भारतीय सनातन धर्मं 1 भारतीय सनातन धर्मं रचन डा. अद्दङ्कि श्रीनिवास् अध्यक्षुलु श्रीपावनि सेवासमिति हैदराबादु प्रकाशकुलु चल्ला साम्बिरॆड्डि B.A., LL.B. 2 भारतीय सनातन धर्मं भारतीय सनातन धर्मं रचन : डा. अद्दङ्कि श्रीनिवास् इमॆयिल् : draddanki@gmail.com प्रथम मुद्रण : 2021 प्रतुलु : 1000 हक्कुलु : प्रकाशकुलवि प्रकाशकुलु चल्ला साम्बिरॆड्डि अध्यक्षुलु, श्रीपावनि सेवा समिति इं.नॆं. : 3-6-499ऎ, रोड् नॆं.7, हिमायत्नगर् हैदराबादु - 500 029. sripavanisevasamithi@gmail.com मुद्रण : वै.वि. रॆड्डि प्रिण्टर्स् & बैण्डर्स्, दिल्सुख्नगर्, हैदराबाद् - 500 036. सॆल् : 9391015317 yvr.postpresssolutions@gmail.com वॆल : अमूल्यं भारतीय सनातन धर्मं 3 मनवि भारतदेशं कर्मभूमि. आ कर्मकु मूलं धर्मं. भारतीय तात्त्विकचिन्तननु नडिपिञ्चेदी, निलबॆट्टेदी धर्ममे! ऒक्क भारतीयुलके कादु प्रपञ्चंलोनि विभिन्न जातुलवारिकी आचरिञ्चदगिनदी अनुसरिञ्चदगिनदी भारतीय धर्ममे. इदि ईनाडु ऎवरो कूर्चॊनि अनालोचितङ्गा एककाल एकदेशालकु वर्तिञ्चेला रूपॊन्दिञ्चिनदि कादु. विश्वजनीनङ्गा, सार्वकालिकङ्गा वर्तिञ्चेला दार्शनिकुलैन मन ऋषुलु एर्परचिनदि. मारेकालन्तो पाटु अनुसरिञ्चडानिकि वीलुगा अन्दरिकी आमोदयोग्यमैन रीतिलोने धर्मं मारुतू वच्चिन्दि. काबट्टि इदि ऒकनाटिदि कादु. सनातनं. अधुनातन कालानिकी इदि दिशानिर्देशं चेस्तुन्दि. मानवुडि जीवन विधानंलो सर्वोत्कृष्टङ्गा आचरिञ्चवलसिन वाटिनि सोपपत्तिकङ्गा सप्रमाणङ्गा निर्वचिञ्चडमे सनातन धर्म प्राथमिक लक्षणं. विभिन्न भावजालालू संस्कृतुल नेपथ्यंलो सनातन धर्मान्नि अर्थं चेसुकॊने शक्ति कॊन्तवरकू सन्नगिल्लिन माट वास्तवमे अयिना महर्षुलु दीर्घदृष्टितो निर्मिञ्चि, आचरिञ्चि चूपिन सनातन धर्मं नेटिकी अविच्छिन्नङ्गा तन दिव्य प्रभावान्नि समाजम्पै चूपिस्तूने उन्दि. वेदपुराणेतिहसालु, उपनिषत्तुलु, धर्मशास्र्त ग्रन्थालु सनातन धर्मानिकि कुदुळ्ळु. वाटिनुण्डि विस्तरिञ्चिन अपारवाङ्मयं महवृक्षमय्यिन्दि. दानिकि शाखोपशाखलु बयलुदेरायि. अवि विभिन्न भाषललो विभिन्न प्रक्रियल्लो सनातन धर्मान्नि निरूपिस्तूने उण्टायि. भारतीयुल नरनराल्लो जीर्णिञ्चुकुपोयिन ई धर्माचरण प्रति ऒक्क रचनलोनू प्रतिफलिस्तुन्दि. 4 भारतीय सनातन धर्मं ऒकसारि स्थिरीकरिञ्चिन तरुवात अन्तकन्न समर्थङ्गा सार्वजनीनङ्गा चॆप्पडानिकि वीलुकानिदे सनातन धर्मं. भारतीयुडिगा पुट्टिन वाळ्ळे कादु बुद्धि जीवुलन्दरू आचरिञ्चि तीरवलसिनदि. अलाण्टि सनातन धर्म वैशिष्ट्यान्नी विस्तृतिनी लोकानिकि अन्दिञ्चालनि कङ्कण बद्धुलय्यारु श्री पावनि सेवा समिति अध्यक्षुलु श्री चल्ला साम्बिरॆड्डिगारु. वीरु श्रीरामचन्द्रुडिचेत ऒक रामकार्यकर्तगा ऎञ्चुकोबड्ड महनुभावुलु. अन्ता रामुडि दय, आयने अन्नी चेयिस्ताडण्टू कर्माचरण भगवन्तुडि आदेशङ्गा भाविस्तू कर्तृत्वान्नि चॆप्पुकोकुण्डा फलान्नि आशिञ्चकुण्डा भविष्यत्तरालकु महफलालनु अन्दिस्तुन्न कारणजन्मुलु. अलाण्टि व्यक्ति नातो भारत, भागवत, रामायणालनु, भगवद्गीतनु रायिञ्चडं ना सुकृतं. इप्पुडु ‘सनातन धर्मं’ अने ग्रन्थान्नि अन्दरिकी अर्थमय्ये रीतिलो रचिञ्चमनि नन्नु कोरारु. वारु कोरडमेमिटि? अदि रामुडि आदेशं. शिरसा वहिञ्चानु. इदुगो ई प्रयत्नन्तो मी मुन्दुकु वस्तुन्नानु. ई ग्रन्थं मीकु ए कॊञ्चॆं उपयोगपडिना आ फलं तालूकू आनन्दं नादि मात्रमे कादु. श्रीमान् साम्बिरॆड्डि गारिदि. मरॆन्दुकु आलस्यं? रण्डि! श्रद्धगा मन सनातन धर्मंलोनिकि निष्ठगा अडुगुलु वेद्दां. धन्यवादालतो… प्लवनाम संवत्सरं डा. अद्दङ्कि श्रीनिवास् श्रीराम नवमि 98488 81838 addankidr@gmail.com भारतीय सनातन धर्मं 5 मुन्नुडि मानव जीवितानिकि सार्थकत कलगालण्टे धर्मान्नि आचरिञ्चालि. आ धर्मं ऎन्तो विस्तृतमैनदि. पॆद्दलु आचरिञ्चि चूपिनदि. भारतीय वाङ्मयमन्ता मानवुण्णि धर्ममार्गंलो नडिपिञ्चडानिके आविर्भविञ्चिन्दि. अलाण्टि उत्तम ग्रन्थालनु चदिवि जीवित परमार्थान्नि तॆलुसुकोवालि. अन्दुकु उपयोगपडे ऎन्नो आध्यात्मिक ग्रन्थालनु चल्ला साम्बिरॆड्डिगारि मार्गदर्शकत्वंलो नडुस्तुन्न श्री पावनि सेवासमिति प्रचुरिञ्चिन्दि. सुमारुगा 22 सं॥ल क्रितं (1998) स्थापिञ्चबडिन श्री पावनि सेवासमिति प्रजलकु मानसिक विकासं - धर्मावगाहन कलिगिञ्चालनि सङ्कल्पिञ्चिन्दि. मुख्यङ्गा युवतकु, विद्यार्थि लोकानिकि अध्ययनाभिलाष कलिगिञ्चटं मुख्यावसरङ्गा गुर्तिञ्चि, शतक साहित्य प्रचुरण मरियु प्रचारानिकि सन्नद्धमैन्दि. इन्दुलो भागङ्गा श्रीकृष्ण, दाशरथि, सर्वेश्वर, श्रीनृसिंह, नारायण, श्रीकाळहस्तीश्वर, ऒण्टिमिट्ट कोदण्डराम, श्रीपति मॊदलैन भक्तिशतकालनु; भास्कर, वेमन, सुमति, भर्तृहरि नीतिशतकालनु अनुभवज्ञुलैन पण्डितुल व्याख्यानालतो मुद्रिञ्चिन्दि. दशाब्दं क्रितं ‘‘तॆलुगु पद्यं-अन्दचन्दालु’’ अने कार्यक्रमान्नि दूरदर्शन् द्वारा प्रेक्षकुलकु अन्दिञ्चि, 2010-11 विद्यासंवत्सरं नुञ्चि राष्र्टंलोनि विद्यार्थिनी विद्यार्थुलकु ई शतकालनु परिचयं चेय सङ्कल्पिञ्चगा कलियुगदैवं श्री वेङ्कटेश्वरस्वामि आशीस्सुलन्दिञ्चारु. तद्वारा तिरुमल तिरुपति देवस्थानं वारि हिन्दू धर्म प्रचार परिषत्तु मरियु श्री पावनि सेवा समिति संयुक्तङ्गा ई शतक पद्यधारण पोटीलनु निर्वहिस्तुन्नायि. 2010-11 विद्यासंवत्सरंलो विद्यार्थुलु-श्रीकृष्ण, सुमति शतकपद्यधारण पोटील्लो पाल्गॊनगा 2011-12 विद्या संवत्सरंलो सुमारुगा 5 लक्षलमन्दि विद्यार्थुलु वेमन, दाशरथि शतक पद्यधारण पोटील्लो पाल्गॊन्नारु. 2012-13 विद्यासंवत्सरंलो भर्तृहरि नीति शतक मरियु भागवत पद्यधारण पोटीलु 6 भारतीय सनातन धर्मं निर्वहिञ्चगा सुमारु 12 लक्षलमन्दि विद्यार्थुलु पाल्गॊन्नारु. इवेकाक इङ्का मरिन्नि विनूत्न कार्यक्रमाल निर्वहणकु पावनि सेवासमिति सिद्धपडुतोन्दि. श्री पावनि सेवासमितिकि विद्यार्थुलु, उपाध्यायुलु रॆण्डु कळ्लु. उपाध्यायुलकु कूडा प्रमुख ग्रन्थालैन रामायण, भारत, भागवत, भगवद्गीतलपै परिचयं, अवगाहन ऎन्तो अवसरं. अन्दुकने ई नालुगु सद्र्गन्थालनु सरळभाषलो, अन्दरिकी अर्थमय्ये रीतिलो श्री पावनि सेवासमिति प्रचुरिञ्चि लोकानिकि अन्दिञ्चिन्दि. गजेन्द्रमोक्षं, गीतार्थसङ्ग्रहं, विज्ञानेश्वरमु, चारुचर्य, रुक्मिणीकल्याणं, अष्टादशपुराणालु मॊदलैन ग्रन्थालनु अन्दङ्गा मुद्रिञ्चि लोकानिकि समर्पिञ्चिन्दि. इप्पुडु ई ‘भारतीय सनातन धर्मं’ अने ग्रन्थं. पाश्चात्य नागरिकत व्यामोहंलो पडि भारतीय मूलालनू, संस्कृति सम्प्रदायालनु विस्मरिस्तुन्न कालमिदि. ए कालं वारिकैना ए प्रान्तं वारिकैना आनन्दान्नि, आरोग्यान्नि इस्तू उत्तम जीवन मार्गान्नि अन्दिञ्चेदे भारतीय सनातनधर्मं. अटुवण्टि सनातनधर्मंलो मानवुडु पाटिञ्चवलसिन धर्मालनु ऎन्तो श्रमकोर्चि, अन्दमैन रीतिलो अद्भुतङ्गा अन्दिञ्चारु डा. अद्दङ्कि श्रीनिवास्गारु. अन्दुके ई सनातनधर्मं अने ग्रन्थान्नि दशदिशला व्याप्तं चॆय्यालनि कूडा सङ्कल्पिञ्चिन्दि. अन्तेकादु ऎन्तो विलुवैन ई ग्रन्थालनु आङ्ग्लंलो कूडा अनुवदिञ्चि मुद्रिञ्चे प्रयत्नालु जरुगुतुन्नायि. इन्दुलो भागङ्गाने रामायण, भगवद्गीत ग्रन्थालु इप्पटिके अनुवादं पूर्तय्यि मुद्रणलो उन्नायि. प्रति इण्टिलोनू ई वाङ्मयान्नि वॆललेनि विलुवैन सम्पदगा नॆलकॊल्पालन्नदे श्री पावनि सेवासमिति आशयं. सि.हॆच्. रामारावु उपाध्यक्षुलु चल्ला साम्बिरॆड्डि अध्यक्षुलु आचार्य मुर्रु मुत्यालनायुडु प्रधान कार्यदर्शि श्री पावनि सेवासमिति भारतीय सनातन धर्मं 7 विजयो-स्तु श्रीमान् चल्ला साम्बिरॆड्डि गारु वृत्तिरीत्या लायर् अयिना प्रवृत्ति रीत्या साहित्याभिलाषि. साहित्यं लोकहितान्नि कलिगिस्तुन्दन्न माट मनसा वाचा कर्मणा नम्मिन व्यक्ति. नम्मडमे काक आ साहित्यं द्वारा लोकान्नि मार्चालनि माटलु चॆप्पकुण्डा चेतल्लोकि दिगि निर्विरामङ्गा कृषि चेस्तुन्न महनुभावुलु. तॆलुगु जातिकि तरगनि निधुल्लाण्टि ग्रन्थालनु तन सॊन्त व्ययान्नि वॆच्चिञ्चि, सुलभसुन्दरङ्गा प्रचुरिञ्चि, लाभापेक्ष लेकुण्डा उचितङ्गा अन्दिस्तुन्नारु. अन्दुलो भागङ्गा रामायण भारत भागवतादि ग्रन्थालनु, शतक वाङ्मयान्नि अन्दङ्गा अच्चुवेसि, लोकानिकि अन्दिचारु कूडा. इन्त चेसिना तननु तानु निमित्तमात्रुडिगा चॆप्पुकॊने सौजन्यं साम्बिरॆड्डि गारिदि. इला वीरि उदात्त सुन्दरालैन गुणगणाल गुरिञ्चि ऎन्त चॆप्पिना तरगदु काबट्टि - इक प्रस्तुतानिकि वस्ते - इप्पुडु वीरु मुद्रिञ्चि लोकानिकि अन्दिस्तुन्न ‘ भारतीय सनातन धर्मं’ अने ग्रन्थं प्रस्तुत समाजानिकि ऎन्तो अवसरं. भारतीय सनातन धर्मान्नि अन्दरिकी अन्दिञ्चालन्नदे साम्बिरॆड्डिगारि तपन. वारि तपनकु अक्षराकृतिनि इच्चारु डा. अद्दङ्कि श्रीनिवास् गारु. वीरु इप्पटिके साम्बिरॆड्डिगारि अभ्यर्थन मेरकु रामायण भारत भागवतादि ग्रन्थालनु सुलभशैलिलो तॆलुगुलो अन्दिञ्चारु. शतक वाङ्मयान्नि कूडा सव्याख्यानङ्गा मूडु सम्पुटाललो मुद्रिञ्चबोतुन्नारु. इन्तटि कृषि चेस्तुन्न श्रीनिवास्गारिकि, चेयिस्तुन्न साम्बिरॆड्डि गारिकी, वीरिकि सहकरिस्तुन्न श्री पावनि सेवा समिति सभ्युलन्दरिकी, मुख्यङ्गा आदरिस्तुन्न पाठक महशयुलन्दरिकी ना धन्यवादालु. 8 भारतीय सनातन धर्मं पुस्तक पठनं पूर्तिगा कनुमरुगैपोतुन्न तरुणंलो साहित्यग्रन्थाल प्रसक्ति तीसुकुरावडं कूडा पॆद्द साहसमे. इटुवण्टि दुरदृष्टकर परिस्थितुल्लो पुस्तकान्नि अन्दङ्गा मुद्रिञ्चि, उचितङ्गा अन्दिञ्चे उद्यमान्नि तलकॆत्तुकॊनि निराघाटङ्गा निर्वहिस्तुन्न श्रीमान् साम्बिरॆड्डि गारिकि आ रामकृष्णुलु परिपूर्णमैन आयुरारोग्याल्नि प्रसादिञ्चालनि अभिलषिस्तू… सॆलव् आषाढ पूर्णिम, प्लव मी विशाखपट्नं बेतवोलु रामब्रह्मं भारतीय सनातन धर्मं 9 विषय सूचिक
- धर्म स्वरूपं 11
- वेद विज्ञानं - प्राशस्त्यं 17
- वेदाङ्गालु 23
- वेदसूक्तालु 24
- पुराणालु 26
- सृष्टिधर्मालु 28
- युगधर्मालु 30
- शिष्टाचारालु 31
- वर्णधर्मालु 32
- सामान्य धर्मालु 34
- तल्लि-तण्ड्रि-गुरुवु-अतिथि 41
- स्र्ती प्राशस्त्यं 47
- आदर्शदाम्पत्य धर्मालु 50
- भार्याभर्तल धर्मालु 51
- पतिव्रता धर्मालु 52
- भर्तल धर्मालु - लक्षणालु 53
- स्र्ती भद्रत 55
- गोसंरक्षणा धर्मालु 58
- वर्णाश्रम धर्मालु 63
- यति धर्मालु 70
- व्यक्ति धर्मालु 72
- संस्कारालु 116
- आत्मगुणालु 121
- चतुर्विध पुरुषार्थालु 134
- त्रिगुणालु 135
- अरिषड्वर्गालु 137
- परमात्मनि चेरुकुने मार्गालु 143
- नवविध भक्ति मार्गालु 145
- ज्ञानयोगं 147
- योगमार्गं 149
- ध्यानं 154 10 भारतीय सनातन धर्मं
- प्राणायामं 156
- कर्मयोगं 157
- आत्म 162
- परमात्म 165
- जगत्तु 170
- भगवन्तुडि गुणालु 172
- भगवन्तुडिकि इष्टमैन गुणालु 177
- तारकब्रह्मं 178
- प्रपत्ति-शरणागति 181
- ॐकारोपासन 183
- मूडु तत्त्वालु 185
- पितृदेवतलु 188
- पापालु फलितालु 190
- पालकुल धर्मानुकूल प्रवर्तन 198
- राज्यरक्षा साधनालु 201
- राजधर्मं - आश्रमधर्मालु 207
- राष्ट्र प्रजल कर्तव्यं 209
- राजु - विशेष कर्तव्यालु 211
- राज्य पालन 218
- सचिवुल लक्षणालु 220
- अमात्य विभागं 222
- सैनिक नीति 224
- गणतन्त्र राजनीति 227
- राजसहयकुल गुणालु 229
- आपदलो राजकर्तव्यं 230
- सत्यमहिम 231
- आचारकाण्डं 232
- प्रायश्चित्तकाण्डं 254
- व्यवहरकाण्ड 268
- आरोग्य नियमालु 281
- उपसंहरं 290 भारतीय सनातन धर्मं 11 धर्म स्वरूपं धर्मं अण्टे मनन्दरिकी तॆलुसु. कृतयुगंलो धर्मं नालुगु पादालपैना त्रेतायुगंलो मूडु पादालपैना, द्वापरयुगंलो रॆण्डु पादालपैना कलियुगंलो ऒक्क पादम्पैना नडुस्तुन्दनि आर्योक्ति. दीनिनि बट्टि चूस्ते धर्मं गुरिञ्चि तॆलुसुकोवलसिन अवसरं अन्नियुगालकण्टे कलियुगानिके ऎक्कुवगा उन्दनि तॆलुस्तोन्दि. पूर्वं राजुलु धर्म स्वरूपुलुगा उण्डेवारु. वारि कुटुम्बं, वारि सन्तानं कूडा अदे मार्गंलो नडिचेवि. दशरथ महराजु मूर्तीभविञ्चिन धर्मानिकि प्रतिनिधि. आयन ऒक गोवु अयिते आ धर्मधेनुवुकु रामलक्ष्मण भरत शत्रुघ्नुलु नलुगुरू नालुगु पादालुगा चॆप्पाडु वाल्मीकि महर्षि. दीनिनिबट्टि धर्मान्नि आचरिञ्चवलसिन बाध्यत, मुन्दुतरालकु अन्दिञ्चवलसिन बाध्यत प्रति ऒक्करिपै उन्दनि मनकु अर्थमवुतुन्दि. मरि ईनाटि अत्याधुनिक समाजंलो भिन्न भिन्न प्रभावालु भारतीय युवतपैना, जीवनविधानम्पैना तीव्रमैन दाडि चेस्तुन्न नेपथ्यंलो भारतीय समाजं भावसङ्घर्षणकु लोनै, वैदेशिक व्यामोहलकु अलवाटुपडि मन मूलालनु मर्चिपोये स्थिति राकुण्डा उण्डालण्टे भारतीय सनातन धर्मंलोनि गॊप्पतनं अन्दरिकी तॆलियालि. काळिदास महकवि धर्मान्नि ऒक चेतिकर्रतो पोल्चि चॆप्पाडु. चेतिकर्र मनल्नि ऎप्पुडु रक्षिस्तुन्दि? दान्नि मनं विनियोगिञ्चिनप्पुडु मात्रमे! अलागे धर्ममू मनल्नि रक्षिस्तुन्दि. ऎप्पुडु? अण्टे मनं दान्नि आचरिञ्चिनप्पुडु मात्रमे. तननु ऎवरु आचरिस्तारो वाळ्ळे धर्मान्नि रक्षिञ्चिनट्लु लॆक्क. काबट्टे ‘धर्मो रक्षति रक्षितः’ अण्टोन्दि वेदं. धर्मान्नि नुव्वु रक्षिस्ते अदि निन्नु रक्षिस्तुन्दि. आ धर्मान्नि नेनु रक्षिञ्चनु, ऊरुकुण्टानु अनि कूर्चुण्टे धर्मं चूस्तू ऊरुकोदु. नुव्वु धर्मान्नि आचरिञ्चकपोते अदि निन्नु शिक्षिस्तुन्दि. ई वाक्यमू वेदमे चॆप्पिन्दि. काबट्टि धर्मान्नि आचरिञ्चडं ऎन्त मुख्यमो, धर्माचरण पट्ल उदासीन वैखरितो उण्डकुण्डा उण्डटमू अन्ते मुख्यं. अला उन्नवारिकि हितबोध चॆय्यडं वारिचेत आचरिम्पजेयडमू अन्ते मुख्यं. इदि जरगनि प्रति सन्दर्भंलोनू परमात्म उद्भविस्तूने उन्नाडु. उद्भविस्तूने उण्टाडु. 12 भारतीय सनातन धर्मं ‘सारपु धर्ममुन् विमल सत्यमु बापमुचेत बॊङ्कुचे पारमु पॊन्दलेक चॆडबारिनदैन यवस्थ दक्षुलॆ व्वार लुपेक्ष सेसि रदि वारल चेटगुगानि धर्म नि स्तारकमय्यु सत्यशुभदायकमय्युनु दैवमुण्डॆडिन्’ अनि महभारतं चॆप्पकने चॆप्पिन्दि. काबट्टि मुन्दु धर्मं अण्टे एमिटो तॆलुसुकोवालि? धर्मं अण्टे…! ‘धृ’ अने धातुवुनुण्डि धर्मं अने पदं एर्पडिन्दि. ‘धृ’ अण्टे धरिञ्चडं, भरिञ्चडं, रक्षिञ्चडं अनि अर्थं. अण्टे लोकुलन्दरिचेता आचरण रूपंलो धरिम्पबडेदी, रक्षिम्पबडेदी अनी भाविञ्चवच्चु. इङ्का कॊञ्चॆं मुन्दुकु वॆळ्ळि दर्शनाल्लो चॆप्पिन विधङ्गा चॆप्पालण्टे - ई लोकंलो सौख्यालनु कलिगिञ्चडमे काकुण्डा, परलोकश्रेयस्सुनु कूडा कलिगिञ्चेदे धर्मं (वैशेषिक धर्शनं 1-1-2). अलाण्टि ई धर्मानिकि प्रमाणं एमिटि? देनि आधारङ्गा धर्मान्नि आचरिञ्चालि? अने प्रश्नलु तलॆत्तुतायि. दानिकि समाधानं मनुस्मृति चॆप्तोन्दि. धर्मजिज्ञासमानानां प्रमाणं परमं श्रुतिः (मनु. 2-13) अनि. अण्टे धर्म स्वरूपान्नि तॆलियजॆप्पेदि वेदमे. आ वेदान्नि आधारङ्गा चेसुकॊनि उत्तमुलु तम जीवनयात्र सागिञ्चारु. काबट्टि महत्मुलैन साधुपुरुषुल उत्तम आचरण कूडा धर्माचरणे! (महभारतं - आनुशासनिक पर्वं), वीटन्निण्टि सारांशान्नि क्रोडीकरिस्ते लोकंलो उन्न जनुलन्दरिकी श्रेयस्सुनु कलिगिञ्चेदे धर्मं अनि अर्थमवुतुन्दि. आ रकङ्गा लोकान्नि उद्धरिञ्चडं कोसं दान्नि धरिस्तोन्दि काबट्टि दानिकि ‘धर्मं’ अनि पेरु. धारणात् धर्म इत्याहुः धर्मोधारयते प्रजाः, यत् स्यात् धारण संयुक्तं सधर्म इति निश्चयः. (महभारतम्) लोकान्नि धरिञ्चेदान्नि धर्मं अनवच्चु. आ धर्ममे प्रजल्नि रक्षिस्तुन्दि. आ रकङ्गा रक्षण कलिगिस्तुन्दि काबट्टि धर्मं अण्टे रक्षण अनि कूडा. ई माट चॆप्पिन व्यासुडे मरो गॊप्प सूचन चेशाडु. वेदशास्र्तेतिहसालु चदवनिवाडिकि कूडा धर्ममण्टे एमिटो दान्नि ऎला तॆलुसुकॊनि नडुचुकोवालो चॆप्पाडु. भारतीय सनातन धर्मं 13 ऒरुलेयवि यॊनरिञ्चिन नरवर! यप्रियमु तन मनम्बुन कगु ता नॊरुलकु नवि सेयकुनिकि परायणमु परमधर्मपथमुल कॆल्लन्. दीनिने संस्कृत भारतं - न तत् परस्य सन्दध्यात् प्रतिकूलं यदात्मनः, सङ्ग्रहेणैष धर्मः स्यात् कामादन्यः प्रवर्तते. (5-71) इतरुलु एं चेस्ते मन मनसुकु बाधकलुगुतुन्दो, तानु इतरुलकु अदि चेयकुण्डा उण्डडमे गॊप्प धर्मं. इन्तकुमिञ्चि सुलभमैन मार्गं एमुण्टुन्दि? अदि कूडा लेनिवाडु धर्माचरण विषयंलो एवैना सन्देहलु एर्पडिते विचारण समर्थुलु, धर्माचरण परायणुलु अयिन उत्तमुल्नि चूसि आचरिञ्चमण्टोन्दि तैत्तिरीयोपनिषत्तु. ई माटलु ऒक जातिकि गानी, मतानिकि गानी चॆन्दिनविकावु. ऒक वर्गान्नि मात्रमे उद्धरिञ्चेवि कावु. आचरिञ्चिन वारन्दरिकी रक्षण कवचमे धर्मं अण्टे. इटुवण्टि विश्वश्रेयोदायकमैन धर्मान्नि ऒक प्रान्तानिकि परिमितं चेसि ‘हिन्दूधर्मं’ अनडं, धर्मानिकि मतं रङ्गु पुलिमि हिन्दूमतं अनडं अनुचितं. काबट्टि भारतदेशंलो महर्षुल मेधस्सुनुण्डि पुट्टिन्दि काबट्टि इदि आर्ष धर्मं. दानिकि मूलं वेदमे काबट्टि वैदिक धर्मं. सनातनधर्मं ‘सनातनस्य धर्मः सनातन धर्मः’. सनातनुनि धर्ममे सनातन धर्मं. सनातनुडु अण्टे साक्षात्तु परमात्म. परमात्म ऎला शाश्वतमैनवाडो, आद्यन्तालु लेनिवाडो सनातन धर्ममू अन्ते! ‘सना सदा भवः’ ऎप्पुडू उण्डेदि. निरन्तरमैनदि. इदि इप्पटिदि कादु काबट्टि, ऎप्पुडु प्रारम्भं अय्यिन्दो तॆलियदु काबट्टि प्राचीनमैनदि. अयिते आधुनिक कालंलो ‘सनातनं’ अण्टे प्राचीनमनी, ‘अधुनातनं’ अण्टे आधुनिकं अनी व्यवहरंलो उन्दि. कानी सनातनं - अधुनातनं कूडा. नेटि अधुनातनं रेपटिकि सनातनमे अवुतुन्दि. काबट्टि ई रॆण्डु पदालु परस्पर व्यतिरेकालु कावु. ई रॆण्डिण्टिलो सनातनं - अर्थ विस्तृति कलिगिन शब्दं. 14 भारतीय सनातन धर्मं धर्मानिकि विशेषणङ्गा सनातन शब्दान्नि वाडडं वल्ल धर्मं सनातनमैनदि अनि अर्थं चेसुकोवच्चु. अण्टे ऎप्पटिकी निलिचि उण्डे धर्मं अनि. अला काक धर्मानिकि आधारं वेदं काबट्टि आ वेदंलो प्रतिपादिञ्चबडिनवाडु परमात्म काबट्टि, आयनकु सम्बन्धिञ्चिन धर्मं - अण्टे सनातनुडैन परमात्म गुरिञ्चि चॆप्पे धर्ममे सनातन धर्मं अनि. निजानिकि सनातनुडु, धर्ममु अनि वेरुवेरुगा चॆप्पुकॊण्टुन्ना सनातनुडैन परमात्मये धर्मस्वरूपुडु कूडा. आ परमात्म तत्त्वान्नि तॆलुसुकॊनि आयन्नि मनं धरिस्ते अतडु मनल्नि रक्षिस्ताडु. विस्मरिस्ते शिक्षिस्ताडु. युगयुगालुगा निरूपितमैन अंशमे इदि. काबट्टि धर्मं गुरिञ्चि तॆलुसुकोवडं अण्टे परमात्म गुरिञ्चि तॆलुसुकोवडमे. युगयुगालुगा ताने विविध अवताराल रूपंलो आचरिञ्चि लोकानिकि धर्मान्नि तॆलियजेस्तुन्नाडु. धर्मान्नि उत्तमुलु आचरिञ्चिनप्पुडु चूसि तॆलुसुकोवालनि पुराणालु चॆप्तुन्नायि. अला पुराणालु चॆप्पिन उत्तमुडु कूडा आ परमात्मे. निजानिकि जीवात्म परमात्म वेरु कादु. अलागे सनातन धर्मस्वरूपुडैन परमात्म चॆप्पिन धर्मालनु आचरिञ्चिन प्रति ऒक्कडू परब्रह्मकि चॆन्दिनवाडे अवुताडु काबट्टि ऎवरु आचरिस्तारो वारे सनातनुलु. सनातनुडैन भगवन्तुडिकि चॆन्दि, उत्तम आचरण कलिगि आचरिञ्चे सज्जनुले सनातनुलु, काबट्टि वाळ्ळु आचरिञ्चे धर्मं सनातन धर्मं. काबट्टि ‘सनातनस्य धर्मः सनातन धर्मः’ अन्न निर्वचनं सरिपोतुन्दि. इक्कड सनातनुडु अण्टे भगवन्तुडु अनी भगवन्तुण्णि अनुसरिञ्चेवाडनीनु. मानवुण्णि माधवुण्णि चेसि सनातनुण्णि चेस्तुन्दि काबट्टि ‘सनातन यति इति सनातनः’ सनातन धर्मं अय्यिन्दि. धर्मशास्र्तं इदि प्राचीनमैनदी, आचरिञ्चदगिनदी, शाश्वतमैनदी काबट्टि ‘सनातनश्चासौ धर्मश्च इति सनातन धर्मः’. सनातनमैन धर्मं. सनातनुडि सङ्कल्पमैना सनातनुलैन सज्जनुल लक्ष्यमैना विश्वहितमे. अन्तेकादु प्रपञ्चान्नि निलबॆट्टेदि कूडा धर्ममे! प्रपञ्चमण्टे प्राणुले काबट्टि, अन्दुलो मानवुडु तप्प इतर प्राणुलकु प्रकृतिकि व्यतिरेकङ्गा प्रवर्तिञ्चे तत्त्वं उण्डदु काबट्टि मानवुडिके धर्माचरण आवश्यकं अय्यिन्दि. दानिनि गमनिञ्चिन महर्षुलु धर्मान्नि बोधिञ्चडं मॊदलुपॆट्टारु. मानवुडु पाटिञ्चवलसिन भारतीय सनातन धर्मं 15 आचाराल्नी, सम्प्रदायाल्नी वेदकालं नाटि ऋषुलु मॊट्टमॊदट तॆलियजेशारु. आ तरुवात मनुवु, पराशरुडु, याज्ञवल्क्युडु, आपस्तम्भुडु, गौतमुडु, व्यासुडु, वाल्मीकि मॊदलैन ऎन्दरो महर्षुलु सनातनधर्मं गुरिञ्चि शास्र्तीयङ्गा बोधिञ्चारु. अला धर्मं - आचरण, प्रबोधं स्थायिलनु दाटि भविष्यत् तरालवारिकि अन्दिञ्चे दिशगा शास्र्तङ्गा परिणमिञ्चिन्दि. अदे ‘धर्मशास्र्तं’ अय्यिन्दि. ‘शासनेन त्रायत इति शास्र्तं’. इला उण्डालि, इला चॆय्यालि अनि शासिञ्चडं द्वारा रक्षिञ्चेदि काबट्टि दान्नि शास्र्तं अन्नारु. धर्मशास्र्तं अण्टे प्रजलकु कर्तव्यालनु तॆलियजॆप्पि वाळ्ळचेत आचरिम्पजेसि तद्वारा रक्षिञ्चेदि अनि. ई विधङ्गा धर्मशास्र्तं मन महर्षुलु अन्दिञ्चिन संस्कार विज्ञानसागरमै जीवुल्नि तरिम्पजेस्तोन्दि. धर्मसूत्रालु धर्मं - शास्र्तङ्गा रूपुदाल्चे क्रमंलो एर्पड्डवे धर्मसूत्रालु. विस्तृतमैन शास्र्तान्नि सङ्ग्रहङ्गानू समग्रङ्गानू चॆप्पालण्टे दानिकि सूत्ररूपमे शरण्यं. तक्कुव अक्षरालतो ऎक्कुव अर्थं इमिडि उण्डेला चॆप्पडं सूत्र लक्षणं. दीनिकि लाघवमे प्राणं. अन्तकु मिञ्चि ऒकरिनुण्डि ऒकरिकि अनूचानङ्गा सङ्क्रमिञ्च वलसिनवि कावडं वल्ल धारण चॆय्यडानिकि योग्यङ्गा उण्डडं अवसरं. अन्दुके मानवुडि जीवितंलोनि विविध दशललो अण्टे बाल्य, कौमार, यौवन, वार्धकादि दशललो पाटिञ्चवलसिन धर्मालनु सदाचारालनू सूत्ररूपङ्गानू, श्लोक रूपङ्गानू धर्मशास्र्तालु अन्दिस्तुन्नायि. वाटिकि आलम्बनगा पुराण सम्प्रदायान्नि अनुसरिञ्चि सत्पुरुषुल चरित्रलनु आधारङ्गा चेसुकॊनि धर्म प्रतिपादनं चेयडं कूडा धर्मशास्र्त ग्रन्थालकु परमावधिगा मारिन्दि. मॊट्टमॊदट वेदालु, उपनिषत्तुलु धर्मान्नि शास्र्तस्थायिलो बोधिञ्चायि. आ तरुवात वच्चिन पुराणालु, भारत भागवतादुलु कूडा धर्मशास्र्त स्थायिनि पॊन्दायि. अन्दुके महभारतान्नि ‘धर्मतत्त्वज्ञुलु धर्मशास्र्तम्बनि’ कॊनियाडुतारन्नाडु आदिकवि नन्नय. सनातन धर्मं - लक्षणालु सनातन धर्मानिकि प्रधानमैनभूमिक वेदं. मनुस्मृति - वेदस्मृतिः सदाचारः स्वस्य च प्रियमात्मनः, एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्. (11-12) 16 भारतीय सनातन धर्मं वेदालु, स्मृति ग्रन्थालु, सज्जनुलु - अण्टे सनातनुलैन वाळ्ळु तामु आचरिञ्चि चूपिन सदाचारालु, सम्प्रदायालु, लोकानिकि हितान्नि चेकूर्चे सत्कर्मलू अने नालुगु लक्षणालतो सनातन धर्मं विलसिल्लुतुन्दि. तद्वारा मानव जीवितानिकि अन्तिम लक्ष्यमैन परमपद प्राप्तिनि कलिगिस्तुन्दि. अन्दुकु प्रधानमैन कॊन्नि लक्षणालु उण्डालि (मनु.4-92). अवि -
- धैर्यं, 2. सहनं, 3. दमं, 4. अचौर्यं, 5. शुचि, 6. इन्द्रिय निग्रहं, 7. बुद्धि, 8. विद्य, 9. सत्यं, 10. अक्रोधं. इवि उन्नवाडे सनातन धर्मपरायणुडु. धर्मानिकि मरिकॊन्नि साधारण लक्षणालनू गुर्तिञ्चवच्चु. साधारण लक्षणालु
- धर्मं ऎप्पुडू ऒकेला उण्डदु. देश, काल, व्यक्ति, वस्तु निर्देशालनु बट्टी विधिञ्चिन धर्मान्ने विधिगा आचरिञ्चालि.
- विश्वजनहितान्नि स्थिरङ्गा काङ्क्षिस्तुन्दि.
- आचरिञ्चिन वारिनि पूर्तिगा रक्षिञ्चे बाध्यतनु ताने वहिस्तुन्दि.
- निर्लक्ष्यं चेसिनवारिनि निर्दाक्षिण्यङ्गा शिक्षिस्तुन्दि.
- परमगुह्यङ्गा उण्टूने सुलभग्राह्यङ्गानू उण्टुन्दि.
- शास्र्तज्ञुलकु मात्रमे बोधपडेला सूक्ष्माति सूक्ष्मङ्गा उण्टुन्दि.
- स्थूलस्वरूपन्तो अन्दरिकी वर्तिञ्चेला उण्टूने मळ्ळी व्यक्ति व्यक्तिकी सूक्ष्मङ्गा वर्तिस्तुन्दि.
- शाश्वत प्रयोजनमे लक्ष्यङ्गा प्रवर्तिस्तुन्दि.
- तरतम भेदालकु तावुलेनि प्रवर्तनतो उण्टुन्दि.
- सनातनुडैन परमात्म स्वरूपानिकि अणुमात्रं कूडा व्यतिरेकं कादु. लोकोद्धरणे धर्मानिकि परम प्रयोजनं. भारतीय सनातन धर्मं 17 वेद विज्ञानं - प्राशस्त्यं वेदालकु ‘श्रुतुलु’ अनि पेरु. अण्टे ऒकरि नुण्डि ऒकरिकि ‘विनिकिडि’ द्वारा व्यापिञ्चिनवनी, विनवलसिनवनी अर्थं. वेदानिके ‘अपौरुषेयालु’ अनि कूडा व्यवहरं. पुरुषुलु ऎव्वरू दीनिनि रचिञ्चलेदु काबट्टि अपौरुषेयालु अन्नारु. साक्षात्तु ब्रह्ममुखं नुण्डि आविर्भविञ्चायि काबट्टि. अन्तेकादु वेदं गुरुमुखतः सङ्क्रमिञ्चालि. अण्टे परम्परगा ऎला वस्तोन्दो अलागे नेर्चुकोवालि कानी मध्य ए पुरुषुडू वाटिनि मार्चकूडदु. काबट्टि अपौरुषेयालु. ‘वेदं’ अण्टे तॆलुसुकोदगिनवि. विद्-ज्ञाने. देनि गुरिञ्चि तॆलुसुकोवालि? अण्टे परमात्म गुरिञ्चि. काबट्टि आ परब्रह्म स्वरूपान्नि तॆलियजॆप्पेवे वेदालु. दीनिने ‘तत्त्वं’ अन्नारु. तत् अण्टे परब्रह्मं. दानि स्वरूपं गुरिञ्चि चॆप्पेदे तत्त्वं. ई तात्त्विक भूमिक कलवारिने वेदर्षुलु अण्टारु. वाळ्ळने ‘द्रष्टलु’ अनि कूडा अण्टारु. वाळ्ळु वेदान्नि तॆलुसुकॊनि, परमात्मनुञ्चि सूक्तालनु विन्नारु. विनि वाटिनि तिरिगि गानं चेशारु. काबट्टि वीटिकि श्रुतुलु अनि पेरु वच्चिन्दि. वीटितो पाटु त्रयी, आम्नायं, निगमं, स्वाध्यायं, अनुश्रवं, संहित अनि वेदानिकि पर्यायपदालु उन्नायि. वेदं ऒक्कटे. अदि राशीभूतङ्गा उण्डेदि. अन्दुलोनि मन्त्राल स्वरूप स्वभावालनु बट्टि वेदव्यास महर्षि नालुगु भागालु विभजिञ्चाडु. अवि-
- ऋक् संहित, 2. यजुस्संहित, 3. सामसंहित, 4. अथर्वसंहित. इला विभजिञ्चिन वेदालनु वेदव्यासुडु तन शिष्युलैन पैलुडु, वैशम्पायनुडु, जैमिनि, सुमन्तुडु अने नलुगुरिकी वरुसगा उपदेशिञ्चाडु. प्रति वेदानिकी कॊन्नि शाखलु उण्टायि. प्रति शाखकी 1. संहित, 2. ब्राह्मणं,
- आरण्यकं, 4. उपनिषत्तु, 5. प्रातिशाख्यलु, 6. श्रौतसूत्रालु, 7. गृह्यसूत्रालु अनुबन्धङ्गा उण्टायि. यज्ञानिकि मूलं वेदमे. यज्ञंलो हॆूत ऋग्वेदं, अध्वर्युवु यजुर्वेदं, उद्गात सामवेदं, ब्रह्म अथर्ववेदं पठिस्तारु. 18 भारतीय सनातन धर्मं वेदप्राशस्त्यं वेदं परमात्म निश्वासं नुण्डि उद्भविञ्चिन्दि (बृहदारण्यकोपनिषत्तु). परमात्म नुण्डि आदिपुरुषुडैन विराट् पुरुषुडु आविर्भविस्ते अतडिनुण्डे नालुगु वेदालु उद्भविञ्चायि (तैत्तिरीयं). आ विराट् पुरुषुडे यज्ञपुरुषुडु. वेदान्नि ऒक पुरुषुडिगा भाविस्ते - आ वेदपुरुषुडिकि 1. शिक्ष, 2. व्याकरणं, 3.चन्धस्सु, 4. निरुक्तं, 5. ज्योतिषं, 6. कल्पं अने वेदाङ्गालु शरीर भागालु. वेदंलो उन्न मन्त्रालकु अर्थान्नि साधिञ्चडंलो इवि सहकरिस्तायि. वेदाललो मानव जन्मान्तर विषयालु, पुण्यपापकर्मलु, ऊर्ध्व-अधोलोकालु, उत्तम-अधमजन्मलु, मानवधर्मालु, आश्रमधर्मालु मॊदलैनवॆन्नो उण्टायि. वीटन्निण्टिलो वर्णाश्रम धर्मालु अत्यन्त प्रधानमैनवि. वर्णाश्रम धर्मरूपङ्गा उन्न वेद शासनान्नि अन्दरू आचरिञ्चेला चूडडं राजुधर्मं. अलाण्टि राजुकु भरतुडु अनि पेरु. ‘भ’ अण्टे ज्ञानं. दानिपै आसक्ति उन्नवाडु भरतुडु. आ धर्मान्नि आचरिञ्चे प्रजलु निवसिञ्चे प्रान्तानिके भारतवर्षं अनि पेरु. काबट्टि सनातन धर्मानिकि मूलस्थानं ई विधङ्गानू भारतदेशमे अय्यिन्दि. वेदंलो चॆप्पिनदे धर्मं. परमार्थं. प्रमाणं. वेदानिकि विरुद्धमैनदेदी आचरणीयं कादु. अण्टोन्दि ब्रह्मविद्योपनिषत् (श्रुत्या यदुक्तं परमार्थमेव-32). अलाण्टि वेदान्नि श्रुति अण्टे आ वेदान्नि अनुसरिञ्चे धर्मशास्र्त ग्रन्थालनु स्मृतुलु अण्टारु. वेदं तर्वात स्मृतिके अत्यन्त प्राधान्यं इच्चारु. वेदालकु अङ्गभूतालु ब्राह्मणालु. वेदसंहितलो मन्त्रालु उण्टे ब्राह्मणाललो गद्य उण्टुन्दि. ब्रह्मं गुरिञ्चि विवरिञ्चेवि ब्राह्मणालु. इक्कड ब्रह्मं अण्टे यज्ञं. यज्ञ विधुलकि सम्बन्धिञ्चिन मन्त्राल अर्थालनु ब्राह्मणालु विवरिस्तायि. ब्राह्मणाललो 1.विधि, 2. अर्थवादं, 3. उपनिषत्तु अनि मूडु भागालु उण्टायि. विधि यज्ञ विधुल्नि तॆलियजेस्ते अर्थवादं विधिवाक्यालनु सोदाहरणङ्गा विवरिस्तुन्दि. उपनिषत्तु तत्त्वविचारं चेस्तुन्दि. ऋग्वेदानिकि ऐतरेयब्राह्मणं, शुक्लयजुर्वेदानिकि शतपथ ब्राह्मणं, कृष्णयजुर्वेदानिकि तैत्तिरीयब्राह्मणं, सामवेदानिकि ताण्ड्यं, छान्दोग्यं, अथर्ववेदानिकि गोपथ ब्राह्मणालु उन्नायि. भारतीय सनातन धर्मं 19 यज्ञं चेस्ते ऎलाण्टि प्रयोजनालु मानवाळिकि चेकूरतायो कूडा ब्राह्मणालु विवरिस्तायि. नित्याग्निहोत्रं, दीर्घसत्र्तयागं वण्टि अनेक यागाल द्वारा विश्वमानव कल्याणं साध्यमवुतुन्दनि ब्राह्मणालु बोधिस्तुण्टायि. यज्ञभागालनु देवतलु हविस्सुद्वारा स्वीकरिस्तारु. देवतलकु अधिपति इन्द्रुडु. विष्णुवे यज्ञस्वरूपुडु. मानवुडु देव, ऋषि, पितृ ऋणालु तीर्चुकोवडं कोसं विवाहं चेसुकोवालि. भार्यलेकपोते भर्तकु यज्ञालु चेसे अर्हत उण्डदु. पुत्रुलु लेनिवारिकि सद्गतुलु उण्डवु. अन्नि धर्माललोकॆल्ला सत्यमे उत्तम धर्मं. स्र्तीलनु बाधिञ्चकूडदु (न वै स्र्तियं घ्नन्ति - शतपथं) मॊदलैन ऎन्नो धार्मिक अंशालनु ब्राह्मणालु बोधिस्तायि. वानप्रस्थाश्रमं स्वीकरिञ्चिन तरुवात अक्कड एए यागालु चॆय्यालो विवरिञ्चेवे आरण्यकालु. अरण्याललो जीवन विधानान्नि चॆप्तायि काबट्टि आरण्यकालु. अरण्य एव पाठयित्वादारण्यक मितीर्यते, अरण्याध्ययनादि तत् आरण्यक मितीर्यते. ऒक्को वेदानिकि ऒक्कोरकमैन आरण्यकालु उण्टायि. ऋग्वेदानिकि ऐतरेय आरण्यकं, यजुर्वेदानिकि तैत्तिरीयारण्यकं (कृष्णयजुर्वेदं) बृहदारण्यकं (शुक्ल यजुर्वेदं) प्रमुखमैनवि. इन्दुलो सन्यासाश्रमं स्वीकरिञ्चिन वाळ्ळू पाटिञ्चवलसिन विधुलु उन्नायि. यज्ञ विधुलु, तात्त्विक मीमांस, कालप्रभावं, ऋतुवुल स्वभावालु, पुण्य सम्पादन, पापपरिहरं, पञ्चमहयज्ञालु, वर्णाश्रम धर्मालु, प्राणविद्य, क्षेत्र प्रशंस, महर्षुल गॊप्पतनालु, अग्नि विद्य, स्वाध्यायं, पञ्चमहयज्ञालु, अभिचार होमालु मॊदलैन वाटि विवरालु उण्टायि. आरण्यकाललो कॊन्नि सामाजिकांशालु कूडा कन्पिञ्चडं विशेषं. ऋतु धर्माल्नि चॆप्तू वर्ष ऋतुवुलो रोगालु प्रकोपिस्तायि काबट्टि जाग्रत्तलु तीसुकोवालनि आरण्यकं हॆच्चरिस्तोन्दि. पच्चकामॆर्ल वाडिकि लोकमन्ता पच्चगा कन्पिस्तुन्दनि, भार्य भर्ततो सहगमनं चेयकूडदनी आरण्यकालु बोधिस्तुन्नायि. उपनिषत्तुलु- वेदाललो कर्मकाण्ड, ब्राह्मणाललो उपासन विधानं प्रधानं. उपनिषत्तुललो ‘ज्ञानबोध’ प्रधानं. उपनिषत्तुलु वेदालकु चिवरि अङ्गालु काबट्टि वेद+अन्त = वेदान्तालु अण्टारु. आत्मज्ञानान्नि बोधिञ्चेवि इवे. 20 भारतीय सनातन धर्मं ‘उप-निषद्’. अण्टे समीपंलो कूर्चॊनि विनवलसिनदि. अण्टे गुरुवु द्वारा पॊन्दवलसिन ज्ञानं अनि. मॊत्तं 223 उपनिषत्तुलु उन्नायनि ‘वाक्यकोशं’ चॆप्तुण्टे मुक्तिकोपनिषत्तु 108 अण्टोन्दि. अयिते वीटिलो 10 उपनिषत्तुलु मात्रं बागा प्राचुर्यंलोकि वच्चायि. अवि - ‘ईश केन कठ प्रश्न मुण्ड माण्डुक्य तैत्तिरिः, ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश’.
