+हिन्दुकः

आर्येभ्यः स्वागतम्। इह खलु टिप्पणीर् अधिदैवं रक्षामः। युष्मत्प्रयोजनायापि स्यात्। मघवते नमः।