
  • अप्सु वडवः, भूतले यज्ञाग्निः, श्मशाने क्रव्यादः, वने दवानलः, अन्तरिक्षे विद्युत्, दिवि सूर्यः (तेन दिवो मूर्धा), दिवि विषुवस्थसूर्यस्थानम् अपि (यत् पुरा कृत्तिकास्व् अवर्तत)।
  • सप्त-ज्वालापतिः।