- ईशावास्योपनिषत्तु- शुक्लयजुर्वेदानिकि सम्बन्धिञ्चिन माध्यन्दिन संहितलो ई उपनिषत्तु उन्दि. ‘ईशावास्यं’ अनि प्रारम्भं अवुतुन्दि. इन्दुलो 18 मन्त्रालु उण्टायि. ज्ञानदृष्टितो कर्मल्नि आचरिञ्चालनी, आत्मज्ञानान्नि पॊन्दडमे निजमैन विद्य अनी, ई प्रपञ्चं मॊत्तं परब्रह्म स्वरूपमेननी अन्नि प्राणुललोनू व्यापिञ्चि उण्डि, नियामकं चेस्ताडु काबट्टि आयनकु ‘ईश्वर’ शब्दं सार्थकमनी ई उपनिषत्तु बोधिस्तुन्दि.
- केनोपनिषत्तु- इदि सामवेदानिकि चॆन्दिन उपनिषत्तु. दीनिके ‘ब्रह्मोपनिषत्’ अनि पेरु. ‘केनोषितं’ अनि प्रारम्भं कावडान्नि बट्टी दीनिकि ई पेरु वच्चिन्दि. इन्दुलोनि नालुगु खण्डाललो परब्रह्मतत्त्व विवरण उण्टुन्दि. उपासन भेदालु (सगुण-निर्गुण) कूडा उन्नायि. परब्रह्मं सर्वशक्ति सम्पन्नमैनदनी, अन्दुके परब्रह्मोपासन द्वारा मोक्षान्नि पॊन्दवच्चुननी ई उपनिषत्तु बोधिस्तुन्दि.
- कठोपनिषत्तु- कृष्णयजुर्वेद शाखकु चॆन्दिन ई उपनिषत्तुलो प्रधानमैनदि नचिकेतूपाख्यानं. ब्रह्मचारि अयिन नचिकेतुडु तण्ड्रिचेत निरादरिम्पबडि यमलोकानिकि चेरुकुण्टाडु. तन भक्ति प्रपत्तुललो यमुण्णि मॆप्पिञ्चि, यमुडि नुण्डि ब्रह्मविद्यनु तॆलुसुकुण्टाडु. ई कथ आधारङ्गा परब्रह्म गुरिञ्चि ई उपनिषत्तु बोधिस्तुन्दि.
- प्रश्नोपनिषत्तु- अथर्ववेदानिकि चॆन्दिन पिप्पलादि शाखलो ई उपनिषत् उण्टुन्दि. अक्षर परब्रह्मं, प्रजाविर्भावं, देवतल विवरालु, शरीरंलो प्राणोत्पत्ति, जाग्रत्-स्वप्न-सुषुप्ति अवस्थलु, वीटि प्रयोजनालु, ॐकारोपासन, प्रयोजनालु, षोडश कळापुरुषुडि तत्त्वं मॊदलैन अनेकांशालनु ई उपनिषत्तु तॆलुपुतुन्दि.
- मुण्डकोपनिषत्तु- अथर्ववेदानिकि चॆन्दिन शौनकशाखलो उन्न ई उपनिषत्तुलो मूडु मण्डलालु उण्टायि. मुख्यङ्गा इन्दुलो यतिधर्मालु उन्नायि. वेदान्त भारतीय सनातन धर्मं 21 पदान्नि वाडिन मॊदटि उपनिषत्तु इदे. ब्रह्मज्ञान सम्पन्नुडु परमात्मलो विलीनमवुताडण्टोन्दि ई उपनिषत्तु.
- माण्डुक्योपनिषत्तु- इदि कूडा अथर्ववेदानिकि सम्बन्धिञ्चिन शौनकशाखलो ऒक भागमे. इन्दुलो 12 वाक्यालु उण्टायि. गौडपादाचार्युलु वीटिकि व्याख्यानं राशारु. वीटिनि आधारङ्गा चेसुकॊनि शङ्कराचार्युलु अद्वैतपरङ्गा समन्वयिञ्चारु.
- तैत्तिरीयोपनिषत्तु- इदि कृष्णयजुर्वेद - तैत्तिरीय ब्राह्मणंलोनि चिवरि भागं. इन्दुलो 10 प्रपाठकालु उण्टायि. अन्दुलो 7, 8, 9 प्रपाठकालकु ‘तैत्तिरीयोपनिषत्’ अनि पेरु. इन्दुलो शिक्षावल्लि, आनन्दवल्लि, भृगुवल्लि अनि मूडु काण्डलु उन्नायि. ‘ॐकार स्वरूपं’, मातृदेवोभव, पितृदेवोभव, आचार्यदेवोभव’ वण्टि सनातनधर्मालु इन्दुलो अनेकं उन्नायि.
- ऐतरेयोपनिषत्तु- ऋग्वेदानिकि चॆन्दिन ऐतरेय ब्राह्मणंलोनि चिवरि भागमैन आरण्यकंलो 5 भागालु उन्नायि. अन्दुलोनि रॆण्डो भागंलोनि 4, 5, 6 अध्यायालकु ऐतरेयोपनिषत्तु अनि व्यवहरं. इदि प्रधानङ्गा सृष्टिस्वरूपान्नि निरूपिस्तुन्दि. गुरुवु अनुग्रहमुण्टेने ‘ब्रह्मसाक्षात्कारं’ लभिस्तुन्दनि वक्काणिस्तुन्दि. प्रकृष्टमैन ज्ञानं कलिगि उण्डडमे प्रज्ञानमनी, आ प्रज्ञानमे परब्रह्म स्वरूपमनी निरूपिस्तुन्दि.
- छान्दोग्योपनिषत्तु- सामवेदानिकि चॆन्दिन ब्राह्मणंलो चिवरि मूडु भागालकू ‘छान्दोग्योपनिषत्तु’ अनि पेरु. इदि अत्यन्त प्राचीनमैन उपनिषत्तु. इदि ब्रह्मज्ञानान्नि बोधिस्तुन्दि. ॐकार तत्त्वं, उद्गीथ विद्य, मधु विद्य, आध्यात्मशिक्ष, सूर्युडि आविर्भावं मॊदलैन अंशालु इन्दुलो उन्नायि. रैक्व, सत्यकाम, जाबालि श्वेतकेतुवु वृत्तान्तालु इन्दुलोनिवे. ई प्रपञ्चं मॊत्तं ब्रह्मं नुण्डे उद्भविञ्चि, चिवरिकि ब्रह्मंलोने लीनमैपोतुन्दनि, ई उपनिषत्तु तॆलियजेस्तुन्दि.
- बृहदारण्य कोपनिषत्तु- शुक्ल यजुर्वेदानिकि चॆन्दिन वाजसनेय-कण्व अने रॆण्डु संहितल्लोनि चिवरि भागालकु बृहदारण्यकं अनि पेरु. इन्दुलो याज्ञवल्क्युडु जनकुडि आस्थानंलो गार्गि मॊदलैनवारितो वादिञ्चिन वृत्तान्तं उण्टुन्दि. मुख्यङ्गा ई उपनिषत्तु पञ्चाग्नि विद्यनु विशेषिञ्चि विवरिस्तुन्दि. 22 भारतीय सनातन धर्मं स्मृतुलु- वीटिकि नीतिशास्र्तालनि कूडा पेरु. वेदन्तो समानमैन प्रतिपत्ति कलिगि सनातन धर्मान्नि बोधिञ्चे स्मृतिग्रन्थालु वेदधर्मान्नि अनुसरिञ्चि उण्टायि. वीटि द्रष्टलु महर्षुलु काबट्टि आया महर्षुल पेर्लपै वीटिकि व्यवहरं. धर्मान्नि तॆलुसुकोवडानिकि मॊदटिदि वेदं अयिते रॆण्डवदि धर्मशास्र्तमे (स्मृति). मूडोदि लोक व्यवहर रीति. अण्टे पॆद्दलु आचरिञ्चिन तीरु. ऎन्त गॊप्पवाडैना वेदवेदाङ्गालनु चदिविना स्मृतिज्ञानं लेकपोते चन्द्रुडु लेनि शरद्रात्रिला शोभिञ्चरु. ‘‘अधीत्य चतुरोवेदान् साङ्गोपाङ्ग पदक्रमान्, स्मृतिहीनाः न शोभन्ते चन्द्रहीनेन शर्वरी’. वैदिक कर्मल्नि विवरिञ्चेवि श्रौतसूत्रालु. गृहस्थाश्रमं स्वीकरिञ्चिन वारि कर्मल्नि तॆलिपेवि गृह्यसूत्रालु. तरुवातिवि आश्रमधर्मालनु विवरिञ्चे धर्मसूत्रालु. गृह्यसूत्रालु षोडश संस्काराल गुरिञ्चि चॆप्तुण्टे, धर्मसूत्रालु आ संस्काराल आवश्यकतनु विवरिस्तुन्नायि. इवि प्रधानङ्गा 18.
- मनु, 2. अत्रि, 3. विष्णु, 4. हरि, 5. याज्ञवल्क्य, 6. अशन, 7. अङ्गिर,
- यम. 9. आपस्तम्ब, 10. कात्यायन, 11. बृहस्पति, 12. पराशर, 13. शङ्ख, 14. लिखित, 15. दक्ष, 16. गौतम, 17. शातातप, 18. वसिष्ठ स्मृतुलु. वीटिकि मळ्ळी 28 उपस्मृतुलु कूडा उन्नायि. इला असङ्ख्याकङ्गा उन्न स्मृतुलन्निण्टिलो आदिस्मृति मनुस्मृति. तरुवातिदि पारशर्यस्मृति. कृते तु मानवाः प्रोक्ताः त्रेतायां गौतमाः स्मृताः, द्वापरे शङ्ख लिखिते कलौ पारशरी स्मृतिः. कृतयुगंलो मनुस्मृति, त्रेतायुगंलो गौतमस्मृति, द्वापरंलो शङ्ख लिखित स्मृतुलु, कलियुगंलो पराशरस्मृति चॆप्पिनट्लुगा मानवुलु नडुचुकोवालि. धर्मशास्र्त ग्रन्थाललो प्रधानमैनवि गौतमधर्म सूत्रालु, आपस्तम्भ सूत्रालु, आश्वलायन गृह्यसूत्रालु प्रमुखमैनवि. सनातन धर्मान्नि बोधिञ्चडंलो श्रुति स्मृतुल तरुवात प्राधान्यं वीटिदे! आधुनिक कालानिकि चॆन्दिन ‘धर्मसिन्धुवु’ ‘निर्णयसिन्धुवु’ मॊदलैन धर्मशास्र्त ग्रन्थालु कूडा कलियुगंलो आचरिञ्चदगिनवेनण्टारु आर्युलु. भारतीय सनातन धर्मं 23 वेदाङ्गालु वेदाल अर्थालनु तॆलुसुकोवडानिकि उपयोगपडेवि वेदाङ्गालु.
- शिक्ष- वेदान्नि ऎला उच्चरिञ्चालो इदि तॆलियजेस्तुन्दि (Phonetics and Phonology). पाणिनि महर्षि दीनिकि द्रष्ट. वेदाललो उण्डे मन्त्राल स्वरोच्चारण गुरिञ्चि तॆलुसुकोवालण्टे पाणिनीय शिक्ष ऎन्तगानो उपकरिस्तुन्दि.
- व्याकरणं- दीनि कर्त कूडा पाणिनि महर्षे. इतडु रचिञ्चिन अष्टाध्यायि प्रपञ्च प्रसिद्धिनि पॊन्दिन्दि. सूत्ररूपंलो उन्न ई ग्रन्थं दोषालु लेनि, पद प्रयोगाल गुरिञ्चि, भाषगुरिञ्ची तॆलियजेस्तुन्दि. ‘व्याक्रियन्ते शब्दाः अनेन इति व्याकरणम्’. वेदाललोनि शब्दालनु व्याकरिञ्चि, साधु-असाधु प्रयोगालनु तॆलियजेसे शास्र्तं.
- छन्दस्सु- पिङ्गळुडु अने महर्षि 8 अध्यायाल ग्रन्थान्नि रचिञ्चाडु. वेदमन्त्रालकु सम्बन्धिञ्चिन छन्दाले काक लौकिक छन्दालु कूडा इन्दुलो प्रस्ताविञ्चाडु.
- निरुक्तं- ई शास्र्तानिकि कर्त यास्कुडु. वेदमन्त्राललो उन्न पदालकु सम्बन्धिञ्चि पुट्टुपूर्वोत्तरालु, व्युत्पत्तुलु तॆलिपे शास्र्तं इदि. पदालन्निण्टिकी धातु, प्रत्यय विभागञ्चेसि अर्थालु तॆलुसुकॊने पद्धतिकि आद्युडु यास्कुडे!
- ज्योतिषं- वेदाललो चॆप्पिन यज्ञालु चेयडानिकि कालनिर्णयं अत्यन्त आवश्यकमैनदि. वाटिनि विवरिञ्चे शास्र्तं इदि. लगथुडु, गर्गुडु मॊदलैन वाळ्ळु ई शास्र्त निर्मातलु.
- कल्पं- यज्ञयागादुल विधिविधानालनु तॆलिपे शास्र्तं इदि. वाटिलो उन्न भेदालु मॊदलैन अंशालनु कल्पं विवरिस्तुन्दि. अश्वलायनुडु मॊदलैन वाळ्ळु कल्पसूत्रालु रचिञ्चारु. वेदाललो उन्न अंशालनु विपुलङ्गा अन्दिञ्चडानिकि वेदाङ्गालु ऎन्तगानो दोहदपडतायि. 24 भारतीय सनातन धर्मं वेदसूक्तालु वेदवाङ्मयंलो प्रधानमैवि सूक्तालु. इवि मानवुण्णि श्रद्धाळुवुगा मेध कलवाडिगा, सत्सङ्कल्पधारिगा तयारुचेस्तायि.
- श्रद्धासूक्तं- ऋग्वेदंलोनि 10व मण्डलंलो उन्न ई सूक्तं परमात्म गुरिञ्चि तॆलियजेस्तुन्दि. कर्माचरणलो श्रद्धकु उन्न प्राधान्यान्नि ई सूक्तं विवरिस्तुन्दि. ‘श्रद्धावान् लभते ज्ञानं’. श्रद्ध गलवाडिके ज्ञानं लभिस्तुन्दि. होतकु श्रद्ध उण्टेने यागाग्नि प्रज्ज्वरिल्लुतुन्दि. अतडि श्रद्धतोने आहुतुलु समर्पिञ्च- बडतायि (ॐ श्रद्धयाग्निः समिध्यते, श्रद्धया हूयते हविः). भगवन्तुडि शिरस्सुलो उन्न श्रद्धनु मन्त्रालतो मनं इला आराधिस्तां. ओ श्रद्धा! यज्ञान्नि चेयिञ्चे यजमानि कोरिकलनु नॆरवेर्चु. निन्नु त्रिकालाललोनू आराधिस्तां. दयचेसि माकु श्रद्धनु प्रसादिञ्चु’ अनि.
- मेधासूक्तं- कृष्णयजुर्वेदानिकि चॆन्दिन तैत्तिरीय आरण्यकंलोनि ई सूक्तं बुद्धि विकासानिकि उपकरिस्तुन्दि. मङ्गळप्रदमै अन्तटा व्यापिञ्चि उण्डे मेधादेविनि अण्टे बुद्धि स्वरूपिणिनि - अम्मा! नुव्वु वच्चेवरकू में व्यर्थ प्रसङ्गालतो कालं गडुपुतुन्नां. नी राक वल्ल नी दयतो में बुद्धिविकासान्नि पॊन्दुतां. नी दय पॊन्दिनवाडु ऋषि अवुताडु. ब्रह्मज्ञानि, वाक्चातुर्यं कलवाडु कूडा अवुताडु. काबट्टि माकु ऐश्वर्यान्नि प्रसादिञ्चु तल्ली! अनि वेडुकोवडं कन्पिस्तुन्दि ई सूक्तंलो. मेथादेवि अयिन सरस्वतिनी, अश्विनीदेवतल्नि बुद्धिकि अधिदेवतलुगा आराधिञ्चडमे काक परमात्मनु मेधास्वरूपुडिगा भाविञ्चि - ‘ॐ हंस हंसाय विद्महे मह हंसाय धीमहि तन्नो हंसः प्रचोदयात्’ अनि उपासिञ्चडं ई सूक्तंलोनि प्रधानांशं. सनातन धर्मान्नि आचरिञ्चालण्टे श्रद्धतो पाटु मेध कूडा उण्डालि. काबट्टि आ मेधनु प्रसादिञ्चे देवतललो सरस्वति - दक्षिणामूर्ति - हयग्रीवुडु प्रमुखुलु. वारिनि आराधिञ्चि मेधनु पॊन्दि धर्मान्नि चक्कगा आचरिञ्चालि. सङ्कल्प सूक्तं- शुक्लयजुर्वेदं वाजसनेय संहितलो उन्न ई सूक्तं सङ्कल्प प्राधान्यान्नि प्रस्ताविस्तुन्दि. ए पनैना साधिञ्चालण्टे सङ्कल्पं शुद्धङ्गा उण्डालि. भारतीय सनातन धर्मं 25 अप्पुडे आ सङ्कल्पं सिद्धिस्तुन्दि. मनसुकु सत्सङ्कल्पालु चेसेला प्रेरण लभिञ्चालनी आ शक्तिनि प्रसादिञ्चमनि परमात्मनु वेडुकोवालनि ई सूक्तं तॆलियजेस्तुन्दि. शक्ति सूक्तं- शुक्ल यजुर्वेदंलोनि सूक्तं इदि. ‘शरीर माद्यं खलु धर्मसाधनम्’ शरीरं उण्टेने धर्मान्नि साधिञ्चडं कुदुरुतुन्दि. अन्दुवल्ल आ शक्तिनि सम्पादिञ्चे मार्गं अन्दरू तॆलुसुकोवालि. इक्कड शक्ति 1. शारीरक, 2. मानसिक भेदालतो रॆण्डु रकालु. ई रॆण्डू मनिषिकि अवसरमैनवे. आत्म, वीर्य, बल, ओजः धृति, सहन शक्तुलु प्रसादिञ्चमनि भगवन्तुण्णि ई सूक्तं द्वारा वेडुकोवालि. संवसन सूक्तं- ऋग्वेद दशम मण्डलंलो उन्न सूक्तं इदि. ‘संवसनं’ अण्टे अन्दरिकी सम्बन्धिञ्चिन सङ्कल्पं. सामाजिक श्रेयस्सुनु आकाङ्क्षिञ्चि चेसे सङ्कल्पं अन्नमाट. ‘ॐ संसमिद्युवसे वृषन्नग्ने….’ अनि प्रारम्भमय्ये ई सूक्तं - ‘अग्निदेवा! ई सृष्टिलो उन्न सकलप्राणुलकू ऐकमत्यं, तरगनि सम्पदलु अनुग्रहिञ्चु’ अनि वेडुकॊण्टुन्दि. अक्षीख्यान्ते सूक्तं- ऋग्वेदंलोनि 10व मण्डलंलो उन्न ई सूक्तं मानवुल आरोग्यान्नि वृद्धिपॊन्दिञ्चेन्दुकु उद्देशिञ्चिन सूक्तं. व्याधिग्रस्तुलैन वारुगानी, वारि पक्षान मरॊकरुगानी ई सूक्तान्नि पठिस्ते आ रोगं नयमैपोतुन्दि. ‘नेनु ना सङ्कल्पन्तो नी शरीरंलो उन्न सर्वावयवाललोनि रोगालन्निण्टिनी समूलङ्गा नाशनं चेस्तानु’ अन्नट्लु सागे ई सूक्तं ऎन्तो गॊप्पदि. निष्कल्मषमैन मनस्सुतो, परोपकारबुद्धितो श्रद्धगा ई सूक्तं चदिविते सत्वरफलितालु उण्टायि. शान्ति सूक्तं- अथर्ववेदंलोनि ई सूक्तं बहिरङ्ग, अन्तरङ्ग शान्तुल्नि प्रसादिञ्चमनि कोरुकुन्नट्लु सागुतुन्दि. प्रपञ्चंलो अन्तटा शान्ति नॆलकॊनालनी, जीवितं प्रशान्तङ्गा गडचिपोवालनी, अनर्थालु तॊलगिपोवालनी पञ्चभूतालू प्रशान्तङ्गा उण्डालनी ई सूक्तं आकाङ्क्षिस्तुन्दि. सौमनस्य सूक्तं- अथर्ववेदंलोनि ई सूक्तं - मानवुलु परस्परं प्रेमानुरागालतो वर्धिल्लालनि प्रबोधिस्तुन्दि. मानवुलन्ता सहृदयुलु, द्वेषरहितुलु, मञ्चि मनस्सुतोनू, ऒके मनस्सुतोनू उण्डालनी ऐकमत्यन्तो मॆलिगिनप्पुडे सद्धर्माचरण साध्यमवुतुन्दनी ई सूक्तं तॆलियजेस्तुन्दि. 26 भारतीय सनातन धर्मं पुराणालु वेदालनु प्रभुसम्मितालु अनी, पुराणालनु मित्रसम्मितालु अनी, काव्यालनु कान्तासम्मितालु अनी व्यवहरिस्तारु. वेदालु राजु आज्ञलु जारीचेसिनट्लु जारीचेस्तायि. कानी पुराणालु मित्रुडिला हितवु पलुकुतायि. वेदस्मृतुलु बोधिञ्चिन सनातन धर्मान्नी, सनातनुडैन भगवन्तुडि विविध रूपालनु, अवतारालनू, पञ्चस्वरूपालनू मञ्चिमञ्चि कथल रूपंलो चॆप्तुण्टायि पुराणालु. अण्टे मानवुडु अनुसरिञ्चवलसिन धर्मान्नि ऎन्तो सरळङ्गा बोधिस्तायि. वेदंलो उन्न विषयान्ने पॆञ्चिपोषिञ्चडं वल्ल वीटिकि वेदोपबृंहणालु अनिपेरु. इवि 18. मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयं, अनापलिङ्ग कूस्कानि पुराणानि पृथक् पृथक्. मद्वयं = मत्स्य, मार्कण्डेय, भद्वयं = भविष्य, भागवत, ब्रत्रयं = ब्रह्म, ब्रह्मण्ड, ब्रह्मवैवर्त, वचतुष्टयं = वायु, वामन, विष्णु, वराह, अ = अग्नि, ना = नारद, प = पद्म, लिं = लिङ्ग, ग = गरुड, कू = कूर्म, स्का = स्कान्द पुराणालु. इन्दुलो सात्त्विक, राजस, तामस पुराणालनि भेदं कूडा उन्दि. इवेकाक मरो 18 उपपुराणालु कूडा उन्नायि. वीटिनि रचिञ्चिन वाडु वेदव्यास महर्षि. विष्णुपुराणकर्त मात्रं पराशर महर्षि. पुराणालु पातकालानिकि चॆन्दिनवैना नेटिकी कॊत्तगा भासिस्तायि. इतिहसालु- श्रुति-स्मृति ग्रन्थाललो चॆप्पिन धर्मान्नि, सदाचारान्नि चारित्रक कथ रूपंलो चॆप्ते दानिकि ‘इतिहसं’ अनि पेरु. इतिहसं अण्टे ‘इला जरिगिन्दि’ अनि अर्थं. महभारतं, रामायणं रॆण्डू इतिहस ग्रन्थालु. ‘रामो विग्रहवान् धर्मः’ रामुडु मूर्तीभविञ्चिन धर्मं, मानव, दानव, वानर संस्कृतुलकू, धर्मालकू निलयमै ई नाटिकी भारतीय सनातन धर्माचरणकु तार्काणङ्गा निलुस्तुन्दि श्रीमद्रामायणं. दीनिकर्त वाल्मीकि महर्षि पात्रल मनोभावालनु आकळिम्पु चेसुकॊनि वारिनि आदर्शवन्तुलुगा तीर्चिदिद्दाडु. ‘वेदवेद्ये परे पुंसि जाते दशरथात्मजे, वेदः प्राचेतसादासीत् साक्षात् रामायणात्मना’. भारतीय सनातन धर्मं 27 साक्षात्तू वेदमे श्रीमद्रामायणङ्गा अवतरिञ्चिन्दण्टे अन्तकण्टे रामायण प्राशस्त्यं इङ्कें चॆप्पगलं? इक वेदव्यास महर्षि रचिञ्चिन ‘महभारतम्’ पञ्चम वेदङ्गा प्रसिद्धि पॊन्दिन्दि. ‘जय संहित’ पेरुतो आविर्भविञ्चिन ई ग्रन्थं, आख्यानोपाख्यानाल विस्तृतितो महभारतं अय्यिन्दि. भारतान्नि ऎवरिकि वारु इदि मा ग्रन्थं अनि चॆप????्पुकोवडान्नि बट्टि दानि प्राशस्त्यं मनकु तॆलुस्तोन्दि. 18 पर्वालु कल महभारतंलो धर्मार्थकाममोक्षालकु सम्बन्धिञ्चिन प्रति अंशमू उण्टुन्दि. दानिने - ‘यदिहस्ति तदन्यत्र यन्नेहस्ति न तत् क्वचित्’ अनि चॆप्तारु. ‘भारतंलो लेनिदि वेरॆक्कडा लेदु. लोकंलो उन्नदन्ता भारतंलो उन्दि. इन्दुलो लेनिदि मरॆक्कडा कन्पिञ्चदु’ अनि दीनि अर्थं. वेदव्यासुडु आया पात्रल द्वारा चॆप्पिन धर्मालु विश्वजनीनमैनवि. श्रीकृष्णुडु, भीष्मुडु, विदुरुडु चॆप्पिन धर्माचारालु ऎन्तो विलुवैनवि. नेटिकी अन्दरू आचरिञ्चदगिनवि कूडा. 28 भारतीय सनातन धर्मं सृष्टिधर्मालु सनातनधर्मानिकि मूलस्कन्धमैन वेदवाङ्मयं गुरिञ्चि तॆलुसुकुन्नां कदा! समस्त धर्मालकु आधारभूतमैन वेदवाङ्मयमे सृष्टि प्रारम्भं गुरिञ्ची, युगाल गुरिञ्ची, आया युगधर्माल गुरिञ्ची तॆलियजेसिन्दि. मॊट्टमॊदट सृष्टिक्रमं गुरिञ्चि ब्रह्म मानस पुत्रुडैन मनुवु महर्षुलकु चॆप्पाडु. पूर्वं प्रळयं सम्भविञ्चिन तर्वात ई प्रपञ्चं मॊत्तं अन्धकारन्तो निण्डिपोयिन्दि. अप्पुडु पञ्चभूतालनु सृष्टिञ्चालनुकुन्नाडु परमात्म. अन्दुकनि मुन्दुगा तन शरीरं नुण्डि जलान्नि सृष्टिञ्चाडु. आ तरुवात महत्तु मॊदलैनवाटिनि सृष्टिञ्चडं कोसं तन बीजान्नि उञ्चाडु. अदे नीटिलो ब्रह्मण्डङ्गा मारिन्दि. दानिनुण्डि चतुर्मुख ब्रह्म उद्भविञ्चाडु. नीटिकि ‘नारमुलु’ अनि पेरु. ई नीळ्ळु ‘नरुडु’ अनि प्रसिद्धि चॆन्दिन परमात्म वल्ल सृष्टिञ्चबड्डायि काबट्टि अवि आयनकु सन्तानं. नीटिकि निलयङ्गा कलवाडु काबट्टि नारायणु डय्याडु परमात्म. आ परमात्मे ई चराचर सृष्टि गाविञ्चाडु. ब्रह्मदेवुडु ब्रह्मण्डंलो ऒक संवत्सरकालं उन्नाडु. चिवरिकि तन ध्यान शक्तितो आ अण्डान्नि रॆण्डु मुक्कलु चेशाडु. अन्दुलोनि पैभागं स्वर्गं, किन्दि भागं भूमि अय्यिन्दि. ई रॆण्डु भागाल मध्य प्रदेशंलो आकाशान्नि, अष्टदिक्कुल्नि, समुद्रान्नि सृष्टिञ्चाडु. आ तरुवात अहङ्कारान्नी, आ तरुवात मनस्सुनू सृष्टिञ्चाडु. आ तरुवात चराचरसृष्टि चेसि, सकल जीवुल्नी सृष्टिञ्चि वाटिकि तगिन पेर्लु पॆट्टि वृद्धिचॆन्देला चेशाडु. तरुवात परमात्म लोकवृद्धिकोसं तन मुखं नुण्डि ब्राह्मणुलनु बाहुवुलनुण्डि क्षत्रियुलनु, तॊडलनुण्डि वैश्युलनु, पादालनुण्डि शूद्रुलनु सृष्टिञ्चाडु. ई विधङ्गा ब्रह्मदेवुडु समस्त प्रपञ्चान्नि सृष्टिञ्चाक, कॊन्तकालं गडिचाक, दान्नि नशिम्पचेसि तानु कूडा नशिञ्चिपोताडु. ब्रह्म मॆलकुवगा उन्नप्पुडु ई भारतीय सनातन धर्मं 29 प्रपञ्चं जीविञ्चि उण्टुन्दि. आयन निद्रपोयिनप्पुडु लयमै पोतुन्दि. दीन्ने प्रळयं अण्टारु. भूलोकंलो नालुगु वर्णाल जनुलु आचरिञ्चवलसिन धर्मालनु मॊट्टमॊदट मनुवु उपदेशिञ्चाडु. अलाण्टि मनुवुलु 14 मन्दि. प्रस्तुतं वैवस्वत मन्वन्तरं नडुस्तोन्दि. इक कालमानं विषयानिकि वस्ते - कृतयुगं नालुगु वेल, त्रेतायुगं मूडुवेल, द्वापरयुगं रॆण्डुवेल, कलियुगं ऒक वॆय्यि दिव्ययुगाल परिधितो उण्टायि. ई युगालकु आरम्भंलोनू, अन्तंलोनू सन्धिकालालु कूडा 4, 3, 2, 1 वन्दल दिव्यवर्षालुगा नालुगु युगालकू उण्टायि. इवि मॊत्तं कलिपिते नालुगु युगाल कालपरिमाणं. 4800 + 3600 + 2400 + 1200 = 12 वेल दिव्य संवत्सरालु. मानवुल नालुगु युगालु कलिपिते देवतलकि ऒक युगं. वॆय्यि देवतायुगालु गडिस्ते ब्रह्मकु ऒक पगलु. मरो वॆय्यि गडिस्ते ऒक रात्रि. इदि तॆलिसिनवाण्णि मात्रमे ‘अहोरात्र विदुडु’ अण्टारु. भूलोकंलो पन्नॆण्डुवेल दिव्य संवत्सरालतो कूडिन 71 युगालु गडिस्ते अदि ऒक मन्वन्तरं. इलाण्टि मन्वन्तरालु ऎन्नो उन्नायि. 30 भारतीय सनातन धर्मं युगधर्मालु कृतयुगंलो धर्मं नालुगु पादालपै नडुस्तुन्दि. आ कालंलो प्रजलु नीतिमन्तुलु, धर्माचरण परायणुलुगा उण्टारु. तरुवात युगाललो ऒक्कोपादं तग्गुतू वस्तुन्दि. मानवुल आयुवु कूडा अन्ते. कृतयुगंलो 400, त्रेतायुगंलो 300, द्वापरयुगंलो 200, कलियुगंलो 100 संवत्सराल आयुःपरिमाणं उण्टुन्दि. कृतयुगंलो ‘तपस्सु’, त्रेतायुगंलो ‘ज्ञानं’, द्वापरंलो ‘यज्ञं’, कलियुगंलो ‘दानं’ परम धर्मालु. कलियुग लक्षणालु जितोधर्म ह्यधर्मेण सत्यं चैवानृतेन च, जिताश्चारैश्च राजानः स्र्तीभिश्च पुरुषाजिता. कलियुगंलो धर्मं कन्ना अधर्मं, सत्यं कन्ना असत्यं प्रबलि उण्टायि. राजुल्नि गूढचारुलु जयिस्तारु. पुरुषुल कन्ना स्र्तीलु मानसिकङ्गा बलवन्तुलै उण्टारु. सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति, कुमार्यश्च प्रसूयन्ते तस्मिन् कलियुगे सदा. (पराशर स्मृति) अग्निहोत्रादि कर्मलू क्षीणिस्तायि. अण्टे यज्ञ यागादुलपै आसक्ति तग्गिपोतुन्दि. प्रजलु अलसत्वन्तो, मन्दबुद्धितो, अल्पायुष्कुलै उण्टारु. पॆद्दलपट्ल गौरवं तग्गिपोतुन्दि. कौमारंलो उन्न स्र्तीलु अण्टे बालिकलु गर्भान्नि धरिस्तारु. पिल्लल्नि कण्टारु. कृतयुगंलो मनुषुल प्राणालु ऎमुकल्लोनू, त्रेतायुगंलो मांसं लोनू, द्वापरयुगंलो नॆत्तुरुलोनू उण्टे कलियुगंलो अन्नपानादुल्लो उण्टायि. अण्टे कलियुगंलो अन्दरू अन्नम्पैने आधारपडि जीविस्तारनि. ए युगंलो चॆप्पिन धर्मालनु आ युगान्नि अनुसरिञ्चि अन्दरू आचरिञ्चालि. भारतीय सनातन धर्मं 31 शिष्टाचारालु शिष्टुलु आचरिञ्चे वाटिनि शिष्टाचारालु अण्टारु. ‘शिष्टुलु’ अण्टे कूडि उण्डिनवाळ्ळु अनि अर्थं. अण्टे सर्वकाल सर्वावस्थललोनू धर्मं तप्पकुण्डा पॆद्दल नुण्डि सङ्क्रमिञ्चिन धर्मालनु आचरिञ्चे आदर्शपुरुषुलु. शिष्टुलु आचरिञ्चे वाटिनि सामान्युलु अर्थं चेसुकोवडं चाला कष्टं. असलु धर्ममे परमगहनमैनदि. सूक्ष्ममैनदि कूडा. देशकाल परिस्थितुलकु अनुगुणङ्गा शिष्टुलु आचरिञ्चि चूपिञ्चिन वाटिनि जाग्रत्तगा परिशीलिस्ते तप्प धर्म सूक्ष्मालु अर्थं कावु (आपस्तम्भ. 1-4-8). कॊन्नि कॊन्नि जातुल्लो कुलाल्लो रकरकाल आचारालु उण्टायि. अयिते अवि कूडा वेदानिकि विरुद्धमैनवैते आचरिञ्चकूडदु. (गौतम. 11-20) ब्राह्मणुडु ऎन्तगॊप्प वेदपण्डितुडैना आचाराल्नि सक्रमङ्गा पाटिञ्चकपोते तेजस्सुनू, गौरवान्नी कोल्पोताडु. वेदाध्ययनं चेसिन फलितान्नि पूर्तिगा पॊन्दलेडु. ब्राह्मणुडिकि उद्देशिञ्चिन धर्माललो आचरणयोग्यमैन वाटिनि सदाचार सम्पन्नुल सूचनमेरकु अन्नि वर्णालवारू आचरिञ्चवच्चु. शूद्रुलु कूडा पञ्चमहयज्ञालनु आचरिञ्चवच्चु. आचरण लेकुण्डा केवलं उपदेशालुगा उण्टे दानिवल्ल प्रयोजनं लेदु. आचार सम्भवो धर्मो वेदाः प्रतिष्टिताः, वेदैर्यज्ञाः समुत्पन्ना यज्ञैः देवाः प्रतिष्ठिताः.(महभारतं-वनपर्वं) धर्मं परिढविल्लेदि पवित्रमैन आचारं वल्लने! ई धर्मंलोने वेदालु सुप्रतिष्ठितालु अवुतुन्नायि. आ वेदालनुण्डि यज्ञालु प्रकटिञ्चबडुतुन्नायि. यज्ञं लेकपोते देवतल स्थिति उण्डदु. दीनिनिबट्टि धर्मं, वेदं, यज्ञं, देवतलकु आधारं. अवि शिष्टुल निष्ठपै व्यवस्थितमै उण्टायि. शिष्टाचारं वल्ल कीर्ति, संस्कारं, परिशुद्धत, औज्ज्वल्यं, निर्विकारत्वं मॊदलैनवि लभिस्तायि. इहपर साधकं शिष्टाचारमे! दीर्घायुवु, व्यक्तिश्रेयस्सु, लोकश्रेयस्सु आकाङ्क्षिञ्चे वारन्दरू धर्मान्नि आचरिञ्चि जीविञ्चालनि शिष्टुलु तामु आचरिञ्चि लोकानिकि दारि चूपुतुन्नारु. इटुवण्टि शिष्टाचारालु विविध दशललो मानवुडु ऎला आचरिञ्चालो मन आर्ष वाङ्मयं तॆलियजेस्तोन्दि. वाटिनि तॆलुसुकॊनि सनातनधर्म परिरक्षणकु नडुङ्कट्टडमे मनन्दरि कर्तव्यं! 32 भारतीय सनातन धर्मं वर्णधर्मालु ब्राह्मणो-स्य मुखमासीत् । बाहू राजन्यः कृतः, ऊरूतदस्य यद्वैश्यः । पद्भ्याग्ं शूद्रो अजायत. (ऋग्वेदं 10-90) विराट् पुरुषुडैन परमात्म मुखं नुण्डि ब्राह्मणुलु, बाहुवुल नुञ्चि क्षत्रियुलु, ऊरुवुल (तॊडलु) नुञ्चि वैश्युलु, पादाल नुञ्चि शूद्रुलु पुट्टारु. ब्राह्मण धर्मालु - वेदाध्ययनं चेयटं, शिष्युलतो चेयिञ्चटं, नित्यं पञ्चमहयज्ञालु चेयटं, यज्ञयागादि क्रतुवुलु चेयिञ्चटं, इतरुल नुञ्चि दानाल्नि स्वीकरिञ्चटं, इतरुलकि स्वयङ्गा दानालु चेयटं. क्षत्रिय धर्मालु - तन पालनलो उन्न प्रजल्नि रक्षिञ्चटं, स्वयङ्गा दानालु चेयटं, यज्ञयागादि क्रतुवुल्नि प्रजाक्षेमं कोसं चेयटं, चेयिञ्चटं, वेदशास्र्त अध्ययनं चेयटं, चॆड्ड विषयालमीद व्यामोहन्नि पॆञ्चुकोकुण्डा उण्डटं. वैश्य धर्मालु - पशुपोषण चेयटं, व्यवसायं चेयटं, दानालु चेयटं, यज्ञालु चेयिञ्चटं, चेयटं, वेदशास्र्ताध्ययनं चेयटं, वड्डीव्यापारान्नि चेयटं अने धर्माल्नि आचरिञ्चालि. शूद्र धर्मालु - असूय लेकुण्डा ब्राह्मण क्षत्रिय वैश्यवर्णाल वारिकि सेवचेयटं. भगवद्गीतलो श्रीकृष्णपरमात्म - ‘‘चातुर्वर्ण्यं मयासृष्टं गुण कर्म विभागशः’’ (गीत. 4-13). ‘‘ब्राह्मण, क्षत्रिय, वैश्य, शूद्रवर्णाल वारिनी वारु चेसे कर्मल्नी, वारिकुन्न गुणाल्नि अनुसरिञ्चि नेने सृष्टिञ्चानु’’ अनि चॆप्पाडु. चेसे वृत्तुलनु अनुसरिञ्चि मात्रमे वर्ण विभजन जरिगिन्दि. विप्रुलु शारीरक कायकष्टं चेयलेरु. काबट्टि वेदशास्र्ताल द्वारा अध्ययनं चेसि, सनातन ऋषिधर्मान्नि लोकंलो प्रचारं चेस्तारु काबट्टि वारिकि मुखस्थानं जन्मस्थलं. इक क्षत्रियुलु तम भुजबलान्नि प्रदर्शिञ्चि देशान्नी प्रजल्नी कापाडतारु काबट्टि भुजालु, वैश्युलु विविधरकाल व्यापारालु निर्वहिस्तारु काबट्टि ऊरुवुलु, शूद्रुलु पैनालुगु वर्णाल वारिकी तम सम्पूर्ण सहय सहकारालु अन्दिस्तू, तमतो पाटू मूडुवर्णाल वारिकी आधारङ्गा उण्टारु कनुक पादालु जन्मस्थानालु अय्यायि. भारतीय सनातन धर्मं 33 वर्णालु, जातुलु, कुलालु अनेवि शरीरानिकेगानी आत्मकु कादु. सर्वान्तर्यामि अयिन ईश्वरुडु सकल जीवुल हृदयाललो उण्डि, तन महिमतो वाळ्ळन्दर्नी कीलुबॊम्मललागा नडिपिस्तू उण्टाडु (भगवद्गीत). पुट्टुकतो प्रतिव्यक्ती शूद्रुडे कानी वीळ्ळलो ऎवरैते वेदाध्ययनं चेस्ताडो वाडे विप्रुडवुताडु! ब्रह्म ज्ञानान्नि पॊन्दटं द्वारा ब्राह्मणुडवुताडु. ब्रह्मज्ञानं अण्टे अन्निटा परमात्मनि (परब्रह्मनि) दर्शिञ्च गलगटं. ‘सर्वं खल्विदम्ब्रह्म’ अन्न वेदवाक्यान्नि आचरणात्मकङ्गा चूपिञ्चटं. केवलं ब्राह्मणुडै जन्मिञ्चिनन्त मात्रान, ब्रह्मज्ञानं पॊन्दलेकपोते अतडु ऎप्पटिकी निजमैन ब्राह्मणुडु कालेडु. ब्राह्मणत्वं प्राप्तिञ्चटानिकि केवलं जन्मसंस्कारं, शास्र्तज्ञानं, सन्तति इवि मात्रमे कारणं कादु. सदाचारं मात्रमे ब्राह्मणत्वानिकि कारणं. दीन्निबट्टि वर्ण विभागं अनेदि पुट्टुकनि बट्टिकादु गुणकर्मल्नि अनुसरिञ्चे चेयबडिन्दनि स्पष्टङ्गा तॆलुस्तोन्दि. 34 भारतीय सनातन धर्मं सामान्य धर्मालु समाजंलो उन्न नालुगु वर्णालवारु आचरिञ्चाल्सिन धर्मालिवि. श्लो॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रिय निग्रहः, एतं सामासिकं धर्मं चातुर्वर्ण्ये-ब्रवीन् मनुः. (मनुस्म ृति) अहिंस, सत्यं, अस्तेयं (दॊङ्गतनं चेयकपोवटं) शौचं, इन्द्रिय निग्रहं अने धर्मालु नालुगुवर्णाल वारू आचरिञ्चाल्सिन सामान्यधर्मालु. अहिंस, अस्तेयं, कामं लेकपोवटं, कोपं लेकपोवटं, लोभं लेकपोवडं अन्नि प्राणुल मीदा प्रीति (मानवुलु, पशुपक्ष्यादुलु) अण्टे अन्नि भूतालकि हितं चेयालने कोरिक इवि मानवुलन्दरू आचरिञ्चाल्सिन धर्मालु अनि भागवतं चॆबुतुन्दि. कोपं लेकपोवटं, सत्यान्ने माट्लाडटं, तन भार्यतोने कापुरं चेयटं, पवित्रङ्गा उण्डटं, ऎवरिकी द्रोहं चेयकपोवटं अने धर्मालु अन्नि वर्णालवारू आचरिञ्चाल्सिनवे अनि महभारतं चॆबुतुन्दि. ब्राह्मणुलु ज्ञानवन्तुलैते, क्षत्रियुलु भुजबलं उण्टे गॊप्पवारौतारु. वैश्युलु धनधान्यादि सम्पदलु उण्टे गॊप्पवारवुतारु. शूद्रुलु मात्रं इवेवी लेकपोयिना जन्मतोने गॊप्पवारु. ऎन्दुकण्टे शूद्रुल कृषि (व्यवसायं) तोने पै मूडु वर्णालवारि अभिवृद्धि आधारपडि उण्टुन्दि काबट्टि. (मनुस्मृति 2-155) श्लो॥ कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः, शूद्रो-पि द्विजवत् सेव्य इति ब्रह्मब्रवीत् स्वयं. शूद्रुडैनप्पटिकी जितेन्द्रियुडै पवित्रमैन कर्मल्नि (दानं, तपस्सु) आचरिस्तू तन मनस्सुनि पवित्रं चेसुकुण्टे, अतडु कूडा उत्तम ब्रह्मज्ञानि (ब्राह्मणुडु) लागा पूजनीयुडवुताडु. इदि साक्षात्तु ब्रह्मदेवुडि माट. शूद्रुडि स्वभावं भारतीय सनातन धर्मं 35 उत्तमङ्गा उण्टे अतडु द्विजाति वारिकन्ना (ब्राह्मण, क्षत्रिय, वैश्युलु) ऎन्तो गॊप्पगा गौरविञ्चदगिनवाडवुताडनि अण्टोन्दि महभारतं. मनुस्मृति नालुगु वर्णाल वारु पाटिञ्चाल्सिन साधारण धर्मालु तॆलियजेसिन्दि. तिने आहरान्नि पूजिञ्चालि. असह्यपडकुण्डा तिनालि. आहरान्नि अन्दिञ्चिनवाडिनि अभिनन्दिञ्चालि ऎङ्गिलि आहरान्नि ऎवरिकी पॆट्टकूडदु. तिनकूडदु. अधिकङ्गा आहरं तिनकूडदु. अदि आरोग्यानिकि भङ्गं कलिगिस्तुन्दि. नडुस्तू तिनकूडदु. विद्यारम्भंलो, विद्य पूर्तयिन तरुवात (प्रतिरोजू) शिष्युडु गुरुवुगारि पादालकि नमस्करिञ्चालि. गुरुवु कुडिपादान्नि कुडिचेत्तो, ऎडमपादान्नि ऎडमचेत्तो ताकि नमस्करिञ्चालि. बुद्धिमन्तुडैन वाडु तनकि विषयालु तॆलिसिनप्पटिकी अडगकुण्डा ऎव्वरिकी चॆप्पकूडदु. (उचित सलहलु इव्वकूडदु. विद्यनु योग्यमैनवाडिके चॆप्पालि गानी, अयोग्युडिकि चॆप्पकूडदु. धनं, बन्धुत्वं, कार्याचरण, चदुवु अनेवि ऒकदानिकन्ना ऒकटि गॊप्पवि. विद्यार्थि गुरुवुकन्ना मुन्दे निद्रलेवालि. गुरुवु गारु पडुकुन्न तरुवाते तानु पडुकोवालि. गुरुवुनि, तल्लिनि, तण्ड्रिनि, अन्ननि ऎन्त कष्टसमयंलो कूडा अवमानिञ्चकूडदु. मञ्चिनि बोधिञ्चे विद्यनि चिन्नवाडि नुञ्चैना ग्रहिञ्चालि. बण्डि मीद (वाहनं) वॆळ्ळे वाळ्ळकि, वृद्धुलकि, रोगुलकि, बरुवुलु मोसेवाळ्ळकि, स्र्तीलकि, राजुकि, स्नातकव्रतं चेसि वच्चेवाडिकि, विवाहं कोसं वॆळ्ळे वाळ्ळकि तप्पुकुनि दारिनिव्वालि. पितरुल्नि, वसुवुलनि, पितामहुल्नि, रुद्रुलनि, प्रपितामहुल्नि (तातल्नि) आदित्युलुगा भाविञ्चालनि वेदं चॆबुतुन्दि. सूर्युण्णि उदयिस्तुन्नप्पुडु, अस्तमिस्तुन्नप्पुडु, ग्रहणं पट्टिनप्पुडु, आकाशं मध्यलो उन्नप्पुडु चूडकूडदु. वर्षं कुरुसुन्नप्पुडु परुगॆत्तकूडदु. तन नीडनि (प्रतिबिम्बान्नि) नीळ्ळलो चूडकूडदु. 36 भारतीय सनातन धर्मं ऋतिमति अयिन स्र्तीतो सम्भोगिञ्चकूडदु. तेजस्सु, प्रज्ञ, बलं, चूपु, आरोग्यं, आयुष्षु नशिस्तायि. तुम्मुतुन्नप्पुडु, आवुलिस्तुन्नप्पुडु, विश्रान्तिगा यथेच्चगा कूर्चुन्नप्पुडु स्र्तीनि चूडकूडदु. काटुक पॆट्टुकुण्टुन्नप्पुडु, अभ्यङ्गन स्नानं चेस्तुन्नप्पुडु, वस्र्तालु लेनप्पुडु, प्रसविस्तुन्नप्पुडु स्र्तीनि चूडकूडदु. एकवस्र्तन्तो भोजनं चेयकूडदु. भुजं मीद ऒक तुण्डैना उण्डालि. वस्र्तं लेकुण्डा पूर्ति दिगम्बरङ्गा स्नानं चेयकूडदु. नलुगुरू नडिचेदारिलो मूत्रविसर्जन चेयकूडदु. भस्मंलो, आवुल मन्दलो, पण्टपॊलाल्लो, चॆरुवुलु, बावुल्लो, पर्वताल मीद, शिथिल देवालयाल्लो, पुट्टल मीद, नदीतीराल्लो, नडुस्तू निलबडि मूत्रविसर्जन चेयकूडदु. पगटि कालंलो उत्तराभिमुखङ्गा, रात्रिकालंलो दक्षिणाभिमुखङ्गा मलमूत्र विसर्जन चेयालि. अग्निकि, सूर्युडिकि, चन्द्रुडिकि, नीटिकि, आवुलकि, गालिकि, ऎदुरुगा कूर्चुनि मलमूत्र विसर्जन चेयकूडदु. अला चेस्ते प्रज्ञ नशिस्तुन्दि. नोटितो ऊदि अग्निनि आर्पकूडदु. अग्निलो अशुचि पदार्थालनि वेयकूडदु. निप्पुतो काळ्ळु काचुकोकूडदु.
सन्ध्या कालंलो भोजनं, प्रयाणं, निद्र पनिकिरावु. भूमिनि कालितो गीककूडदु. अशुचि पदार्थालनू, रक्तान्नी, विषान्नी नीटिलो कलपकूडदु. पाडुबड्ड इळ्ळलो ऒण्टरिगा निद्रपोकूडदु. तनकन्ना पॆद्दवारु निद्रपोतुण्टे मेल्कॊल्पकूडदु. वरणं इव्वकुण्डा यज्ञानिकि ऋत्विक्कुगा वॆळ्ळकूडदु. मेत मेस्तुन्न आवुनि बयटकि तोलकूडदु. इन्द्रधनुस्सुनि तानु चूडवच्चु तप्प इतरुलकि चूपकूडदु. अनवसरङ्गा काळ्ळु चेतुलु कदपकूडदु. भक्ष्यालनु (पिण्डिवण्टलु) तॊडपै पॆट्टुकुनि तिनकूडदु. इतरुलु उपयोगिञ्चिन वस्र्तालु, पादरक्षलु, यज्ञोपवीतं, पूलदण्डलु, कमण्डलं, आसनं उपयोगिञ्चुकोकूडदु. वॆण्ट्रुकल्नि, गोळ्ळनि कॊरककूडदु. नोटितो गोळ्ळनि तीयकूडदु. ऎलाण्टि प्रयोजनं लेकुण्डा मट्टिनि तव्वेवाडु, गड्डिनि कोसेवाडु, गोळ्ळनि नमिलेवाडु अपवित्रुडु. भारतीय सनातन धर्मं 37 सूर्यास्तमयं अयिन तरुवात नूनॆतो चेसिन पदार्थालनु तिनकूडदु. दिगम्बरङ्गा निद्रपोकूडदु. अपवित्रङ्गा ऎक्कडिकी वॆळ्ळकूडदु. भोजनं चेसेमुन्दु काळ्ळु रॆण्डू कडुक्कोवालि. दीनिवल्ल दीर्घायुवु. अमावास्य, चतुर्दशि, अष्टमि, पौर्णमि तिथुललो वेदाध्ययनं चेयकूडदु. • अङ्गवैकल्यन्तो उन्नवाळ्ळनि, ऎक्कुव अवयवालु उन्नवाळ्ळनि, चदुवु लेनिवाळ्ळनि वृद्धुल्नि, डब्बु लेनिवाळ्ळनि अस्सलु अवमानिञ्चकूडदु. 1.वेट, 2. जूदं, 3. पगटिनिद्र, 4. परनिन्द, 5.स्र्ती व्यसनं, 6.मदं (अहङ्कारं), 7. नृत्य गीताल मीद अमितमैन आसक्ति, 8. अनवसरङ्गा सञ्चारं चेयटं. ई ऎनिमिदी कामं वल्ल कलिगे व्यसनालु. 1. लोभं, 2.साहसं, 3.द्रोहं, 4. ईर्ष्य, 5. असूय, 6. परुल धनान्नि अपहरिञ्चटं, 7.कठिनङ्गा माट्लाडटं, 8.दण्डपारुष्यं (पौरुषन्तो दण्डिञ्चटं) ई ऎनिमिदी क्रोधं वल्ल कलिगे व्यसनालु. सन्मार्गुलु वीटिनि विडिचिपॆट्टालि. गुणं लेकपोयिनप्पटिकी स्वधर्ममे गॊप्पदि. गुणालतो उन्नप्पटिकी परुलधर्मं आचरिञ्चतगिनदि कादु. परधर्मान्नि आचरिञ्चिनवाडु पतितुडवुताडु. प्राणानिकि आपद कलिगिनप्पुडु ऎक्कडैना, ऎलाण्टि आहरान्नैना तिनवच्चु. ब्राह्मण क्षत्रियुलु वड्डीव्यापारं चेयकूडदु. दैवधनान्नि, ब्राह्मणुल धनान्नि लोभन्तो अपहरिञ्चिनवाडु, परलोकंलो ग्रद्द तिनगा मिगिलिन दान्नि तिनि ब्रतुकुताडु. नित्यं कर्मानुष्ठानं चेसेवाडु, शिष्युल्नि पुत्रुल्नि कलिगि उन्नवाडु, प्रायश्चित्तादि धर्माल्नि चॆप्पेवाडु अयिन सद्र्बाह्मणुण्णि निन्दिञ्चकूडदु. अल्पमैन दक्षिणलु इच्चि यज्ञयागालु चेयकूडदु. इला चेसिन यज्ञं सम्पदल्नि, कीर्तिनि, स्वर्गान्नि, आयुवुनि, प्रजल्नि, पशुवुल्नि नशिम्प चेस्तुन्दि. दक्षिण लेकुण्डा चेसिन यज्ञं यजमानिनि नशिम्पचेस्तुन्दि. पश्चात्तापं चॆन्दिते आ पापं तॊलगिपोतुन्दि. तॆलिसी तॆलियक पापालु चेसिनवाळ्ळु तिरिगि आ पापाल्नि चेयकुण्डा उण्टे पापविमुक्ति पॊन्दुतारु. अयोग्युडि नुञ्चि दानं स्वीकरिस्ते नरकानिकि वॆळतारु. पापं पोवालण्टे, मूडुवेल सार्लु गायत्रीमन्त्रान्नि जपिञ्चालि. 38 भारतीय सनातन धर्मं वेदपण्डितुडु ऒक्कडु चॆप्पिना अदि धर्ममे अवुतुन्दि. वेदं तॆलियनिवाळ्ळु (अज्ञानुलु) पदिवेल मन्दि चॆप्पिना अदि धर्मङ्कादु. नीळ्ळु त्रागुतुन्न आवुनि, पालु त्रागुतुन्न दूडनि निवारिञ्चकूडदु. मञ्चं क्रिन्द अग्निनि पॆट्टुकोकूडदु. निप्पु पैनुञ्चि दाटकूडदु. नेलमीद कालितो रायकूडदु. पूर्तिगा कडुपुनिण्डा भोजनं चेयकूडदु. सगं कडुपुनि पदार्थालतो, पावुभागं नीळ्ळतो निम्पि, मिगिलिन पावुभागान्नि गालि कोसं विडिचिपॆट्टालि. पगटि पूट कडुपुनिण्डा अन्नं तिन्नवाडु रात्रि तिनकूडदु. कञ्चुपात्रलो काळ्ळु कडुक्कोकूडदु. पगिलिन कुण्डलो विरिगिन पात्रल्लो ए पदार्थालु तिनकूडदु. लेत ऎण्डनि, श्मशानं नुञ्चि वच्चे पॊगनि, विरिगिपोयिन आसनान्नि विडिचिपॆट्टालि. अनवसरमैन माटलु माट्लाडकूडदु. बयटिकि कनिपिञ्चेला पूलदण्डलु धरिञ्चकूडदु. गोवुल वीपुमीद कूर्चोकूडदु. रात्रिपूट चॆट्ल क्रिन्द पडुकोकूडदु. तन चॆप्पुल्नि चेत्तो पट्टुकुनि वॆळ्ळकूडदु. मञ्चं मीद कूर्चॊनि तिनकूडदु. चेतिलो अन्नम्मुद्द पॆट्टुकुनि कॊद्दिकॊद्दिगा तिनकूडदु. सूर्यास्तमयं अयिन तरुवात नुव्वुलतो चेसिन पदार्थालु तिनकूडदु. काळ्ळु कडुक्कुनि आ तडिसिन पादालतोने भोजनं चेयालि. अला चेसिनवाडु दीर्घायुषुनि पॊन्दुताडु. तडिकाळ्ळतो निद्रपोकूडदु. ईतकॊडुतू नदिनि दाटकूडदु. वॆण्ट्रुकलु, बूडिद, ऎमुकलु, चिल्लपॆङ्कुलु, दूदि, पुर्रॆ वीटिमीद निलबडकूडदु. आयुवु क्षीणिस्तुन्दि. भोजनं चेस्तू तलनु मुट्टुकोकूडदु. ऎलाण्टि अनारोग्यं लेकपोते प्रतिरोजू तलमीद नीळ्ळु पोसुकुनि स्नानं चेयालि. ऎन्त कोपं वच्चिना जुट्टु पट्टुकुनि तलमीद कॊट्टकूडदु. जन्तुवुल्नि चम्पि ब्रतिके कसायिवाडि दग्गर, गानुग द्वारा नूनॆ तयारु चेसेवाडि दग्गर, मद्यं विक्रयिञ्चेवाडि दग्गर, वेश्य दग्गर दानं तीसुकोकूडदु. भारतीय सनातन धर्मं 39 वाडिन नलुगुपिण्डिनि, इतरुलु स्नानं चेसिन नीळ्ळनि तिरिगि वाडकूडदु. मलमूत्रालनि, रक्तान्नि, वान्तिनि, श्लेष्मान्नि, उम्मिनि बुद्धिपूर्वकङ्गा तॊक्ककूडदु. पापकार्यालु चेसि ‘‘वाटिनि पोगॊट्टुकोवटं कोसं चेस्तुन्नानु’’ अने सङ्कल्पन्तो धर्मकार्यालु चेयकूडदु. इतरुलु त्रव्विञ्चिन चॆऱुवुलो स्नानं चेसेवाडु, आ चॆऱुवुलो नुञ्चि कनीसं ऐदु दोसिळ्ळ मट्टिनि बयटपडेसि आ तरुवाते स्नानं चेयालि. आवु वासनचूसि वदलि पॆट्टिन अन्नान्नि, वेश्यलु वड्डिञ्चे अन्नान्नि, चद्दि अन्नान्नि, सूतकन्तो वण्डिन अन्नान्नि, मर्याद लेकुण्डा वड्डिञ्चिन अन्नान्नि, कृतघ्नुडु पॆट्टे अन्नान्नि, मद्यान्नि अम्मेवाडु पॆट्टे अन्नान्नि तिनकूडदु. प्रति ऒक्करू 1. इष्टिनि (होमकुण्डंलो चेसे यागालु), 2. पूर्तान्नि (तोटलु पॆञ्चटं, चॆऱुवुलु त्रव्विञ्चटं) श्रद्धगा आचरिञ्चालि. कट्टॆलु, नीळ्ळु, फलालु लाण्टिवि अयाचितङ्गा वस्ते तीसुकोवच्चु. शय्य (मञ्चं), गृहं, दर्भलु, सुगन्ध द्रव्यालु, नीळ्ळु, पुष्पालु, मणुलु, पॆरुगु, मरमरालु, पालु लाण्टिवि अयाचितङ्गा इस्ते कादनकुण्डा स्वीकरिञ्चालि. वॆल्लुल्लि, नीरुल्लि, गोङ्गूर, पुट्टगॊडुगुलु ब्राह्मणुलु तिनकूडदु. अतिथि पूज चेस्ते धनं, कीर्ति, आयुष्षु पॆरुगुतायि भोजनं कोसं (भोजन समयानिकि) वच्चिन अतिथिनि कुलगोत्रालु अडगकूडदु. सुवासिनुलु, बालिकलु, रोगुलु, गर्भिणी स्र्तीलु वुण्टे वाळ्ळकि अतिथुलकन्ना मुन्दे भोजनं पॆट्टालि. ज्ञाननिष्ठतो उन्न ब्राह्मणुलने श्राद्धादि पितृकर्मल्लो नियमिञ्चुकोवालि. श्राद्धंलो मित्रुल्नि भोक्तलुगा पिलुवकूडदु. देवकार्याललो, पितृकार्याललो स्नेहितुल्नि भोक्तलुगा पिलुचुकुण्टे वाळ्ळकि श्राद्ध, पूजाफलितं रादु. श्राद्धंलो वेदाध्ययनं चेयनिवाण्णि भोक्तगा पॆट्टुकुण्टे आ श्राद्धं व्यर्थमवुतुन्दि. गुणवन्तुडु भोक्तगा दॊरकनि पक्षंलो मात्रमे, मञ्चि स्नेहितुण्णि भोक्तगा नियमिञ्चुकोवच्चु. ब्राह्मणुलकि देवकार्यं कन्ना पितृकार्यं चाला मुख्यमैन्दि. पितृतर्पणान्नि पवित्रमैन नदीतीराल्लो गानी, अरण्याल्लो गानी, एकान्त प्रदेशाल्लोगानी चेस्ते पितृदेवतलु सन्तोषिस्तारु. 40 भारतीय सनातन धर्मं सरैन वयस्सुलो तगिन वरुण्णितॆच्चि तण्ड्रि विवाहं चेयकपोते, आ स्र्ती तनकु योग्युडैनवाण्णि पॆळ्ळि चेसुकोवच्चु. ‘‘पॆद्दवाळ्ळनि धिक्करिञ्चि पॆळ्ळि चेसुकुन्दि’’ अन्न पापं आ स्र्तीकि रादु. अयिते स्वतन्त्रिञ्चि विवाहं चेसुकुन्न स्र्तीकि, तल्लि, तण्ड्रि, सोदरुलकि चॆन्दिन आभरणालु, आस्तुलु पॊन्दटानिकि अर्हत उण्डदु. ज्येष्ठपुत्रुडु तन तरुवात पुट्टिन सोदरुलन्दर्नी तण्ड्रिलागा चूसुकोवालि. ज्येष्ठपुत्रुडु, धर्मवन्तुडैते अतडि वंशं मॊत्तं अभिवृद्धि चॆन्दुतुन्दि. तन तल्लिदण्ड्रुलु, परिवारं तिण्डिकि लेक बाधलु पडुतुण्टे पट्टिञ्चुकोकुण्डा दानालु चेस्ते, अलाण्टि दातकि पापं अण्टुकुण्टुन्दि. भारतीय सनातन धर्मं 41 तल्लि - तण्ड्रि - गुरुवु - अतिथि तैत्तिरीयोपनिषत्तु - विद्यनु पूर्तिचेसुकॊनि गृहस्थाश्रमंलोनिकि प्रवेशिस्तुन्न वारिकि इला हितबोध चेस्तोन्दि. मातृदेवोभव :- नुव्वु तल्लिनि देवतगा भाविञ्चेवाडिवि कावालि. पितृदेवोभव :- नुव्वु तण्ड्रिनि दैवङ्गा भाविञ्चेवाडिवि कावालि. आचार्यदेवोभव :- नुव्वु गुरुवुनु दैवङ्गा भाविञ्चेवाडिवि कावालि. तल्लि भूदेवि. तण्ड्रि प्रजापति. गुरुवु परब्रह्म स्वरूपुडु. अन्नि वर्णाल वारिकी इदि वर्तिस्तुन्दि. वीळ्ळु मुग्गुरू मूडु लोकालु. गार्हस्थ्य, वानप्रस्थ, सन्न्यासाश्रमालू वीरे! मूडु वेदालू वीरे! मूडु अग्नुलू वीरे! वीरिलो तल्लि दक्षिणाग्नि. तण्ड्रि गार्हपत्याग्नि. आचार्युडु आहवनीयाग्नि. मातृभक्ति उण्टे भूलोकं, तण्ड्रिभक्ति उण्टे अन्तरिक्षं, गुरुभक्ति उण्टे ब्रह्मलोकं प्राप्तिस्तायि. मुग्गुर्नी समानङ्गा गौरविञ्चिन वारु अन्नि धर्माल्नी निर्वर्तिञ्चिन वाळ्ळतो समानं. वीळ्ळनु अवमानिस्ते ऎन्नि धर्मकार्यालु चेसिना निष्र्पयोजनमैनवे. अन्दुके वारिकि जीवितान्तमू ऋणपडि उण्डालि. ऎन्तकष्टमैना सेविञ्चालि. अदे प्रधान धर्मं. मिगिलिनवन्नी अप्रधानाले! उपाध्यायान् दशाचार्यः आचार्याणां शतं पिता, सहस्रं तु पितॄन् माता गौरवे णातिरिच्यते. (मनु. 2-145) पदिमन्दि उपाध्यायुलकन्ना ऒक आचार्युडु, वन्दमन्दि आचार्युलकन्ना जन्मनिच्चिन तण्ड्रि, वन्दमन्दि तण्ड्रुलकन्ना जन्मनिच्चिन तल्लि ऎन्तो गॊप्पदि. अलागे उपनयनं चेसि ब्रह्मोपदेशान्नि चेसे आचार्युडु तण्ड्रिकन्ना गॊप्पवाडु. तपस्सु, यागं, तीर्थयात्रलु, व्रतालु, नोमुलु चेयटं कन्ना गॊप्पदि तल्लिदण्ड्रुल सेव. उत्तमगतुलु दीनिवल्लने लभिस्तायण्टोन्दि पद्मपुराणं. तल्लिदण्ड्रुल सेवतोने समस्त तीर्थालनु, क्षेत्रालनु सेविञ्चिनफलं लभिस्तुन्दि. देवतानुग्रहं लभिस्तुन्दि. तल्लिदण्ड्रुलतो प्रेमगा माट्लाडिन वारि इण्टिलो सिरि 42 भारतीय सनातन धर्मं नाट्यं चेस्तुन्दि. रोगग्रस्तुलैन तल्लिदण्ड्रुलकु सेवचेस्ते श्रीहरि करुणिञ्चि वरालु अनुग्रहिस्ताडु. योगुलकु अन्दनि वैकुण्ठान्नि इस्ताडु. यत्रयत्र त्रयोलोकाः पवित्रं तत्समं भुवि, नान्यदस्ति शुभापाङ्गे तेनेद मभिराद्यते. वनवासानिकि वॆळ्ळबोतू श्रीरामुडु सीतादेवितो इला अण्टाडु - तल्लि, दण्ड्रि, गुरुवु प्रत्यक्ष दैवालु. वीळ्ळनु वदिलि कण्टिकि कन्पिञ्चनि देवतल्नि ऎन्दरिनि सेविञ्चिना फलितं उण्डदु. ऎवरिनि पूजिस्ते धर्मार्थकामालु मूडू लभिस्तायो मुल्लोकालनू पूजिञ्चिनन्त फलं लभिस्तुन्दो अलाण्टि तल्लि, तण्ड्रि, गुरुवुलनु मिञ्चिन देवतलु ई भूमिपै वेरे लेरु. काबट्टि तल्लिदण्ड्रुल आज्ञल्नि पाटिञ्चडं कुमारुडि धर्मं. ई मुग्गुरिलो तल्लिके अग्रताम्बूलं. ‘न गायत्र्याः परो मन्त्रः न मातुः परदैवतम्’ गायत्री मन्त्रान्नि मिञ्चिन मन्त्रमू लेदु. तल्लिनि मिञ्चिन दैवमू लेदु. ऎन्दुकण्टे कॊडुकु ऎलाण्टिवाडैना तल्लि ऒकेला प्रेमिस्तुन्दि. तल्लि लेनि लोटु पूड्चलेनिदि. तल्लि उन्नन्तवरके धैर्यं. मातृवियोगं कलिगिते धैर्यं कोल्पोयिनट्ले. तल्लि उन्न सौख्यं देनितोनू वॆलकट्टलेनिदि. तल्लि जीवनान्नि प्रसादिस्ते अन्दुकु बीजप्रदात तण्ड्रि. ‘आत्मावै पुत्र नामासि’ अण्टारु. तण्ड्रि तननु तानु मळ्ळी पुत्रुडिलो चूसुकॊण्टाडु. धर्माचरणलो वंशपारम्पर्यङ्गा वस्तुन्न सदाचाराल्नि तॆलियजॆप्पडमे कादु सङ्घंलो ब्रतकडानिकि ऒक भरोसानु धैर्यान्नी कलिगिञ्चे वाडे तण्ड्रि. अन्दुके तण्ड्रि माटकु अत्यन्त प्राधान्यान्निस्तू, पितृवाक्य पालनकोसं सर्वस्वान्नी त्यजिञ्चिना तप्पुलेदनि श्रीरामुडु मॊदलैन महपुरुषुलु निरूपिञ्चारु. पितृवाक्य परिपालनकु रामुडे आदर्शं अन्दरिकी. तण्ड्रि स्वयङ्गा तनकु चॆप्पकपोयिना तण्ड्रि ऎप्पुडो इच्चिन माटनु निलबॆट्टडं कोसमे राज्यान्नि त्यजिञ्चाडु. अडवुलकु बयलुदेराडु. परशुरामुडु तननु नाना माटलु अण्टुन्ना श्रीरामुडु पॆदवि विप्पलेदु. ऎन्दुकु? प्रक्कने तन तण्ड्रि दशरथमहराजु भारतीय सनातन धर्मं 43 उन्नाडु. आयन आज्ञलेनिदे रामुडु नोरु विप्पडु. तण्ड्रि अङ्गीकरिञ्चि चेसिन विवाहं काबट्टे श्रीरामुडिकि सीत अण्टे ऎन्तो इष्टं. धर्ममण्टे तण्ड्रि आज्ञनु पाटिञ्चडमेननि निरूपिञ्चाडु. तल्लिदण्ड्रुल तर्वात अन्दरिकी गुरुवे दैवं. वेदाल्नि अध्ययनं चेसिनवाडू, भक्तुडु, असूयलेनिवाडू, योगि, शुचिमन्तुडु, गुरुभक्तियुतुडु, ब्रह्मज्ञानि अयिनवाडे ‘गुरुवु’ अनिपिञ्चु कुण्टाडु. गु शब्दस्त्वन्धकार स्स्यात् रु शब्दस्तन्निरोधकः, अन्धकार निरोधित्वात् गुरु रित्यभिधीयते. ‘गु’ अण्टे चीकटि. ‘रु’ अण्टे नाशनं चेसेदि. अज्ञानं अने चीकटिनि नाशनं चेस्ताडु काबट्टि गुरुवु. गुरुरेव परं ब्रह्म गुरु रेव परागतिः, गुरु रेव परा विद्या गुरु रेव परायणम्. गुरुवे परब्रह्म स्वरूपं. गुरुवे मनकु परम दिक्कु. आयने परा विद्य. अन्दरिकी आश्रयिञ्चदगिनवाडु गुरुवे! दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनं, दुर्लभा सहजावस्था सद्गुरोः करुणा विना. (महोपनिषत्तु) अटुवण्टि गुरुवु करुण उण्टे कोरिकल्नि जयिञ्चडं तृणप्रायं. लेकपोते असाध्यं. अन्दुवल्ल शिष्युडि प्रथम कर्तव्यं गुरुवु अनुग्रहन्नि पॊन्दडमे! गुरुवे दैवं. दैवं अन्दरिकी अन्दुबाटुलो उण्डडुकाबट्टि गुरुवु अन्दुबाटुलो उण्डे दैवं. अन्दुवल्ल दैवन्तो समानङ्गा गुरुवुनु अर्चिञ्चालण्टोन्दि योगशिखोपनिषत्तु. गुरु शब्दानिकि ‘पॆद्द’ अने अर्थं उन्दि. मन जीवनगमनंलो मन बन्धुवुल्लो कॊन्दरु दिशानिर्देशं चेसेवाळ्ळु उण्टारु. अलाण्टि पॆद्दल्नि कूडा गुरुवुनु सेविञ्चिनट्लु सेविञ्चमण्टोन्दि शास्र्तं. 44 भारतीय सनातन धर्मं लोकंलो गुरुवुलु 1. चोदकुडु, 2. बोधकुडु, 3. मोक्षदुडु अनि मूडु रकालुगा उण्टारु. मार्गान्नि चूपि नडिपिञ्चेवाडु चोदकुडु. तगिन विद्यनु बोधिञ्चेवाडु बोधकुडु. मोक्षान्नि साधिञ्चे मार्गान्नि चूपेवाडु मोक्षदुडु. गुरुवु वच्चिनप्पुडु लेचि निलबडि पादाभिवन्दनं चॆय्यालि. वारु कूर्चुन्नप्पुडु समानमैन आसनालपै कूर्चोकूडदु. क्रिन्दने कूर्चोवालि. गुरुवुल मुन्दु पै उत्तरीयान्नि नडुमुकु चुट्टुकॊनि किङ्करभावान्नि वहिञ्चालि. दग्गरगा वॆळ्ळि माट्लाडवलसि वच्चिनप्पुडु मन नोटिकि वस्र्तान्नि कानी, चॆय्यिनि गानि अड्डुपॆट्टुकॊनि माट्लाडालि. मन नोटि तुम्पर वारिपै पडकूडदु. इटुवण्टि सम्प्रदायाल्नि पाटिस्तू गुरुवुनु गौरविञ्चे वारिकि यशस्सु, आयुवु, बलं, विद्य वृद्धि चॆन्दुतायि. शिष्युडिकि गुरुवुपै विश्वासं उण्डालि. चेसे पनि मीद, चदिवे शास्र्तं मीद, चॆप्पे गुरुवु मीद विश्वासं लेनिवाडिकि ऎन्नि जन्मलु ऎत्तिना मोक्षं कलगदु. गुरुवु प्राधान्यं ऎन्तटिदण्टे - वेदाभ्यासं, तपस्सु, ज्ञानं, इन्द्रियनिग्रहं, अहिंस मॊदलैन सदाचारालतो पाटु गुरुसेवनु कूडा चेर्चारु. गुरु शुश्रूषया विद्या पुष्कलेन धनेन वा, अथ वा विद्यया विद्या चतुर्थं नोपलभ्यते. गुरुवुकु सेव चेस्तेने विद्य लभिस्तुन्दि. इदे अन्निण्टिकण्टे उत्तमं. लेदा पुष्कलमैन धनान्नि इच्चिगानी, तनकु तॆलिसिन विद्यनु गुरुवुकु चॆप्पिगानी विद्यनु सम्पादिञ्चवच्चु. स्कान्दपुराणंलोनि उत्तरखण्डंलोनि ‘गुरुगीत’ इला चॆप्तोन्दि. भगवन्तुडु कोपिञ्चिना आ कोपं नुण्डि रक्षिञ्चगलवाडु गुरुवे! अलाण्टिदि आ गुरुवे कोपिस्ते भगवन्तुडु कूडा रक्षिञ्चलेडु. गुरुवुनु दर्शिस्ते आत्मशान्ति कलुगुतुन्दि. धैर्यमू करतलामलकं अवुतुन्दि. ब्रह्मविष्णु शिवात्मकुडैन गुरुवुनु आश्रयिस्ते मोक्षमे लभिस्तुन्दण्टे इक इतर प्रयोजनाल गुरिञ्चि चॆप्पडं ऎन्दुकु? सहनं, सत्यं, दय, शुचि, गुरुभक्ति उण्टे आयुवु वृद्धि चॆन्दुतुन्दि. भारतीय सनातन धर्मं 45 तल्लि, तण्ड्रि, गुरुवु तर्वात मनं आदरिञ्चि गौरविञ्चवलसिन व्यक्ति अतिथि. अन्दुके ‘अतिथि देवोभव’ अन्नारु. अतिथि अण्टे - एकरात्रं तु निवसन्नतिथिः ब्राह्मणः स्मृतः, अनित्यं हि स्थितो यस्मात् तस्मा दतिथि रुच्यते. (मनु. 3-102) गृहस्थुल इळ्ळलो ऒक्करोजु मात्रमे उण्डेवाडिनि अतिथि अण्टारु. तिथि लेकुण्डा वच्चेवाडु अतिथि. अण्टे ई रोजु रावच्चु ई रोजु राकूडदु अने नियमालु लेनिवाडनि अर्थं. अण्टे ऒके चोट स्थिरङ्गा उण्डनिवाडु. ऒक्क तिथि उन्नन्त कालमे ऒकचोट उण्डेवाडनि. अला अनि प्रतिरोजु भोजनं वेळकि वच्चेवाडु अतिथि काडु. कावालनि अतिथिगा अन्दरि इळ्ळकू वॆळ्ळि सेवल्नि पॊन्दे अतिथि तरुवात जन्मल्लो, तानु आतिथ्यं पॊन्दिन गृहस्थु इण्ट्लो पशुवुगा पुडताडट. अन्दुवल्ल अवसरं उन्नप्पुडे अतिथिगा गृहस्थुण्णि आश्रयिञ्चालि. अलाण्टि अतिथिनि गृहस्थु ‘अभ्यागतः स्वयं विष्णुः’ आ वच्चिनवाडु साक्षात्तू विष्णुमूर्तिगा भाविञ्चि गौरविञ्चालि. अर्घ्यपाद्यादुलु समर्पिञ्चि सत्करिञ्चालि. अतिथिनि सत्करिञ्चनिवाडु ऎन्त निष्ठगा जीविञ्चिना घोरमैन तपस्सुलु चेसिना पुण्यान्नि एमात्रं पॊन्दलेडु. सूर्यास्तमयं तरुवात इण्टिकि वच्चिन अतिथिनि ऎट्टिपरिस्थितुल्लोनू तिरस्करिञ्चकूडदु. अलागे भोजनंवेळकि वच्चिना, वेळकानि वेळलो वच्चिना सादरङ्गा आह्वनिञ्चालि. श्रद्धगा उन्नन्तलो तक्कुव चेयकुण्डा आदरिञ्चालि. अतिथिनि आकलितो उञ्चि तानु भुजिञ्चकूडदु. अलागे अतिथिकण्टे मुन्दु कूडा गृहस्थु तिनकूडदु. अतिथिनि आदरिस्ते स्वरसौख्यालू कलुगुतायि. तिरस्करिञ्चिना निरादरिञ्चिना दुष्फलितालु कलुगुतायनि ‘पराशरस्मृति’ चॆबुतोन्दि. इण्टिकि वच्चिन अतिथि निराशगा तिरिगि वॆळ्ळिनट्लयिते अलाण्टि गृहस्थु इण्ट्लो पितृदेवतलु पदिहेनु संवत्सराल पाट श्राद्धभोजनं स्वीकरिञ्चरु. आ गृहस्थु चेसिन यागमू निष्फलमे अवुतुन्दि. साधारणङ्गा अतिथि कॊत्तचोटु, कॊत्त मनुषुलु, कॊत्त वातावरणं मध्य कॊन्त इब्बन्दिगा, मॊहमाटङ्गा उण्टाडु. काबट्टि अतनि मानसिक परिस्थितिनि गमनिञ्चि ए लोटू कलुगकुण्डा चूसुकोवडं गृहस्थु बाध्यत. चक्कगा आदरिञ्चि 46 भारतीय सनातन धर्मं अन्नम्पॆट्टि अतिथिनि सन्तृप्ति परचालि. अतिथि ‘तृप्तो-हम्’ अण्टे पै नुण्डि सकल देवतलू आ गृहस्थुनु अनुग्रहिस्तारु. ग्रहलु अनुकूलङ्गा वर्तिस्तायि. ए अरिष्टालू लेकुण्डा सुखशान्तुलतो जीविञ्चेला परमात्म वरालनु कुरिपिस्ताडु. आयुरारोग्य ऐश्वर्यालनु प्रसादिञ्चि परम पदान्नि कूडा अनुग्रहिस्ताडु. आधुनिक कालंलो अतिथिनि सदाचार पूर्वकङ्गा आदरिञ्चडङ्गानी सपर्यलु चेयडङ्गानी जरगडं लेदु. अतिथुलु वस्तुन्नारनि तॆलिसिना इण्ट्लो वाळ्ळु मुन्दुगाने भोञ्चेसि वाळ्ळकु तर्वात वड्डिञ्चडं कूडा चेस्तुण्टारु. ‘अतिथि’ मन इण्टिकि वस्तुन्नाडण्टे अतडिकि दिक्कु लेक कादु. मनमू ऎप्पुडो ऒकप्पुडु ऎवरो ऒकरि इण्टिकि अतिथिगा वॆळ्लवच्चु. अला वॆळ्ळिनप्पुडु वाळ्ळु एं चेस्ते आनन्दिस्तामो दानिनि आचरिञ्चालि. एं चेस्ते मनं बाधपड्डामो वाटिनि मनं मन अतिथुल पट्ल चेयकुण्डा उण्डालि. ‘उदार चरितानां तु वसुधैक कुटुम्बकम्’ अन्नदि भारतीय सनातनधर्मं. विशाल हृदयं कलवारिकि ई लोकमे ऒक कुटुम्बं. मन इण्टिकिवच्चिन अतिथिनि मन कुटुम्ब सभ्युलकण्टे ऎक्कुवगा भाविञ्चि, मरिन्त जाग्रत्तगा सेविञ्चडमे मन धर्मं. इन्त उत्कृष्टमैन धर्मं द्वारा मनुषुल मध्य भावसमैक्यत साध्यमवुतुन्दि. तद्वारा विश्वमानव कल्याणं साकारमवुतुन्दि. भारतीय सनातन धर्मं 47 स्र्ती प्राशस्त्यं ऎक्कड स्र्तीलु गौरविम्पबडतारो अक्कड देवतलु आनन्दिस्तारु अण्टोन्दि मन सम्प्रदायं. कलकण्ठि कण्ट कन्नी रॊलिकिन सिरि इण्ट नुण्डु नॊल्लदु सुमती! अण्टोन्दि मन शतक वाङ्मयं. मन सनातनधर्मंलो स्र्तीकि अत्युन्नतमैन स्थानं उन्दि. वेदालु स्र्तीनि गौरविञ्चमनि चॆप्पायि. अन्तकु मिञ्चिन कर्तव्यं वेरे लेदनी चॆप्पायि. ‘मातृदेवोभव’ अन्न मन्त्रंलो अग्रपूज महिळामूर्तिके! भार्य वच्चिन तर्वाते यज्ञञ्चेसे अर्हत गृहस्थुकु लभिस्तुन्दि. ‘अयज्ञो वा एषः यो-पत्नीकः’. भार्यलेनिवाडिकि यज्ञञ्चेसे अर्हतलेदु (तैत्तिरीय ब्राह्मणं). स्र्ती लक्ष्मी स्वरूपं. अन्दुके ‘न गृहं गृह मित्याहुः’ ‘गृहिणी गृह मुच्यते’. इल्लु इल्लुकादु. इल्लाले इल्लु. अण्टे इण्टिकी इल्लालिकी विडदीयरानि सम्बन्धं उन्दि. स्र्तीलु इण्टिकि गॊप्प अलङ्कारालु. अन्तेकादु इल्लु वृद्धिचॆन्दडानिकि कारणमैन सन्तानोत्पत्तिकि आधारभूतमैन वाळ्ळु. शोचन्ति जाययो यत्र विनश्यत्याशु तत्कुलं, न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा. (मनु. 3-55) गुणवती, उत्तमुरालु अयिन स्र्ती साक्षात्तू लक्ष्मी स्वरूपमे. अलाण्टि स्र्तीवल्ल वंशं प्रसिद्धिलोनिकि वस्तुन्दि. स्र्तीलु दुःखिञ्चिन वंशं नामरूपालु लेकुण्डा पोतुन्दि. ‘स्र्ती चित्तमे पुरुषुडि भाग्यं’ अन्नारु. स्र्ती नित्यं आनन्दङ्गा उण्टे आ कुटुम्बं कळकळलाडुतुन्दि. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्रैतासु न पूज्यन्ते सर्वास्तत्रा फलाः क्रियाः. (मनुस्मृति) ए इण्ट्लो स्र्ती पूजिम्पबडुतुन्दो, गौरविम्पबडुतुन्दो आ इण्ट्लो देवतलु आनन्दङ्गा सञ्चरिस्तारु. ए इण्ट्लो स्र्तीलु अवमानिञ्चबडतारो आ इण्ट्लो तलपॆट्टिन ए पनी सत्फलितान्नि इव्वदु. आ वंशं सर्वनाशनं अयिपोतुन्दि. अन्दुके स्र्तीनि रक्षिञ्चुकोवालि. कण्टिकि रॆप्पला चूसुकोवालि. 48 भारतीय सनातन धर्मं पिता रक्षति कौमारे भर्ता रक्षति यौवने, रक्षन्ति वार्धके पुत्राः नस्र्ती स्वातन्त्र्य मर्हति. (मनु. 9-3) स्र्तीलनु कौमारदश वरकू तण्ड्री, विवाहं अयिन तर्वात नुण्डि वृद्धाप्यं वच्चेदाका भर्त, वृद्धाप्यंलो कॊडुकुलू रक्षिञ्चालि. अन्नि विधालुगा पुरुषुडिकोसं, कुटुम्बङ्कोसं, समाजङ्कोसं तन सर्वस्वान्नी अर्पिञ्चिन स्र्तीनि परिरक्षिञ्चुकोवलसिन बाध्यतनु मनधर्मशास्र्तं गुर्तुचेस्तोन्दि. अन्तेकादु प्रकृति सहजङ्गा बलं अधिकङ्गा उन्न पुरुषुडु बलं तक्कुवगा उन्न स्र्तीनि शिक्षिञ्चकुण्डा रक्षिञ्चालने सूचन कूडा कन्पिस्तुन्दि. कुटुम्बंलोनि वारन्दरू स्र्तीनि गौरविञ्चालि. तम क्षेमं कोसमैना स्र्तीनि गौरविञ्चालि. अभिवृद्धि कावालनुकुण्टे स्र्तीनि आनन्दङ्गा उञ्चेला नडुचुकोवालि. वाळ्ळकु नच्चिन बहुमतुलु इच्चि प्रसन्नं चेसुकोवालि. आमॆ वस्तुवुल्निगानी आस्तुल्निगानी ऎट्टि परिस्थितुल्लोनू कबळिञ्चकूडदु. तण्ड्रिकि कॊडुकु ऎन्तो कूतुरू अन्ते! पुत्रुडितो समानङ्गा अन्नि हक्कुलू पुत्रिककु उण्टायि. पुत्रुडु लेनि पक्षंलो आस्तुलन्नी पुत्रिकके सङ्क्रमिस्तायि. पुत्रुडु लेकपोते पुत्रिकले सिंहसनान्नि अधिष्ठिञ्चि वारसुराळ्ळै परिपालिञ्चिन सन्दर्भालु मन चरित्रलो कोकॊल्ललु. आ तरुवात कूडा आ पुत्रिक सन्तानानिके वारसत्वङ्गा आस्ति सङ्क्रमिस्तुन्दि. कालकूट विषानिकैना विरुगुडु उण्टुन्देमो! भगभगमण्डे दावाग्निलो चिक्कुकॊनि कूडा बयट पडवच्चुनेमोगानी स्र्ती शापानिकि गुरैन वाण्णि कापाडडं ऎवरि तरमू कादु. स्र्तीलकु तन तोडबुट्टिन वारिवल्ल तगिन गौरवालू मर्यादलू जरगनप्पुडु, आमॆकु बाधकलिगेला नडुचुकुन्नप्पुडु, आ स्र्ती वाळ्ळनि शपिञ्चिन्दो अन्ते! आ शापानिकि तिरुगुण्डदु. वाळ्ळ पापानिकि निष्कृति उण्डदु. वाळ्ळ शोकानिकि अन्तू उण्डदु. अन्दुवल्ल तोडबुट्टिनवाळ्ळनु अवमानिञ्चकूडदु. वाळ्ळ धनं कोसं अस्सलु आशपडकूडदु. स्र्ती बहुमुख प्रज्ञाशालि. तॆलिवि आविड सॊन्तं. सहनं आमॆ चिरुनामा. धैर्यं आमॆकु सहज गुणं. शक्ति आमॆकु निरन्तर वृद्धिकरं. एकाग्रत, कार्यदीक्ष, भारतीय सनातन धर्मं 49 श्रम, पट्टुदल पुरुषुल कण्टे स्र्तीललो अधिकङ्गा उण्टायि. वीटन्निण्टिनी मिञ्चि करुण, सुकुमारत्वं, वात्सल्यं, प्रेम मूर्तीभविञ्चिन वाळ्ळु स्र्तीलु. स्र्ती लेकुण्डा पुरुषुडु ऒक्क अडुगु कूडा मुन्दुकु वेयलेदु. अतडि जीवितं परिपूर्णं कादु, प्रारम्भमे कादु. कार्येषु दासी करणेषु मन्त्री रूपेच लक्ष्मी क्षमया धरित्री, स्नेहे च माता शयने च रम्भा षट्कर्म युक्ता कुलधर्मपत्नी. (मनु. 5) स्र्ती मूर्ति - गृहकार्याललो दासि. पनुल गुरिञ्चि आलोचिञ्चडंलो मन्त्रि (करणं = उपकरणं). रूपंलो लक्ष्मि. ओर्पुलो भूमि. स्नेहंलो तल्लि. इक्कड ‘भोज्येषु माता’ अनि पाठान्तरं उन्दि. आकलि तॆलुसुकॊनि अन्नं पॆट्टडंलो तल्लिलाण्टिदि अनि. शृङ्गारसुखान्नि पञ्चडंलो रम्भ. इला कुलधर्मपत्नि आरु कर्मलनु निर्वहिस्तुन्दि अनि. अन्ते कादु - विशीलः काम वृत्तो वा गुणैर्वा परिवर्जितः, उपचर्यः स्र्तियासाध्व्या सततं देववत्पतिः. (मनु. 5-156) भर्त ऎन्त दुर्मार्गुडैना, कामातुरुडैना पतिव्रत अयिन स्र्ती तन भर्तने दैवङ्गा भाविञ्चि अतडिकि सेवलु चॆय्यालि. नॆम्मदिगा प्रियोक्तुलतो अतण्णि मार्चे प्रयत्नं चॆय्यालि. स्र्तीलकु पति सेव तप्प वेरे यज्ञालू अक्कर्लेदु. उपवासालू, व्रतालू चॆय्यनक्कर्लेदु. भर्तनु त्रिकरणशुद्धिगा अर्चिञ्चिन स्र्ती स्वर्गंलोनू गौरवान्नि पॊन्दुतुन्दि. भर्त वॆळ्ळे लोकालकु तानू वॆळ्ळालनुकॊने साध्वि ऎन्नटिकी भर्तकु विरुद्धङ्गा प्रवर्तिञ्चकूडदु. 50 भारतीय सनातन धर्मं आदर्शदाम्पत्य धर्मालु भार्यतोडुगा लेकपोते आ मगवाडिकि धर्मार्थकामालु अने त्रिवर्गंलो ए ऒक्कटी नॆरवेरदु. सार्थकं काने कादु. अलागे पतिनि दूरङ्गापॆट्टिना विडिचिपॆट्टिना इल्लालिकि धर्मं लेदु. अर्थमू लेदु. काममू लेदु. काबट्टि दम्पतुलु जीवितान्तमू ऒकरिकॊकरु वशमै, अन्योन्यङ्गा उण्डालि. अला उण्डडंवल्ल ऒकरिवल्ल मरॊकरिकि आनन्दसौख्यालु लभिस्तायि. इदे उत्तमोत्तं. अदे तगिन पनि. ऒप्पयिन दाम्पत्यं अण्टोन्दि मार्कण्डेयपुराणं (2-325). भार्यलेकुण्डा जरुपुकॊने ए पण्डुगैना दण्डुगे. कुलकान्त तप्प वेरॆव्वरु पॆट्टिन आहरमैना विषतुल्यमे. धर्मपत्नितो पलिकिन पलुकुले कलकण्डलाण्टि तिय्यनैन पलुकुलु. मरॆवरितो पलिकिना, अवि बाणं मुलुकुले. गृहिणितो काकुण्डा चेसे शृङ्गारं शृङ्गारं कादु. अदि दुःखहेतुवु. इल्लालितो आडितेने अवि सरसालु. लेकपोते अवि विरसालु. प्राणेश्वरिकोसं चेसे श्रम सुखप्रदं. इतरकान्तल कोसं चेसे प्रयत्नालु अनर्थदायकालु. चेटुतॆस्तायि. अन्यस्र्तीलु चेसे प्रियालु निजानिकि भयङ्करालु. धर्मपत्निलेनि इल्लु - संसारं निस्सारमैन ऎडारि. कुलकान्त मुद्दुलॊलिके माटलु विनडानिकि नोचुकोनि चॆवुलवि ऎन्दुकु? अवि चॆवुलु कावु. पर्वतगुहलु. भार्यतोने सम्पद, आनन्दं, भार्यलेनि वाडिकि ऎन्त ऐश्वर्यं उन्ना बूडिदलो पोसिन पन्नीरे. (पञ्चतन्त्रं 4-73). परनारी सङ्गमान्नि, परधनान्नि आशिञ्चडं महपापं. वीटिवल्ल धन, मान, विवेकादुलु नशिस्तायि. उचितानुचित ज्ञानं पोतुन्दि. बन्धुमित्रुलु दूरमवुतारु. प्राणालकु चेटु कलुगुतुन्दि. पूर्वं चेसिन पुण्यालन्नी नशिञ्चिपोतायि. सम्पद, आयुर्दायं अन्तरिञ्चिपोतायि. नरकं तलुपुलु तॆरुचुकुण्टायि. यशस्सु अने महसमुद्रं इङ्किपोतुन्दि. सन्मानालू, सत्कारालकु बदुलुगा चीवाट्लु, छीत्कारालु ऎदुरवुतायि. सोदरि-कोडलु-कूतुरु-सोदरुडि इल्लालु ई नलुगुरू मानवुलकु तल्लितो समानमैनवारु. अलागे राजुगारि भार्य, गुरुवु भार्य कूडा तल्लितो समानं. अन्तॆन्दुकु - ‘मातृवत् पर दारेषु यः पश्यति स पण्डितः’. इतर स्र्तीलनु तल्लिला चूसेवाडे निजमैन पण्डितुडु. अन्दुवल्ल एकपत्नी व्रतं पुरुषुलकु अत्यन्त श्रेष्ठमयिनदि. भारतीय सनातन धर्मं 51 भार्याभर्तल धर्मालु भर्तनु भार्य मात्रमे उद्धरिञ्चगलदु. भार्य उद्धरिञ्चिनट्लुगा शास्र्तार्थालू, गुरुमन्त्रालू इवेवी उद्धरिञ्चलेवु. भर्तकु कुलस्र्तीये अन्नी. स्नेहितुडु, सोदरुडु, सहृदयुडु, भृत्युडु, गुरुवु, धनं, सुखं, शास्र्तं, गृहं, समस्तमू भार्ये! काबट्टि धर्मपत्नि लोकानिकि आदर्शं. पूजनीयुरालु कूडा. इलाण्टि वारिनि पूजिस्ते इहपरसौख्यालु लभिस्तायि. अटुवण्टि भार्यनु नॊप्पिञ्चकुण्डा कण्टतडि पॆट्टिञ्चकुण्डा चूसुकोवडं पुरुषुडि बाध्यत. स्र्तीलु सुकुमारुलु. भावोद्वेगालु अधिकं. अन्दुवल्ल वाळ्ळतो माट, चेत चाला जाग्रत्तगा उण्डालि. मनसु नॊप्पिञ्चकुण्डा नडुचुकोवालि. स्र्तीलु शारीरकङ्गा ऎन्तटि सुकुमारुलो मानसिकङ्गा अन्तदृढङ्गा उण्टारु. देन्नैना साधिञ्चालन्न पट्टुदल ऎक्कुव. कच्चितमैन अभिप्रायालतो कुटुम्बक्षेमानिकि निरन्तरं श्रमिस्तारु. अलाण्टि वारि कष्टान्नि गुर्तिञ्चडं, गौरविञ्चडं, ओदार्पु नन्दिञ्चडं भर्त विधि. इण्ट्लो नडयाडे इल्लाले लक्ष्मी स्वरूपं. आविड क्रीगण्टि चूपुलोने पुरुषुडि अभिवृद्धि पतनालु आधारपडि उण्टायि. पुरुषुडु स्र्तीतो प्रवर्तिञ्चे तीरुपैने अतडि अभिवृद्धि पतनालु आधारपडि उण्टायि. इण्टिकि यजमानि भर्ते अयिनप्पटिकी पिल्लल विवाहदि विषयाल्लो स्र्तीलकु उन्नन्त परिज्ञानं पुरुषुलकु उण्डदु. अन्दुके काळिदास महकवि - ‘प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः’ अण्टाडु पार्वती परिणय सन्दर्भंलो. अण्टे पिल्लल विवाहदि विषयाललो भार्यल चूपुले भर्तल कार्याचरणलु कावालि. इण्टिनि चक्कदिद्दडं वण्डि वड्डिञ्चडं, पिल्लल आलनापालना चूसुकोवडं, पॆद्दलकु सेवचेयडं, इण्टिकि वच्चिन वारिनि आदरिञ्चडं, इल्लु ऎप्पुडू कळकळलाडेला उञ्चडं, पॆद्दलु चॆप्पिन धर्माल्नि पाटिञ्चडं, सूर्योदयानिकि मुन्दे निद्रलेवडं, भगवदाराधनतो गृहन्नि पवित्रङ्गा उञ्चडंलाण्टि विधुल्नि कुलपत्नि पाटिञ्चडं द्वारा गृहन्नि आनन्दमयं चेस्तुन्दि. भूलोकंलोने स्वर्गसीमनु दर्शिम्पजेस्तुन्दि. अलाण्टि स्र्तीनि मात्रमे कुलस्र्ती अनी, धर्मपत्नी अनि व्यवहरिस्तारु. कुलान्नि अण्टे वंशान्नि सन्मार्गंलो नडिपिञ्चे शक्ति दक्षत उण्डडंवल्लने आमॆकु आ होदानु समाजं इच्चि गौरविञ्चिन्दि. आमॆ महिमनु तॆलुसुकॊनि नडिचिन पुरुषुडे चतुर्विध पुरुषार्थालनु साधिञ्चगलुगुताडु. 52 भारतीय सनातन धर्मं पतिव्रता धर्मालु भार्य ऎला नडुचुकोवालो, भविष्य पुराणं इला तॆलियजेस्तुन्दि.
- भर्त मनसु तॆलुसुकॊनि नडुचुकोवडं.
- भर्तनेकाक अतडि तल्लिदण्ड्रुलनु, बन्धुमित्रुलनु, गुरुवुलनू गौरविञ्चडं, आदरिञ्चडं.
- भर्ते दैवङ्गा त्रिकरण शुद्धिगा नम्मि प्रवर्तिञ्चडं.
- भर्तचेसे धार्मिक कार्यक्रमाल्लो तानू इष्टङ्गा पाल्गॊनडं.
- भर्तकु अनुकूलङ्गा उण्डडं, शीलवति कावडं.
- साधुस्वभावं, गृहकार्य दक्षत, पतिसेवा दीक्ष कलिगि उण्डडं मॊदलैनवि. भार्य ऎप्पुडू भर्त सुखान्ने कोरुकोवालि. भर्तने अनुसरिञ्चालि. स्र्तीलकु इहलोकंलोने कादु परलोकंलोनू आश्रममिच्चेवाडु भर्त ऒक्कडे. स्र्तीकि आमॆ तल्लि, तण्ड्रि, कुमारुलु, स्नेहितुलु (चिवरिकि आमॆ शरीरं कूडा) आमॆकु सम्पूर्ण सहयकुलु कारु. भोगालनु अनुभविञ्चडं कन्ना स्र्तीकि भर्त सेवलो उण्डडमे विशेष धर्मं. भर्ते भार्यकु प्रभुवु, भगवन्तुडु कूडा. भर्तकु सहधर्म चारिणिगा उण्डडमे भार्यकु पॆद्द पदवि. दानिवल्लने गौरवं, कीर्ति, सम्पद लभिस्तायनि सीतादेविकि अनसूय बोधिञ्चिन्दि. ‘अहङ्कारं विहया-हं कामक्रोधौ च सर्वदा, सदाचारान् पाण्डवान् नित्यं प्रयतोपचर्यामहम्’. नेनु अहङ्कारान्नि, कामक्रोधाधुल्नि विडिचिपॆट्टि पतिव्रता धर्मान्नि आचरिस्तुन्नानण्टू द्रौपदि - स्र्तीलकि भर्ततो समानमैन दैवं वेरे लेडु. देवतलतो कूडिन लोकालु कूडा भर्ततो समानं कावु. भर्त अनुग्रहं उण्टे भार्य कोर्कॆलन्नी पूर्तिगा नॆरवेरुतायि. भर्तकि आग्रहं कलिगिते अवन्नी नशिञ्चिपोतायि. काबट्टि त्रिकरणशुद्धिगा भर्तनु भार्य सेविञ्चालि अनि हितबोध चेस्तुन्दि. भारतीय सनातन धर्मं 53 भर्तल धर्मालु - लक्षणालु पुरुषुडु वेदोक्त कर्मल्नि आचरिञ्चालण्टे अतडिकि भार्यायोगं उण्डालि. विवाहं कानि वाडु यज्ञानिकि पनिकिराडु. पुरुषुडु दैवानुग्रहं वल्लने भार्यनु पॊन्दुताडु काबट्टि आ देवतल्नि सन्तोषपरचडानिकैना भार्यनु जाग्रत्तगा चूसुकोवालि. भर्ता भार्या ऎन्नटिकी वेरु कादु. विवाहबन्धमे वारि अन्योन्यतकु पुनादि. (मनु. 9-95) भार्यकु पातिव्रत्यं ऎन्त मुख्यमो भर्तकु एकपत्नीव्रतं अन्ते मुख्यं. मर्यादापुरुषोत्तमुडैन श्रीरामुडु ई धर्मान्नि आचरिञ्चि, मनन्दरिकी मार्गदर्शकुडय्याडु. पतिव्रत अयिन भार्यनु ऎट्टि परिस्थितुल्लोनू विडिचिपॆट्टकूडदु. अला विडिचि पॆडिते वाडिकि घोरमैन प्रायश्चित्तालु चॆय्यालण्टोन्दि आपस्तम्भ स्मृति. (1-28-18). कारणं लेकुण्डा भार्यनु विडिचिपॆट्टिन भर्त - गाडिद चर्मान्नि वॆण्ट्रुकलु पैकि कन्पिञ्चेला कप्पुकॊनि ‘‘अय्या! नेनु भार्यनु वदिलिवेसिन वाण्णि नाकु भिक्ष इव्वण्डि’’ अनि अरुस्तू रोजुकु एडेसि इळ्ळ चॊप्पुन आरुनॆललु बिच्चं ऎत्तुकोवालि. भार्याभर्तलु सन्तोङ्गा उन्न इल्लु सर्वमङ्गळालकू निलयं. नित्यकल्याणं पच्चतोरणं. (मनु. 3-60) कामन्दकुडि नीतिशास्र्तं भर्त ऎला उण्डालो चॆबुतोन्दि. कार्येषु योगी करणेषु दक्षः रूपे च कृष्णः क्षमया च रामः, भोज्येषु तृप्तः सुखदुःखमित्रं षट्कर्मयुक्तः खलु धर्मनाथः.
- योगिला ए फलितमू आशिञ्चकुण्डा कार्यालनु आचरिञ्चालि.
- कार्यालनु चॆय्यडंलो नैपुण्यं कलिगि उण्डालि.
- रूपंलो श्रीकृष्णुडिला उण्डालि.
- ओर्पुलो रामुडिला उण्डालि. 54 भारतीय सनातन धर्मं
- भोजनं चॆय्यडंलो तृप्तिनि चॆन्दुतू उण्डालि.
- सुखदुःखाललो भार्यकु मित्रुडिला उण्डालि. ई आरु क्रियलू चेसेवाडे उत्तम पुरुषुडु. उत्तमभर्त. अन्तेकादु - भार्यनु दूषिञ्चकूडदु. तल्लिला भाविञ्चालि. गौरविञ्चालि. पोषिञ्चालि. तानु ऎन्निकष्टालु पडुतुन्ना भार्यनि मात्रं कोपगिञ्चुकोकूडदु. तन भार्यनु काकुण्डा अन्य स्र्तीलनु गुरिञ्चि अन्यधा भाविञ्चकूडदु. मानसिकङ्गानैना परस्र्तीनि ताकिनट्लु भाविञ्चकूडदु. (अला भाविस्ते अतडु नरकानिकि पोताडु). धनं, मञ्चि मञ्चि वस्र्तालु, आभरणालु, कानुकलू इच्चि प्रेमगा माट्लाडुतू प्रति भर्ता तन भार्यनु सन्तोषङ्गा चूसुकोवालि. भार्यनु कष्टपॆट्टे पनुलु चॆय्यकूडदु. इला चेस्ते - ‘यस्मिन् नरे महेशानि तुष्टा भार्या पतिव्रता, सर्वोधर्मः कृतस्तेन भवती प्रिय एव सः’. (महनिर्वाण तन्त्रं. 43) प्रति इल्लालू पतिव्रते अवुतुन्दि. तन भर्तने दैवङ्गा कॊलुस्तुन्दि. भार्य प्रेमनु पॊन्दिते समस्त धर्मालनु आचरिञ्चिनट्ले. सकल सद्गुणालनू पॊन्दिनट्ले. अन्दुके भारतीय सनातन वाङ्मयं स्र्तीनि कण्टतडि पॆट्टकुण्डा चूसुकोमन्दि. स्र्ती औन्नत्यं ऎन्तटिदो नॊक्कि वक्काणिञ्चिन्दि. भारतीय सनातन धर्मं 55 स्र्ती भद्रत नी पुट्टुक वल्ल लोकालु पवित्रा लय्यायि. लोकालकु नुव्वे शरण्यं. नुव्वे एलुगड. अयिना नुव्वु अनाथवु. लोकुलु नी पट्ल काकुलु. इन्दुकेना नी पुट्टुक? अन्नाडु भवभूति महकवि. (त्वया जगन्ति पुण्यानि … विपत्स्यसे) आ माटलु - नेटिकी समाजं स्र्ती पट्ल चूपिस्तुन्न विवक्षकु निलुवुटद्दालु. स्र्ती - पुरुषार्थालकु उपकरणं. विद्यकू नीतुलकू पुट्टिल्लु. मञ्चि नडवडिककु दारिचूपुतुन्दि. वंश स्थितिकि मूलं, सद्गतिकि ऊतं, गौरवानिकि एकैक कारणं, गुणालकु नॆलवु. सन्तोषानिकि पुट्टुक (नन्नय - आदि.4-84). सतियु गल्गिन गल्गु सकल सम्पदलु, सकल पुण्यमुलु, सत्पुत्रचयमु, सद्गतित्रोव (गौरन). सकल विषयालनू बोधिञ्चे ग्रन्थालु, मनोव्याधिनि मान्पे मूलिकलु, विचारं अने समुद्रान्नि दाटिञ्चे नौकलु- अङ्गनलु. सर्वदुःखालकी स्र्ती ऒक दिव्यमैन औषधं. कानी ऎक्कड चूसिना अमॆकु मिगिलेदि गुण्डॆलु पट्टनि दुःखमे. लिङ्गविवक्ष अनेदि निजानिकि अन्तर्जातीय समस्य. विदेशाललो मरी ऎक्कुव. मनदेशंलो पूर्वं तक्कुवगा उण्डेदि. नेडु विपरीतं कावडं दुरदृष्टकरं (गणाङ्कालु चूस्ते ऒळ्ळु गरुर्पॊडुस्तुन्दि). अन्दुके पूर्वं मन देशंलो स्र्तीलकु ऒक रक्षणकवचं उण्डेदि. आनाडु आडवाळ्ळु बयटकु वच्चेवारु कारु काबट्टि दाडुलु परिमितङ्गा उण्डेवि. स्र्ती यथेच्छगा बयटकु वस्तुन्न तॊलितरं इदे. अन्दुके ईनाडु दारुणालु ऎक्कुवगा चूस्तुन्नां. प्राचीन भारतीय समाजं स्र्तीकि ऎन्तो गॊप्पस्थानान्नि इच्चिन्दि. मातृमान् पितृमान् आचार्यवान् पुरुषो वेद (उपनिषद्वाक्यं) अनि वेदालु उपनिषत्तुलु स्र्तीकि मॊट्टमॊदट गौरवान्नि इच्चायि. स्र्ती जीवात्म. परमात्म पुरुषुडु (स्र्तीरूपमितरं जगत्). चैत्रं नुञ्चि भाद्रपदं वरकू कालं पुरुषरूपात्मकं. आश्वयुजं नुञ्चि फाल्गुणं वरकू स्र्तीरूपात्मकं. स्र्ती अने पदंलो-सकारं सत्त्वं गुणं. तकारं तमस्सु. रकारं रजस्सु. त्रिगुणाल समाहरमे स्र्ती. अदे प्रकृति. 56 भारतीय सनातन धर्मं वेदकालन्नाटि स्र्तीलु विद्यावेत्तले कादु मन्त्रद्रष्टलू न्यायनिर्णेतलू कूडा. गार्गि, मैत्रेयि, आत्रेयि मॊदलैनवाळ्ळु शास्र्तचर्चल्लो पाल्गॊनेवारट . गार्गि, मैत्रेयि, रोमश, अपाल, लोपामुद्र मॊदलैनवारु वेदमन्त्रालनु दर्शिञ्चिनवाळ्ळु. ब्रह्मविद्य स्र्तीलकु ब्रह्मविद्यें कादु. स्र्तीलकु यज्ञोपवीतधारण, गायत्री जपं, सन्ध्यावन्दन विधुलु, उपनयनं, वेदाभ्यासं इला अन्नी पुरुषुलतो समानङ्गा उन्नायि. सन्ध्याकालमानाः श्यामा ध्रुव मेष्यति जानकी, नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी. (सुं.14-49) सीतादेवि सन्ध्यावन्दनं चेसिन्दि. श्रीमण्डनमिश्रुलवारि सतीमणि ‘उभयभारति’ न्यायनिर्णेत. अलङ्कारशास्र्तंलोनू स्र्तील प्रमेयं उन्दि. राजशेखरुनि वण्टिवारु सिद्धान्तीकरणलो तम सतीमणुल अभिप्रायालु स्वीकरिञ्चेवारट. इक कवित्वं चॆप्पटंलो स्र्तीलु साक्षात्तु सरस्वतुले. बुद्धिसाहसाललो स्र्तीलु असामान्यलु. भरतुडि नाट्यशास्र्तंलो कॊन्नि वृत्तुल्नि प्रदर्शिञ्चालण्टे स्र्ती उण्डालि. लेकपोते असाध्यं. उदा. कैशिकीवृत्ति. नाट्यशास्र्तं इला स्र्ती प्राधान्यं गुर्तिञ्चिन्दि. काबट्टे स्र्ती अवमानानिकि गुरि कानिविधङ्गा कॊन्नि नियमालनु चेसिन्दि. कानी नेटि दृश्यमाध्यमालु अन्दुकु पूर्तिगा भिन्नङ्गा उण्डडं विचारकरं. नारि लेनि इल्लु - नारि लेनि विल्लु ‘गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कळाविधौ’ अण्टाडु काळिदासु. पुरुषुडिकि इल्लाले अन्नी. नेनु नी कण्टे मुन्दु नडचि दर्भल्नि मॆत्तबडेला चेसि नीकु दारि एर्परुस्तानण्टुन्दि रामुडितो सीतम्म. अडविकि रावद्दण्टे ऊरुकोलेदु. नुव्वु पुरुषरूपंलो उन्न स्र्तीवि (स्र्तियं पुरुषविग्रहम्) अनि साहसिञ्चि आयन आवतारमार्गान्नि सुगमं चेसिन इल्लालु. तीग लेकुण्डा वीण मोगदनी, चक्रं लेकुण्डा रथं नडवदनी भार्याभर्तल सम्बन्धान्नि आलोचनात्मकङ्गा चॆबुतुन्दि. धार्मिक क्रियलकी स्र्तीये आलम्बन अण्टुन्नायि तैत्तिरीय, शतपथ ब्राह्मणालु. मॆरुपु उन्न मेघं चल्लगा वर्षिस्तुन्दि. अलागे सतुलतो कलसि उण्टेने सत्पुरुषुलु वरालनु कुरिपिस्तारट. भारतीय सनातन धर्मं 57 समाजश्रेयस्सुलो कूडा स्र्तील पात्र गणनीयमैनदि. ऋग्वेदंलोनि विवाह सूक्तं - सौभाग्यङ्कोसं निन्नु स्वीकरिस्तुन्नानु. नुव्वु देवदत्तवु. लोककळ्याणं नी वल्लने साध्यं अनि भर्तचेत चॆप्पिञ्चे मन्त्रालु उन्नायि. इवन्नी स्र्ती पक्कन उण्टेने पुरुषुडु निर्वहिञ्च गलुगुताडु. (गृह्णमि ते … गार्हपत्याय देवाः). स्र्तीनि लैङ्गिक वस्तुवुगा चूडटं तप्पु. सकलरङ्गाल्लो तम शक्तियुक्तुल्नि चाटुतुन्न आडपिल्ललकु- व्यक्तिगा, व्यष्टिगा, सामाजिकङ्गा, पालन परङ्गा अन्दुतुन्न भद्रत ए पाटिदि? अभिवृद्धि क्रमंलो स्र्तीलकु भागस्वाम्यं, न्यायं, भद्रत, आरोग्यं अनेवि चाला कीलकमैनवि. मनदेशंलो वाटिकि इच्चे प्राधान्यं ऎन्त अण्टे - महिळकु सहकरिञ्चडंलो 167 देशाल्लो 133व स्थानंलो उन्दि नेडु मन देशं. भद्रतलो प्रभुत्वाल वैफल्यालु - न्यायस्थानाल नत्तनडक- रक्षणव्यवस्थलोनि अलसत्वं समाजंलोनि अमर्याद वातावरणं कच्चितङ्गा मारालि. संस्कार बीजाल्नि पिल्लल मनसुल्लो नाटेला पाठ्यांशाल कूर्पु जरगालि. विलुवलतो विद्य मनन्दरि निनादं कावालि. व्यापारधोरणि, उपाधिकाङ्क्ष - विद्याव्यवस्थलो विलुवल्नि कालरास्तुण्डडं, मञ्चि कण्टे चॆडुने घाटुगा प्रचारं चेयडंलो टीवीलु सिनिमालु चूपिञ्चे चित्तशुद्धी, आध्यात्मिकत लेनि जीवितालु, महिळललो मितिमीरिन स्वेच्छा प्रवृत्ति, सनातन संस्कृति, सम्प्रदायालपै विमुखत, कुटुम्ब विलुवलु नेर्पिञ्चकपोवडं लाण्टि अनारोग्यकरपरिस्थितुलु मारालि. मार्गं लेदा अण्टे उन्दि. प्रपञ्चंलो ए समस्यकैना परिष्कारं अयिते रामुडिदग्गरे दॊरुकुतुन्दि. श्रीरामुडिकि सत्यवाक्पालन, एकपत्नीव्रतं रॆण्डू रॆण्डु कळ्ळु. तानु एकपत्नीत्वान्नि कठोरमैनव्रतङ्गा ऎन्दुकु आचरिञ्चि चूपाडु परस्र्तीलनु स्वीकरिञ्चिन वारिनि ऎव्वरिनी ऎन्दुकु उपेक्षिञ्चलेदु अण्टे इदुगो इलाण्टि दारुणालु जरगकूडदनि. एकपत्नीव्रतान्नि श्रीरामुडु शासनं चेशाडु. कुशुडु दानिनि चट्टबद्धं चेशाडु. अयोध्याकाण्डलो कैकेयि न रामः परदारां श्च चक्षु र्भ्यामपि पश्यति- श्रीरामुडु इतरस्र्तीलनु कन्नॆत्तैना चूडडु. अण्टुन्दि. अन्दरू रामुण्णि आदर्शङ्गा तीसुकुण्टे नेडु इन्निन्नि दारुणालु जरुगुताया! 58 भारतीय सनातन धर्मं गोसंरक्षणा धर्मालु ‘मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः … माध्वीः गावो भवन्तु नः’ अण्टोन्दि ऋग्वेदं. गोवुलु मधुवुनु कुरिपिस्तायनि दानि अर्थं. गावो मे अग्रत स्सन्तु गावो मे सन्तु पृष्ठतः, गावो मे हृदये सन्तु गवां मध्ये वसा म्यहम्. नाकु मुन्दू वॆनुका गोवुलु उण्डालि. नेनु गोवुलमध्यने उण्टानु. अन्न श्रीसूक्तिनि बट्टि गोवु प्राधान्यं तॆलुस्तुन्दि. गोवुनु मात्रमे मातगानू सकल देवता स्वरूपङ्गानू भाविञ्चि पूजिञ्चडं मन वैदिक धर्मं. दक्ष प्रजापति प्राणि सृष्टि चेसिन तरुवात कॊञ्चॆं अमृतं त्रागाडु. अप्पुडु अतडि श्वासलोनि सुगन्धं नुण्डि ऒक गोवु जन्मिञ्चिन्दि (शतपथब्राह्मणं). अन्दुवल्ल दानिकि ‘सुरभि’अनि पेरु. ऋग्वेदंलोनि गोसूक्तं (4- 12) गोमाहत्म्यं प्रकटिस्तोन्दि. क्षीरसमुद्रान्नि मथिञ्चिनप्पुडु सुरभि आविर्भविञ्चिन्दण्टुन्नायि पुराणालु. आ सुरभि रोमकूपाल नुञ्चि कॊन्नि लक्षल सङ्ख्यलो गोवुलु पुट्टायि. क्षीर सागरमथनंलोने - नन्दि, शुभद, सुरभि, सुशील, बहुळ अने अयिदु गोवुलु पुट्टायि (भविष्यपुराणं). वीटिने कामधेनुवुलु अण्टारु. ‘‘धेनूना मस्मि कामधुक्’’ अन्नाडु गीतलो श्रीकृष्णुडु. अण्टे धेनुवुललो नेनु कामधेनुवुनि अनि. ‘गावः विश्वस्य मातरः गवा मङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश’ गोवु विश्वजीवुलकु तल्लि. गोवुलो चतुर्दश भुवनालुन्नायि. अवि दट्टमैन नीलि, नलुपु, धूम्र, बभ्रु, श्याम, अरुण, पिङ्गळ (चित्र) वर्णाललो उन्नायट (स्कान्दं). इन्तटि महिम कलिगिनवि काबट्टे ए दोषमैना गोवुकु पूजगानी, सेवगानी चेस्ते तॊलगिपोतुन्दि. गोवुनु, गो पदार्थालनु इतरुलकु दानङ्गा इव्वडं कूडा गोपूजतो समानमे. भारतीय सनातन धर्मं 59 गोसेवये परमात्म सेव. गोवु लेनिनाडु सनातन धर्मं लेदु. सनातनधर्मं अग्नि मीद आधारपडुतुन्दि. अग्निमुखङ्गा देवतलकु हविस्सु इस्तारु. गोवु लेनिदे हॆूममे लेदु. पूर्वं देवतलकु आकलि वेसि ब्रह्मदेवुडि वद्दकु वॆळ्ते आयन अमृतं इच्चाडट. देवतलु आ अमृतं सेविञ्चिनप्पुडु आ अमृतपु सुवासनल नुण्डि कामधेनुवु उद्भविञ्चिन्दि. कामधेनुवु नुण्डि मरि कॊन्नि आवुलु जन्मिञ्चायि. आ आवुलन्नी हिमालयाल मीद विहरिस्तुन्नायि. आ समयंलो ऒक लेगदूड तन तल्लिदग्गर पालु तागुतुन्दि. आ पाल नुरगु गालिकि ऎगिरि अक्कडे तपस्सु चेसुकुण्टुन्न परमशिवुडि तल मीद पडिन्दि. परमशिवुडिकि कोपं वच्चिन्दि. मूडो कन्नु तॆरचाडु. अन्ते आ आवुलन्नी आ वेडिकि ऎर्रगा मारि तलोदिक्कुकु पारिपोयायि. अला मारिनवे कपिलगोवुलु. अप्पुडु ब्रह्मदेवुडु - महेशा ! नी तल मीद उन्न चन्द्रुडु निरन्तरं नी मीद अमृतं कुरिपिस्तुण्टाडु कदा ! लेग दूडल नोटि नुण्डि वच्चे नुरगु कूडा अमृततुल्यमे कदा ! अदि ऎङ्गिलि ऎला औतुन्दि ? दीनिकि आग्रहिस्ते ऎला ! वाटिनि करुणिञ्चु अनि ऒक मञ्चि ऎद्दुनु शिवुडिकि कानुकगा इच्चाडु. इक्ष्वाकुवंशंलो सौदासुडिकि वारि पुरोहितुडैन वसिष्ठमहर्षि- आवु पवित्रमैनदि. आवु हविस्सुकु पुट्टिनिल्लु. अन्नि जीवुलकु गोवे आधारं. गोवुलु उन्न चोट लक्ष्मि निवसिस्तुन्दि. गोवु ई संसार सागरान्नि दाटडानिकि पनिकि वच्चे पडव. स्वर्गानिकि निच्चॆन. मानवुलु तमकुन्न गोसम्पदलो पदिण्ट ऒक दानिनि दानङ्गा इव्वालि. गोवुनु उदयं स्मरिञ्चि, नमस्करिस्ते ऎन्तो पुण्यं. मानवुलकु पीड कलल वलन वच्चे पीड गोवुनु स्मरिस्ते पोतुन्दि अनि चॆप्पाडु. शुकमहर्षि- गोवुकु समानमैनदि ई लोकंलो मरेदी लेदन्नाडु. गोवुनु चूस्ते चालु पापालु पोतायि. पूजिस्ते स्वर्गसौख्यालु कलुगुतायि. गोवु औषधुलकु निलयं. गो पञ्चितं, क्षीरं, नॆय्यि, पेड सकलरोगालनु हरिञ्चिवेस्तायि. आग्निलो एं वेसिना कार्बन्-डै-आक्सयिड्, इतर विषवायुवुले वस्तायि. कानी आवु नॆय्यिनि अग्निकि आहुतिस्ते प्राणवायुवु वस्तुन्दि. (10 ग्रामुल आवुनॆय्यिकि 1 टन्नु आक्सिजन्). 60 भारतीय सनातन धर्मं हविस्सुगा वेसिन आवुनॆय्यि वासन व्यापिञ्चिनन्तवरकू गालिलो सूक्ष्मक्रिमुलु नशिस्तायि. हविस्सुगा गेदॆ नॆय्यि वेस्ते, अदि भूमि नुञ्चि 300 मीटर्ल नुञ्चि 1000 मीटर्ल पै वरकु मात्रमे वॆळ्ळगलदु. कानी आवुनॆय्यि अणुरूपंलो भू उपरितलं नुञ्चि 8 किलोमीटर्ल पैकि वॆळ्ळि, 10 चदरपु किलोमीटर्ल वैशाल्यंलो व्यापिस्तुन्दि. अक्कड एवैना नीटि अणुवुलु उण्टे, वाटिनि दग्गरकु चेर्चि, वर्षं कुरिपिस्तुन्दि. ई क्रमंलो तम चुट्टु उन्न कालुष्यान्नि शुद्धि कूडा चेस्तायि. अण्टे यज्ञं वल्लने स्वच्छमैन नीरु लभिस्तुन्दि. रसायनालु चल्लिते कुरिसेदि कलुषितमैन नीरे. आवु ऒकवेळ विष पदार्थालनु तिन्ना विषपूरितं कादु. मरे जन्तुवुकू लेनि विशिष्टगुणं इदि. ☛ प्राणवायुवुनु पील्चुकुनि प्राणवायुवे वदिले एकैक प्राणि गोवु. ☛ विषान्नि हरिञ्चे गुणं आवु पालकुन्दि. ☛ वैद्यशास्र्तानिके अर्थङ्कानि रोगालनु सैतं गोमूत्रं नयं चेस्तुन्दि. ☛ आवुनॆय्यि, बिय्यं रॆण्डू कलिपि वेडिचेस्ते इथलिन् आक्सैड्, प्रोपलीस् आक्सैड् विडुदलवुतायि. कृत्रिम वर्षानिकि ई प्रोपलीस् आक्सैडे श्रेष्टं. ☛ गो पञ्चकं प्रपञ्चंलोने सर्वोत्तमैन कीटकनाशिनि. ☛ इळ्ळनु, वाकिळ्ळनु आवुपेडतो अलिकिते रेडियोधार्मिक किरणालनुण्डि मनल्नि कापाडुकोवच्चु. ☛ आवुपेडलो कलरा व्याधिनि व्यापिम्पजेसे क्रिमुलनु नाशनं चेसे शक्ति उन्दि. ☛ गोमूत्रं गङ्गाजलमन्त पवित्रमैनदि. कपिल गोवुलकु चॆवुलु, मुक्कु, कळ्ळु, कॊम्मुलु कपिल वर्णंलो उण्टायि. अलाकाक ए ऒक्क चोट ऎर्रगा उन्ना चालु. अदि कपिल गोवे. कॊन्नि कॊन्नि प्राणुल धूळि मीद पडकूडदु. अपमृत्यु दोषं. अदे गोवुल गिट्टलवल्ल लेचिन धूळि-गोधूळि परम पवित्रं. यजमानिलो ए रोगं उन्दो गमनिञ्चि दानि निवारणकु कावलसिन याण्टीबाडीस् नु तन शरीरंलो तयारु चेसुकुण्टुदि गोवु. अन्दुके गोवुकु भारतीय सनातन धर्मं 61 समीपंलो उण्डालि. ऎवरिकि आरोग्यसमस्यलु उण्टे वाळ्ळे गोवुकु सेव चेयालि. सन्तानोत्पत्ति समस्य उण्डडंवल्ल दिलीपुडु- सुदक्षिण नन्दिनी धेनुवुकु सेवचेशारु. अन्दुवल्ल वारिलोनि लोपालु तॊलगिपोयायि. सन्तानं कलिगिन्दि. गोदानमहिम गुरिञ्चि अश्वमेधपर्वंलो भीष्मुडु धर्मराजुकु विवरिस्ताडु. ऒक पुण्यदिनान ब्राह्मणुल अनुमतितो आ रोजन्ता उपवासं उण्डि ऒकरोजु गोशाललो उण्डि, मरुनाडु उदयं तानु दानं इव्वदलचिन गोवुनु पेरु पॆट्टि पिलिचि - ‘‘ ई गोवु ना तल्लि, ई ऎद्दु ना तण्ड्रि, ई गोवु गर्भं स्वर्गं, ई गोवु निलिचिन प्रदेशं पुण्यलोकं. इच्चिन व्यक्तिकि शाश्वत सुखसन्तोषालु लभिस्तायि अण्टू दानं चॆय्यालि. इक दानं पुच्चुकुने वाडु -विद्यार्थिकानी, व्रतनिष्ठ उन्न वाडु कानी अयि उण्डालि. मञ्चि गुणालु कलिगि उण्डालि. गोवुनु हिंसिञ्चडं, ऎन्तो पापं. गोवुनु संरक्षिस्ते सिरुल वान कुरुस्तुन्दि. गोमांसं ऎगुमतितो आर्थिक व्यवस्ठ बलपडुतुन्दनुकोवडं अविवेकं. निजानिकि ऒक गोवुनु पॆञ्चुकुण्टे ऎन्त लाभमो आलोचिस्ते कळ्ळु तिरिगिपोतायि. (गोवधनिषेधचट्टं केसुलो वादिञ्चिन न्यायवादि श्रीराजीव् भाय् चॆप्पिन आनाटि लॆक्कल प्रकारं) ऒक आरोग्यङ्गा उन्न गोवुनु वधिञ्चडं वल्ल वच्चे आदायं रू.7000/- मात्रमे. अदे ऒक गोवुनु संरक्षिस्ते- ऒक आरोग्यमैन गोवु रोजुकि 10किलोल गोमयं,( आवुपेड ), 3 लीटर्ल गोमूत्रं इस्तुन्दि. ऒक किलो गोमयं तो 33 किलोल ऎरुवु तयारवुतुन्दि. शास्र्तवेत्तलु गोमयन्तो चेसिन ऎरुवु भूमिकि कावल्सिन 18 सूक्ष्मपोषकालु अन्दिञ्चे अत्युत्तम सेन्द्रिय ऎरुवुगा प्रकटिञ्चारु. ऒक किलो सेन्द्रिय ऎरुवु अन्तर्जातीय विपणिलो 6 रूपायलु (इदि अति तक्कुव धर), अनुकुण्टे, ऒक रोजुकु गोमात रू.1,800/- नुण्डि रू.2,000/- दाका आदायं तॆच्चि पॆडुतुन्दि. (33 किलोल आवु पेड नुण्डि 330 किलोल सेन्द्रिय ऎरुवु तयारु अवुतुन्दि कदा! 330 = रू. 6/-). पैगा ई गोवुल कु आदिवारं सॆलवुलु कानी लेवु कदा! ई लॆक्कन गोमात वलन ऒक संवत्सरंलो अण्टे 365 रोजुललो वच्चे आदायं 1800 × 365 = रू. 6,57,000/-. इदन्ता गोमयमु वलन 62 भारतीय सनातन धर्मं अण्टे ‘‘आवु पेड’’ वलन वच्चे आदायं. रमारमि 20 संवत्सरालु जीविञ्चे गोमात वलन वच्चे आदायं दादापु 1 कोटि 31 लक्षल 40वेलु रूपायलु पैने. गोमयंलो ‘‘लक्ष्मि’’ निवसिस्तुन्दण्टे इदे. ‘‘ऒक गोवु रोजुकि 2 लेक 2.25 लीटर्ल गोमूत्रं इस्तुन्दि. इदि 48 रकालैन रोगालनु समूलङ्गा निर्मूलिञ्चगलदु. ऒक लीटरु गोमूत्रं भारतीय विपणिलो रू.500/- अन्तर्जातीय विपणिलो इङ्का ऎक्कुव. अमॆरिकालो गोमूत्रं ‘‘पेटॆण्टु’’ कूडा चॆय्यबडिन्दि. गोमूत्रानिकि 3 पेटॆण्ट्लु उन्नायि. अमॆरिका प्रभुत्वं गोमूत्रान्नि भारतदेशं नुण्डि दिगुमति चेसुकुनि, कान्सर् कु, मधुमेहनिकि मन्दुलु तयारु चेस्तोन्दि. अमॆरिकाकु ऎगुमति चेसे गोमूत्रं धर ऒक लीटरु रू.1,200/- नुण्डि रू.1,300 अनुकुण्टे आ लॆक्कन गोमूत्रं वलन आदायं रोजुकु रू.3,000/- , वार्षिक आदायं रू.3000×365 =रू.10,95,000/-. ऒक गोवु तन जीवित कालमैन 20 संवत्सराललो केवलं गोमूत्रं मीद इच्चे आदायं 3000×365×20 = 2,19,00,00 (अक्षराल 2 कोट्ल 19 लक्षल रूपायलु). इदे गोमयं ‘‘मिथैन्’’ अने वायुवु उत्पत्ति चेस्तुन्दि. दीनिनि मनं वण्टकी वाहनालकु इन्धनङ्गानू पनिकिवस्तुन्दि. किलो मीटरुकु 50नुण्डि 60 पैसल कण्टे ऎक्कुव खर्चु कादु. शब्द, वायु कालुष्यालु असले उण्डवु. गोवधनु ए मतग्रन्थालू चॆप्पलेदु. ‘‘इस्लां पालकुलू ऎवरू गोवधनु समर्थिञ्चलेदु. बाबर्, हुमायुन्, औरङ्गजेबु गोवधनि व्यतिरेकिस्तू चट्टं चेसिनवाळ्ले. गोसंरक्षण मन राज्याङ्ग विधि. गोवु कॊव्वुतो तयारु चेसिन तुपाकीगुण्डुनु नोटिलो पॆट्टुकोवडं इष्टं लेक ऒक ब्रिटीषु अधिकारिनि काल्चि चम्पाडु श्री मङ्गळ् पाण्डे. ई घटने मन प्रथम स्वातन्त्र्य सङ्ग्रामानिकि दारि तीसिन्दि. काबट्टि गो संरक्षण प्रति भारतीयुनि कर्तव्यं. अदि राज्याङ्गबद्धमैनदि. भारतीय सनातन धर्मं 63 वर्णाश्रम धर्मालु मानवुडु पुट्टिन दग्गर नुण्डि मरणिञ्चेवरकू आदर्शवन्तमैन जीवनान्नि सागिञ्चडानिकि मन सनातन धर्मं कॊन्नि आश्रमालनु नियमिञ्चिन्दि. आ या आश्रमाललो पाटिञ्चवलसिन धर्मालनू निर्देशिञ्चिन्दि. वीटिने ‘आश्रम धर्मालु’ अण्टारु. ‘आश्रमस्य धर्मः आश्रमाय धर्मः, आश्रमिणां ब्रह्मचर्यादीनां आचरणीयं धर्मम्’. ब्रह्मचारि, गृहस्थुडु, वानप्रस्थुडु, सन्यासि मॊदलैनवाळ्ळु आचरिञ्चडं कोसं विधिञ्चिन धर्मालु. आश्रमं अण्टे - ‘आश्रयन्ति तपसा आत्मानं अत्र धर्मचारिणः’ धर्मान्नि आचरिञ्चे स्थानं अनि दीनि अर्थं. इवि 4.
- ब्रह्मचर्याश्रमं- ब्रह्मं गुरिञ्चि चरिस्तू जीविञ्चे आश्रमं इदि. ब्रह्म भावे मनश्चारं ब्रह्मचर्यं परं तप (जाबालोपनिषत् 1-14) मनस्सुनु ब्रह्मं मीदे उञ्चडं. सामान्य धर्मालु- अन्नि वर्णाल वारिकी वर्तिञ्चे धर्मालु सामान्य धर्मालु. वीटिलो प्रत्येकङ्गा कॊन्दरिकि मात्रमे विधिञ्चेवि विशेष धर्मालु.
- ए वर्णंवारैना इन्द्रिय निग्रहन्तो उण्डडं, मनस्सुनु अर्थमार्गंलो वॆळ्ळनिव्वकुण्डा परमार्थं कोसं चिन्तिञ्चेला चूसुकोवडं मुख्यं. भोगालपै आसक्तिनि विडिचिपॆट्टालि. ब्रह्मचर्याश्रमंलो अन्दरू तम श्रद्धनन्ता विद्याभ्यासम्पैने उञ्चालि.
- विद्यनेर्पिन गुरुवुनु सेविञ्चालि. शुश्रूष चॆय्यालि.
- गुरुवुतो पाटु तक्किन पॆद्दलु उन्ना मुन्दु गुरुवुके नमस्करिञ्चालि.
- गुरुवु ऎदुरैते लेचि नमस्करिञ्चालि. गुरुवु आज्ञापिस्तेने कूर्चोवालि. ‘सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते’ अन्तटा परब्रह्मने दर्शिञ्चेवाडु ब्रह्मचारि. सर्वकाल सर्वावस्थललोनू स्र्ती सङ्गमान्नि कोरुकोनिवाडु ब्रह्मचारि. कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा, सर्वत्र मैथुन त्यागो ब्रह्मचर्यं प्रचक्षते. 64 भारतीय सनातन धर्मं अतडु पाटिञ्चेदे ब्रह्मचर्यं. ई व्रतंलो 12 संवत्सरालु निष्ठगा उण्टू विप्रुडु वेदान्नि अध्ययनं चॆय्यालि. तनु ए वंशपरम्परकु चॆन्दिते आ वेदान्नि चदवालि. दीनिने ‘स्वाध्यायं’ अण्टारु. क्षत्रिय, वैश्य शूद्रादुलु पुराणान्नी इतिहसान्नी पठिञ्चालि. लेदा कुलवृत्तुलनु नेर्चुकोवालि. ब्रह्मचारि विधुलु ब्रह्मचारि शारीरक मानसिक साधनलु रॆण्डू चॆय्यालि. वाक्कुनू, चेष्टलनु, आहर स्वीकरणनू नियन्त्रिञ्चुकोवालि. भिक्ष द्वारा तॆच्चिन आहरान्नि गुरुवु अनुमतितो भुजिञ्चालि. सत्त्वगुणान्नि पॆम्पॊन्दिम्पजेसे आहरान्ने अण्टे शाकाहरान्ने स्वीकरिञ्चालि. उप्पु, पुलुपु, कारं वण्टि रजोगुण पदार्थालु, मादकद्रव्यालु, मांसाहरं निषेधं (आपस्तम्भ सूत्रं). पुष्पालु, सुगन्धद्रव्यालु, तैलन्तो अभ्यञ्जन स्नानं, वाहन विनियोगं, पादरक्षलु धरिञ्चडं, वेडिनीळ्ळ स्नानं, कळासक्ति कूडा निषिद्धाले. कामक्रोधादुलकु दूरङ्गा उण्डडं, वीर्यान्नि संरक्षिञ्चुकोवडं ब्रह्मचर्य व्रतानिकि प्रधानमैनवि. जूदं, वादोपवादालु, परनिन्द, असत्यं, कामसम्भाषणलु, कौगिलिन्तलु, अपकारपु तलम्पुलु पनिकिरावु. ऎप्पुडू ऒण्टरिगाने निद्रपोवालि. सन्ध्यावन्दनादि वैदिक कर्मलु नियमं तप्पकुण्डा पाटिञ्चालि. भोजनं चेसेटप्पुडु काळ्ळु, चेतुलु शुभ्रङ्गा कडुक्कॊनि आचमनञ्चेसि कूर्चॊनि मौनङ्गा भोजनं चॆय्यालि. विद्यार्थिकि स्पर्ध उण्डवच्चु कानी असूय पनिकिरादु. अतिगा माट्लाडडं, तननु तानु पॊगडुकोवडं, तॊन्दरपाटु पनुलु चेयडं विद्यार्थुलकु शत्रुवुलु. (महभारतं 8-3) आलस्यं मदमोहौ च चापलं गोष्ठिरेवच, स्तब्धता चातिमानित्वं तथात्यागित्वमेवच, एतेवै सप्तदोषाः स्युः सदा विद्यार्थिनां मताः.
- सोमरितनं, 2. मदं, 3. चपलत्वं, 4. गुम्पुलु कट्टडं, 5.जडत्वं,
- स्वीयाभिमानं, 7. त्यागं लेकपोवडं अने एडु विद्यार्थुल्लो साधारणङ्गा उण्डे लक्षणालु. वीटिनि परित्यजिञ्चालि. भारतीय सनातन धर्मं 65 ‘काक चेष्टा बक दृष्टिः श्वान निद्रा तथैव च अल्पाहरी देहत्यागं पञ्चविद्यार्थि लक्षणम्’ उत्तमुडैन विद्यार्थिकि 1. काकिलाण्टि चेष्ट, 2. कॊङ्गलाण्टि चूपु, 3. कुक्क लाण्टि निद्र, 4. तक्कुव तिनडं, 5. तानु उन्न प्रदेशान्नि विडिचिपॆट्टडं अने लक्षणालु उण्टायि. वीटिनि पाटिञ्चालि. विद्य रावालण्टे सुखान्नि विडिचिपॆट्टालि. सुखं कावालनुकुण्टे विद्यनु विडिचिपॆट्टालि. इलाण्टि उत्तम लक्षणालनु पाटिञ्चे विद्यार्थि विद्याभ्यासं पूर्ति चेसुकॊन्नाक तनकु सम्पूर्णमैन वैराग्यं कलिगिते ब्रह्मचर्य दशनुण्डे सन्यासाश्रमान्नि स्वीकरिञ्चवच्चु. लेदा नैष्ठिक ब्रह्मचर्यान्नि पाटिञ्चगलिगिते पाटिञ्चवच्चु. लेदा विवाहं चेसुकॊनि गृहस्थाश्रम धर्मान्नि अनुसरिञ्चवच्चु. अला चॆय्यालनुकॊने शिष्युडिकि गुरुवु विद्याभ्यासं पूर्तयिन तरुवात स्नातकोत्सव रूपंलो चॆप्पिन तैत्तिरीयोपनिषद्वाक्यालु सर्वदा अनुसरणीयालु. गृहस्थाश्रमं अन्नि आश्रमाल्लोकॆल्ला उत्तममैनदी चतुर्विध पुरुषार्थालनु साधिञ्चिपॆट्टेदी ई आश्रममे! मिगिलिन आश्रमालकू ई आश्रममे मूलाधारं. ब्रह्मचारि ई आश्रमंलोनिकि वस्ते गृहस्थु अवुताडु. पॆद्दल सम्मतन्तो तल्लि तरुपुन ऎनिमिदि तरालु, तण्ड्रि तरपुन ऎनिमिदि तरालु बन्धु वर्गंलो चेरनि कन्यनु विवाहं चेसुकोवालि. ई आश्रमंलो तन आयुर्दायंलो सगं अण्टे 50 संवत्सरालु मात्रमे उण्डालण्टोन्दि मनुस्मृति (2-169). गृहस्थु 1. ब्रह्म, 2. पितृ, 3. देव, 4. भूत, 5. अतिथि (मनुष्य) यज्ञालने पञ्चमहयज्ञालनु विधिगा निर्वर्तिञ्चालि.
- वेदाध्ययनं, अध्यापनं - ब्रह्मयज्ञं.
- पितृतर्पणालु, श्राद्धकर्मलु - पितृयज्ञं.
- देवताराधन विधि - देवयज्ञं.
- तनपै आधारपडि उन्न सकल प्राणुलनु मुख्यङ्गा जन्तुवुलु, क्रिमि कीटादुलकू आहरान्नि अन्दिव्वडं - भूतयज्ञं.
- अतिथिनि आदरिञ्चडं - अतिथि यज्ञं. 66 भारतीय सनातन धर्मं इविकाकुण्डा 1. अहुतं, 2. हुतं, 3. प्रहुतं, 4. ब्रह्महुतं, 5.प्राशितं अने पञ्चयज्ञालु कूडा चॆय्यालि. अहुतं अण्टे जपं, हुतं अण्टे होमं. प्रहुतं अण्टे चिन्न चिन्न प्राणुलकि आहरान्नि पॆट्टडं. ब्रह्महुतं अण्टे ब्राह्मणुल्नि अतिथुल्नी सेविञ्चडं. प्राशितं अण्टे तर्पणालु वदलडं. अण्टे श्राद्धकर्मलु. सकलदेवतलू, महर्षुलू, सर्वजीवुलू, अतिथुलू अन्दरू गृहस्थुपैने आधारपडि उन्नारु. ऒक्करोजु गृहस्थु तन विधुल्निञ्चि तप्पुकुन्ना वीळ्ळन्ता क्षोभिस्तारु. अन्दुवल्ल गृहस्थु गृहकार्यालपट्ल आसक्ति, श्रद्धकलवाडै उण्डालि. ऎवरितोनू विवादालु पॆट्टुकोकूडदु. इण्टिकि वच्चिन वारिनि आदरिञ्चिनट्लयिते समस्त पुण्यलोकालू गृहस्थुकु लभिस्तायि. गृहस्थु ऎप्पुडू सत्यान्ने पलकालि. इतरुल द्रव्यालनु अपहरिञ्चडं, मोसं चॆय्यडं, तल्लिदण्ड्रुलतोगानी, अतिथुलतोगानी परुषङ्गा माट्लाडकूडदु. पॆद्दलनु अपहस्यं चॆय्यकूडदु. वाळ्ल मुन्दु तानु कूर्चोकूडदु. तनपै आधारपडिन वाळ्ळु भोजनं चेसिन तर्वात मात्रमे तानु भोजनं चॆय्यालि. आचारमे गृहस्थुडिकि बलं, कीर्ति, औन्नत्यमूनु. आचारहीनुडैन गृहस्थु अपकीर्ति पालवुताडु. इहपराललो भ्रष्टुडवुताडु. तल्लिदण्ड्रुल्नि सेविञ्चडं, ब्राह्मीमुहूर्तंलोने तन विधुल्नि प्रारम्भिञ्चडं, सन्ध्यावन्दनादुलु क्रमं तप्पकुण्डा चॆय्यडं, अधर्मकृत्यालकु दूरङ्गा उण्डडं, विवादालकु वॆळ्ळकुण्डा उण्डडं, पितृदेवतल्नि, देवतल्नि, ऋषुल्नि, अतिथुल्नि अर्चिञ्चिन तर्वाते तानु भोजनं चॆय्यडं, अन्नान्नि दूषिञ्चकुण्डा उण्डडं, ऎङ्गिलि भुजिञ्चकुण्डा उण्डडं गृहस्थुकु विधुलु. प्रातःकाल विधुलु पाटिञ्चालि. तलदुव्वुकोवडं, अद्दान्नि चूडडं तर्पणालु वदलडं पूर्वाह्नंलोने चॆय्यालि. बहिरङ्ग प्रदेशाललो मूत्र, मल विसर्जन चेयकूडदु. विरिगिन वस्तुवुल्नि वाडकूडदु. पॆद्दलु वच्चिनप्पुडु गौरविञ्चालि. वारिकि आसनान्नि चूपाक, वारि अनुमतितोने तानु कूर्चोवालि. वारु तिरिगिवॆळ्ळेटप्पुडु नदीतीरं दाका वॆळ्ळि सागनम्पिरावालि. ब्राह्मणुल्नि, गोवुनि, अग्निहोत्रान्नि ऎप्पुडू अवमानिञ्चकूडदु. भारतीय सनातन धर्मं 67 अनध्ययनं रोजुल्लो वेदाध्ययनं चेयकूडदु. गुरुवु मनसु नॊप्पिञ्चकूडदु. देवालयङ्गानी, पुण्यप्रदमैन वृक्षङ्गानी कनिपिस्ते प्रदक्षिण चेसि नमस्करिञ्चालि. ग्रहणं समयंलो यथाविधिगा आचारालु पाटिञ्चालि. मडिनि पाटिञ्चालि. ऋतुदिनाललो स्र्तीनि कलवकूडदु. आरो रोजु मात्रमे सङ्गमिञ्चालि. सरि रात्रुललो सङ्गमिस्ते पुत्रुलु, बेसि रात्रुललो सङ्गमिस्ते पुत्रिकलु जन्मिस्तारु. पर्वदिनाल्लोनू, सन्ध्या समयाल्लोनू सङ्गमिञ्चकूडदु. नियमित समयाल्लोने क्षुरकर्म चेयिञ्चुकोवालि. आ तरुवात स्नानं तप्पनिसरिगा चॆय्यालि. गुरुवुलु, देवतलु, तल्लिदण्ड्रुलवैपु काळ्ळु चूपि कूर्चोकूडदु. वैद्युडु, एरु, विप्रुडु लेनि ऊरिलो निवसिञ्चकूडदु. बलवन्तुडु, धार्मिकुडु अयिन राजु परिपालिञ्चे राज्यंलोने निवसिञ्चालि. इङ्का पॆद्दल द्वारा विन्नवी वंशपारम्पर्यङ्गा वस्तुन्नवी अयिन आया विधुल्नि गृहस्थु तप्पनिसरिगा आचरिञ्चालि अनि ब्रह्मपुराणं तॆलियजेस्तोन्दि. वानप्रस्थाश्रम धर्मालु मानवुडु गृहस्थुगा तन कर्तव्यालन्निण्टिनी निर्वहिञ्चिन तर्वात, बाध्यतलन्नी तीरिपोयाक, वारन्दरिकी ऒक उपाधि चूपिञ्चाक, तानु ऒक अडविकि वॆळ्ळि भार्यतो सह अक्कडे जीविञ्चडान्नि वानप्रस्थाश्रमं अण्टारु. (मनुस्मृति 6-2). महभारतंलो कुन्तीदेवि, विदुरुडु, धृतराष्र्टुडु, गान्धारी ई आश्रमं स्वीकरिञ्चारु. पूर्वं ऎन्दरो राजवंशालवारु तम बाध्यतलु नॆरवेर्चाक इलागे अडवुल्लो जीविञ्चेवारु. प्रस्तुतं आ अवकाशं लेकपोवडंवल्ल कनीसं प्रापञ्चिक बन्धनालनु विडिचिपॆट्टि एकान्तङ्गा पुण्यक्षेत्राललो जीवनं सागिञ्चवच्चु. वानप्रस्थाश्रम स्वीकारं चेसिनवाळ्ळु इन्द्रियनिग्रहन्तो, जिह्वचापल्यं विडिचिपॆट्टि, कन्दमूल फलादुलु स्वीकरिस्तू, नित्यं ध्यानंलोगानी, तपस्सुलोगानी कालं गडपालि. ऎप्पुडू वैराग्यान्नि विडिचिपॆट्टकूडदु. ई आश्रमंलोनू देव, पितृ, मनुष्य, भूत, अतिथि सेवल्नि विडिचिपॆट्टकूडदु. यथाशक्ति आचरिञ्चालण्टोन्दि गौतम धर्म सूत्रं (4-29). नित्यं वेदान्तं चदुवुतू, अन्दरितो स्नेहभावन्तो मॆलुगुतू ऎवरि नुण्डी एदी आशिञ्चकुण्डा, उन्नदाण्ट्लोने भिक्ष इस्तू, सलकप्राणुलपै भूतदयतो उण्डालि. 68 भारतीय सनातन धर्मं वानप्रस्थुडु ई नियमालतो पाटु धर्मशास्र्ताललो चॆप्पिन विधुलन्नी पाटिञ्चालि. ई आश्रमं सन्यासाश्रमानिकि मानवुण्णि सिद्धं चेस्तुन्दि. मुख्यङ्गा - पुत्र कळत्र द्रव्य क्षेत्रा राममुल नासचॆडि यॊच्चोटन् मैत्रियॊनर्पक ब्रह्म क्षत्रिय वैश्यक्रियलु विसर्जिञ्चि धृतिन्. (विष्णुपुराणं 4-162) सन्तानं, इल्लालु, सम्पदल पट्ल, आस्तुलपट्ल ममकारान्नि पूर्तिगा तॆगतॆम्पुलु चेसुकोवालि. वानप्रस्थंलो मानसिक परिपक्वततो तामराकुपै नीटिबॊट्टुला उण्डगलगालि. वानप्रस्थंलो कुलधर्माल निर्वहण कॊन्ते उण्टुन्दि. आया वर्णालवारु वारिवारि कुलधर्मालनु पाटिञ्चालि. अला उन्नवाडे सन्यासाश्रम स्वीकारानिकि अर्हुडु. सन्यासाश्रम धर्मालु ई आश्रम स्थायिकि चेरुकोगलिगिन व्यक्तिकि सकल प्राणुलपट्ल दय उण्डालि. अन्दुके ऎवरु वच्चिना वारिपट्ल आदरङ्गा माट्लाडुतू हितबोध चेस्तू उण्डालि. ऒक भिक्षकुडिला जीवनान्नि सागिञ्चालि. (विष्णु पुराणं 4-163). ई आश्रमानिकि चॆन्दिन भिक्षुडु तन सञ्चारंलो अदि ग्रामं अयिते ऒकरोजु, पट्टणमैते अयिदुरोजुलु निवसिञ्चडं धर्मं. आया वर्णालवारु तम वर्णाल वारि नुण्डि भिक्षनु स्वीकरिञ्चवच्चु. अदि ऎन्त तक्कुवैना महप्रसादङ्गा भाविञ्चि स्वीकरिञ्चालि. अरिषड्वर्ग प्रलोभालकु लोनुकाकूडदु. आत्मस्वरूपुडै, आत्मध्यान तत्परुडै, आत्मारामुडै सन्यासि मॆलगालि. सन्यासि तानु रुचुलकोसङ्काक, जीविञ्चडानिकि मात्रमे तगिन सात्त्विकाहरान्नि स्वीकरिञ्चालि. शरीरंलो उण्डे जठराग्निनि होमाग्निगा भाविञ्चि अन्दुलो रोजुकु ऒक्कसारि मात्रमे आहरान्नि हविस्सुगावेसि होमं चॆय्यालि. अलाण्टि सन्यासि साक्षात्तू परमेश्वरुडे अण्टोन्दि विष्णुपुराणं (4-168). मिगिलिन आश्रमाललो अन्नि ऋणालु तीरिन तर्वाते सन्यासाश्रमं स्वीकरिञ्चालि. अटुवण्टि सन्यासिलो 1. कुटीचकुडु, 2. बहूदकुडु, 3. हंसुडु,
- परमहंस अने नालुगु भेदालु उन्नायि. भारतीय सनातन धर्मं 69
- कुटीचकुडु अण्टे कुटीरान्नि निर्मिञ्चुकॊनि, तन इण्टिनुण्डिगानी, गृहस्थुल इण्टि नुण्डि कानी लेक बन्धुवुल इण्टिनुण्डि कानी भिक्ष स्वीकरिञ्चेवाडनि अर्थं. (सूतसंहित 7-39).
- बहूदकुडु. ई सन्यासि आश्रमंलो उण्डालि. प्रतिरोजू ऒके इण्टिनुण्डि भिक्ष स्वीकरिञ्चकूडदु. रोजू एडु गृहलनुण्डि भिक्ष स्वीकरिञ्चालि.
- हंसुडु अण्टे ऎप्पुडू ऒके चोट निवसिञ्चनि वाडनि अर्थं. रोजुको ग्रामं चॊप्पुन सञ्चरिस्तू तेनॆटीगलागा तिरुगुतू भिक्ष स्वीकरिञ्चालि. सन्यासुलन्दरिलो परमहंस श्रेष्ठुडु. एकान्त प्रदेशंलो साध्यमैनन्त वरकू तपस्समाधिलो गडपालि. ब्रह्मचर्याश्रमंलोनू, गृहस्थाश्रमं लोनू उन्नवाळ्ळु वैराग्य सम्पन्नुलैते नेरुगा सन्यासाश्रमान्नि स्वीकरिञ्चवच्चु. सन्यासि पाटिञ्चवलसिन विधुल्नि मनुस्मृति मॊदलैन ग्रन्थालु तॆलियजेस्तुन्नायि. ब्रह्मनिष्ठुडैन सन्यासि क्रिमिकीटकादुलकु कूडा हनि तलपॆट्टकूडदु. प्रपञ्च विषयालपै आसक्ति उण्डकूडदु. इन्द्रियनिग्रहं उण्डालि. पूर्वाश्रमंलो तनकु सम्बन्धं उन्न व्यक्तुल शुभाशुभालकु स्पन्दिञ्चकूडदु.
- अहिंस, 2. सत्यव्रतं, 3. अस्तेयं (दॊङ्गतनं लेकुण्डा उण्डडं),
- ब्रह्मचर्यं, 5. अपरिग्रहं, 6 गर्वं विडिचिपॆट्टडं, 7. दीनत्वं लेकपोवडं,
- इन्द्रियशुद्धि, 9. मानसिक धैर्यं, 10. आर्जनं (ऋजुत्वं), 11. स्नेहलु लेकुण्डा उण्डडं, 12 गुरुशुश्रूष, 13. श्रद्ध, 14. सहनं, 15. दमं (बाह्येन्द्रिय निग्रहं), 16. शमं (अन्तरिन्द्रिय निग्रहं), 17. उदासीन वैखरि, 18. धैर्यं, 19. मधुरवाक्कु, 20. ओर्पु, 21. करुण, 22. सिग्गु, 23. शास्र्त ज्ञानं, 24. विज्ञानं, 25. योगं, 26. मितभोजनं, 27. धृति अने धर्माल्नि पाटिञ्चालि. अन्दुके ई आश्रमं उत्तममैनदि. ई आश्रमान्नि स्वीकरिञ्चिनवाडु नियमाल्नि पाटिञ्चलेक मळ्ळी गृहस्थुडु अयिते वाडिकि पापं चुट्टुकुण्टुन्दि. ई आश्रमान्नि स्वीकरिञ्चडानिकि अन्नि वर्णालवारू अर्हुले! 70 भारतीय सनातन धर्मं यति धर्मालु महभारतंलोनि अश्वमेधपर्वं यतिधर्मालनु विपुलङ्गा विवरिस्तोन्दि. यतीश्वरुडिकि सर्वप्राणुल पट्ला भूतदय उण्डालि. देनि मीदा आसक्ति उण्डकूडदु. ऒक्क परमात्मपैने दृष्टि निलपालि. चेतिकन्दिन आहरान्ने दैवप्रसादङ्गा स्वीकरिस्तू जीविञ्चालि. ताबेलु तन अवयवालनु लोनिकि मुडुचुकुन्नट्लुगा यतीश्वरुडु तन इन्द्रियालनु लोपलिकि तीसुकोवालि. आ रोजु अवसरं तीरिन तरुवात ऎवरु ऎन्त ब्रतिमालिना अन्न वस्र्तादुलु स्वीकरिञ्चकूडदु. रोजुकु ऒक्कसारे मितङ्गा भुजिञ्चालि. भगवन्तुडिकि तप्प नमस्करिञ्चकूडदु. स्तुतिञ्चकूडदु. व्यक्तुलतो स्नेहं चेयकूडदु. अननुसूय नक्रोधं बुनु दममुनु ब्रह्मचर्यमुनु ऋजुभावं बुनु सत्यम्बु नपैशुन मु नहिंसयुञ्जूवॆ यतिकि मुख्य व्रतमुल्. (भार.अश्व 2-170)
- असूयलेकपोवडं, 2. अक्रोधं, 3. दमं, 4. ब्रह्मचर्यं, 5.ऋजु प्रवर्तन, 6. सत्यव्रतं, 7. लोभवर्जनं, 8. अहिंस अने ऎनिमिदि यति पाटिञ्चवलसिन व्रतालु. वस्तुव्यामोहं उण्डकूडदु. एकान्तङ्गा जीविञ्चालि. निराडम्बरङ्गा सर्वसङ्गमुक्तुडुगा उण्डालि. आर्भाटालु पनिकिरावु. शान्तस्वभावुडु, नित्यशुद्धुडु, अल्पाहरि कावालि. नेलपैने पडुकोवालि. सन्यासाश्रमंलो अग्निहोत्रन्तो पनिलेदु. काबट्टि यतीश्वरुडु तपस्सु चेसुकोवालि. अन्निण्टिनी विडिचिपॆट्टडं, तन वद्द धन वस्तु वाहनादुलु एवी उञ्चुकोकपोवडं, एमी लेनिवाडिगा उण्डडं, प्रवास जीवितान्नि गडपडं, प्रशान्त चित्तन्तो उण्डडं, निष्ठ, कृप, दैवचिन्तन पाटिस्तू वेदं चॆप्पिन यतिधर्मालनु आचरिञ्चिनवाडे निजमैन यतीश्वरुडु. भारतीय सनातन धर्मं 71 बद्धकं अस्सलु उण्डकूडदु. विधिगा प्राणायामादुलु चॆय्यालि. चित्त चाञ्चल्यं, अमिताहरं, लोभगुणं, कामं, भयं, लौल्यं इवन्नी योगसाधनकु बद्ध शत्रुवुलु. वीटिनि विडिचिपॆट्टालि. अतिनिद्र, निद्रलेमि, अमिताहरं, अनाहरं, गॊड्डु उपवासालु यतिकि तगनिवि. सन्मानालपैना पॊगड्तलपैना आसक्ति, तिरस्कारानिकी अवमानानिकी क्रुङ्गिपोवडं उण्डकूडदु. प्रीतिगा पलिके ए माट अयिना अदि सत्यमे अयि उण्डालि. स्वीयानुभावालू, लोकाचारालू चॆप्पडं काकुण्डा शास्र्त सम्मतमैन विषयालने ऎन्त निष्ठुरङ्गा उन्ना चॆप्पालि. यज्ञयागादुललो अग्रपूजलनू, आतिथ्य पूजलनू अङ्गीकरिञ्चकूडदु. (मार्कण्डेय पुराणं 3-338). जनसम्मर्दाललो यतीश्वरुडु सञ्चरिञ्चकूडदु. उत्सवालकू, पण्डुगलकू, पब्बालकू, पॆळ्ळिळ्ळकू यतुलु वॆळ्ळकूडदु. तननु गौरविञ्चडानिकिगानी, अवमानिञ्चडानिकिगानी वीलुकानि रीतिलो सादा सीदागा यति वेषं उण्डालि. अन्दरि इळ्ळलो भोजनालु अय्याक भिक्षाटन प्रारम्भिञ्चालि. आब्दिकादुलु जरिगे इळ्ळकु वॆळ्ळकूडदु. वण्ट इङ्का जरुगुतुन्ना, अग्निकार्यं जरुगुतुन्ना आ इण्टिकि वॆळ्ळकूडदु. शुभ्रं चॆय्यनि इण्टिकि वॆळ्ळकूडदु. नालुगु वेदालू अभ्यसिञ्चिन ब्राह्मणुल गृहलनुण्डि भिक्षगा स्वीकरिञ्चिन आहरान्नि योगि - प्राणरूपङ्गा जठरंलो उन्न अग्निहोत्रानिकि पञ्चाहुतुलु (प्राण-अपान-व्यान-उदान-समानालु) साङ्गङ्गा समर्पिञ्चि आपै भुजिञ्चालि. निरन्तरं ॐकारान्नि उपासिञ्चालि. बाह्यङ्गा ए पनिचेस्तुन्ना अन्तरङ्गंलो ई प्रणवोपासन निराटङ्कङ्गा सागालि. 72 भारतीय सनातन धर्मं व्यक्ति धर्मालु जाति वर्ण, प्रान्त वर्गालकु अतीतङ्गा विश्वंलो उन्न प्रति ऒक्क व्यक्ती आचरिञ्चवलसिन उत्तम धर्मालनु सनातन धर्मं बोधिस्तोन्दि. अवि- 1.यज्ञं, 2.सत्यं, 3. धृति, 4. शमं, 5.दमं, 6. बुद्धि, 7. विद्य, 8.वाक्कु, 9. शीलं, 10.श्रद्ध, 11. त्यागं, 12. वैराग्यं , 13.तपस्सु, 14. अहिंस, 15. मैत्रि, 16.आत्मज्ञानं, 17. तृष्ण, 18. दानं , 19. परोपकारं, 20. सत्सङ्गं, 21.समदृष्टि, 22. स्थितप्रज्ञत्वं , 23. सन्तोषं, 24. जीवन्मुक्ति.
- यज्ञं वेदालु प्रबोधिञ्चिन मॊट्टमॊदटि धर्मं यज्ञं. आदिकालंलो ऎन्तोमन्दि ऋषुलु यज्ञालु चेसि प्रपञ्चंलो ऎन्नो पदार्थाल्नि सृष्टिञ्चारु. ‘‘यज्ञेन यज्ञ मयजन्त देवाः । तानि धर्माणि प्रथमान्यासन्’’. यज्ञमे धर्माललो मॊदटिदि. प्राण-इन्द्रिय स्वरूपुलैन ऋषुलु, देवतलु, तामन्ता आश्रयिञ्चिन आ प्रजापति शरीरं नुञ्चि चेतन अचेतन पदार्थाल्नि सृष्टिञ्चारु. इदे वारु चेसिन सृष्टि यज्ञं. यज्ञं अण्टे देवतलकि चेसे पूज अनिकूडा चॆप्पुकोवच्चु. 1.यज्ञं, 2.सवनं, 3. अध्वरमु, 4. यागमु, 5.सप्ततन्तुवु, 6.क्रतुवु अनि यज्ञानिकि पर्यायपदालु. यज्ञं अण्टे आत्मपरित्यागं. आया देवतल्नि (तन इष्ट) उद्देशिञ्चि होमकुण्डंलो विविध पदार्थाल्नि आहुतुलु (आहरं) गा समर्पिञ्चटमे यज्ञं. वसुवुलु 8 मन्दि, रुद्रुलु 11 मन्दि, आदित्युलु 12 मन्दि, प्रजापति 1, वषट्कारुडु 1, मॊत्तं कलिपि 33 मन्दि प्रधान देवतलु. वीरितो पाटु मरिकॊन्तमन्दि देवतलु कूडा उन्नारु. यज्ञं परमात्म स्वरूपं. यज्ञंलो समर्पिञ्चिन हविस्सुल्नि स्वीकरिञ्चिन देवतलु आनन्दिञ्चि सकालंलो सरिपडेन्त वर्षाल्नि कुरिपिञ्चि भूमिनि सस्यश्यामलं चेस्तारु. सकलजीवुलकी तद्वारा आहरान्नन्दिस्तारु. अन्दुके यज्ञयागादि क्रतुवुलु मूडु युगाल्लो विरिविगा जरिगायि. भारतीय सनातन धर्मं 73 दशरथुडु पुत्रकामेष्ठि चेसि पायसान्नि होमकुण्डं नुञ्चि पॊन्दाडु. द्रुपदुडु यागं चेसि होमकुण्डं नुञ्चि द्रौपदिनि कुमार्तॆगा पॊन्दाडु. यज्ञं कोसं चेसे कर्मलन्नी (पनुलन्नी) पवित्रमैनवि. ई कर्मल्नि प्रति ऒक्करू चेयालि. इवि काकुण्डा संसार सुखं कोसं चेसे इतर कर्मलन्नी बन्धकाले! (भगवद्गीत 3-9). सृष्टिकर्त प्रजलतो पाटू यज्ञालनि कूडा सृष्टिञ्चि - ‘मीरन्ता यज्ञान्नि शास्र्तोक्तङ्गा निर्वहिञ्चण्डि. ई यज्ञाल द्वारा मीरु देवतल्नि सन्तृप्तिपरिस्ते, वारु सन्तोषिञ्चि मिम्मल्नि अनुग्रहिस्तारु. इला निस्वार्थङ्गा मीरु परस्परं सन्तृप्ति परुचुकुण्टू उण्टे, परम श्रेयस्सुनि पॊन्दुतारु. (भगवद्गीत 3-11) अनि चॆप्पारु. यज्ञाल द्वारा सन्तोषिञ्चिन देवतलु मानवुलु कोरकुण्डाने ऎन्नो भोगाल्नि आहर पदार्थाल्नि वारिकि अनुग्रहिस्तारु. इला लभिञ्चिन आहरान्नि आ देवतलकि निवेदिञ्चकुण्डा तिनेवाळ्ळु निजङ्गा दॊङ्गले (3-12). यज्ञ शिष्टान्नान्नि तिने मानवुलु अन्नि पापालनुञ्चि विमुक्तुलवुतारु. अला काकुण्डा केवलं तम शरीरं कोसमे अन्नान्नि वण्डुकुने वाळ्ळु पापान्ने तिन्न वारवुतारु (3-13). अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः, यज्ञाद्भवति पर्जन्योयज्ञः कर्म समुद्भवः. (भगवद्गीत 3-14) लोकंलो उन्न प्राणुलन्नी अन्नं नुञ्चे जन्मिस्तायि. ई अन्नं वर्षं द्वारा मनकि लभिस्तुन्दि. वर्षालु अनेवि यज्ञालु चेयटं वल्ल कुरुस्तायि. मानवुलु चेसे विहित (मञ्चि) कर्मलु यज्ञानिकि मूलं. अलागे ई विहितकर्मलकि मूलं वेदालु. ई वेदालु परमात्म नुञ्चे आविर्भविञ्चायि. सर्वव्यापकुडैन आ परमात्म ऎप्पुडू यज्ञाल्लोने उण्टाडु. काबट्टि विधिगा परमात्म प्रीति कोसं अन्दरू यज्ञालु चेयालि (3-15). ब्रह्मर्पणं ब्रह्महवि र्र्बह्मग्नौ ब्रह्मणा हुतम्, ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना. (भगवद्गीत 4-24) यज्ञकार्यं ऎन्तो पवित्रमैनदि. ई कार्यंलो उपयोगिञ्चे स्रुक्-स्रुवादि साधनालु परमात्म स्वरूपाले! होमं चेसे द्रव्यं ब्रह्मं. होमकुण्डंलो 74 भारतीय सनातन धर्मं उण्डे अग्नि ब्रह्मं. यज्ञान्नि चेसे कर्त ब्रह्मं. हवनक्रिय कूडा ब्रह्ममे! इलाण्टि ब्रह्मरूप (यज्ञ) कर्मलो स्थितुडै उन्न योगि पॊन्दे फलं कूडा ब्रह्ममे. सर्वार्पण भावंलो यज्ञकर्मल्नि आचरिञ्चालि. यज्ञं द्वारा पवित्रमैन शेषान्नि अनगा प्रसादान्नि स्वीकरिञ्चि, आनन्दान्नि अनुभविञ्चे योगुलकि सनातनुडैन परमात्म अनुग्रहं प्राप्तिस्तुन्दि. असलु यज्ञं चेयनिवाडिकि ई मानवलोकंलो ऎलाण्टि सुखालू लभिञ्चवु. इक परलोकं गुरिञ्चि चॆप्पेदेमुन्दि? (भगवद्गीत 4-31).
- सत्यं सनातनधर्मं प्रबोधिञ्चे उत्तमगुणं सत्यवाक्परिपालन. अण्टे ऎल्लप्पुडू सत्यान्ने चॆप्पालि. ‘‘वेदमनूच्याचारो-न्तेवासिन मनुशास्ति. सत्यं वद । धर्मं चर । (तैत्तिरीयोपनिषत् 9-1). सत्यान्नि मिञ्चिन धर्मं मरॊकटि लेदु. सत्यं ऎन्त गॊप्पदण्टे! ‘‘ऎप्पुडू असत्यं चॆप्पनिवाडिकि वाक्शुद्धि, वाक्सिद्धि कलुगुतायट. सत्यवन्तुडु एमाट अण्टे अदि जरिगे तीरुतुन्दट. सत्यवाक्पालकुडिकि अतडि वाक्के गॊप्प क्रियासिद्धिनिस्तुन्दि ‘‘सत्य प्रतिष्ठायां क्रियाफलाश्रयत्वं’’ (पतञ्जलि योगसूत्रालु 2-36). ‘‘सत्यमेव जयते नानृतम्’’ (मुण्डकोपनिषत् 3-1- 6). सत्यं मात्रमे ऎप्पटिकैना जयिस्तुन्दि. असत्यं कादु. अनि वेदं चॆबुतुन्दि. लोकंलो सत्यान्नि मिञ्चिन धर्मंलेदु. सत्यं मात्रमे ज्ञानप्रदमैनदि. अदे अनन्तमैन ब्रह्मस्वरूपं, ई सत्यं अने धर्मंवल्लने वायुवु वीस्तोन्दि. सत्यं वल्लने सूर्युडु प्रकाशिस्तुन्नाडु. आ सत्यंवल्लने वाक्कु (माट) शाश्वतमवुतोन्दि. ई सत्यंलोने प्रपञ्चमन्ता प्रतिष्ठितमै उन्दि. सत्यधर्मान्नि पाटिञ्चटं वल्लने स्वर्गलोकं चेरिन मानवुलु तिरिगि भूमिमीद पडटं लेदु. सत्यमे शाश्वतमैनदि. अन्दुवल्लने महत्मुलन्ता सत्यं मीद प्रीतिनि कलिगि उन्नारु. सत्यं-धर्मं अनेवि. वेरुवेरु कादु. ई रॆण्डू विडदीयरानि बान्धव्यान्नि कलिगि उण्टायि. ‘‘यो वै धर्मः सत्यं वै तत्’’ अनि बृहदारण्यकोपनिषत्तु चॆबुतुन्दि. सत्यान्नि विडिचि धर्मं, धर्मान्नि विडिचि सत्यं ऎप्पुडू उण्डवु. धर्मन्तो कूडिन सत्यमे निजमैन सत्यं अवुतुन्दि. भारतीय सनातन धर्मं 75 वेदं प्रकारं सत्यं अण्टे चूसिन्दि चूसिनट्टुगा, विन्नदि विन्नट्टुगा चॆप्पटं. एदैना ऒक विवादं जरिगिनप्पुडु साक्षिगा उन्नवाडु तानु चूसिन्दि चूसिनट्टुगा, विन्नदि विन्नट्टुगा चॆप्पेवाडनि, दान्नि आनाटि प्रजलु विश्वसिञ्चेवाळ्ळनि ऐतरेय ब्राह्मणं चॆबुतुन्दि. ‘‘ऋते नैव, स्वर्गं लोकं गमयति’’ (18-2.9). सत्यान्नि पलिकेवाडु स्वर्गान्नि पॊन्दुताडनि ताण्ड्य ब्राह्मणं चॆबुतुन्दि. इक्कड ऋतं सत्यं अनि रॆण्डु चॆप्पबड्डायि. वीटिलो ऋतं अण्टे मानसिक सत्यं, ‘सत्यं’ अण्टे वाचिकसत्यं. अन्दुके ‘‘ऋतमिति सत्यं’’ (6-7-3-11) ऋतं सत्यं ऒक्कटे अनि शतपथ ब्राह्मणं चॆबुतुन्दि. ई लोकंलो धर्मं ऎन्तो गॊप्पदि. सत्यं अने गुणं धर्मंलोने प्रतिष्ठितमै उन्दि. ‘‘सत्यान्न प्रमदितव्यं’’ ‘सत्यं नुञ्चि विडिवडकु. सत्यान्नि ऎप्पुडू पाटिञ्चु’ अनि तैत्तिरीयोपनिषत्तु प्रबोधिस्तुन्दि. सत्यमे ऎप्पटिकी जयिस्तुन्दि. असत्यं ऎप्पटिकी जयिञ्चलेदु. सत्यानिकि निलयालु, आशलेनिवारु अयिन महर्षुलु, सत्यमार्गं द्वारा मोक्षधामान्नि चेरुकुण्टुन्नारु!, आ मार्गमे सत्यानिकि स्थानं. अण्टे मोक्षान्नि पॊन्दे मार्गं सत्यमे! (मुण्डकोपनिषत्). सत्यान्ने चॆप्पालि. दान्नि इतरुलकि प्रीति कलिगेला मृदुवुगा चॆप्पालि. प्रियङ्गा चॆप्पमन्नारु कदा! अनि जरिगिन सत्यान्नि असत्यङ्गा चॆप्पकूडदु. (मनुस्मृति). जीवुलकि परमगति कूडा सत्यमे. धर्मं, तपस्सु, योगं, यज्ञं, सनातन ब्रह्मस्वरूपं इवन्नी सत्यस्वरूपाले. इन्त गॊप्प सत्यंलोने सर्वमू प्रतिष्ठितमै उन्दि. ई सत्यं पदमूडु गुणाल समाहरं. 1. समत्वदृष्टि, 2. दममु,
- मात्सर्यं लेकपोवटं, 4. क्षमिञ्चे गुणं, 5. सिग्गु, 6. सहनं, 7. असूय लेकपोवटं, 8.त्यागं, 9. ध्यानं, 10. साधुशीलं, 11. धैर्यं, 12.दय, 13.अहिंस. ई पदमूडू सत्यानिकुन्न प्रधान लक्षणालु. परमात्मने चेरुकोवटानिकि इवि प्रधानमार्गालु. ई धर्मालनि ए मानवुडु आचरिस्ताडो वाडे निजमैन सत्यशीलुडु. 76 भारतीय सनातन धर्मं एदो ऒकटि माट्लाडटं कन्ना मौनङ्गा उण्डटं मञ्चिदि. ऒकवेळ माट्लाडाल्सि वस्ते सत्यान्नि माट्लाडालि. अदि मामूलुगा माट्लाडटं कन्ना रॆट्टिम्पु पुण्यान्निस्तुन्दि. अदे सत्यान्नि प्रियङ्गा चॆबिते मूडुरॆट्लु पुण्यं, अदे सत्यं प्रियन्तो पाटु धर्मान्नि कूडा कलिगि उण्टे नालुगुरॆट्लु अधिकङ्गा पुण्यान्निस्तुन्दनि विदुरुडु धृतराष्र्टुडितो चॆबुताडु. तन विषयंलोगानी, इतरुल विषयंलोगानी, चिवरिकि कन्नकॊडुकु विषयंलोगानी, ऎलाण्टि कठिन परिस्थितुल्लोगानी ऎवडु असत्यं माट्लाडकुण्डा उण्टाडो अलाण्टिवाडु स्वर्गानिकि वॆळताडु (महभारतं-उद्योग 4-12). सत्यान्नि पलकटं अन्नि धर्मालकन्ना गॊप्पदि. असत्यं अनेदि महपापान्नि कलिगिस्तुन्दि. अयिते इन्दुलो ऒक धर्मसूक्ष्मं उन्नदि. इतरुल धन, मान, प्राणाल्नि अपहरिञ्चालनुकुने पापात्मुलतो असत्यं चॆप्पिना पापंरादु. इलाण्टि वाळ्ळतो सत्यं चॆबितेने पापं वस्तुन्दि. ऒक्कटनि चॆप्पटं ऎन्दुकु? जीवुलकि मेलुचेसेवि असत्यालैना अवि धर्मबद्दाले अवुतायि. जीवुलकि बाध कलिगिञ्चेवि सत्यालैनप्पटिकी अवि अधर्माले अवुतायि. ई विधङ्गा सत्यान्नि पलिकेटप्पुडु युक्तायुक्त विचक्षण उपयोगिञ्चि पलकालि (महभारतं 3 -145). सत्यमे परब्रह्म स्वरूपं, सत्यमे तपस्सु, ई सत्यमे प्रजल्नि सृष्टिस्तुन्दि. ई सत्यं वल्लने लोकालन्नी स्थिरङ्गा उण्टुन्नायि. अयिते इन्त गॊप्पदैन सत्यं कूडा ऒक्कोसारि असत्यं वल्ल मरुगुनपडुतुन्दि. लोकंलो धर्मं, वॆलुगु, ज्ञानं, स्वर्गं, सुखं अनेवि सत्यस्वरूपालैते, अधर्मं, चीकटि, अज्ञानं, नरकं, दुःखं अनेवि असत्य स्वरूपालु. काबट्टि हितान्नि कोरुकुनेवाडु सत्यान्ने पलकालि. ‘‘धर्मानिकि सत्यानिकी ऎलाण्टि चेटू कलगदु. ऎन्दुकण्टे दैवं धर्मान्नि उद्धरिञ्चि, सत्यानिकि शुभान्नि कलिगिञ्चि तीरुतुन्दि’’. (महभारतं उद्योग.9-273)
- धृति (धैर्यं) ‘धृति’ अनगा धैर्यं. लोकंलो ‘धैर्ये साहसे लक्ष्मी’ अन्न नानुडि मनन्दरिकी तॆलुसु. धैर्यङ्गा, साहसन्तो पनुल्नि मॊदलुपॆट्टिन वाडिकि अन्निटा विजयमे लभिस्तुन्दि. भारतीय सनातन धर्मं 77 ‘‘लोकंलो श्रेयस्सु-प्रेयस्सु अनि रॆण्डु विषयालु उन्नायि. (श्रेयस्सु अण्टे मोक्षान्नि कलिगिञ्चेदि, प्रेयस्सु अण्टे सुखभोगाल्नि कलिगिञ्चेदि) तॆलिवैनवाडु ई रॆण्डिटिनी बागा परीक्षिञ्चि, दानिलो श्रेयस्सुनि मात्रमे कोरुकुण्टाडु (कठोपनिषत् 2-2). केवलं ज्ञानं (आत्मज्ञानं) वल्लने संसारं अने माय लेक बन्धं तॊलगिपोतुन्दि कानी, मरो मार्गं द्वारा कादु अन्न विज्ञानमे ‘धृति’. नेनु आत्मस्वरूपान्नि. मरॊकण्णि कानु अने दृढमैन भावान्नि कलिगि उण्डटं कूडा ‘धृति’. (दर्शनोपनिषत्). बाधल्लोकानी, आर्थिक सम्बन्धमैन कष्टाल्लोकानी, प्राणापाय स्थितिलोकानी धैर्यं कलिगिनवाडु तन विवेकान्नि एमात्रं कोल्पोडु. तन तॆलिवितेटल्नि चक्कगा उपयोगिञ्चि समस्यनि परिष्करिस्ताडु. ‘‘धैर्यं, मुन्दुचूपु, समयस्फूर्ति, ए पनैना चेयगल सामर्थ्यं ई नालुगु लक्षणालू उन्नवाडु ऎलाण्टि पनि मॊदलुपॆट्टिना कच्चितङ्गा विजयं साधिस्ताडु’’. (किष्किन्धाकाण्ड). सत्यान्नि पलकटं, दानालु चेयटं, आलस्यं (अलसत्वं) लेकपोवटं, असूय लेकपोवटं, क्षम, धैर्यं अने आरु गुणालनि मनिषि ऎप्पुडू वदलकूडदु. इन्द्रियालनी, मनस्सुनी जयिञ्चिन वाडु, अपराधं चेसिनवाळ्ळनि तगिन विधङ्गा दण्डिञ्चेवाडु, ए पनैना जाग्रत्तगा आलोचिञ्चि चेसेवाडु धीरुडु. इलाण्टि धीरुडिके लक्ष्मीदेवि सम्पदल्नि प्रसादिस्तुन्दि. धैर्यं, मनोनिग्रहं, इन्द्रियनिग्रहं, पवित्रत (शुचि), दय, मृदुवैन वाक्कु, मित्रद्रोहं चॆय्यकपोवटं, ई एडुगुणालू मनिषिनि धनवन्तुण्णि चेस्तायि. ए मनिषैना उन्नतुडिगा अभिवृद्धि चॆन्दालण्टे प्रयत्नं, संयमनं, कार्यदक्षत, जाग्रत्त, आलोचिञ्चि पनुलु चेयटं, ई लक्षणालतो पाटू धैर्यं अनेदि कूडा मुख्यङ्गा वुण्डालि. सुखं कलिगिना, दुःखं कलिगिना मनस्सुलो ऎलाण्टि विकारं लेकुण्डा वुण्डटमे ‘धृति’. उन्नत स्थानान्नि कोरुकुनेवाडु ऎप्पुडू ई धृतिनि (धैर्यान्नि) विडिचिपॆट्टकूडदु. 78 भारतीय सनातन धर्मं पूर्वजन्मलो चेसिन कर्मफलितालु पण्डितुण्णि कूडा विडिचिपॆट्टवु. ई कर्मफलितालनि (कष्टालनि बाधल्नि) तॊलगिञ्चगलिगे मन्दु ‘धैर्यं’ मात्रमे. धैर्यङ्गा तीसुकुने निर्णयं एदैना मञ्चिफलितान्ने इस्तुन्दि. अन्तेकादु ई धैर्यं मनिषिकि मञ्चि आरोग्यान्निस्तुन्दि. कीर्ति प्रतिष्ठल्नि पॆञ्चुतुन्दि. ऐश्वर्यान्नि अन्दिस्तुन्दि. कालगतिनि गुरिञ्चि ज्ञानं ऎवडिकैते उण्टुन्दो! अलाण्टिवाडिके ई धैर्यं कलुगुतुन्दि (शान्तिपर्वं). अधमुलैनवाळ्ळु ‘विघ्नालु वस्तायेमो!’ अनि सन्देहिस्तू ए पनी प्रारम्भिञ्चरु. मध्यमुलैन वाळ्ळु प्रारम्भिञ्चि, मध्यलो एदैना आवान्तरं वस्ते भयपडि मध्यलोने वदिलेस्तारु. इक धीरुलैनवाळ्ळु तामु प्रारम्भिञ्चिन पनिनि, ऎन्नि विघ्नालु वच्चिना लॆक्कचॆय्यकुण्डा पूर्तिचेस्तारु. अमृतं कोसं क्षीरसमुद्रान्नि मथिस्तुन्न देवतलु, अन्दुलोञ्चि वच्चिन रत्नाल्नि चूसि सन्तोषिञ्चक, अन्दुलोञ्चि पुट्टिन कालकूट विषानिकि भयपडक, अमृतं लभिञ्चेन्त वरकू कृषिचेसि चिवरिकि दान्नि साधिञ्चारु. इदेविधङ्गा धीरुलैन वाळ्ळु तामु चेयदलचिन पनि फलवन्तमय्ये वरकू प्रयत्नान्नि विडिचिपॆट्टरु. (भर्तृहरि). अन्दुके धैर्यमे मन सम्पद!
- शममु (मनोनिग्रहं) इन्द्रियालतो विविधरकाल पनुल्नि (कळ्ळतो चूडटं, नोटितो चदवटं, चॆवुलतो विनटं, नालुकतो रुचि चूडटं लाण्टिवि) चेयाला? वद्दा? अने सन्देहन्तो उण्डे अन्तःकरणान्नि मनस्सु अण्टारु. चेयाल्सिन पनिनि गुरिञ्चि पूर्तिगा आलोचिञ्चि इदि इला चेसि तीरालि अनि निश्चयिञ्चुकुने अन्तःकरणान्नि बुद्धि अण्टारु. अन्तःकरणं 1.मनस्सु, 2. बुद्धि, 3.चित्तं, 4. अहङ्कारं अनि नालुगुविधालु. सङ्कल्प विकल्पालतो स्थिरङ्गालेनिदि ‘मनस्सु’. ऒक पदार्थान्नि निश्चयिञ्चे शक्ति कलदि ‘बुद्धि’. नेनु नेनु अनि अहङ्करिञ्चे स्वभावं उण्टे अदि ‘अहङ्कारं’, तनकि इष्टमैन वस्तुवु लेदा व्यक्तिनि गुरिञ्चि आलोचिस्ते अदि ‘चित्तं’. (विवेकचूडामणि 95, 96). मानवुडु तन मनस्सुनि एकाग्रङ्गा ऒक लक्ष्यं मीद स्थिरङ्गा निलपिते दानिने शममु अण्टारु. भारतीय सनातन धर्मं 79 मनस्सु ‘शुद्धं’ अनि ‘अशुद्धं’ अनि रॆण्डुविधालु. कोरिकलतो उन्न मनस्सुनि अशुद्धमनि, कोरिकलु लेनि मनस्सुनि शुद्धमनि अण्टारु. मानवुल बन्ध, मोक्षालकि कारणं मनस्से. विषयाल मीद (अनगा संसार सम्बन्धमैन कोरिकलु मॊदलैन वाटिमीद) आसक्तितो उन्न मनस्सु बन्धान्नि कलिगिस्तुन्दि. ऎलाण्टि कोरिकलूलेनि मनस्सु मोक्षान्नि पॊन्दुतुन्दि (अमृत बिन्दूपनिषत्तु). ‘‘ई कनिपिञ्चे प्रपञ्चमन्ता मनस्से. मनस्से मनिषिकि महशत्रुवु. इदे मनिषिकि संसारं, ई मनस्से महदुःखानिकि कारणं. ई मनस्से वार्धक्यालकि कारणं, जाग्रत् स्वप्न सुषुप्त्यादि अवस्थलन्नी मनस्सुकि सम्बन्धिञ्चिनवे. काबट्टि मनस्सु मीद अदुपुनि मनिषि सम्पादिञ्चालि. लेकपोते अदि अतडिकि ऎन्नो कष्टाल्नि तीसुकॊस्तुन्दि’’ अनि तेजोबिन्दूपनिषत् प्रबोधिस्तुन्दि. ऒक पनिमीद तदेक निष्ठतो उन्न मनिषि मनस्सु, ऎन्नि आटङ्कालु वच्चिना तन निष्ठनि कोल्पोदु. मेरु पर्वतंलागा स्थिरङ्गा उण्टुन्दि. काबट्टि मन मनस्सुनि धीरुडिला परमात्म मीदे निलपालि. मञ्चि सङ्कल्पाल मीदे निलपालि. (योगवासिष्ठं). लोकंलो मनस्सु चलिञ्चकुण्डा उन्नवाडिने निजमैन ध्यानिगा चॆप्तारु. अलाण्टि ध्यानि चेसे ध्यानं मात्रमे परमात्मनि प्रकाशिम्पचेस्तुन्दि. कनुक परमात्म दर्शनप्राप्तिकि मनोनिश्चलं कावालि. वेडिगा उण्डटं अनेदि अग्निधर्मं. अलागे चञ्चलङ्गा उण्डटं अनेदि मनस्सु धर्मं. वेडि लेकुण्डा अग्नि उण्डदु. चञ्चलं काकुण्डा मनस्सु उण्डदु. ई चञ्चलत्वान्ने ‘अविद्य’ (अज्ञानं) अण्टारु. इलाण्टि अविद्यनि आत्मविचारण द्वारा पोगॊट्टुकोवालि. चित्तचाञ्चल्यं कलगनि स्थिति एर्पडिनप्पुडे ब्रह्मनन्दं लभिस्तुन्दि. मनश्शान्ति अनेदि अन्निटिकन्ना गॊप्पसम्पद. शान्तचित्तुडु सुखदुःखालकी अतीतमैन स्थितिलो उण्टाडु. गॊप्पगॊप्प तपस्वुलु, ऎन्नो विषयालु तॆलिसिनवाळ्ळु, यज्ञालु चेसेवाळ्ळु. महराजुलु, बलवन्तुलु, गुणवन्तुलु वीळ्ळन्दरिलो शमं अने गुणन्तो उन्नवाडे श्रेष्ठुडु. संसार सुखाल मीदा भोगाल मीदा आसक्ति उण्डे मनस्सु बन्धान्नि कलिगिस्ते परमात्म मीद लग्नमैन मनस्सु मनिषिकि मोक्षान्नि कलिगिस्तुन्दि. नादि, नेनु, अने 80 भारतीय सनातन धर्मं दुरभिमानं वल्ल मनस्सुलो कामं क्रोधं पुडतायि. ऎप्पुडैते मनिषि मनस्सु नुञ्चि इवि रॆण्डू तॊलगिपोतायो अप्पुडतडि मनस्सुलो सुखानिकि पॊङ्गिपोवटं, बाधलकि क्रुङ्गिपोवटं अने लक्षणालु वुण्डवु. अदे अतडिकि मनश्शान्ति निस्तुन्दि. (श्रीमद्भागवतं. कपिल-देवहूति संवादं). सहजङ्गाने मनस्सु ऎप्पुडू निलकडगा वुण्डदु. ऎप्पुडू प्रापञ्चिक विषयाल मीद परिभ्रमिस्तू उण्टुन्दि. अलाण्टि मनस्सुनि प्रयत्नपूर्वकङ्गा सुखाल मीद नुञ्चि मळ्ळिञ्चि, परमात्म मीदे स्थिरङ्गा उण्डेला मानवुडु प्रयत्निञ्चालि. प्रशान्तमैन मनस्सुतो उन्नवाडु, विषयसुखाल मीद व्यामोहं लेनिवाडु, परमात्मतो एकीभावं पॊन्दिन योगि. अलाण्टि योगि मात्रमे ब्रह्मनन्दान्नि पॊन्दुताडनि श्रीकृष्ण परमात्म अर्जुनुडिकि उपदेशिञ्चाडु
- दममु (इन्द्रिय निग्रहं) चॆवि, मुक्कु कन्नु, चर्मं, नालुक ई ऐदू विषयज्ञानान्नि मनिषिकि कलिगिस्तायि. अन्दुकनि वीटिनि ज्ञानेन्द्रियालु अण्टारु. माट-चेयि-कालु-गुदं (मलद्वारं) उपस्थ (मूत्रद्वारं) ई ऐदू कर्मल्नि चेस्तायि काबट्टि वीटिनि कर्मेन्द्रियालु अण्टारु. ई इन्द्रियाले मनिषिनि नडिपिस्तायि. इवि शरीरं अने रथान्नि नडिपे गुर्रालाण्टिवि. वीटि पग्गाल्नि जाग्रत्तगा बन्धिञ्चि (अण्टे इन्द्रियाल्नि अदुपुलो उञ्चि) उञ्चितेने मनिषि अने रथं उन्नतमार्गंलो प्रयाणिस्तुन्दि. लेकपोते अधोगते. आत्मानं रथिनं विद्धि शरीरं रथ मेव तु, बुद्धिं तु सारथिं विद्धि मनः प्रग्रह मेव च. मनिषि शरीरं रथं अयिते आत्म आ रथानिकि यजमानि, बुद्धि आ रथान्नि नडिपे सारथि, मनस्सु गुर्राल्नि पट्टि उञ्चे कळ्ळॆं. ई मनिषि अने रथान्नि नडिपे गुर्राले इन्द्रियालु. आ इन्द्रयालकि कनिपिञ्चे विषयाले (कोरिकले) मार्गं. इला शरीरं, इन्द्रियालु, मनस्सु अने वाटितो कलिसि उन्न आत्मने भोक्त (अनुभविञ्चेवाडु) अनि पण्डितुलु चॆबुतारु. ज्ञानं लेनिवाडु, चञ्चलमैन मनस्सुतो उन्नवाडु अयिन मनिषि इन्द्रियालु, अतडिकि वशंलो उण्डकुण्डा चॆड्ड गुर्राललागा परुगुलु तीस्तायि. भारतीय सनातन धर्मं 81 मञ्चि स्थिरमैन मनस्सुतो उन्नवाडि इन्द्रियालने गुर्रालु ऎटू परुगुलु तीयकुण्डा अतडि वशंलोने उण्टायनि ‘कठोपनिषत्’ चॆबुतुन्दि. साधकुडैनवाडु इन्द्रियालनु विषयाल मीद, अनगा कोरिकल मीद प्रसरिम्पचेस्ते, तप्पकुण्डा कष्टाल पालवुताडु. पापाल्नि मूटकट्टुकुण्टाडु. अदे इन्द्रियालनि प्रयत्नपूर्वकङ्गा निग्रहिस्ते, तप्पकुण्डा मोक्षान्नि पॊन्दुताडनि नारद परिव्राजकोपनिषत् प्रबोधिस्तुन्दि. इन्द्रियालनि, मनस्सुनि, बुद्धिनि, कामक्रोधाल्नि जयिञ्चिन वाडु अन्निटिनी जयिञ्चिन वाडवुताडु. अलाण्टि जितेन्द्रियुडिकि देनिवल्ला बाधलु कलगवु. (योगशिखोपनिषत्तु). ऒक कुण्डकु एमात्रं चिन्नचिल्लु उन्ना आ कुण्डलो नीळ्ळन्नी खाळी अयिपोयिनट्टु, ऐदु इन्द्रियाललो ए ऒक्क इन्द्रियं कोरिकल मीद तीव्रमैन आसक्तितो उन्ना, आ ऒक्क इन्द्रियमे विवेकान्नि नशिम्पचेसि मनिषिनि पतनं चेस्तुन्दि (मनुस्मृति). इन्द्रियालनि अदुपुलो पॆट्टुकुन्नवाण्णि, मनस्सुनि निग्रहिञ्चुकुन्नवाण्णि, चॆड्डपनुल्नि चेसेवाळ्ळनि दण्डिञ्चेवाण्णि, बागा आलोचिञ्चि पनुलु चेसेवाण्णि, क्लिष्ट परिस्थितुलकु चलिञ्चनिवाण्णि लक्ष्मीदेवि वदिलिपॆट्टदु. धर्मार्थाल्नि विडिचिपॆट्टि, इन्द्रिय सुखालकि वशमै पोयिनवाडु, अतित्वरगा धनान्नि, प्राणान्नि, भार्यनि कोल्पोताडु. ऎन्त गॊप्प धनवन्तुडैना इन्द्रियाल मीद अदुपु लेकपोते तन ऐश्वर्यान्नन्ता अचिरकालंलोने पोगॊट्टुकुण्टाडु. अयिते इन्द्रियालनि जयिञ्चटं, मृत्युवुनि जयिञ्चटं कन्ना गॊप्पविषयं. इवि ऎन्तो प्रमादकरमैनवि. वीटिनि वाटि इष्टं वच्चिनट्टु वदिलेयकूडदु. इवि देवतलकि कूडा विनाशनं चेकूरुस्तायि. धर्मार्थकाम मोक्षालने नालुगु रकाल पुरुषार्थालनी साधिञ्चालनुकुनेवाडिकि इन्द्रियालु प्रथम शत्रुवुलु वीटिनि निग्रहिञ्चुकोवटमे ‘प्रज्ञ’. (भगवद्गीत). ई इन्द्रियालु ऎन्तो ज्ञानं कलिगिनवाडिनि, मञ्चि प्रयत्नालु चेसेवाडिनि सैतं बलवन्तङ्गा तन ऊबिलोकि लागेस्तायि. 82 भारतीय सनातन धर्मं साधकुडैनवाडु इन्द्रियालन्निटिनी तन वशंलो उञ्चुकुनि ध्यानंलो कूर्चोवालि. ऎन्दुकण्टे इन्द्रियालु वशंलो उन्नवाडिकि बुद्धि स्थिरङ्गा उण्टुन्दि. स्थिरमैन बुद्धितो परमात्मनि ध्यानिञ्चिनवाडु परमपदान्नि पॊन्दुताडु. इन्द्रियालनि, मनस्सुनि, शरीरान्नि (शरीर भ्रान्तिनि) जयिञ्चिन मानवुडु तनकु ताने मित्रुडु. लेकपोते तनकु ताने शत्रुवु. इन्द्रियालनि गॆल्चिनवाडि हृदयं शान्तिनी, सुखान्नि पॊन्दुतुन्दि. इन्द्रिय निग्रहन्तो ऎलाण्टि विकारालूलेनि मनिषि पॊन्दे गौरवनीयमैन स्थितिनि देवतलु कूडा पॊन्दलेरु (महभारतं).
- बुद्धि बुद्धि अण्टे विवेकं. ए पनि चेयालि? ए पनि चेयकूडदु अन्न विचक्षण ‘‘मनोविमर्श रूपं स्याद्बुद्धिः’’ अण्टे एदैना ऒक पनिनि गुरिञ्चि बागा आलोचिञ्चि, दीन्नि इला चेयालि अनि निश्चयिञ्चुकुने अन्तःकरणान्ने बुद्धि अण्टारु. मानवुल शरीरंलो, समस्तप्राणुल्लो आत्म अनेदि निगूढङ्गा उन्न कारणङ्गा, अदि अन्दरिकी कनिपिञ्चदु. अयिते सूक्ष्मबुद्धि (विवेकं) कलिगिन वाळ्ळकि मात्रमे ई आत्म कनिपिस्तुन्दि. बुद्धिमन्तुलैन वाळ्ळु तमलो उन्न, सकलजीवुल्लो उन्न आत्म
- परमात्मे अनि ग्रहिस्तारु. मन बुद्धि ऎप्पुडू निश्चलङ्गा मञ्चि विषयाल मीदे उण्डालि. मञ्चिपनुल्नि चेसेला उण्डालि (कठोपनिषत्तु). प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये, बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी. (भगवद्गीत 18-30) प्रवृतिमार्गं (गृहस्थाश्रमंलो उण्टू ऎलाण्टि फलासक्तुलु लेकुण्डा जीविञ्चटं), निवृत्तिमार्गं (शरीरं मीद अभिमानान्नि विडिचिपॆट्टि, ऎलाण्टि संसारं लेकुण्डा परमात्मतो एकीभावस्थितिलो उण्डटं), कर्तव्यं, अकर्तव्यं (एदि चेयालि एदि चेयकूडदु), भयं-अभयं, अलागे बन्धं (संसार बन्धं), मोक्षं अने विषयालन्नी तॆलिस्ते अदि - सात्त्विकबुद्धि. मानवुडि शरीरमने रथान्नि सात्त्विकबुद्धि अने सारथितो नडिपिञ्चालि. अप्पुडे अदि परब्रह्म मार्गंलो प्रयाणं चेसि मोक्ष भवनान्नि चेरुकुण्टुन्दि. भारतीय सनातन धर्मं 83 मानवुडि शरीरं कन्ना अन्दुलो उन्न इन्द्रियालु गॊप्पवि. सूक्ष्ममैनवि. बलमैनवि. अयिते ई इन्द्रियाल कन्ना मनस्सु, दानिकन्ना बुद्धि बलमैनवि. ई बुद्धिकन्ना आत्म इङ्का बलमैनदि. काबट्टि बुद्धिनि स्थिरङ्गा उञ्चुकुण्टे आत्मज्ञानान्नि पॊन्दवच्चु. विद्य, शूरत्वं, दक्षत्वं, बलं, धैर्यं अने अयिदु गुणालू मानवुडिकि स्वतस्सिद्धङ्गा मित्रुलु. बुद्धिमन्तुडैनवाडु (तन बुद्धिनि उपयोगिञ्चि) ई अयिदु गुणाल द्वारा अन्नि पनुलू चेस्तुन्नाडु. असलैन बुद्धिमन्तुडु सुखान्निगानी, दुःखान्निगानी, प्रियान्निगानी, अप्रियान्निगानी, एदि लभिञ्चिना, दान्नि मनसारा स्वागतिस्ताडु. बुद्धितो चेसे पनुलु (बागा आलोचिञ्चि) श्रेष्ठमैनवि. भुजबलन्तो चेसे पनुलु मध्यमालु. पिक्कलतो काळ्ळतो चेसेवि अधमालु. बरुवुलु मोस्तू चेसे पनुलु अधमाधमालु. काबट्टि मनमन्दरं मन ज्ञानान्नि पॆञ्चुकुनि बुद्धितोने पनुलु चेद्दां. पण्डित बुद्धि कलिगिन मानवुलु - कोरकूडनि वस्तुवुल्नि ऎप्पुडू कोररु. पोयिनदान्नि गुरिञ्चि बाधपडरु. आपदल्लो चिक्कुकुण्टे कङ्गारुपडरु. जाग्रत्तगा आलोचिञ्चि बयटपडतारु. कनुक मनं कूडा पण्डित बुद्धिनि कलिगि उन्दां.
- विद्य ‘‘विद्य लेनिवाडु विन्तपशुवु’’ अनि सामॆत. ई विद्य वृत्तिविद्य कावच्चु. मरे विद्य अयिना कावच्चु. समाजंलो उन्न नालुगु वर्णाल वारिकी, वारिवारि वर्णालकि तगिन वृतुल्नि (विद्यलनि) सनातनधर्मं प्रबोधिञ्चिन्दि. प्राचीनकालंलो विद्यलु पद्नालुगु रकालु. 1. ऋग्वेदं, 2. यजुर्वेदं, 3.सामवेदं, 4. अथर्वणवेदं (वेदाङ्गालु आरु), 5. शिक्ष, 6.व्याकरणं, 7.छन्दस्सु, 8.निरुक्तं, 9. ज्योतिषं, 10.कल्पं, 11. पुराणालु, 12. न्यायशास्र्तं, 13.मीमांसा शास्र्तं, 14. धर्मशास्र्तं अनि. ई पद्नालुगु विद्यलू आर्षधर्मान्नि प्रबोधिञ्चेवि. वीटिनि अभ्यसिञ्चटं द्वारा सनातन भारतीय धर्मं सम्पूर्णङ्गा अवगतं अवुतुन्दि. 84 भारतीय सनातन धर्मं मञ्चि तॆलिवितेटलु, उत्तमकुलं, मञ्चि विद्य, इन्द्रियनिग्रहं, पराक्रमं, तक्कुवगा माट्लाडटं, दानं चॆय्यटं, कृतज्ञततो उण्डटं. ई ऎनिमिदि रकाल गुणालू ए मनिषिलो वुण्टायो! आ मनिषि गॊप्पवाडु (विदुरनीति). अविद्यनि उपासिञ्चेवारु घोरमैन चीकटिलो प्रवेशिस्तारु. विद्यनि उपासिञ्चेवाळ्ळु अमृतत्वान्नि अनगा मोक्षान्नि पॊन्दुतारु (ईशावास्योपनिषत्तु). इक्कड विद्य अण्टे आत्मज्ञानान्नि कलिगिञ्चे आध्यात्मिक विद्य अनि, अविद्य अण्टे इन्द्रिय सुखालकि लोबडि धर्मव्यतिरेकङ्गा, नास्तिकुलुगा अज्ञानन्तो कूडि उण्डटं अनि ग्रहिञ्चालि. विद्यानाम नरस्यरूप मधिकं प्रच्छन्न गुप्तं धनं विद्या भोगकरी यश स्सुखकरी विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने विद्या परादेवता विद्याराजसु पूज्यते न हि धनं विद्या विहीनः पशुः. पुरुषुडिकि विद्ये रूपं, विद्ये रहस्यङ्गा दाचिपॆट्टिन धनं, आ विद्ये अतडिकि सकल सुखभोगालनी, कीर्ति प्रतिष्ठलनी कलग चेस्तुन्दि, विद्ये गुरुवुलागा अन्नी प्रबोधिस्तुन्दि. इतर देशाल्लो बन्धुवुलागा सहयपडुतुन्दि. ई विद्ये परमात्म स्वरूपं. धनं इलाण्टिदि कादु अण्टे इन्त गॊप्पदिकादु. इलाण्टि विद्य लेनिवाडु पशुवुतो समानुडु. विद्य अने धनान्नि दॊङ्गलु दोचुकोलेरु. अदि ऎप्पुडू सुखान्ने कलुगजेस्तुन्दि. ई विद्यनि ऎन्तगा विनियोगिस्ते (इतरुलकि बोधिस्ते) अन्तगा वृद्धि चॆन्दुतुन्दि. प्रळयकालंलो कूडा इदि नशिञ्चदु. इन्त गॊप्प विद्याधनं कलिगिन पण्डितुल मीद महराजुलु कूडा गर्वान्नि प्रदर्शिञ्चकूडदु. वाळ्ळनि गौरविञ्चालि. विद्याददाति विनयं विनयात् याति पात्रतां, पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्. मनिषिकि विद्य विनयान्नि कलिगिस्तुन्दि. आ विनयं वल्ल मनिषिकि समाजंलो मञ्चिवाडु अन्न पात्रत कलुगुतुन्दि. आ पात्रत वल्ल अतडिकि सम्पदलु चेकूरतायि. आ तरुवात अतडु दानालु, पुण्यकार्यालु चेयटं द्वारा धर्मान्नि आचरिस्ताडु. इला धर्माचरण चेयटंवल्ल मनश्शान्तिनि पॊन्दुताडु. भारतीय सनातन धर्मं 85 ए विद्यनि अभ्यसिञ्चिना श्रद्धतो अभ्यसिञ्चालि. तानु नेर्चुकुन्न विद्य मीद प्रेम नम्मकं उञ्चालि. अप्पुडे आ विद्य अतडिकि अन्निरकालुगा तोड्पडुतुन्दि. अयिते ऎन्त ऎदिगिना ऒदिगि उण्डालने नीतिनि मात्रं मर्चिपोकूडदु. विद्यवल्ल अहङ्कारान्नि प्रदर्शिञ्चकूडदु. एमी तॆलियनि अज्ञानुल्नि हीनङ्गा चूडकूडदु. तनकुन्न ज्ञानन्तो वाळ्ळनि कूडा विद्यावन्तुल्नि चेसे प्रयत्नं चॆय्यालि. जीवितान्नि कॊनसागिचटं कोसं लौकिकविद्यलु (डिग्रीलु) अभ्यसिञ्चिनप्पटिकी, संसार बाध्यतलु तीराकैना आध्यात्मिक विद्यमीद दृष्टिपॆट्टालि. विद्यकि नालुगु लक्षणालु. 1.अधी????ति, 2.बोध, 3.आचरण, 4. प्रचारं. ‘अधीति’ अण्टे विद्यनि तानु परिपूर्णङ्गा नेर्चुकोवटं, ‘बोध’ अण्टे तानु नेर्चुकुन्न विद्यनि इतरुलकि अर्थमय्येलागा बोधिञ्चटं, ‘आचरण’ अण्टे तानु नेर्चिन विद्यलो उन्न धर्मान्नि स्वयङ्गा आचरिञ्चटं, ‘प्रचारं’ अण्टे तानु अनुसरिस्तुन्न धर्मान्नि विरिविगा प्रचारं चेसि इतरुल चेत कूडा धर्मान्नि आचरिञ्चेला चेयटं. निजमैन विद्यावन्तुडु ई नालुगु लक्षणालनि कलिगि उण्डालनि सनातनधर्मं चॆबुतुन्दि.
- वाक्कु (माट) वाक्कु सरस्वती स्वरूपं. अन्दुके मनं एदि माट्लाडिना आचि तूचि माट्लाडालि. लेकपोते ऎन्नो अनर्थालु सम्भविस्तायि. पारुष्य मनृतञ्चैव पैशुन्यं चापि सर्वशः, असम्बद्ध प्रलापश्च वाङ्मयं स्याच्चतुर्विधम्. (मनुस्मृति 12-6) मनिषि तन वाक्कु द्वारा नालुगुरकाल चॆड्ड कर्मलु चेस्ताडु. 1.कठोरङ्गा माट्लाडटं, 2. अबद्दालु चॆप्पटं, 3. चाडीलु चॆप्पटं, 4. अनवसरमैन विषयालु माट्लाडटं. मनिषि मञ्चिवाडुगा प्रख्याति चॆन्दालण्टे ई नालुगुरकाल चॆड्डपनुलनि चेयकूडदु. नोटिनि जाग्रत्तगा अदुपुलो उञ्चुकोवालनि मनुस्मृति चॆबुतुन्दि. त्रिकरणशुद्धि अण्टे ‘मनसु, माट, चेत’. ई मूडू ए पनि चेसिना शुद्धङ्गा उञ्चुकुनि चेयालनि सनातनधर्मं चॆबुतुन्दि. मनं माट्लाडिते सत्यमे माट्लाडालि. 86 भारतीय सनातन धर्मं युक्ति युक्तमैनदि, समञ्जसङ्गा उन्नदि अयिन माटनि चिन्न पिल्लवाडु चॆप्पिना विनालि. युक्तियुक्तं कानिदि अनगा अधर्म परमैनदि, असमञ्जसमैनदि अयिन माटनि ब्रह्मदेवुडु चॆप्पिना विनकूडदु. आगकुण्डा प्रवाहवेगन्तो चक्कगा माट्लाडेवाडु, प्रचारंलो उन्न कथल्नि बागा तॆलिसिनवाडु, समयस्फूर्तितो माट्लाडेवाडु, अप्पटिकप्पुडु ए ग्रन्थं गुरिञ्चि अडिगिना चॆप्पगलिगेवाडु पण्डितुडु. एमात्रं कठिनङ्गा माट्लाडकपोवटं, चॆड्डवाळ्ळतो साहवासं चेयकपोवटं, ई रॆण्डु पनुलू चेसेवाडु लोकंलो गॊप्पवाडिगा प्रसिद्धि चॆन्दुताडु. अन्दरिकी शान्तिनि कलिगिञ्चालने आसक्तितो, नित्यं सत्यान्ने पलुकुतू, मञ्चि स्वभावन्तो, पॆद्दल्नि गौरविस्तू पवित्रमैन आशयालतो जीविञ्चेवाडु, तन साटिवारिलो ‘जातिरत्नं’ लागा प्रकाशिस्ताडु. ऎवरिकैना माटनु अदुपु चेसुकोवटं चालाकष्टं. अयिना दान्नि अदुपु चेसुकोवालि. अर्थवन्तङ्गा चमत्कारभरितङ्गा माट्लाडटं अन्दरिकी साध्यं कादु. अन्दङ्गा हृद्यङ्गा माट्लाडे माट अन्निरकालुगा शुभाल्ने कलिगिस्तुन्दि. अदे माटनि चॆडुगा, कठिनङ्गा पलिकिते अनर्थाल्नि कलिगिस्तुन्दि. गॊड्डलितो, बाणालतो नरिकिन चॆट्टु मळ्ळी मॊलकॆत्तुतुन्देमोगानी, परुषमैन माटलतो मनिषिकि अयिन गायं मात्रं ऎप्पटिकी मानदु. कर्णि, नाळिक, नाचारं, बाणं अने वाटिनि शरीरं नुञ्चि बयटकि लागवच्चुकानी, कठोरमैन माट अने बाणान्नि बयटकि लागडं कुदरदु. गुच्चुकुन्नवाडु बाधतो रात्रीपगलू कुमिलिपोताडु. कनुक पण्डितुडैनवाडु ऎप्पुडू चॆड्डमाटलतो इतरुल्नि बाध पॆट्टकूडदु. चॆड्डगा माट्लाडटं कन्ना मौनङ्गा उण्डटं मञ्चिदि. ऒकवेळ माट्लाडिते सत्यमे माट्लाडालि. आ सत्यमैन माटल्नि कूडा प्रियङ्गा माट्लाडालि. इदि मूडुरॆट्लु मञ्चिनि कलिगिस्तुन्दि. ई सत्यमैन प्रियमैन माटलु कूडा धर्मयुक्तङ्गा उण्टे अदि नालुगुरॆट्लु ऎक्कुव फलान्निस्तुन्दि. काबट्टि मनं ऎप्पुडु माट्लाडिना सत्यङ्गा, प्रियङ्गा, धर्मङ्गा माट्लाडालि. ऎदुटिवाळ्ळकि ऎलाण्टि उद्वेगान्नि (बाधनि) कलिगिञ्चनिवी, प्रियङ्गा उण्डेवी, मञ्चिनि कलिगिञ्चेवी, सत्यमैनवी अयिन माटलु, वाक्कुकि सम्बन्धिञ्चिन तपस्सुलु. भारतीय सनातन धर्मं 87 केयूराणि न भूषयन्ति पुरुषं हरा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा, वाण्येका समलं करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणम् भूषणम्. ‘‘भुजकीर्तुलु, सूर्यचन्द्र हरालु लाण्टि बङ्गारु आभरणालु, सुगन्धजलालतो स्नानं चेयटं, चन्दनं रासुकोवटं, पूलु धरिञ्चटं, वॆण्ट्रुकलु दुव्वुकोवटं, इलाण्टिवेवी पुरुषुडिकि अलङ्कारालु कावु. केवलं अतडु पलिके संस्कारवन्तमैन वाक्कु अनगा माटले अतण्णि भूषितुडिगा चेस्तायि. मिगिलिन अन्नि भूषणालू नशिञ्चिपोयेवे, ऒक्क ‘वाक्कु’ अने भूषणं तप्प’’ (भर्तृहरि). ‘‘मनस्येकं वचस्येकं कर्मण्येकं महत्मनां’’ महत्मुलैन वाळ्ळ मनस्सु, माट, पनि ऒकेविधङ्गा उण्टायि. काबट्टि मनं कूडा पलिके माटल्नि त्रिकरणशुद्धिगा पलुकुदां.
- शीलं (सत्र्पवर्तन) ‘‘शीलेन शोभते विद्या’’ अनि आर्योक्ति. अण्टे मञ्चिप्रवर्तन उण्टेने मनिषि नेर्चुकुन्न विद्यकि शोभ कलुगुतुन्दि. उत्तम गुरुवुलु तम शिष्युलकि तामु नेर्चिन विद्यनन्ता धारपोस्तारु. काबट्टि उत्तमशिष्युलु कूडा गुरुवुल मीद पूज्यभावान्नि कलिगि, त्रिकरणशुद्धिगा सेविञ्चालि. इदे सत्र्पवर्तन. मानवुडिकि सुखं, लाभं, कीर्ति प्रतिष्ठलु, शान्ति, ज्ञानं, त्यागं, वैराग्यं, देवतानुग्रहं इवन्नी सत्रवर्तन (शीलं) वल्ल लभिस्तायि. सच्छीलं (सत्र्पवर्तन) मनिषिनि अन्नि विधालुगा रक्षिस्तुन्दि. इन्दुलो ऎलाण्टि सन्देहं लेदु. सच्छीलं लेनि मनिषि मनिषेकाडु. अलाण्टिवाडु राक्षसुडे. शीलं (सत्र्पवर्तन) लेनिवाडिनी, पापात्मुण्णी चेतिलो उन्न विषंलागा वॆण्टने वदिलिञ्चुकोवालि. अला वदिलिञ्चुकुन्नवाडे सुखपडताडु. उत्तम शीलवन्तुडु श्रीरामचन्द्रुडु. अन्दुके श्रीरामुडु मनन्दरिकी आदर्श पुरुषुडय्याडु. पितृवाक्य परिपालन, एकपत्नीव्रतं, आश्रित धर्म परिरक्षण, मित्रधर्मंलाण्टि उत्तमगुणालतो श्रीरामचन्द्रुडु, भ्रातृसेव अने सुगुणान्नि 88 भारतीय सनातन धर्मं पाटिस्तू लक्ष्मण, शत्रुघ्न, भरतुलु, महपतिव्रता धर्मान्नि पाटिस्तू सीतादेवि, सेवाभक्तिकि निदर्शनङ्गा आञ्जनेयुडु तमतम उत्तम शीलालतो (गुणालतो) मनन्दरिकी आदर्शप्रायुलु. रामायणंलो श्रीरामुडितो पाटु, भारत इतिहसंलो श्रीकृष्णुडु, भीष्मुडु, धर्मराजु, द्रौपदि, विदुरुडु लाण्टि वाळ्ळु कूडा धर्मकोविदुलुगा, धर्माचार परायणुलुगा प्रसिद्धिचॆन्दारु. तमतम (शील) स्वभावालतो उत्तमुलुगा, सत्पुरुषुलुगा, आदर्शप्रायुलुगा निलिचारु. मञ्चिशीलं (सत्र्पवर्तन) लेनिवाडिकि वाडि कुलं (वंशं) गौरवान्निव्वदु. ए कुलंलो पुट्टिन वाळ्ळकैना गौरवं अनेदि वाळ्ळ सत्र्पवर्तन वल्लने लभिस्तुन्दि. लोकंलो प्रतिमनिषिकी सत्र्पवर्तन चाला मुख्यं. ई गुणं लेकपोते ऎन्त धनं उन्ना, बन्धुमित्रुलु उन्ना ऎलाण्टि प्रयोजनं उण्डदु. मञ्चिवस्र्तालु धरिञ्चिनवाडु सभलो अन्दरिनी आकर्षिञ्चि जयिस्ताडु. पशु (गो) सम्पद उन्नवाडु तिण्डिमीद आशनि जयिस्ताडु. मञ्चि वाहनं उन्नवाडु रहदारिनि जयिस्ताडु. अयिते गॊप्पशीलं उन्नवाडु सर्वान्नी जयिस्ताडु. तपस्सु, इन्द्रियनिग्रहं, वेदज्ञानं, यज्ञालु चेयटं, विवाहदि पुण्यकर्मलनि आचरिञ्चटं, नित्यं अन्नदानालु चेयटं, मञ्चि नडवडिकतो (शीलं) उण्डटं अने ई एडुरकाल गुणालु उन्नवाळ्ळे उत्तमकुलंलो पुट्टिन वाळ्ळवुतारु. शीलं लेनिवारि वंशालु वंशालुगा परिगणिञ्चबडवु. काबट्टि वंशमर्यादकि कारणं आ वंशंलो वारि गुणशीलाले. धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम्, शीलमूला महप्राज्ञ सदा नास्त्यत्र संशयः. (शान्तिपर्वं) धर्मं, सत्यं, बलं, सदाचारं, सम्पद इवन्नी शीलं (सत्र्पवर्तन) मीदे आधारपडि उण्टायि. ऎन्नि विद्यलु उन्ना, ऎन्त धनं उन्ना, ऎन्त मेधावैना शीलं लेकपोते वारि सम्पदलु एवी अक्करकुरावु. कनुक प्रतिऒक्करू शील सम्पदनि वृद्धि चेसुकोवटानिकि प्रयत्नं चेयालि. भारतीय सनातन धर्मं 89
- श्रद्ध धर्मं पट्ला, आ धर्मान्नि बोधिञ्चे आचार्युल पट्ला, विद्य पट्ला अचञ्चलमैन नम्मकान्नि कलिगि उण्डडमे ‘श्रद्ध’. इलाण्टि श्रद्ध मोक्षान्नि अन्दिस्तुन्दि. ‘श्रद्धावान् लभते ज्ञानं’ इन्द्रियनिग्रहं कलिगिनवाडु, श्रद्ध कलिगिनवाडु (विश्वासं), अयिन मानवुडिकि परमात्म सम्बन्धमैन ज्ञानं (आत्मज्ञानं) कलुगुतुन्दि. ई ज्ञानं कलिगिन वॆण्टने अतडिकि परमशान्ति लभिस्तुन्दि. काबट्टि मनकि परमशान्ति, आत्मज्ञानं कलगालण्टे मुख्यङ्गा परमात्म मीद श्रद्ध (विश्वासं) उण्डालि. अप्पुडे आयन अनुग्रहं मनकि लभिस्तुन्दि (भगवद्गीत 4-39,40). मानवुल स्वभावान्नि अनुसरिञ्चि आया व्यक्तुललो उण्डे श्रद्ध. 1.सात्त्विकश्रद्ध, 2. राजसिक श्रद्ध, 3.तामसिक श्रद्ध अनि मूडुविधालु. लोकंलो प्रति मनिषिकी वारिवारि अन्तःकरणालकि तगिनट्टुगा श्रद्ध उण्टुन्दि. वाडि जीवितमन्ता वाडि श्रद्धकि अनुगुणङ्गा नडुस्तुन्दि. वाडुचेसे पनुल्नि बट्टि वाडॆन्त श्रद्ध कलिगिनवाडो ऎलाण्टि श्रद्ध कलिगिनवाडो तॆलुस्तुन्दि. मानवुल्लो सात्त्विकश्रद्ध कलिगिनवारु देवतलनि, राजसश्रद्ध कलिगिनवारु यक्षुल्नि राक्ष????सुल्नि, तामसश्रद्ध कलिगिनवारु भूतप्रेतगणालनि पूजिस्तू उण्टारु. मानवुडु ऎप्पुडू सात्त्विकश्रद्धने कलिगि उण्डालि. अदे अतडिकि श्रेयस्सुनिस्तुन्दि. श्रद्ध अण्टे विश्वासं लेकुण्डा मानवुडु चेसे होमालु, दानालु, जपतपालु, इङ्का विविधरकाल पूजलु, व्रतालु इलाण्टि वाटिनि ‘असत्’ अण्टारु. वीटिवल्ल मनिषिकि इहंलो परंलो ऎलाण्टि प्रयोजनं वुण्डदु. कनुक चेसे प्रति पनिनी श्रद्धतो चेयालि. श्रद्ध अनेदि कार्यसाधकुडि लक्षणं. ऎन्त श्रद्ध उण्टे अन्त त्वरगा फलितं लभिस्तुन्दि. मन पुराण इतिहसाल्लो ऎन्तोमन्दि महर्षुलु, महत्मुलु, महराजुलु श्रद्धाभक्तुलतो परमात्मनि आराधिञ्चि, कठोरमैन तपस्सुलु चेसि, ऐहिकामुष्मिक फलालनु पॊन्दारु. 90 भारतीय सनातन धर्मं
- त्यागं परमात्म मीदे दृष्टिनि उञ्चि, ई प्रपञ्चान्नन्ता मिथ्य अनि वदिलि पॆट्टडान्ने ‘त्यागं’ अण्टारु. इलाण्टि त्यागं तक्षणमे मोक्षान्नि प्रसादिस्तुन्दनि तेजो बिन्दूपनिषत्तु चॆबुतुन्दि. तानु निण्डा करुगुतुन्नप्पटिकी इतरुलकि कान्तिनिस्तुन्न कॊव्वॊत्ति मनकु त्यागान्नि बोधिस्तुन्दि. तामु ऎण्डकि मलमला माडिपोतुन्नप्पटिकी इतरुलकि नीडनिस्तुन्न चॆट्टुदी त्यागमे. तननु तॊलचि शिथिलं चेस्तुन्ना एमात्रं बाधपडकुण्डा स्थिरङ्गा उन्न भूदेवि कूडा त्यागानिकि प्रतीक. इक जन्मनिच्चिन तल्लितण्ड्रुलु तम सुखाल्नि बिड्डल सुखालकोसं त्यागं चेसि, आदर्शप्रायुलुगा निलुस्तुन्नारु. अलागे देशरक्षण कोसं प्राणत्यागालु चेस्तू मनन्दरिकी त्यागं गॊप्पदनान्नि तॆलिय चेसुन्नारु सैनिकुलु. पितृवाक्य पालन कोसं राज्यान्नि त्यागं चेसिन धर्मपुरुषुडु श्रीरामुडु. अलागे श्रीरामुडि सेवके अङ्कितमैन लक्ष्मणुडु कूडा त्यागधनुडे. इक देवतल कोसं दधीचि महर्षि तन प्राणान्नि त्यागञ्चेसि वॆन्नॆमुकनि इन्द्रुडिकि समर्पिञ्चाडु. ऎलाण्टि प्रतिफलान्नि आशिञ्चकुण्डा श्रीरामुडि सेवकोसं जीवितान्नि त्यागं चेसिन महभक्तुडु हनुमन्तुडु. वीरन्ता मनन्दरिकी आदर्शप्रायुलु. यज्ञं, दानं, तपस्सुलाण्टि पुण्यान्निच्चे कर्मलनि (पनुलनि), अलागे विधिगा मानवुडु निर्वर्तिञ्चाल्सिन कर्तव्यालनी सक्रमङ्गा श्रद्धतो निर्वहिञ्चालि. अयिते वाटि फलितालु मीद आसक्तिनि वदिलिपॆट्टालि (त्यागं चॆय्यालि). इदे उत्तममैन धर्मं. वीटिनि त्यागं चॆय्यकूडदु. धर्मशास्र्त ग्रन्थाललो चॆप्पिन पनुल्नि विडिचिपॆट्टकूडदु. शास्र्ताललो चॆप्पिन कर्मल्नि मानवुडु तन कर्तव्यङ्गा भाविञ्चि, वाटि फलिताल्नि वदिलिपॆट्टि निर्वहिञ्चालि. दीन्ने सात्त्विक त्यागं अण्टारु. नैपुण्यंलेनि पनुल्नि द्वेषिञ्चनिवाडु, नैपुण्यं कलिगिन पनुल्नि प्रेमिञ्चनिवाडु अनगा चॆड्डपनुल्नि द्वेषिञ्चि, मञ्चिपनुल मीद आसक्तिनि पॆञ्चुकॊनेवाडु, शुद्ध सत्त्वगुणन्तो उण्डेवाडु, ऎलाण्टि सन्देहलू लेनिवाडु, बुद्धिकुशलुडु अयिनवाडे निजमैन ‘त्यागि’. भारतीय सनातन धर्मं 91 भूम्मीद पुट्टिन प्रतिमनिषी कर्मल्नि पूर्तिगा वदिलिपॆट्टटं (अनगा त्यागं चॆय्यटं) साध्यं कादु. काबट्टि कर्मल्नि चेस्तू आ कर्मल द्वारा वच्चे फलितान्नि त्यागं चॆय्यालि. अला चेसिनवाडे असलैन त्यागि. कोरिकल्नि वदिलि पॆट्टटमे निजमैन त्यागं. रागद्वेषालु लेकपोवटन्तो त्यागं सिद्धिस्तुन्दि. लेकपोते त्यागानिकि परमार्थं उण्डदनि व्यासमहर्षि भारतंलो प्रबोधिस्ताडु. त्याग गुणं उन्नवारिके परमात्मतत्त्वं सुलभङ्गा अर्थमवुतुन्दि. रघुवंश राजुलु ‘‘त्यागं चॆय्यटं कोसमे धनान्नि सम्पादिस्तारट! निजमैन त्यागधनुलण्टे वाळ्ळे!
- वैराग्यं ‘इहमुत्रार्थ फलभोग विरागं’. अण्टे ई प्रपञ्चंलो कनिपिञ्चेदन्ता नशिञ्चि पोयेदेननी, भार्याबिड्डलू, स्नेहितुलू, बन्धुवुलू, बन्धालू अन्नी क्षणिकालेननि ग्रहिञ्चि, वीटन्निटि मीदा एह्यभावान्नि कलिगि उण्डटमे ‘वैराग्यं’ अनि उत्तरमीमांसा दर्शनं चॆबुतुन्दि. निजमैन वैराग्यन्तो उण्टे परमात्म प्राप्ति कलुगुतुन्दि अनि मुण्डकोपनिषत् चॆबुतुन्दि. वैराग्यभावं मानवुडि मनस्सुलो ऎप्पुडु तीव्रङ्गा कलिगिते अप्पुडे अतडु सन्न्यसिञ्चालि. अनगा संसार विषयाल्नि वदिलिपॆट्टि मोक्षकामुडै सन्न्यासाश्रमान्नि स्वीकरिञ्चालि. अला चेयकपोते तिरिगि व्यामोहंलो पडि पतितुडैपोताडु. कॊन्दरिकि विवाहं काकुण्डाने प्रापञ्चिक विषयाल मीद विरक्ति कलुगुतुन्दि. अला विरक्ति कलिगिनवाळ्ळु कूडा सन्न्यासं स्वीकरिञ्चवच्चु (नारद परिव्राजकोपनिषत्तु). प्रापञ्चिक विषयाल मीद ऎलाण्टि आसक्ति लेनिवाडु, सुखदुःखाल विषयंलो ऎलाण्टि स्पृह लेनिवाडु (वैराग्यभावन्तो उन्नवाडु) मनस्सुनि जयिञ्चिनवाडु अयिन मानवुडु साङ्ख्ययोगं द्वारा (सन्न्यासयोगं) ऎन्तो गॊप्पदैन नैष्कर्म्य सिद्धिनि पॊन्दुताडु. ज्ञानयोगानिकि - पराकाष्ठ स्थिते ई नैष्कर्म्यस्थिति. दीन्नि ऎवरु पॊन्दगलरण्टे - 92 भारतीय सनातन धर्मं परिशुद्धमैन बुद्धि कलिगिनवाडु, सात्त्विक आहरान्नि स्वीकरिञ्चेवाडु, मिताहरि, शब्दादि विषयालनि (इन्द्रियाल) विडिचिपॆट्टि एकान्तङ्गा निवसिस्तुन्नवाडु, सात्त्विकमैन धारणाशक्तितो अन्तःकरणान्नि (मनस्सुनि) इन्द्रियालनी अदुपुलो पॆट्टुकुन्नवाडु, मनसुनि, माटनि, शरीरान्नि स्वाधीनंलो उञ्चुकुन्नवाडु, ‘‘रागद्वेषाल्नि वदिलिपॆट्टि दृढमैन वैराग्यभावन्तो उन्नवाडु, अहङ्कारान्नि, बलान्नि, कामक्रोधाल्नि, दर्पान्नि, परिग्रहन्नि वदिलिपॆट्टिनवाडु, निरन्तरं ध्यानयोगंलो उन्नवाडु, ममकारं लेनिवाडु, शान्तिपरुडु अयिन मानवुडु मात्रमे परब्रह्मतो (परमात्म) ऐक्यमवटानिकि समर्थुडु’’ (भगवद्गीत). असंशयं महबाहो मनो दुर्निग्रहं चलम्, अभ्यासेनतु कौन्तेय वैराग्येण च गृह्यते. (भगवद्गीत. 6-35,42) मनस्सु निस्सन्देहङ्गा चञ्चलमैनदे. अदि ऒकचोट स्थिरङ्गा वुण्डदु. दान्नि वशं चेसुकोवटं चाला कष्टं. अयिते दानिको मार्गं वुन्दि. अभ्यासं, वैराग्यं अने ई रॆण्डु पनुल्नी श्रद्धतो चेयटं द्वारा मनस्सुनि वशपरुचुकोवच्चु. वैराग्यभावन्तो योगिगा मारि साधन चेस्तुन्न मानवुडु तन साधन पूर्तिकाकुण्डा मरणिञ्चिनट्लैते (योगभ्रष्टुडैते) अलाण्टिवाडु पुण्यात्मुलु वॆळ्ळे स्वर्गादिलोकाललो सुखालु अनुभविञ्चि, तिरिगि भूलोकंलो धनवन्तुल इळ्ळलो जन्मिस्ताडु. लेदा! ऊर्ध्वलोकानिकि वॆळ्ळकुण्डाने ज्ञानुलु, योगुलैन कुटुम्बंलो जन्मिञ्चि, तिरिगि तन साधन कॊनसागिस्ताडु. अयिते इलाण्टि जन्म लभिञ्चटं चाला कष्टं. असलु ई वैराग्यं अनेदि मानवुडिकि मूडु रकाल सन्दर्भाललो कलुगुतुन्दि. 1.रकरकाल ईतिबाधल वल्ल कलिगे वैराग्यं, 2.भयन्तो कलिगे वैराग्यं,
- विवेकन्तो कलिगे वैराग्यं. विवेकन्तो कलिगे वैराग्यमे निजमैन वैराग्यं. ‘‘एदि सत्यं, एदि नित्यं, देन्नि उपासिञ्चालि? एदि मञ्चि, एदि चॆडु, अने विषयाल्नि चक्कगा तॆलुसुकुनि, मनिषिनि पतनं चेसे इन्द्रिय सुखालमीद वैराग्यभावान्नि पॆञ्चुकुनि, आत्मज्ञानन्तो परब्रह्मनि उपासिस्तू मोक्षं कोसं प्रयत्नं चेयटमे निजमैन वैराग्यं. भारतीय सनातन धर्मं 93
- तपस्सु तपस्सु चेयटं वल्ल मनिषिकि सत्त्वगुणं कलुगुतुन्दि. ई सत्त्वगुणं वल्ल मनस्सु परिशुद्धमवुतुन्दि. अलाण्टि परिशुद्ध मनस्सु द्वारा मनिषिकि आत्मज्ञानं कलुगुतुन्दि. ई आत्मज्ञानं वल्ल तिरिगि जन्मिञ्चनि कैवल्यं मनिषिकि लभिस्तुन्दि (मैत्रायण्युपनिषत्तु). निश्चलङ्गा निलिचि उण्डे मनस्सुनि अमृतं अण्टारु. अमृतं अण्टे तपस्सु. अण्टे मनिषि तन साधन द्वारा मनस्सुनि चञ्चलं कानीकुण्डा स्थिरङ्गा निलिपि उञ्चटमे तपस्सु. ब्रह्मचर्यान्नि पाटिञ्चटं, नित्यं मन्त्रजपं चेसुकोवटं, समयानिकि तग्गट्टुगा शुचिकरमैन, आहरान्नि स्वीकरिञ्चटं, रागं, द्वेषं, लोभं अने दुर्गुणालु लेकपोवटं इवे तपस्सु. ई शरीरं क्षणंलो नशिञ्चिपोयेदि. इलाण्टि शरीरान्नि पॊन्दि कूडा ऎवडैते तपस्सुनि आचरिञ्चडो अलाण्टिवाडु मरणिञ्चाक तन पापाल द्वारा पॊन्दे नरकाल्नि चूसि, ऎन्तो पश्चात्तापपडताडु. काबट्टि मनं जीविञ्चि उण्डगाने पापपरिहरं कोसं तपस्सुनि चेयालि. इदे वाल्मीकि इच्चे सन्देशं. पण्डितुल दृष्टिलो त्यागं-विनयं ई रॆण्डे उत्तम तपस्सुलु. वीटिनि पाटिञ्चेवाडु, नित्यं उपवासं चेसेवाडु, ऎप्पुडू ब्रह्मचारिगा उण्डगलुगुताडु. तपस्सु चेयटानिकि अन्नि वर्णाल वारिकी अधिकारं उन्दि. तपस्सु मानवुण्णि स्वर्गलोकानिकि तीसुकु वॆळुतुन्दि (महभारतं). गीत प्रकारं तपस्सुलु मूडु विधालु. 1.शारीरक तपस्सुलु, 2.माटतो चेसे तनस्सुलु. 3.मनसुतो चेसे तपस्सुलु. देवतलनि, ब्राह्मणुल्नी, गुरुवुल्नी, पण्डितुल्नी श्रद्धगा सेविञ्चटं, शुचिगा उण्डटं, निराडम्बरङ्गा जीविञ्चटं, ब्रह्मचर्यान्नि पाटिञ्चटं, अहिंसनि पाटिञ्चटं इवन्नी शारीरकङ्गा चेसे तपस्सुलु. उद्वेगान्नि कलिगिञ्चकुण्डा प्रेमगा इतरुलकि मेलु कलिगेला यथार्थङ्गा माट्लाडे माटलु, अलागे वेदशास्र्ताल्नि पठिञ्चटं, परमात्म नामान्नि श्रद्धगा जपिञ्चटं, इलाण्टिवन्नी वाक्कुतो चेसे तपस्सुलु. प्रशान्तमैन मनस्सुनी, शान्त स्वभावान्नी कलिगि उण्डटं, नित्यं 94 भारतीय सनातन धर्मं भगवन्तुडि गुरिञ्चि आलोचिञ्चटं, मनस्सुनि निग्रहङ्गा उञ्चुकोवटं, मौनङ्गा उण्डडं ई गुणालन्नी मानसिक तपस्सुलु. ई तपस्सुलनु फलापेक्षा लेकुण्डा आचरिञ्चे वाळ्ळनि सात्त्विक तपोधनुलु अण्टारु. अहङ्कारं, स्वार्थन्तो उन्नवाळ्ळु, कोरिकल मीद आसक्तितो उन्नवाळ्ळु, बलं उन्दनि गर्वपडेवाळ्ळु शास्र्तानिकि विरुद्धङ्गा, तम मनस्सुकि तोचिनट्टुगा कठोरमैन तपस्सुलु चेस्तुण्टारु. अला वाळ्ळु तम शरीरंलो उन्न पञ्चभूतालनि, अलागे अन्तर्यामिगा वाळ्ळ लोपले उन्न भगवन्तुण्णि कृशिम्प चेस्तुन्नारु. इला चेसेवाळ्ळु अज्ञानुलु, राक्षस स्वभावं कलिगिनवाळ्ळु. युगधर्मान्नि बट्टि मनं नडुचुकोवालि. पूर्वकालंलो ऋषुलु, मुनुलु तपस्सु चेसि ऎन्नॆन्नो वरालु पॊन्दारु कदा! अनि मनं कूडा अलाण्टि तपस्सुलकि पूनुकोकूडदु. ऎन्दुकण्टे आनाटि मनुषुलु शरीरालु, वाळ्ळ शक्ति सामर्थ्यालु वेरु. कलियुगंलो अन्दरू अन्नगत प्राणुले. अन्नं लेकपोते शरीरं निलबडदु. अनारोग्यं पालवुतुन्दि. कनुक उपवासालु उण्डि शरीरान्नि कष्टपॆट्टकूडदु. तद्वारा शरीरंलो वैश्वानराग्नि रूपन्तो वुन्न परमात्मकि, आहरं लेकुण्डा चेसिन वाळ्ळमवुतां. इला गीतलो कृष्णुडु चॆप्पिनट्टुगा दैवीगुणाल्नि पॆम्पॊन्दिञ्चुकुनि अनन्य चिन्ततो आयन्नि सेविस्ते चालु अन्दरिकी सुलभङ्गा मोक्षं लभिस्तुन्दि.
- अहिंस ‘‘अहिंसो परमो धर्मः’’ अनि स्मृतुलु चॆबुतायि. अहिंसा प्रथमं पुष्पं पुष्प मिन्द्रिय निग्रहः, सर्वभूत दयापुष्पं क्षमापुष्पं विशेषतः. शान्तिपुष्पं तपः पुष्पं ध्यानपुष्पं तथैव च, सत्यमष्ट विधं पुष्पं विष्णोः प्रीतिकरं भवेत्. भारतीय सनातन धर्मं 95
- अहिंस, 2. इन्द्रियनिग्रहं, 3. सर्वभूतदय, 4. क्षम (ओर्पु), 5.शान्ति, 6.तपस्सु, 7.ध्यानं, 8.सत्यं. ई ऎनिमिदि भगवन्तुडि पुष्पाललो मॊदटिस्थानं अहिंसदे. अहिंसागुणान्नि कलिगि उण्डटमे गॊप्पज्ञानं. दानं चेयटं, इतरुलकि प्रियान्नि कलिगिञ्चटं, सत्यान्नि पलकटं, अहिंसा गुणान्नि कलिगि उण्डटं. ई नालुगु धर्मालू समानमैनवे अयिना वीटिलो अहिंसा धर्ममे गॊप्पदि. अयिते ऎवरिकि वाळ्ळु तमकु तॆलिसि ए प्राणिनी, मनिषिनी हिंसिञ्चकुण्डा प्रवर्तिञ्चालि. इदे क्रमक्रमङ्गा अहिंसगा प्रकाशिस्तुन्दि. ‘‘अहिंस, दानं, सत्यं, कोपाल्नि विडिचिपॆट्टटं अनेवि उत्तमधर्मालु. वीटिनि मिञ्चिन धर्मालुलेवु (महभारतं). मनसुतो, माटतो गायं चेयटं, मांसं तिनटं अनेवि हिंसलु. लोकंलो ऎवरैते धर्मं, सत्यं, कीर्ति, दय, विष्णुभक्ति, सत्कर्माचरण वीटितो पाटु अहिंसा व्रतान्नि अवलम्बिस्तारो वारे पुण्यात्मुलु. ई गुणाल्नि पाटिञ्चकुण्डा गर्वन्तो विर्रवीगे राजुल्नि चूसि भूमात नव्वुकुण्टुन्दि. प्राणुल्नि हिंसिञ्चकुण्डा ऎवरिकी मांसं लभिञ्चदु. अला मांसं कोसं दय लेकुण्डा प्राणुल्नि चम्पटं नरक हेतुवु. कनुक मांसाहरान्नि विडिचिपॆट्टालि. मनसा वाचा कर्मणा ए जीविनी भयपॆट्टनिवाडु, ए जीविकी भयपडनिवाडु, ब्रह्मभावन्तो उण्टाडु. तपस्सु, यज्ञं, दानं, सत्यवाक्पालन वीटिवल्ल वच्चे फलितालन्नी ऒक्क अहिंसा पालनतोने पॊन्दवच्चु. मानवुडु आचरिञ्चे एधर्ममैना अहिंसतो, श्रद्धतो कूडि उण्डालि. सकल प्राणुलकी हितान्नि कलिगिञ्चेदै उण्डालि. हिंसतो कूडिन धर्मान्नि ऎप्पुडू आचरिञ्चकूडदु. ‘‘आत्मवत् सर्वभूतानि’’ अनि श्रीकृष्णुडु चॆप्पिन गीतावाक्यान्नि त्रिकरणशुद्धिगा नम्मिनवाडु. इक ऎवरिकि हिंसनि कलिगिस्ताडु? ऎवरिमीद दय लेकुण्डा उण्टाडु? 96 भारतीय सनातन धर्मं उद्देशपूर्वकङ्गा ए जीविनी हिंसिञ्चकूडदु. तॆलिसि ऎवरिनी ए जीविनी बाधपॆट्टकूडदु. अडविलो सञ्चरिञ्चे अन्निरकाल जन्तुवुल पादमुद्रलु एनुगु पादमुद्रलो इमिडिपोयिनट्टे, अन्निधर्मालू ‘अहिंस’ अने परमधर्मंलो इमिडिपोतायि. कर्मलन्नी विडिचिपॆट्टि सन्यासं तीसुकुन्न यतीश्वरुडिकैना भूतदय उण्डाल्सिन्दे (महभारतं).
- मैत्रि (स्नेहं) ‘सख्यं साप्तपदीनां’ अनि आर्योक्ति. अण्टे एडु अडुगुलु कलिसि नडिस्ते स्नेहं लभिस्तुन्दि अनि अर्थं. तल्लितो, भार्यतो, सन्तानन्तो पञ्चुकोलेनि विषयालन्नी मनिषि तन स्नेहितुडितोने पञ्चुकुण्टाडु. अयिते ‘‘स्नेहं चेसेमुन्दु ऒकटिकि वन्दसार्लु आलोचिञ्चु. कानी, ऒकसारि स्नेहं चेसाक दान्नि वदिलिपॆट्टकु. इदे निजमैन मित्रधर्मं. निजमैन स्नेहनिकि धनं, दरिद्रं, गुणं, दोषं, कष्टं, सुखं इलाण्टिवेवी प्रतिबन्धकालु काकूडदु. निस्वार्थङ्गा ऒकरिकोसं ऒकरु तन धन मान प्राणाल्नि समर्पिञ्चटानिकि सिद्धङ्गा उण्डटमे मञ्चि स्नेहनिकि निर्वचनं. किष्किन्धकाण्डलो सुग्रीवुडु, श्रीरामुडु अग्निसाक्षिगा मैत्रिनि पॊन्दिन तरुवात सुग्रीवुडु इला अण्टाडु ‘‘श्रीरामा! नेटिनुञ्ची नुव्वु ना हृदयानिकि प्रियमैन स्नेहितुडिवि. इक नुञ्ची मनिद्दरि सुखदुःखालु ऒक्कटे’’ अनि. लोकंलो ऎवरितोनैना अतिस्नेहन्नि, एवस्तुवु मीदैना अधिक आसक्तिनि कलिगि उण्डकूडदु. तनकुन्न कोपन्तो इतरुल्नि भयपॆट्टेवाडु मित्रुडु काडु. अलागे अनुमानन्तो सेवलु चेसेवाडु कूडा मित्रुडु काडु. निजमैन मित्रुडु कन्नतण्ड्रिला नम्मदगिनवाडु.ऎलाण्टि बन्धुत्वं लेनप्पटिकी निजमैन स्नेहभावन्तो प्रवर्तिञ्चेवाडु आत्मबन्धुवु लाण्टिवाडु. अलाण्टिवाडे असलैन स्नेहितुडु. वाडे चेरदगिनवाडु. नम्मकमैनवाडु. भारतीय सनातन धर्मं 97 चपलचित्तं कलिगि, पॆद्दल्नि गौरविञ्चनि वारितो चेसे स्नेहं शाश्वतङ्गा निलवदु. धनं उन्ना लेकपोयिना स्नेहितुण्णि तोटि स्नेहितुडु आदरिञ्चालि. इद्दरु स्नेहितुलकि-मनस्सुतो मनस्सु, रहस्यन्तो रहस्यं, तॆलिवितो तॆलिवि चक्कगा कलिस्ते वाळ्ळिद्दरि स्नेहं ऎप्पटिकी क्षीणिञ्चदु. स्नेहितुडु दुर्मार्गुडैते गड्डितो कप्पिन बाविलागा वॆण्टने विडिचिपॆट्टालि. पण्डितुडैनवाडु - गर्विष्टितो, मूर्खुडितो, कोपिष्टितो, तॊन्दरपाटु कलिगिनवाडितो, अधर्मपरुडितो स्नेहं ऎप्पुडू चेयकूडदु. स्नेहितुडन्नवाडु ऎप्पुडू कृतज्ञुडै वुण्डालि. धर्मपरुडू, सत्यशीली कावालि. नीचमैन गुणालु उण्डकूडदु. इन्द्रिय निग्रहन्तो उण्डालि. परमात्म मीद अचञ्चलमैन भक्तिश्रद्धलु उण्डालि. आपदल्लो विडिचिपॆट्टकुण्डा उण्डालि. (विदुरनीति). मञ्चि साहवासं (स्नेहं) अनेदि बुद्धिमान्ध्यान्नि पोगॊडुतुन्दि, सत्यान्ने माट्लाडेला चेस्तुन्दि. गौरवान्नि कलिगिस्तुन्दि. पापाल्नि पोगॊडुतुन्दि, मनस्सुनि बागु चेस्तुन्दि (मनश्शान्तिनि कलिगिस्तुन्दि) नालुगुदिक्कुला कीर्तिनि व्यापिम्प चेस्तुन्दि. वॆय्यि माटलॆन्दुकु? मञ्चि स्नेहं चेयनि पनेलेदु. काबट्टि मञ्चि मित्रुलतो सहवासं चॆय्यालि. मञ्चि मित्रुलु कावालि.
- आत्मतत्त्वं (ज्ञानं) आत्म अनेदि अणुवु कन्ना सूक्ष्ममैनदि. महत्तरमैन दानिकन्ना ऎन्तो पॆद्ददि. अदि समस्त प्राणुल हृदयाललो उन्नदि. ऎलाण्टि कोरिकलू लेनिवाडु, दुःखरहितुडु, इन्द्रियशुद्धि, वाक्शुद्धि उन्नवाडु आत्म गॊप्पतनान्नि तॆलुसुकोगलडु. आत्मज्ञानान्नि पॊन्दे दारि पदुनैन कत्ति अञ्चुलाण्टिदि. ई आत्मकि शब्द, रूप, रस, गन्धालु अनेवेवी उण्डवु. इदि अव्ययमैनदि, नित्यमैनदि, अनादिगा उन्नदि, अनन्तमैनदि, निश्चलङ्गा उण्डेदि, इलाण्टि आत्मनि गुरिञ्चि तॆलुसुकुन्नवाडु मृत्युवु नुञ्चि विडुदल पॊन्दुताडु. अण्टे आत्मज्ञानिकि प्राणभयं उण्डदु. प्रतिमनिषि शरीरंलो बॊटन व्रेलन्त परिमाणंलो ऒक पुरुषुडु उन्नाडु. ई पुरुषुडे अतडि आत्म. भूतकाल भविष्यत्कालालकी ई पुरुषुडे अधिपति. 98 भारतीय सनातन धर्मं ‘आत्मै वेद मग्र आसी देकएव’ (बृहदारण्यकोपनिषत्). ई सृष्टिकि पूर्वं केवलं आत्म ऒक्कटे उन्नदि. ‘‘अथयो-न्यां देवतामुपास्ते-न्यो-सावन्यो अहमस्मीति न स वेद यथा पशु’’ (बृहदारण्य कोपनिषत्तु). तन आत्मकन्ना वेरैन देवत उन्नाडनि, आत्मवेरु, देवतवेरु अनि भाविस्तू अन्यदेवतोपासन चेसिनवाण्णि अज्ञानि अण्टारु. ज्ञानि अयिनवाडु तानु पूजिञ्चे दैवं तानु वेरुकादु इद्दरू ऒकटेननि भाविस्ताडु. नुव्वुल्लो नूनॆलागा, पॆरुगुलो वॆन्नलागा, प्रवाहंलो जलंलागा, कर्रलो अग्निलागा, आत्म अनेदि मनिषि अन्तःकरणंलो निगूढङ्गा उन्दि. दान्नि साक्षात्करिम्प चेसुकोवालण्टे मानवुडु सत्यं, तपस्सु, ध्यानं, अभ्यासं अने सुगुणालनि आचरिञ्चालनि ब्रहॆ्मूपनिषत्तु चॆबुतुन्दि. मोक्षं पॊन्दालण्टे दानिकि एकैक साधनं आत्मज्ञानमे. इदि अन्निधर्माल कन्ना गॊप्पदि. आत्मज्ञानं कन्ना गॊप्पधर्मं लोकंलो मरॊकटि लेदु. वेदाल तात्पर्यं आत्मज्ञानमे. अन्दुके इदि वेदाललागा महत्तरमैनदिगा प्रसिद्धि चॆन्दिनदि. आत्म अनेदि मुक्तं (विडुवबडिन्दि) कादु, बद्धं (बन्धिञ्चबडिन्दि) कादु. आत्म मोक्षान्नि कोरदु. ई सत्यान्नि तॆलुसुकुन्नवाडे गॊप्प ज्ञानि. आत्मकि चावु पुट्टुकलु लेवु. दीनिकि पॆरगटं, तरगटं, नशिञ्चटं लाण्टि भावपरिणामालु एवी वुण्डवु. दीनिकि जन्मलेदु. इदि नित्यमैनदि, शाश्वतमैनदि, ऎन्तो पुरातनमैनदि कूडा. मनिषि शरीरं चम्पबड्डा लोपलुन्न आत्म चावदु. मानवुडु पाडैपोयिन वस्र्ताल्नि विडिचिपॆट्टि कॊत्त वस्र्तालु धरिञ्चिनट्लु, जीवात्म कूडा जीर्णमैन शरीरान्नि वदिलिपॆट्टि कॊत्त शरीराल्नि पॊन्दुतुन्दि. इन्त गॊप्पदैन आत्मनि ऎलाण्टि शस्र्तालु छेदिञ्चलेवु, अग्नि दहिञ्चलेदु, नीरु तडपलेदु, वायुवु आरिपोयेला चेयलेदु. आत्मकि ऒक प्रत्येकमैन रूपंलेदु. अदि इन्द्रियालकि कनिपिञ्चदु. सूर्युडु ऒक्कडे अयिनप्पटिकी वेर्वेरु जलपात्रलो ऎन्तोमन्दि सूर्युलु उन्नट्टु ऎला कनिपिस्ताडो! आत्म कूडा ऒक्कटे अयिनप्पटिकी अदि वेर्वेरु शरीराललो प्रवेशिञ्चि पलुरकालुगा उन्नट्टु अनिपिस्तुन्दि. वेदवेत्तल्लो, अधमुल्लो, दॊङ्गल्लो, ब्राह्मण भक्तुल्लो, सूर्युडिलो, निप्पुरव्वलो, शान्तचित्तुल्लो, क्रूरात्मुल्लो ऒके आत्मनि समानङ्गा चूसेवाडे पण्डितुडु. भारतीय सनातन धर्मं 99
- त????ृष्ण (आश) आध्यात्मरति रासीनो निरपेक्षो निराशिषः, आत्मनैव सहयेन सुखार्थी विहरे दिह. (नारद परिव्राजकोपनिषत्तु 3-44) परब्रह्म मीद आसक्तितो उण्डेवाडिनि, देन्नी आशिञ्चनिवाडिनि आश (तृष्ण) लेनिवाडिनि, आत्म सहयन्तो उन्नवाडिनि, आध्यात्मिक सुखान्नि कोरुकुण्टू प्रपञ्चंलो सञ्चरिञ्चेवाडिनि ‘सन्न्यासि’ अण्टारु. कोरिकलु अने ताळ्ळतो ई लोकमन्ता (मानवुलु) कट्टबडि, जननमरण चक्रंलोपडि तिरुगुतोन्दि. ई आश अनेदि मानवुलकि दुःखान्नि कलिगिस्तुन्दि. दान्नि छेदिस्ते (तॊलगिञ्चुकुण्टे) सुखं कलुगुतुन्दि. ऎन्त धैर्यवन्तुडिनैना, गॊप्प शास्र्तपण्डितुडिनैना, गॊप्प वंशंलो पुट्टिनवाडिनैना, अद्भुतमैन महिमलु कलिगिनवाडिनैना, सिंहं सङ्कॆळ्ळतो बन्धिञ्चिनट्टुगा, ‘आश’ बन्धिस्तुन्दि. मानवुडु अहङ्कारं अने पुत्रुण्णि, धनं अने सोदरुण्णि, मोहं अने गृहन्नि, आश अने भार्यनि विडिचिपॆट्टिनप्पुडे, निस्सन्देहङ्गा मोक्षान्नि पॊन्दुताडनि मैत्रेयोपनिषत्तु चॆबुतुन्दि. आश, सिग्गु, भयं, दुःखं, विषादं, हर्षं लाण्टि दोषाल नुञ्चि विमुक्तुडयिनवाडु साक्षात्तु परमात्मे (योगतत्त्वोपनिषत्तु). स्वर्गसुखाल कन्ना ‘आश’नि वदिलिते मनिषि पॊन्दे सुखं ऎन्तो गॊप्पदि. आश अने अग्नि नीळ्ळतो चल्लारदु. अदि कट्टॆलु वेस्तुण्टे पॆरिगे अग्निलागा, कोरिकलु तीरुतुन्न कॊद्दी आश पॆरुगुतूने उण्टुन्दि. आवु पॆरुगुतुन्नकॊद्दी दानि कॊम्मुलु कूडा पॆरुगुतुन्नट्टु, मनिषिकि धनं पॆरिगिनकॊद्दी दानितो पाटु आश कूडा पॆरुगुतुन्दि. जीर्यन्ति जीर्यतः केशादन्ता जीर्यन्ति जीर्यतः, चक्षुः श्रोत्रे च जीर्यते तृष्णैका न तु जीर्यते. (म.भा., अनुशासनिकपर्वं) वार्धक्यं वल्ल मनुषुल वॆण्ट्रुकलु रालिपोतुन्नायि. पळ्ळु ऊडिपोतुन्नायि. अलागे कळ्ळु, चॆवुलु कूडा शिथिलमैपोतुन्नायि. अयिना मनिषिलो उन्न आश मात्रं शिथिलं कावटं लेदु. अदि इङ्का इङ्का पॆरिगिपोतोन्दि. 100 भारतीय सनातन धर्मं लोकंलो तृष्ण (आश) अनेदि चाला बलमैन दुर्गुणं. अदि ऎन्त गॊप्पवाडिनैना वशं चेसुकुण्टुन्दि. मेरुपर्वतं लाण्टि उन्नतुण्णैना, महत्तरमैन ज्ञानवन्तुडिनैना, पराक्रमं कलिगिन शूरुडिनैना ऒक्क निमिषंलो तृणीकरिस्तुन्दि. (गड्डिपोचला तीसेस्तुन्दि). वारिपै अधिकारान्नि चॆलायिञ्चुकुण्टुन्दि. अन्त चॆड्डदि ई तृष्ण. असलु लोकंलो दरिद्रानिकि कारणं धनं लेकपोवटं कादु. आश (दुराश) मितिमीरिपोवटमे. स तु भवतु दरिद्रो यस्य तृष्णा विशाला, मनसि च परितुष्टे को-र्थवान् को दरिद्रः. (भर्तृहरि नीतिशतकं) लोकंलो अत्यन्त दुराशनि (तृष्ण) कलिगिन वाडे निजमैन दरिद्रुडु. मनस्सु तृप्ति चॆन्दि सन्तोषङ्गा उण्टे इक दरिद्रुडु, धनवन्तुडु अने भेदं ऎक्कडुण्टुन्दि? कनुक उन्न दानितो तृप्तिपडटं अलवाटु चेसुकुण्टे ई तृष्ण (आश) अने दुर्गुणं क्रमक्रमङ्गा नशिञ्चिपोतुन्दि. मनिषि दुराशनि पॊन्दकुण्डा, तनकि सम्पदलु लेवनि बाधपडकुण्डा दॊरिकिन्दि कॊञ्चमे अयिना अदे पदिवेलनुकुनि तृप्तिपडालि. इला तृप्ति चॆन्दलेनिवाडु सप्तद्वीपालु लभिञ्चिना इङ्का एदो कावालन्न आशतो मनश्शान्तिगा जीविञ्चलेडु. ई आशापाशं अनेदि चाला पॊडवैनदि. दानिकि अन्तमन्नदे लेदु. पूर्वं पृथुचक्रवर्ति, गयुडु लाण्टि महराजुलु समस्त भूमण्डलान्नी सम्पादिञ्चि कूडा ऎलाण्टि तृप्ती पॊन्दलेदु. अलागे धनं मीद कामं मीद आशनि एमात्रं वदुलुकोलेदु. असलु ई आशकि अड्डेमुन्दि? मनिषिकि सन्तोषं सन्तृप्ति मुख्यं. सन्तृप्ति उन्नवाडु सन्तोषपडताडु. सन्तोषङ्गा उण्डेवाडिके मनश्शान्ति उण्टुन्दि. ई मनश्शान्ति उन्नवाडे परमात्म मीद दृष्टि निलुपगलुगुताडु.
- दानं इव्वगलिगिन स्थायिलो उन्नवाडु अवसरमैनवाडिकि प्रेमपूर्वकङ्गा अन्दिञ्चेदे दानं. अदि वाग्दानं कावच्चु, वस्तुदानं कावच्चु, अन्नदानं कावच्चु, गोदानं कावच्चु. अयिते ए दानं चेसिना दान्नि त्रिकरणशुद्धिगा चेयालनि चॆबुतुन्दि मन सनातनधर्मं. भारतीय सनातन धर्मं 101 मानवुलारा! वन्द चेतुल्तो सम्पादिञ्चण्डि. वेयि चेतुल्तो आ सम्पादननि दानालकि सत्कार्यालकि विनियोगिञ्चण्डि अनि अथर्वणवेदं चॆबुतोन्दि. कनुक समाजंलो प्रति ऒक्करू सम्पादिञ्चटमे काक, आ सम्पादननि सत्कार्याल कोसं खर्चु चेयटं कूडा अलवाटु चेसुकोवालि. ऎवरैना तननि याचिस्ते ऎलाण्टि असूया लेकुण्डा अडिगिनवाडिकि तन शक्तिकॊद्दी दानं चॆय्यालि. अला दानालु चेस्तुन्नप्पुडु योग्युडैनवाडु कूडा दानं तीसुकोवच्चु. अलाण्टि योग्युडिकि दानं इव्वटं वल्ल, इच्चिन दातकि पुण्यलोकालु कलुगुतायि. नीळ्ळनि दानं चेस्ते चेसिन दातकि ऎन्तो तृप्ति कलुगुतुन्दि. अन्नं दानञ्चेस्ते अन्तुलेनि सुखं लभिस्तुन्दि. आवुल्नि दानञ्चेस्ते कोरिन सन्तानं कलुगुतुन्दि. दीपदानं चेस्ते मञ्चि दृष्टि लभिस्तुन्दि. भूदानं चेसिनवाडिकि भूलाभं कलुगुतुन्दि. बङ्गारान्नि दानं चेस्ते दीर्घायुवु लभिस्तुन्दि. इळ्ळनि दानं चेसिनवाडिकि गॊप्प गॊप्प भवनालु लभिस्तायि. वॆण्डि दानं चेसिनवाडु मञ्चिरूपान्नि पॊन्दुताडु. वस्र्तालु दानं चेसिनवाडिकि चन्द्रलोकं प्राप्तिस्तुन्दि. गुर्राल्नि दानं चेसिनवाडु अश्विनीदेवतल लोकान्नि चेरुकुण्टाडु. ऎद्दुल्नि दानं चेसिनवाडु अन्तुलेनि सम्पदलकि अधिपति अवुताडु. आवुल्नि दानं चेसिनवाडु सूर्यलोकानिकि चेरुकुण्टाडु. वाहनालनु, मञ्चालनु दानं चेसिनवाडिकि चक्कटि भार्य लभिस्तुन्दि. कष्टाल्लो उन्नवाळ्ळकि अभयान्नि इच्चेवाडु गॊप्प ऐश्वर्यान्नि पॊन्दुताडु. धान्यान्नि दानं चेसिनवाडु शाश्वतमैन सुखाल्नि पॊन्दुताडु. वेदशास्र्ताल्नि प्रबोधिञ्चिनवाडु (उचितङ्गा) ब्रह्मतो समानमैनवाडवुताडु. अन्नं, नीरु, गोवु, भूमि, वस्र्तालु, नुव्वुलु, बङ्गारं, नॆय्यि लाण्टिवि दानं चेयटं कन्ना वेदान्नि दानं चॆय्यटं (उचितङ्गा बोधिञ्चटं) गॊप्पदानं. (अनगा वेदपाठशाललु स्थापिञ्चि, गुरुवुल्नि नियमिञ्चि वारि द्वारा विद्यार्थुलकि वेदालु चॆप्पिञ्चटं वेद विद्यादानं अवुतुन्दि). दानं चेसेटप्पुडु दात ए कोरिकतो दानं चेस्ताडो अतडु मरोजन्मलो आ कोरिकनि तीर्चुकुण्टाडु. दानं चेसेवाडु, दानं तीसुकुने व्यक्तिनि गौरवङ्गा पूजिञ्चि, शास्र्तयुक्तङ्गा दानं इव्वालि. अला चेयटंवल्ल दानं इच्चिनवाडु, दानं पुच्चुकुन्नवाडु इद्दरू स्वर्गानिकि वॆळतारु. मर्याद लेकुण्डा चेसिन दानं नरकान्नि चेरुस्तुन्दि. 102 भारतीय सनातन धर्मं ऎवरैनासरे तामु चेसिन तपस्सुकि, चेसिन दानधर्मालकि आश्चर्यपोकूडदु (अनगा तमनि तामु गॊप्पगा भाविञ्चुकोकूडदु) यागालु चेसि अबद्धालु चॆप्पकूडदु. यजमानि तानु बाधपड्डप्पटिकी ब्राह्मणुल्नि निन्दिञ्चकूडदु. अलागे ऎवरू कूडा तामु चेसिन दानाल गुरिञ्चि इतरुलकि चॆप्पुकोकूडदु. (प्रचारं चेसुकोकूडदु). अबद्धालु चॆप्पेवाळ्ळु चेसिन यागफलं नशिञ्चिपोतुन्दि. तामु चेसिन तपस्सु गॊप्पदनि भाविञ्चेवारि दानमू नशिञ्चिपोतुन्दि. ब्राह्मणुल्नि अकारणङ्गा दूषिञ्चिन वाळ्ळकि आयुवु क्षीणिस्तुन्दि. चेसिन दानं नलुगुरिकी चॆप्पुकुण्टे दानफलं नशिञ्चिपोतुन्दि. कनुक दानं चेसेवाळ्ळु चाला जाग्रत्तगा नियमपूरितङ्गा दानालु चेयालि. कृतयुगंलो तपस्सु चेयटं, त्रेतायुगंलो ज्ञानान्नि सम्पादिञ्चटं, द्वापरयुगंलो यज्ञालु चेयटं, कलियुगंलो दानालु चेयटं अनेवि प्रधान धर्मालुगा पराशरस्मृति पेर्कॊण्टुन्दि. स्वन्तमैन आवु, बङ्गारं, धान्यं, धनं, भूमि लाण्टि वाटिनि ऎटुवण्टि मूल्यं तीसुकोकुण्डा शास्र्तोक्तङ्गा तनकुन्न हक्कुनु मरॊकडिकि स्वाधीनं चेयटमे दानं. दानान्नि कूडा पात्रतनि ऎरिगि इव्वालि. अनर्हुलैन वारिकि दानालु चेस्ते दानिवल्ल दातकि पुण्यं कलगकपोगा पापं कलुगुतुन्दि. मञ्चि सारवन्तमैन भूमिलो नाटिन वित्तनं नशिञ्चिपोकुण्डा, कालक्रमंलो पुष्पफलालनि अन्दिञ्चिनट्लु योग्युडैन वाडिकि इच्चिन धनं, धान्यं कूडा वृथा काकुण्डा दातकि पुण्यफलितान्निस्तुन्दि. ऎवरिकी चॆप्पकुण्डा रहस्यङ्गा योग्युडैन विप्रुडि इण्टिकि वॆळ्ळि तानु इव्वालनुकुन्न वस्तुवुनि दानङ्गा इच्चि वच्चेयालि. दीनिवल्ल दातकि इस्तुन्नानन्न अहङ्कारं, स्वीकर्तकि तीसुकुण्टुन्नानन्न हीनभावं रॆण्डू उण्डवु. ब्राह्मणुण्णि तन इण्टिकि पिलिपिञ्चुकुनि दानं इव्वटं मध्यम रकानिकि चॆन्दिन्दि. इन्दुलो दात अहङ्कारं कनिपिस्तुन्दि. इक याचिञ्चिन ब्राह्मणुडिकि दानञ्चेस्ते अदि अधम विभागानिकि वस्तुन्दि. ऎन्दुकण्टे वेदवेदाङ्गालु चदिविन भारतीय सनातन धर्मं 103 उत्तम विप्रुडु दारिद्र्यंलो तनन्तट तानु याचनचेसे परिस्थितिनि दातलु ऎप्पुडू कल्पिञ्चकूडदु. अपात्रदानं सन्न्यासिकि बङ्गारान्नि, ब्रह्मचारिकि ताम्बूलान्नि, दॊङ्गलकि अभयदानान्नि इच्चेदात तप्पकुण्डा नरकानिकि पोताडु. ऎन्दुकण्टे सर्वसङ्ग परित्यागि अयिन सन्न्यासिकि बङ्गारान्निस्ते दानि संरक्षण कोसं तिरिगि अतडु मोहंलो पडिपोयि, आचार भ्रष्टुडवुताडु. अलागे ब्रह्मचारिकि सुगन्धभरित ताम्बूलं सेविस्ते, दानिवल्ल अतडिलो कामपरमैन कोरिकलु विजृम्भिञ्चि, ब्रह्मचर्यान्नि भ्रष्टु पट्टिस्तायि. इक दॊङ्गतनालु चेसि प्रजल्नि बाधिञ्चेवाडिकि अभयान्निस्ते वाडिवल्ल ऎन्तोमन्दि कष्टालु पडतारु. दानालु मूडुविधालु. 1. सात्त्विकदानं, 2. राजसिकदानं, 3. तामसिकदानं अनि. ई मूडिटिलो सात्त्विकदानं चाला गॊप्पदि. ‘‘चक्कगा विद्यलनि अभ्यसिञ्चिनवाडु, सद्गुणशीलि, प्रत्युपकारं चेसेवाडु अयिन व्यक्तिकि पुण्यतीर्थालतो, पुण्य तिथुल्लो दानं चेयालि. अदि सात्त्विकदानं. दानाललो ऎन्नोरकाल दानालुन्नायि. 1. भूदानं, 2.गोदानं, 3.सुवर्णदानं, 4.गृहदानं, 5.वस्र्तदानं, 6. विद्यादानं, 7. श्रमदानं, 8.अन्नदानं. ई दानाललो अन्नदानं, गोदानं, भूदानं अनेवि उत्तमदानालु. परमात्मकि निवेदिञ्चकुण्डा आर्तुलकि, स्नेहितुलकि पॆट्टकुण्डा, तानॊक्कडे स्वार्थन्तो तिनेवाडु पापात्मुडे अवुताडनि ऋग्वेदंलोनि भिक्षुसूक्तं प्रबोधिस्तुन्दि. काबट्टि दानं चेयगलिगिनवाडु तप्पनिसरिगा आकलितो उन्नवाळ्ळकि अन्नदानं चॆय्यालि. अन्नदानं अनेदि पॆट्टे दातकि भुजिञ्चे भोक्तकि इद्दरिकी प्रत्यक्षङ्गा आनन्दान्नि सन्तृप्तिनि कलिगिस्तुन्दि. मिगिलिन अन्निरकाल दानाललो फलं परोक्षङ्गाने उण्टुन्दि. सर्वेषामेव दानानामन्नं श्रेष्ठ मुदाहृतम्, पूर्वमन्न प्रदातव्यं ऋजुना धर्ममिच्छति. (महभारतं) 104 भारतीय सनातन धर्मं अन्नि दानाल कन्ना अन्नदानं गॊप्पदि. कनुक धर्मकार्याल मीद आसक्ति उन्नवाडु मॊदटगा मृदुस्वभावन्तो अन्नदानान्नि चेयालि. अन्नदानं प्राणदानन्तो समानं काबट्टि अन्नदानं चेसिनवाडु कूडा सकलदानालनी चेसिन फलितं पॊन्दुताडु. परिशुद्धमैन मनसुतो अन्नदानं चेसिनवाडु तन पदिवेल तरालवारितो कलिसि ब्रह्मलोकानिकि चेरुकुण्टारु. जलदानं वॆण्टने तृप्तिनि कलिगिस्तुन्दि. जलदानं चेसिनवाडु महपातकालु, उपपातकालु चेसिनप्पटिकी वाटि नुञ्चि विमुक्ति पॊन्दुताडु. अन्नदानं जलदानं रॆण्डू ऎन्तो प्राधान्यत कलिगिनवे. वीटिलो एदानं चेसिना अनन्तमैन पुण्यं लभिस्तुन्दि. अन्नदात वंशंलो जन्मिञ्चिन वारु वेयि तरालवरकू नरकान्नि चूडरु. नित्यं-नैमित्तिकं-काम्यं-प्रायिकं अनि दानालु नालुगु विधालुगा उण्टायि.
- नित्यदानं- सूर्योदय कालंलो चेसे दानं सकल पापालनी हरिस्तुन्दि. ऎन्दुकण्टे सूर्योदय कालंलो घोरमैन अन्धकारं नशिस्तुन्दि. आकाशंलो सूर्यभगवानुडु दिव्यतेजस्सुतो प्रकाशिस्तुण्टाडु. आयन दिव्य तेजस्सुतो दहिञ्चबडि पापालन्नी भस्ममैपोतायि. दानं चेसिनवाडु आ दानप्रभावं वल्ल महज्ञानान्नि ऎन्नो पनुल्नि चेसे सामर्थ्यान्नि पॊन्दि, धनवन्तुडिगा, गुणवन्तुडिगा, पण्डितुडिगा, विवेकवन्तुडिगा मारताडु. ऒकरोजु, ऒकमासं, ऒकपक्षं भोजनान्नि ऎवरिकी दानं चेयनिवाडिकि अन्नि भोगाल्नि तॊलगिञ्चि, भोजनं तिनलेनि वाडिगा चेस्ताननि साक्षात्तु श्रीकृष्णुडे प्रबोधिञ्चाडु.
- नैमित्तिक कालदानं- अमावास्य, पूर्णिम, सङ्क्रमणालु एर्पडिन रोजुलु. व्यतीपात दिनालु, वैधृतयोगालु, एकादशुलु महमाघी (माघपूर्णिम) आषाढ पूर्णिम, श्रावण पूर्णिम, वैशाखपूर्णिम, कार्तिक पूर्णिम, सोमवारं अमावास्य कलिपि वच्चिन रोजु (सोमवती अमावास्य), मन्वन्तराल रोजुलु, उगादुलु पितृपक्षाललोनि क्षयतिथुलु वीटन्निटिनी निमित्तकालालण्टारु. ई नैमित्तकालाललो दानधर्मालु चेस्ते अवि अनन्तमैन पुण्यफलालनिस्तायि. भारतीय सनातन धर्मं 105
- काम्यकाल दानं- एदैना कोरिकल्नि तीर्चुकोवालनि उद्देशिञ्चि चेसे दानालनु काम्य दानालण्टारु. व्रतालु, पूजलु, नोमुलु, काम्यहोमालु, अभिषेकालु वीटिनि तम तम कोरिकलकि अनुगुणङ्गा निर्वहिञ्चि, आ सन्दर्भङ्गा चेसे दानालु, दक्षिणलु अन्नदानालु, भूगोदानालु इवन्नी काम्यदानाल क्रिन्दे वस्तायि.
- प्रायिक (अभ्युदयकाल) दानं- मानवुलु तमकि, तम कुटुम्बालवारिकि अभिवृद्धि कलगालनि निर्वहिञ्चे कर्मलने अभ्युदय लेक प्रायिक कर्मलु अण्टारु. इवि शुभकार्यालु. विवाहं, पुत्रुडिकि चेसे उपनयनं, भवननिर्माण सन्दर्भङ्गा चेसे शङ्कुस्थापन, ध्वजप्रतिष्ठ, देवालय प्रतिष्ठ, वापी, कूप तटाकाल प्रतिष्ठ, आराम प्रतिष्ठ, गृह प्रवेशकार्यक्रमं इवन्नी दानं चेयटानिकि अनुवैन पुण्यकालालु.
- अन्त्यकाल दानं- मृत्यु समयं आसन्नमैन्दनि तॆलिसिन मानवुडु, सुखङ्गा यममार्गंलो प्रयाणिञ्चटानिकि दानं चेयालि. आ समयंलो चेसिन दानं आ मानवुडिकि शुभमैन फलितालनिस्तुन्दि. आया नदुल्लो पुण्यकालाललो स्नानं चेसि, तीर्थविधुलु निर्वर्तिञ्चि दानधर्मालु आचरिञ्चालि. दीनिने तीर्थदानं अण्टारु. इदि अक्षयमैन पुण्यफलितान्नि कलिगिस्तुन्दि. ऒकवेळ स्नानं चेसे तीर्थं पेरु तॆलियकपोते दान्नि ‘‘विष्णुतीर्थङ्गा’’ पेर्कॊनालि. भूमण्डलंलो प्रवहिञ्चे नदुले कादु मानससरोवरं, पुष्करसरोवरं लाण्टि दिव्यमैन सरस्सुलु, वसुधारा, पञ्चधारा, सहस्रधारावण्टि जलपातालु, समुद्रालु, वीटितोपाटु भूमण्डलं मीद उन्न हिमालय, विन्ध्य, मेरु, सह्यद्रि, नीलगिरि लाण्टि पर्वतालु कूडा तीर्थसमानाले. यज्ञभूमि, यज्ञं, अग्निहोत्रं, श्राद्धभूमि, देवालयं, यागशाल अलागे वेदाध्ययनशाल, गोशाल - इवि कूडा उत्तम तीर्थाले. इक सोमयागं चेसिनवाडु ऎक्कडुण्टे आ प्रदेशं तीर्धस्थलं अवुतुन्दि. वीटितोपाटु आरामालु, राविचॆट्टु उन्न प्रदेशं, मेडिचॆट्टु, मर्रिचॆट्टु इङ्का पवित्रमैन वृक्षालुन्न प्रति प्रान्तं तीर्थमे. 106 भारतीय सनातन धर्मं तल्लि तण्ड्रि उन्न प्रदेशं, पुराणालु श्रद्धगा चदिवेचोटु, गुरुवु निवसिञ्चे प्रदेशं, उत्तमुरालैन भार्य, उत्तमुडैन पुत्रुडु, उत्तममैन राजभवनालुन्न चोटु-इवन्नी पुण्य तीर्थाले. ई तीर्थालुन्न प्रदेशालन्नी दान योग्याले. इक्कड चेसिन दानं कूडा अखण्डमैन फलितालनिस्तुन्दि. दानान्नि सरैन वारिके चेयालि. अन्तेकानि अपात्रदानं अनगा अयोग्युलैन वारिकि चेयकूडदु. ब्राह्मणुडै, मञ्चिकुलंलो पुट्टि उण्डालि. अलाण्टि उत्तम विप्रुडु, वेदाध्ययनं चेसिनवाडु, इन्द्रिय निग्रहं कलिगिनवाडु, त्रिकरणशुद्धि गलवाडु, न्यायङ्गा सम्पादिञ्चिन धनान्ने उपयोगिञ्चेवाडु, प्रज्ञावन्तुडु, ज्ञानवन्तुडु, दैवाराधन चेसेवाडु, सत्यवाक्परिपालकुडु, पुण्य कर्मल्नि आचरिञ्चेवाडु, श्रीहरि भक्तुडु, पण्डितुडु, धर्मं तॆलिसिनवाडु, दुराश लेनिवाडु, दुष्टुलकि दूरङ्गा उण्डेवाडु - इलाण्टि वाडिनि उत्तमुडनि, उत्तम पात्रत कलिगिनवाडनि अण्टारु. कनुक इलाण्टिवारिके दानं चेयालि. इष्टं-पूर्तं अनि दानं रॆण्डुविधालुगा उण्टुन्दि. दानधर्माल्नि आचरिञ्चेवाडु अनुकुन्नवन्नी पॊन्दगलडु. दिगुडु बावुलु, बावुलु, चॆरुवुलु, देवालयालु, अन्नदान सत्रालु, उद्यानवनालु वीटिनि निर्मिञ्चटं, स्थापिञ्चटं अने क्रियलकि ‘पूर्तं’ अनि पेरु. इवि मुक्तिनि प्रसादिञ्चे दानालु. अग्निहोत्रं, सत्यभाषणं, स्वाध्यायं अतिथि सत्कारं. बलि वैश्वदेवं वीटिकि ‘इष्ट’ अनि पेरु. इवि आचरिस्ते स्वर्ग प्राप्ति कलुगुतुन्दि. दानं इच्चे दात तूर्पुमुखङ्गा निलबडि दानं इव्वालि. दानान्नि ग्रहिञ्चेवाडु उत्तरं वैपु मुखं उञ्चि दानं स्वीकरिञ्चालि. इला दानं चेसेवाडि आयुर्दायं वृद्धि चॆन्दुतुन्दि. दानं चेसेवाडु तन पेरुनि, तीसुकुनेवाडि पेरुनि चॆप्पि दानं इव्वालि. 1.बङ्गारं 2.गुर्रालु 3.नुव्वुलु 4. एनुगुलु 5.दासीजनं 6.रथालु
- भूमि 8.गृहलु 9.कन्य 10. कपिल गोवुलु वीटिनि दश दानालण्टारु. विद्य, पराक्रमं, तपस्सु, कन्य, यजमानि, शिष्युलु वल्ल लभिञ्चिन्दि दानं कादु. दान्नि शुल्कं अण्टारु. 1.तुलापुरुषदानं 2. हिरण्यगर्भदानं 3. ब्रह्मण्डदानं 4. कल्प वृक्षदानं 5.सहस्रगोदानं 6. स्वर्णकामधेनु दानं 7. स्वर्णनिर्मित आश्वदानं भारतीय सनातन धर्मं 107
- बङ्गारन्तो चेसिन गुर्रालतो कूडिन रथदानं 9.बङ्गारन्तो चेसिन एनुगुदानं 10.हलपञ्चक (ऐदुनागळ्ळ) दानं 11.भूदानं 12.विश्वचक्र दानं 13.कल्पलतादानं 14. सप्तसमुद्र दानं 15.रत्नालतो निर्मिञ्चिन धेनुदानं 16.नीटितो निम्पिन पूर्ण कुम्भदानं अने वाटिनि षोडश मह दानालण्टारु. ऒक शुभमुहूर्तंलो ऒक मण्डलाकारंलो ऒक मण्डपान्नि एर्परिचि अन्दुलो इष्टदेवता पूजचेसि ई पदहरुरकाल दानालनि योग्युडैन विप्रुडिकि इव्वालि. ई दानं अन्निदानाल कन्ना ऎन्तो प्रशस्तमैनदि. गोदानमहिम पदि आवुलुन्नवाडु ऒक आवुनि, वन्द आवुलुन्नवाडु पदि आवुल्नि, वॆय्यि आवुलुन्नवाडु वन्द आवुल्नि दानं चेस्ते वच्चे फलितं अन्दरिकी समानङ्गाने उण्टुन्दि. सहस्र (वॆय्यि) गोवुल्नि दानं चेसिनवाडु कुबेरुडि राजधानि अलकापुरिकि वॆळ्ळि अक्कड अप्सरसलतो बङ्गारु भवनाललो सुखभोगालनुभविस्ताडु. वन्द गोवुल्नि दानं चेसिन वाडु नरकं नुञ्चि विमुक्ति पॊन्दुताडु. दूडतो सह गोवुनि दानं चेसिनवाडु स्वर्गंलो देवतल चेत पूजिञ्च बडताडु. गोदानं चेयटं वल्ल दीर्घायुवु, आरोग्यं ऐश्वर्यं लभिस्तुन्दि. स्वर्गं प्राप्तिस्तुन्दि. गोदानंलागाने महिषीदानं कूडा ऎन्तो पवित्रमनदि. महिषीदानं चेयटं वल्ल सकल सौभाग्यालु लभिस्तायि. ई क्रिन्दि मन्त्रान्नि चदुवुतू महिषी दानान्नि चेयालि. इन्द्रादिलोक पालानां या राजमहिषी शुभा, महिषीदान माहत्म्या दस्तु मे सर्वकामदा. ‘‘इन्द्रादि लोकपालकुलन्दरिकी मङ्गळमयमैनदि ई राजमहिषी देवि. ई महिषी दानं चेयटं वल्ल नाकु पुण्यं लभिञ्चि, तद्वारा ना मनोभीष्टालन्नी नॆरवेरुगाक! ए महिषी पुत्रुडु यमधर्मराजुकि सहयकुडुगा नियमिञ्चबड्डाडो, ए महिषि, महिषासुरुडिकि तल्लिगा उन्नदो आ देवि नाकु वराल्नि प्रसादिञ्चुगाक!’’ अनि चॆप्पि महिषी दानं चेसिनवाडु स्वर्गान्नि पॊन्दुताडु. 108 भारतीय सनातन धर्मं अष्टविध दानालु मानवुडु तन प्राणं कोल्पोये मुन्दु चेसे दानालु विशेष फलितान्निस्तायनी, आ समयंलो तिलदानं मॊदलैन महदानालु चेयालनी श्रीमन्नारायणुडु गरुत्मन्तुडिकि ई विधङ्गा विवरिस्ताडु. तिललोहं हिरण्यं च कार्पासो लवणं तथा, सप्तधान्यं क्षितिर्गाव एकैकं पापसंस्कृतं. (गरुडपुराणं)
- नुव्वुलु 2. इनुमु 3.बङ्गारं 4.पत्ति 5. उप्पु 6.एडुरकाल धान्यालु (गोधुमलु - कन्दुलु - पॆसलु - शनगलु - मिनुमुलु - उलवलु-बॊब्बर्लु अनेवि) 7. भूमि 8.आवु. वीटिनि अष्टदानालु अण्टारु. ई ऎनिमिदी चेस्ते चाला मञ्चिदि. लेकपोते वीटिलो ए ऒक्कटि चेसिना अदि मानवुडिकि पुण्यान्नि कलिगिस्तुन्दि. करुवु कालंलो अन्नदानं चेसेवाडिकि, पण्टलु पण्डि सुभिक्षङ्गा उन्न रोजुल्लो धनान्नि दानं चेसेवाडिकि, युद्धंलो वॆन्नुचूपनि वाडिकि, अप्पु लेनिवाडिकि नमस्कारं चॆय्यालि. मनिषि दानं चेयकपोवटं वल्ल वच्चे जन्मलो दरिद्रुडुगा जन्मिस्ताडु. तन दारिद्र्यं वल्ल ऎन्नो पापालु चेस्ताडु. ई पापाल फलितङ्गा नरकानिकि वॆळताडु. तिरिगि दरिद्रुडिगा पुट्टि मळ्ळी पापालु चेस्ताडु. कनुक प्रतिमनिषी तनकुन्नन्तलो दानालु चेयालि.
- अप्पुल पालैपोवटं, 2.याचन चेयटं, 3.मुसलितनं रावटं, 4.जारुडु (व्यभिचारि) गा मारटं, 5. दॊङ्गतनालु चेयटं, 6. दरिद्रुडै पोवटं,
- रोगाल पालव्वटं, 8.ऎङ्गिलिकूडु तिनडं. वीटिनि अष्टकष्टालु अण्टारु. 1.दासीलु, 2. सेवकुलु, 3. पुत्रुडु, 4. बन्धुवुलु, 5.विविधरकाल वस्तुवुलु,
- वाहनालु, 7. अन्तुलेनि सम्पद, 8. धान्यसमृद्धि. वीटन्निटिनी अष्टभोगालु अण्टारु. दानधर्मालु विरिविगा चेसेवाळ्ळकि ई अष्टभोगालु लभिस्तायि. इवि चेयनिवाळ्ळकि मरुजन्मलो अष्टकष्टालु प्राप्तिस्तायि.
- परोपकारं ऎदुटिवारि नुञ्चि एमी आशिञ्चकुण्डा वारिकि चेसे उपकारमे परोपकारं. मन कण्टिकि कनिपिञ्चे प्रकृति ई परोपकार गुणान्नि मनकि नेर्पुतोन्दि. भारतीय सनातन धर्मं 109 श्लो॥ परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः परोपकारार्थ मिदं शरीरम्. परोपकारं कोसमे वृक्षालु फलालनिस्तुन्नायि. परोपकारं कोसमे नदुलु प्रवहिस्तुन्नायि. परोपकारं कोसमे आवुलु पालनिस्तुन्नायि. ई शरीरमे परोपकारं कोसं एर्पडिन्दि. कनुक मनिषिगा पुट्टिन प्रतिवाडू प्रकृतिनि, जन्तुवुलनि चूसि तानु कूडा इतरुलकि सहयालु चेस्तू जीविञ्चालि. परोपकारं चेयटमे पुण्यं, परुल्नि पीडिञ्चटमे पापं. प्राणाल्नि विडिचिपॆट्टैना, धनान्नि खर्चुपॆट्टैना परोपकारं चेयालि. दीनिवल्ल वन्दलादि यज्ञालु चेसिन पुण्यफलं कन्ना गॊप्प पुण्यं लभिस्तुन्दि. मानवुडु तन सुखान्नि वदुलुकुनैना ऎप्पुडू परोपकारं चॆय्यालि. प्रजलकि मेलु कलिगिञ्चे सत्कार्यालनि आचरिञ्चालि. दीनुल्नि, अनाथल्नि, ऎलाण्टि प्रतिफलापेक्ष लेकुण्डा रक्षिञ्चालि. स्वार्थचिन्तन वदिलेसि, तोटि मनुषुलकि, जन्तुवुलकि उपकारं चेस्तू जीविञ्चालि. अयिते ई परोपकारान्नि एदो मॊक्कुबडिगा, पुण्यं वस्तुन्दनि चेयकूडदु. अला चेस्ते ऎलाण्टि फलितमू वुण्डदु. परोपकारान्नि चाला सन्तोषङ्गा, मनस्पूर्तिगा चेयालि. वृक्षालु फलान्नि अन्दिञ्चे समयंलो ऎन्तो विनयङ्गा वङ्गि वुण्टायि. मेघालु वाननि कुरिपिञ्चेटप्पुडु क्रिन्दकि वेलाडुतू वर्षिस्तायि. अलागे सत्पुरुषुलु कूडा सम्पदलु वच्चिनप्पुडु गर्वं लेकुण्डा विनयन्तोने उण्टारु. इदि परोपकार परायणुल स्वभावं. सत्पुरुषुल शरीरानिकि परोपकारं चेयटमे अलङ्कारं गानी चन्दनं पूसुकोवटं कादु. सूर्युडु तननि प्रार्थिञ्चकुण्डाने पदाल्मनि विकसिम्पचेस्तुन्नाडु. चन्द्रुडु कूडा तननि प्रार्थिञ्चकुण्डाने कलुवल्नि विकसिम्पचेस्तुन्नाडु. मेघं कूडा तननि ऎवरू याचिञ्चकुण्डाने वर्षान्नि कुरिपिस्तोन्दि. इला सत्पुरुषुलु ऎप्पुडू परोपकारं चेयटान्ने इष्टपडतारु. प. उपकारिकि नुपकारमु विपरीतमु गादुसेय विवरिम्पङ्गा, नपकारिकि नुपकारमु नॆपमॆन्नक सेयुवाडु नेर्परि सुमती. 110 भारतीय सनातन धर्मं लोकंलो तनकि उपकारं चेसिनवाडिकि तिरिगि प्रत्युपकारं चेयटं गॊप्प पनिकादु. तनकि अपकारं चेसिनवाडिकि कूडा एमी आशिञ्चकुण्डा, तिरिगि उपकारं चेसेवाडे नेर्परि (गॊप्पवाडु).
- सत्सङ्गं सत्सङ्गं अण्टे सत्पुरुषुलतो सन्निहितङ्गा उण्डटं. नित्यं साधुवुलतो (सज्जनुलतो) साङ्गत्यं चेयटं वल्ल ज्ञानदृष्टि लभिस्तुन्दि. देवतल्नि, शास्र्तं तॆलिसिन ब्राह्मणुल्नि, गुरुवुल्नि, ज्ञानुल्नि (पण्डितुल्नि) पूजिञ्चटं, पवित्रङ्गा ऋजुत्वन्तो (मनसु, माट, चेत सौम्यङ्गा उण्डटं) उण्डटं, ब्रह्मचर्य व्रतान्नि पाटिञ्चटं, अहिंसतो उण्डटं अनेवि शरीरन्तो चेसे तपस्सुलु (भगवद्गीत). सत्पुरुषुलतो साङ्गत्यं चेयटं वल्ल मञ्चिगाथल्नि विने अवकाशं मानवुलकि कलुगुतुन्दि. विनेवाळ्ळ मनस्सुकि, चॆवुलकि आनन्दान्निच्चे गाथलु, मञ्चि मञ्चि सन्देशाल्नि इस्तायि. वीटिनि विनटं वल्ल मोक्षं मीद श्रद्ध, भक्ति, प्रेम उदयिस्तायि (श्रीमद्भागवतं). मनकि स्वतहगा शास्र्तं गुरिञ्चि तॆलुसुण्डालि. लेकपोते सत्पुरुषुलैन पॆद्दल नुञ्चैना तॆलुसुकोवालि. ई रॆण्डू लेकुण्डा बृहस्पति लाण्टिवारु कूडा धर्मार्थाल गुरिञ्चि तॆलुसुकोलेरु. सज्जनुलु चाला गॊप्पवारु, वाळ्ळ साङ्गत्यं कूडा चाला गॊप्पदि. अन्दुके सज्जनुलु चेयमन्न पनिनि आलस्यं लेकुण्डा वॆण्टने आचरिञ्चालि. अला चेसिनवाळ्ळकि अन्तुलेनि कीर्तिप्रतिष्ठलु वस्तायि. सज्जनुल अनुग्रहं ऎप्पुडू सुखान्ने इस्तुन्दि (विदुरनीति). सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वं, निर्मोहत्वे निश्चल तत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः. (भजगोविन्दं) सत्पुरुषुलु ऎप्पुडू रागद्वेष रहितुलुगा, समदृष्टितो, इन्द्रिय निग्रहपरुलै वुण्टारु. मोक्षापेक्षुलै जीविस्तारु. मनं इलाण्टि महपुरुषुलतो समावेशमैते, वैराग्यं एर्पडुतुन्दि. मोहं तॊलगिपोतुन्दि. वॆण्टने निश्चलमैन भगवत्तत्त्वं अवगतमवुतुन्दि. ई निश्चलतत्त्वं स्थिरङ्गा उण्टे मनकि जीवन्मुक्ति कलुगुतुन्दि. भारतीय सनातन धर्मं 111 सत्पुरुषुलु ऎन्तो गॊप्पवाळ्ळु. वाळ्ळतो साङ्गत्यं दॊरकटं चाला कष्टं. ऒकवेळ दॊरिकिते अदि अमोघमे अवुतुन्दि. अदिकूडा वाळ्ळ अनुग्रहं मन मीद उण्टेने. कनुक बागा प्रयत्नञ्चेसि सत्पुरुषुल्नि सेविञ्चि, वारि अनुभवान्नि अनुग्रहन्नि पॊन्दालि (नारदमहर्षि तन भक्तिसूत्रालु). चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः, चन्द्रचन्दन योर्मध्ये शीतला साधुसङ्गतिः. चन्दनं चल्लगा वुण्टुन्दि. चन्द्रुडु अन्दिञ्चे वॆन्नॆल इङ्का चल्लगा उण्टुन्दि. अयिते गॊप्पवारु, पण्डितुलु, सज्जनुलु अयिन महत्मुल साङ्गत्यं ई रॆण्डिण्टि कन्ना ऎक्कुव चल्लदनान्नि अन्दिस्तुन्दि.
- सम (दर्शनं) दृष्टि ई सृष्टिलो उन्न सकल भूतालनू तन आत्मलो, अलागे सकल भूताललो तन आत्मनि दर्शिञ्चेवाडिकि, ई लोकंलो ए वस्तुमा ए जीवी असह्यन्नि कलिगिञ्चदु. देन्नी अतडु निन्दिञ्चडु. सर्वभूताललो, तनलो उन्नदि आ परमात्मेननि, तानु आ परमात्म ऒकटेननि अन्दरिनी ऒकटिगा समभावन्तो चूडटंवल्ल ‘शोकं, मोहं’ अनेवि मानवुडिकि कलगवु. अन्दरि मीद समदृष्टितो उन्नवाडिकि बाह्यमैन सकल सम्पदलु, मञ्चिगुणालु कलुगुतायि. समत्वं अने तीग सकलभूतालतो (प्राणुलतो) मैत्रि (स्नेहं) अने फलान्नि प्रसादिस्तुन्दि. समदर्शनं अने सुगुणं वल्ल, सकल प्राणुलकी मेलुचेयालने कोरिक कलुगुतुन्दि. ई विधङ्गा समदृष्टितो अन्दरिनी आदरिञ्चिनवाडिकि, ‘सकल जगत्तु अने लक्ष्मीदेवि’ दास्यं चेस्तुन्दि. ई समदृष्टि वल्ल कलिगे सुखं, आनन्दं, गॊप्प राज्यान्नि पॊन्दिना लभिञ्चवु (योगवाशिष्ठं). ज्ञानुलैन वाळ्ळु ‘विद्य, विनयं’ अने सम्पदलतो उन्न ब्राह्मणुडि मीद, आवु, कुक्क, एनुगुलाण्टि जन्तुवुल मीद समानदृष्टिने कलिगि उण्टारु. मञ्चि मनसुन्न वाळ्ळमीद, मित्रुलमीद, शत्रुवुलमीद, उदासीनङ्गा उन्न वाळ्ळमीद, मध्यस्थङ्गा उन्नवाळ्ळ मीद, द्वेषिञ्चतगिन वाळ्ळमीद, बन्धुवुलमीद, धर्मात्मुलमीद, पापात्मुल मीद समदृष्टि (बुद्दि) कलिगि उन्नवाडे श्रेष्ठुडु. लोकंलो सकल प्राणुल्नी 112 भारतीय सनातन धर्मं तनतो समानङ्गा चूसेवाडु, सुखदुःखालनी समानङ्गा भाविञ्चेवाडु निजमैन योगि. अलाण्टि योगे चाला गॊप्पवाडु (भगवद्गीत).
- स्थित प्रज्ञ सङ्घंलो जीविञ्चे प्रति मानवुडू कष्टालकि चलिञ्चकुण्डा स्थितप्रज्ञुडिगा उण्डालि. जीविततत्त्वं तॆलुसुकुण्टे प्रति ऒक्करू स्थितप्रज्ञुलु कावच्चु. मनस्सुलो उन्न कोरिकलन्निटिनी वदिलिपॆट्टि, आत्म द्वारा, आत्मलो आनन्दान्नि पॊन्दुतू परमात्मतो संयोगं चॆन्दि, आत्मानन्दान्नि अनुभविञ्चेवाडे स्थितप्रज्ञुडु. कष्टालु वस्ते क्रुङ्गिपोनिवाडु, सुखालु वस्ते पॊङ्गिपोनिवाडु, भयान्नि क्रोधान्नि विडिचि पॆट्टिनवाडु, मुनितो समानुडु. इलाण्टि मुनिने स्थितप्रज्ञुडु अण्टारु. मनिषि प्रति वस्तुवुमीदा विशेषमैन ममकारान्नि पॆञ्चुकोकूडदु. अदि वस्तुवुलमीदे कादु. मनुषुलु (भार्य, बिड्डलु, बन्धुवुलु, स्नेहितुलु) मीदकूडा अतिगा ममकारान्नि पॆञ्चुकुण्टे चिवरिकि तानु ममकारं पॆञ्चुकुन्नवाळ्ळु दूरमैते तीव्रमैन वेदन अनुभविञ्चाल्सि वस्तुन्दि. कोरिकल्नि वीलैनन्तगा तग्गिञ्चुकुनि आ परमात्म मीद दृष्टिनि पॆट्टालि. मुख्यङ्गा देनिकी भयपडकूडदु. कोपंलाण्टि दुर्गुणाल्नि वॆण्टने विडिचिपॆट्टालि.
- सन्तोषं (आनन्दं) लोकंलो प्रति ऒक्करू तात्कालिक सुखान्निच्चे आनन्दान्ने कोरुकुण्टारु. वीळ्ळकि निजमैन आनन्दमण्टे एमिटो तॆलियदु. अन्नि आनन्दालकन्ना गॊप्प आनन्दं ऒकटुन्नदनि, अदे ब्रह्मनन्दमनि, ई आनन्दमे पॊन्दतगिनदनि उपनिषत्तुलु इला चॆबुतुन्नायि.
- यौवनं, 2.साधुगुणं, 3.वेदाध्ययनं, 4.परिजनं, 5. शारीरक, मानसिक दृढत्वं, 6.धैर्यं, 7.बलं, 8.भूमण्डलान्नि पालिञ्च गलिगिनन्त शक्ति,
- कावलसिनन्त धनं. इवन्नी कलिगिन ऒक मनिषि पॊन्दे आनन्दान्नि ‘ऒक मनुष्यानन्दं’ अण्टारु. इदे आनन्दं वेदार्थं तॆलिसिन पण्डितुडु, कामक्रोधरहितुडु अयिन ब्रह्मज्ञानिकि कूडा कलुगुतुन्दि. भारतीय सनातन धर्मं 113 ई ऒक मनुष्यानन्दं कन्ना वन्दरॆट्लु अधिकमैन्दि ‘मनुष्य गन्धर्वानन्दं’. दीनिकन्ना वन्दरॆट्लु अधिकमैन्दि ‘देव गन्धर्वानन्दं’. दीनिकन्ना वन्दरॆट्लु अधिकमैनदि पितृदेवतल आनन्दं. ई पितृदेवतल आनन्दङ्कन्ना वन्दरॆट्लु अधिकमैन्दि अजानजदेवतल आनन्दं. ई अजानजन देवतल आनन्दङ्कन्ना कर्मदेवतल आनन्दं, दानिकन्ना देवानन्दं, दानिकन्ना इन्द्रानन्दं, दानिकन्ना बृहस्पति आनन्दं, दानिकन्ना प्रजापति आनन्दं, दानिकन्ना ब्रह्मनन्दं वन्दरॆट्लु चॊप्पुन ऒकदानिकन्ना ऒकटि गॊप्पवि. ‘ब्रह्मनन्दं’ मानवुल हृदयंलो उण्टुन्दि. मानवुडिलो उन्न ई आनन्दरूपमैन ब्रह्मं, सूर्युडिलो उन्न ब्रह्मं रॆण्डू ऒक्कटे. अन्दुके ‘आनन्दो ब्रह्म’ अनि अण्टारु. मनिषि ऎप्पुडू सन्तोषङ्गा आनन्दङ्गा उण्डालण्टे तन मनसुलोकि शोकान्नि, विषादान्नि रानीकूडदु. ई विषयान्ने श्रीमद्रामायणं इला चॆबुतुन्दि. शोको नाशयते धैर्यं शोको नाशयते श्रुतम्, शोको नाशयते सर्वं नास्ति शोक समो रिपुः. (रामा. अयोध्य-62,15) शोकं वल्ल मनिषिलो धैर्यं सन्नगिल्लिपोतुन्दि. नेर्चुकुन्न विद्य नशिञ्चिपोतुन्दि. शोकं वल्ल अन्नी चॆडिपोतायि. दीन्नि मिञ्चिन शत्रुवु मनिषिकि मरॊकटिलेदु. सन्तोषं अनेदि मनिषिकि श्रेयस्सुनि कलिगिस्तुन्दि. ई सन्तोषान्ने सुखं अनिकूडा अण्टारु. ई सन्तोषं अने गुणन्तो निण्डिनवाडु आनन्दान्नि कलिगिञ्चे परमसुखान्नि पॊन्दुताडु. सन्तोषं अने अमृतान्नि सेविञ्चि तृप्तिपडिन मनिषिकि, अनन्तमैन भोगालु, सम्पदलु विषंलागा अनिपिस्तायि. असलु निजमैन सन्तोषं अण्टे एमिटण्टे - कोरुकुन्न वस्तुवु लभिञ्चिनप्पुडु कलिगे आनन्दं, अदि लभिञ्चनप्पुडु कलिगे बाध, ई रॆण्डू लेकुण्डा समभावन्तो उण्डटं. इला उन्नवाडे सन्तुष्टुडु. 114 भारतीय सनातन धर्मं मानवुडिकि सन्तोषान्नि मिञ्चिन्दि मरेदीलेदु. ऎवडु कोपान्नि हर्षान्नि (आनन्दान्नि) जयिस्ताडो अलाण्टिवाडि हृदयंलोने वैराग्य रूपमैन सन्तोषं कलुगुतुन्दि. इलाण्टिवाडिके उत्तमगति प्राप्तिस्तुन्दनि महभारतं चॆबुतुन्दि. प्रशान्तमैन मनस्सुतो उन्नवाडु, पुण्यात्मुडु, प्रपञ्च विषयाल मीद आसक्ति लेनिवाडु, सच्चिदानन्द परब्रह्मतो एकीभाव स्थितिनि पॊन्दिनवाडु अयिन योगि ब्रह्मनन्दान्नि पॊन्दुताडु. नेटिकालंलो मनिषि सुखाल कोसं चिन्तिस्तू चिन्तिस्तू तन सन्तोषान्नि कोल्पोतुन्नाडु. अन्दुके मन धर्मशास्र्त ग्रन्थालु वर्णाश्रम धर्माल्नि विधिञ्चायि. वीटिनि सक्रमङ्गा पाटिस्ते, प्रति ऒक्करू सन्तोषङ्गा तम जीविताल्नि गडिपि मोक्षं पॊन्दवच्चु.
- जीवन्मुक्तुडु सन्तोषं, असहनं, भयं, क्रोधं, कामं, लोभं लाण्टि गुणाल वल्ल ऎलाण्टि विकारालू पॊन्दनिवाडु, इष्टं-अनिष्टं भावालु लेनिवाडु, देनिकी चलिञ्चकुण्डा उण्डेवाडु, ऎलाण्टि भेदं लेकुण्डा अन्नि रुचुल्नी ऒकेला भाविस्तू भुजिञ्चेवाडु, लौकिक विषयालनु पट्टिञ्चुकुन्नप्पटिकी, आ विषयाल फलिताल मीद ऎलाण्टि प्रत्येक दृष्टि लेकुण्डा निर्विकारङ्गा उण्डेवाडु जीवन्मुक्तुडनि महॆूपनिषत्तु चॆबुतुन्दि. तन नित्यकृत्याल्नि सक्रमङ्गा निर्वहिस्तुन्नप्पटिकी, ई समस्त प्रपञ्चान्नि, बन्धुमित्रुल्नि आकाशंलागा शून्यङ्गा (अनगा वैराग्यभावन्तो) चूसेवाडु जीवन्मुक्तुडु. लोकंलो ऎवडि मुखं सन्तोषं कलिगिनप्पुडु विकसिञ्चदो, दुःखं कलिगिनप्पुडु वाडिपोदो मञ्चि-चॆडू रॆण्डु सन्दर्भालनी ऒकेला ऎवडु भाविस्ताडो अन्नि समयाललो ऒकेरकमैन मानसिक स्थितिनि कलिगि उण्टाडो अलाण्टिवाडु जीवन्मुक्तुडु. ऎवडु कर्मलु चेस्तुन्नप्पटिकी, चेयनप्पटिकी कर्तव्यान्निगानी, अकर्तव्यान्निगानी तन मनसुकि अण्टकुण्डा सञ्चरिस्तू उण्टाडो तन इन्द्रिय व्यापारालकु केवलं साक्षीभूतुडुगा उण्टाडो ऎलाण्टि अहङ्कारान्नि प्रदर्शिञ्चडो अलाण्टिवाडे जीवन्मुक्तुडु. भारतीय सनातन धर्मं 115 ऎवडु ई प्रपञ्चंलो संसारिगा उण्टू दैनन्दिन कार्यकलापालनि आचरिस्तू, देनिमीदा प्रत्येकमैन आसक्तिनि पॊन्दकुण्डा, प्रशान्त तरङ्गंला निश्चितङ्गा उण्टाडो अलाण्टिवाडे जीवन्मुक्तुडु. जीवन्मुक्तुडिगा उन्न मानवुडु कालं तीराक विदेहमुक्तुडु अनगा शरीरंलेनि स्थितिलो मोक्षान्नि पॊन्दुताडु. कदलिकलेनि निश्चलमैन वायुस्थितिलो उण्टाडु. अतडिकि नामरूपालु उण्डवु. अतडु शून्यङ्गा उण्डडु. अलागनि आकारन्तोनू उण्डडु. कण्टिकि कनिपिञ्चेवाडू, कनिपिञ्चकुण्डा उण्डेवाडू काडु. पञ्चभूत पदार्थं असले कादु. केवलं अतडु सत् (परब्रह्म) स्वरूपुडुगा मारिपोताडु. कर्मल्नि आचरिस्तुन्ना, आचरिञ्चकपोयिना, नेनु कर्तनु अने भावङ्कानी, तानु चेसिन कर्मफलं मीद कोरिकगानी लेनि वाडिनि जीवन्मुक्तुडु अण्टारु. 116 भारतीय सनातन धर्मं संस्कारालु मानवुडु शुक्र शोणिताल कलयिकतो शरीरान्नि पॊन्दुताडु. स्र्ती पुरुष सङ्गमं वल्ल पुट्टिन जीविकि ऒकानॊक पापं अनेदि सङ्क्रमिस्तुन्दि. आ पापान्नि पोगॊट्टि आ जीवि शरीरान्नि पवित्रं चेयटं कोसं, पवित्र कार्याललो विनियोगिञ्चटं कोसं मन महर्षुलु पदहरु संस्कारालनि निर्देशिञ्चारु. वीटिने षोडश संस्कारालु अण्टारु. अवि 1.गर्भादानं. 2. पुंसवनं. 3. सीमन्तं, 4.जातकर्म, 5.निष्र्कमणं. 7. अन्नप्राशन, 8.कर्णवेध, 9. चूडाकरणं, 10. अक्षराभ्यासं,
- उपनयनं 12.केशान्तं, 13. उपाकर्म, 14. स्नातकं, 15. विवाहं,
- अन्त्येष्टि. गर्भादानं- ‘‘गर्भः सन्धार्यते येन कर्मणा तद्गर्भादानं मित्यनुगतार्थं कर्म नामधेयं’’ (पूर्व मीमांस). स्र्ती तन भर्त द्वारा वीर्यान्नि धरिञ्चडान्नि गर्भधारण लेक गर्भावलम्बनं अण्टारु. सत्सन्तानं कलगटं कोसं ई पवित्र संस्कारान्नि चेस्तारु. पुंसवनं- स्र्ती गर्भं धरिञ्चिन तरुवात गर्भंलो उन्न शिशुवु कोसं ई संस्कारान्नि चेस्तारु. ‘‘पुमान् प्रसूयते येनकर्मणा तत् पुंसवन मीरितम्’’ पुत्रप्राप्ति कोसं चेसे संस्कारान्ने पुंसवनं अण्टारु. सीमन्तं- स्र्ती गर्भानिकि चेसे मूडो संस्कारान्ने सीमन्तं लेदा सीमन्तोन्नयनं अण्टारु. ‘‘सीमन्त उन्नयते यस्मिन् कर्मणि तत् सीमन्तोन्नयनमिति कर्म नामधेयम्’’ (वीरमित्रोदयं). ‘‘सीमतः कथ्यते स्र्तीणां केश मध्येतु पद्धतिः’’ गर्भिणि केशालनि ऎत्ति कट्टटं, लेक तलमीद चक्कगा पापटिनि एर्पर्चटं. तल्लिकि ऐश्वर्यान्नि, आनन्दान्नि कलिगिञ्चटं कोसं, लोपलुन्न शिशुवुकि दीर्घायुवु लभिञ्चटं कोसं ई संस्कारान्नि निर्वहिस्तारु. ई सीमन्तं जरिगिनप्पटि नुञ्ची भार्य कोरिन कोरिकलन्नी भर्त विधिगा तीर्चालि. आमॆतो ऎन्तो प्रेमगा मसलुकोवालि. आमॆ ऎप्पुडू सन्तोषङ्गा उण्डेला चूसुकोवालि. भारतीय सनातन धर्मं 117 जातकर्म- स्र्ती गर्भं नुञ्चि पुत्रुडु जन्मिञ्चाक जरिपे संस्कारं इदि. गर्भं नुञ्चि बयटिकिवच्चिन शिशुवु बॊड्डुत्राडु कोयकमुन्दू तरुवात ई संस्कारान्नि जरिपिस्तारु. मेधकोसं, बलं कोसं, नॆय्यि, तेनॆल्नि ऒक सन्नटि बङ्गारुपुल्लतो शिशुवु नोटिकि अन्दिस्तारु. पिल्लवाडु जन्मिञ्चिन तरुवात बॊड्डुत्राडु कोशाक, नॆय्यिनि नोट्लो वेयालि. तरुवात तल्लि आ पिल्लवाडिकि स्तन्यान्नि (पालनि) इव्वालि अनि बृहदारण्यकोपनिषत्तु चॆबुतुन्दि. ब्राह्मणवर्णं वारु शास्र्ताललो चॆप्पिन विधङ्गा वैश्वानरेष्टि, शोष्यन्ती होमं लाण्टिवि कूडा निर्वहिस्तारु. निष्र्कमणं- निष्र्कमणं अण्टे पुट्टिन शिशुवुनि विधिविधानङ्गा बयटकि तीसुकुरावटं. ई संस्कारान्नि शिशुवु जन्मिञ्चिन पन्नॆण्डोरोजु नुञ्चि नालुगो नॆललोपु चेयवच्चु. कॊन्तमन्दि पण्डितुलु मूडोनॆललो शिशुवुकि सूर्यदर्शनान्नि, नालुगोनॆललो चन्द्रदर्शनान्नि चेयिञ्चालनि चॆबुतारु. ई संस्कारान्नि तल्लिदण्ड्रुलु लेक मेनमाम चेयिञ्चवच्चु. नामकरणं आयुर्वचोभिः वृद्धिश्च सिद्धिर्व्यवहृते स्तथा, नामकर्म फलं ते तत् समुद्दिष्टं मनीषिभिः. पुट्टिन बिड्डकि आयुष्षु, वर्चस्सु, व्यवहरसिद्धि कलगटं कोसं ई नामकरण संस्कारान्नि जरिपिस्तारु. ‘‘तस्मात्पुत्रस्य नामकुर्यात् पाप्मानमेवाप्य तदपहन्ति’’ पुत्रुडु जन्मिञ्चिन तरुवात तण्ड्रि तन पुत्रुडिकि नामकरणं चेस्ते, आ पुत्रुण्णि आवहिञ्चिन पापालन्नी तॊलगिपोतायनि शतपथ ब्राह्मणं चॆबुतुन्दि. पाराशर्य गृह्यसूत्रान्नि अनुसरिञ्चि पिल्लवाडि पेरु रॆण्डु लेक नालुगु अक्षरालतो उण्डालि. आडपिल्लल पेर्लु मनोहरङ्गा मङ्गळकरमैनविगा उण्डालि. अन्नप्राशन- शिशुवुकि मॊदटिसारिगा घनाहरान्नि तिनिपिञ्चटमे अन्नप्राशन. ‘‘षण्मासश्चैव मन्नं प्राशये लघु हितश्च’’ शिशुवु जन्मिञ्चिन आरोनॆललो आ पिल्लवाडिकि तल्लिपालु मान्पिञ्चि घनाहरान्नि (अन्नान्नि) तिनिपिञ्चालि अनि सुश्रु तुडु शरीर स्थानग्रन्थंलो चॆबुताडु. साधारणङ्गा नेयितो कलिपिन अन्नान्निगानी, पॆरुगु, तेनॆ, नेयितो कूडिन अन्नान्निगान्नी, तॆनॆ, नॆय्यि कलिपिन पायसान्नि गानी शिशुवुकि तिनिपिञ्चालि. 118 भारतीय सनातन धर्मं कर्णवेध- शिशुवुकि चॆवुलु कुट्टिञ्चटं. पुट्टिन पिल्लवाडिकि मूडु लेक अयिदु संवत्सराललो ई संस्कारान्नि चॆय्यालि. कर्णवेध पूर्तयिन तरुवात आ चॆवुलकि बङ्गारं लेदा वॆण्डितो आभरणाल्नि चेयिञ्चि धरिम्पचेयालि. चूडाकरणं- पुट्टु वॆण्ट्रुकल्नि कत्तिरिञ्चटं. चूड अण्टे ‘शिख’ (पिलक) दीन्नि उञ्चि मिगिलिन वॆण्ट्रुकलन्नी वपनं चेयटं. दीन्ने चूडाकरणं अण्टारु. ‘‘बलायुर्वर्चो वृद्धिश्च चूडाकर्म फलं स्मृतं’’ शिशुवुकि बलं, आयुष्षु, तेजस्सु, वृद्धि चॆन्दटं कोसं ई चूडाकर्म संस्कारान्नि निर्वहिञ्चालि. ई संस्कारान्नि पिल्लवाडु पुट्टिन मॊदटि, रॆण्डु, मूडु संवत्सराललोपु चेयालनि कॊन्नि स्मृतुलु चॆबुतुण्टे ऐदु लेक एडो संवत्सरंलो चेयवच्चनि मरिकॊन्नि धर्मशास्र्त ग्रन्थालु चॆबुतुन्नायि. अक्षराभ्यासं- दीन्ने विद्यारम्भं, अक्षरारम्भं, अक्षरलेखनं अनिकूडा अण्टारु. ई संस्कारान्नि अयिदो संवत्सरंलोगानी, आरो संवत्सरंलोगानी चेस्तारु. मार्गशिर, ज्येष्ठमासालु दीनिकि श्रेष्ठमैनवनि वीरमित्रोदय धर्मग्रन्थं चॆबुतुन्दि. कॊन्तमन्दि पण्डितुलु, चूडाकर्म अयिन वॆण्टने ई संस्कारं चेयालनि चॆबुतारु. उपनयनं- ब्राह्मण, क्षत्रिय, वैश्य वर्णालवारिकि इदि मुख्यमैन संस्कारं. मुख्यङ्गा वेदाध्ययनं चेसे ब्राह्मणुलकि ई संस्कारं चाला आवश्यकमैन्दि. पुट्टुकतो अन्दरू शूद्रुले. उपनयन कर्मतोने ब्राह्मणुलकि द्विजत्वं (वेदाध्ययनाधिकारं) वस्तुन्दनि स्मृतुलु चॆबुतायि. परम पवित्रमैन गायत्री मन्त्रान्नि तण्ड्रि गुरुवुगा मारि, तन बिड्डकि ब्रह्मोपदेशं चेयटं ई संस्कारंलो प्रत्येकत. उपनयनं जरिगिन नाटिनुञ्ची पिल्लवाडु सन्ध्यावन्दन क्रिय आचरिञ्चटानिकि, गुरुकुलंलो चेरि वेदविद्यनि अभ्यसिञ्चटानिकि अर्हुडवुताडु. ब्राह्मणुडिकि 8 संवत्सरालु, क्षत्रियुडिकि 11 संवत्सरालु, वैश्युडिकि 12 संवत्सराललोपु ई संस्कारान्नि निर्वहिञ्चालि. ई क्रियलो यज्ञोपवीत धारण जरुगुतुन्दि. इदि परम पवित्रमैनदि. दैवकर्मलु, पितृकर्मलकि इदि आधारं. भारतीय सनातन धर्मं 119 केशान्तं- ब्रह्मचारिगा उन्न बालकुडिकि युक्तवयस्सु वच्चाक मॊदटिसारिगा मङ्गलि चेत गड्डं, मीसालु तीयिञ्चटं केशान्तं अनि अण्टारु. ई केशान्त संस्कारान्नि ब्राह्मणुलकि 16व एट, क्षत्रियुलकि 22व एट, वैश्युलकि 24व एटा जरिपिञ्चालनि मनुस्मृति चॆबुतुन्दि. ई सन्दर्भङ्गा गुरुवुल वद्द विद्याभ्यासं चेस्तुन्नवारु केशान्त संस्कारं पूर्तयिन तरुवात गुरुवुगारिकि गोदानं चेस्तारु. अन्दुके ई संस्कारान्नि ‘गोदानं’ अनि कॊन्नि स्मृतुलु पेर्कॊण्टुन्नायि. अयिते प्रस्तुतकालंलो ई संस्कारान्नि ऎवरू मन्त्रपूर्वकङ्गा ऎक्कुवशातं आचरिञ्चटं लेदु. वेदवतं लेक उपाकर्म- ब्राह्मणुल्लो ऎवरि शाखकु चॆन्दिन वेदान्नि वाळ्ळु गुरुमुखतः अध्ययनं चेयटमे वेदवतमनि अण्टारु. स्वशाखकु चॆन्दिन वेदान्नि अभ्यसिञ्चिन वाळ्ळु ऎप्पटिकी पतितुलव्वरनि वसिष्ठस्मृति चॆबुतुन्दि. वेदाध्ययनं चेयिदलुचुकुन्न विद्यार्थि गुरुवुगारि आश्रमानिकि (इण्टिकि) वॆळ्ळि, अक्कड आयन आदेशन्तो कॊन्नि होमालुचेसि, तरुवात दक्षिण ताम्बूलालु समर्पिञ्चि, वेदाध्ययनं प्रारम्भिञ्चालि. ई वेदाध्ययनानिके उपाकर्म अनि पेरु. उपाकर्म अण्टे आरम्भं अनि अर्थं. उपनयनं पूर्तयिन तरुवात, ऒक शुभदिनंलो ई उपाकर्मलो भागङ्गा कॊन्नि संस्कारालु चेसि, वेदाध्ययनान्नि प्रारम्भिस्तारु. स्नातकं- दीन्ने समावर्तनं अनिकूडा अण्टारु. ब्रह्मचर्यव्रतं पूर्तयिन तरुवात ई संस्कारान्नि चेस्तारु. इदि ऒक रकङ्गा विद्यार्थि जीवितानिकि मुगिम्पुनि सूचिस्तुन्दि. ‘‘तत्र समावर्तनं नाम वेदाध्ययनानन्तरं गुरुकुलात् स्वगृहगमनं’’ (वीरमित्रोदय धर्मशास्र्तं) अण्टे आश्रमंलो (गुरुकुलंलो) वेदविद्य पूर्ति चेसुकुन्नाक शिष्युडु तिरिगि तन स्वगृहनिकि चेरुकोवटं. वेदविद्यार्थि तन गुरुवुकि यथाशक्ति गुरुदक्षिण समर्पिञ्चि, आ तरुवात आयन अनुमतितो विवाह संस्कारान्नि आचरिञ्चालि, दानिकि मुन्दुगा कॊन्नि प्रायश्चित्त होमालुचेसि, ई स्नातकव्रतान्नि पूर्तिचेयालि. विवाहं- षोडश संस्काराललो इदि अत्यन्त प्रधानमैनदि. मानवुडु ब्रह्मचर्याश्रमान्नि मुगिञ्चुकुनि, तगिन विद्यनि सम्पादिञ्चि, गृहस्थाश्रमंलोकि 120 भारतीय सनातन धर्मं प्रवेशिञ्चे उत्तम संस्कारं विवाहं. मूडु ऋणाललो ऒकटैन पितृऋणं तीर्चुकोवटानिकि (वंशाभिवृद्धि कोसं) विवाहं चेसुकोवालि. तन नक्षत्रानिकि, राशिकि अनुकूलमैन स्र्तीनि, तन गोत्रङ्कानि स्र्तीनि, शुभलक्षणालु उन्न स्र्तीनि पॆळ्ळि चेसुकोवालि. वर्णान्तर विवाहलु पनिकिरावनि स्मृति ग्रन्थालु चॆबुतुन्नायि. कनुक ऎवरिकि वाळ्ळु तम वर्णालकु चॆन्दिन कन्यलतोने ई विवाह संस्कारं जरिपिञ्चुकोवटं उत्तमं. अन्त्येष्टि- मानवुडु मरणिञ्चिन तरुवात अतडिकि उत्तमगतुलु कलगटं कोसं पुत्रुलु चेसे संस्कारान्नि अन्त्येष्ठि अण्टारु. नालुगु वर्णालवारू तमकि विधिञ्चिन धर्मं प्रकारं मरणिञ्चिन जीविकि अग्नि संस्कारं, कर्मकाण्डलु, मासिक श्राद्धालु शास्र्तोक्तङ्गा निर्वहिञ्चालि. इवि ऎन्दुकु चेयालि अण्टे ‘‘जात संस्कारेण इमंलोकमभिजयति । मृत संस्कारेण अयंलोकम्’’ मनिषि पुट्टिन तरुवात चेसे जातकर्म संस्कारं वल्ल इहलोकान्नि, मरणिञ्चाक चेसे अन्त्येष्टि संस्कारं वल्ल परलोकान्नि जयिस्तुन्नाडनि बोधायन पितृसूत्रालु चॆबुतुन्नायि. मरणिञ्चिन तम वारिकि उत्तमगतुलु कलगटं कोसं प्रतिऒक्करू अन्त्येष्टि संस्कारान्नि विधिगा निर्वहिञ्चालि. ई संस्कारालन्निण्टिनी मॊदटि मूडु वर्णाल वारिकी समन्त्रकङ्गा नालुगो वर्णं वारिकि मन्त्ररहितङ्गा निर्वहिञ्चवच्चु. ई पदहरु संस्कारालेकाक मॊत्तं 40 वरकू संस्कारालु उन्नायनि धर्मशास्र्त ग्रन्थालु चॆप्तुन्नायि भारतीय सनातन धर्मं 121 आत्मगुणालु ऎन्नि संस्कारालु चेसिना आत्मगुणालु लेकपोते अलाण्टिवाडिकि ब्रह्म सायुज्यङ्गानी, ब्रह्म सालोक्यङ्गानी लभिञ्चवु. आ ऎनिमिदिरकाल आत्मगुणालु इवे! दय- त्रिकरण शुद्धिगा सकलजीवुल मीदा प्रेमनि लेदा करुणनि कलिगि उण्डटान्ने ‘दय’ अण्टारु. पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम, कार्यं करुणमार्येण न कश्चिन्नापराध्यति. (रामा. युद्ध.116-45) ‘‘पात्मुडैना, पुण्यात्मुडैना, चम्पतग्ग दुर्मार्गुडैना इलाण्टि वाळ्ळन्दरि मीद दयनि कलिगि उण्डालि. ऎन्दुकण्टे लोकंलो अपराधालु (तप्पुलु) चेयनि मनुषुले उण्डरु’’ अनि सीतादेवि हनुमन्तुडिकि ‘दय’ गॊप्पतनं गुरिञ्चि प्रबोधिञ्चिन्दि. ‘‘साधकुडु तनकु एदि लभिस्ते दानितो सन्तृप्ति चॆन्दालि. मितङ्गा आहरं तीसुकोवालि. एकान्तंलो आत्मविचारं चेसुकुण्टू निवसिञ्चालि. रागद्वेषाल्नि वदिलिपॆट्टि अन्दरितो स्नेहन्नि पाटिस्तू, अन्दरि मीद दयनि चूपिस्तू धैर्यन्तो उण्डालि’’ (भागवतं). ‘‘मनिषिकि बङ्गारु आभरणालु भूषणालु कावु. ‘दय’ अने सुगुणमे निजमैन आभरणं. दय लेनिवाडु असलु मानवुडे काडु’’ अनि नीतिशास्र्त ग्रन्थालु चॆप्तुन्नायि. सृष्टिलो वुन्न अन्नि जीवुलमीदा मृदुत्वं (जालि लेदा दय) कलिगि वुण्डटं, असूय लेकपोवटं, सहनं, धैर्यन्तो उण्डटं, स्नेहितुण्णि अवमानिञ्चकपोवटं ई अयिदु रकाल सुगुणालू मनिषि आयुवुनि वृद्धि चेस्तायि (विदुरनीति). ई प्रपञ्चंलो प्रति ऒक्कडिकी तन प्राणं कन्ना गॊप्पदैन वस्तुवु मरॊकटि उण्डदु. काबट्टि मनिषि तनमीद तानु दय कलिगि उन्नट्टुगा इतर जीवुलमीद कूडा अन्ते दयनि कलिगि वुण्डालि. 122 भारतीय सनातन धर्मं लोकंलो दयकु मिञ्चिन धर्ममे लेदु. कनुक प्रति मानवुडू दयनि कलिगि उण्डालि. अलाण्टि सद्गुणवन्तुण्णि कलिपुरुषुडु कूडा एमी चेयलेडु. अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च, निर्ममो निरहङ्कारः सम दुखः सुखः क्षमी. (भगवद्गीत. 12-13) सृष्टिलो वुन्न ए प्राणि मीदा द्वेषभावं लेनिवाडु, सकल प्राणुलमीद करुण (दयनि) कलिगिनवाडु, ममत, अहङ्कारालु लेनिवाडु सुखं वच्चिना, कष्टं वच्चिना समानङ्गा भाविञ्चेवाडु नाकु ऎन्तो इष्टुडु अनि गीतलो कृष्णपरमात्म ‘दय’ गॊप्पतनं गुरिञ्चि अर्जुनुडिकि प्रबोधिस्ताडु. क्षम- वेडिवल्ल, चलिवल्ल कलिगे दुःखालनि, कळ्ळतो चूडटं, चॆवुलतो विनटं, लाण्टि वाटिद्वारा कलिगे दुःखालनि, आध्यात्मिकाल (अण्टे सिंहं, पुलिलाण्टि क्रूरजन्तुवुल) द्वारा कलिगे दुःखालनि, आधिभौतिकालु अण्टे (वानलु, वरदलु, भूकम्पाललाण्टि) प्रकृति वैपरीत्याल द्वारा कलिगे दुःखालनि, आधिदैविकालु अण्टे प्रारब्धकर्म दोषालवल्ल कलिगे दुःखालु वीटिनि, ऎलाण्टि बाधा लेकुण्डा सहिञ्चि उण्डटान्ने ‘तितिक्षा’ अण्टारु. सुखं वच्चिनप्पुडु पॊङ्गिपोकुण्डा, दुःखं वच्चिनप्पुडु क्रुङ्गिपोकुण्डा वुण्डटमे तितिक्ष. मानवुडु ऎलाण्टि कष्टालु वच्चिना सहिञ्चगलिगे गुणान्नि क्षान्ति लेक क्षम (ओर्पु) अण्टारु. दीन्ने सहनं अनि, तितिक्षा अनिकूडा व्यवहरिस्तारु. ‘‘सत्यपि सामर्थ्ये अपर सहनं क्षमा’’ अण्टे ऎवरैना कावालनि तननि अवमानिञ्चिन लेक वञ्चिञ्चिना आ ऎदुटिव्यक्तिकि तिरिगि अपकारं चेयगल सामर्थ्यं उन्नप्पटिकी, ऎलाण्टि अपकारं चेयकुण्डा सहनन्तो वुण्डटमे ‘क्षम’. ‘न तितीक्षा सममस्ति साधनं’ सहनान्नि मिञ्चिन साधनं मरॊकटिलेदु अनि आर्योक्ति. धर्मस्वरूपुडैन श्रीरामचन्द्रुडु तल्लि कोरिक प्रकारं अरण्यालकिपोयि ऎन्नो कष्टालु अनुभविञ्चाडु. सीतादेविनि रावणासुरुडु अपहरिस्ते ऎन्तो सहनन्तो उण्डि तगिन समयं वच्चाक अतडिपै दण्डॆत्ति, वधिञ्चि सीतनि तॆच्चुकुन्नाडु. अलागे लक्ष्मणुडु ऎन्तो सहनन्तो अन्नगारिकि वदिनगारिकि सेवलु चेसि उत्तम सोदरुडुगा कीर्ति पॊन्दाडु. भारतीय सनातन धर्मं 123 क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिकाः, क्षमा यशः क्षमा धर्मः क्षमया निष्ठितं जगत्. (बाल. 33-8) सहनमे गॊप्पदानं, गॊप्प यज्ञं, गॊप्प सत्यं, सहनमे कीर्ति. ई सहनगुणं मीदने प्रपञ्चमन्ता निलिचि उन्दि. धर्मराजु साक्षात्तु सहनानिकि प्रतिरूपं. दुर्योधनुडु ऎन्निरकालुगा कष्टालु पॆट्टिना, अन्नी ओपिकगा ओर्चुकुनि सहनान्नि पाटिञ्चाडु. ऎक्कडा ऎप्पुडू संयमनान्नि कोल्पोलेदु. नलमहराजु ऎन्निकष्टालु वच्चिना तट्टुकुनि चिवरकि दमयन्तिनि चेरुकोवटं, सावित्रि सहनन्तो, पातिव्रत्यन्तो यमुण्णि मॆप्पिञ्चि तन भर्त प्राणाल्नि तिरिगि पॊन्दटं, शकुन्तल तननु दुष्यन्तुडु निरादरिञ्चिना, सहनान्नि कोल्पोकुण्डा भरतुडिकि जन्मनिव्वटं लाण्टि कथनालु - कष्टालु अनेवि सामान्युलके कादु, महत्मुलकी वस्तायनि, वाटिनि सहनन्तो ऎदुर्कोवटमे धर्ममनि मनकि तॆलियचेस्तायि. कं. जनमुलु दनु नवमानिं चिन, निन्दिञ्चिननु माऱुसेयक, सैरिं चिन शान्तात्मुडु, वारल मुनु चेसिनयट्टि सकृतमुल नाचिकॊनुन्. (शान्तिपर्वं 5-547) ऎवरैना तननि अवमानिञ्चिना, दानिकि प्रतीकारं चेयालनि भाविञ्चकुण्डा शान्तङ्गा उण्डालि. अला उन्नवाडिकि, ऎवरैते अवमानिञ्चि निन्दिञ्चारो, वाळ्ळु चेसिन पुण्यफलालन्नी चेरतायि. शान्तचित्तुडु चेसिन पापालेमैना उण्टे अवि तिरिगि वॆळ्ळि आ निन्दिञ्चिनवाडिनि चुट्टुकुण्टायि. ऒकराजु शत्रुराजुतो प्राणनष्टान्नि कलिगिञ्चे युद्धान्नि चेयकुण्डा ओर्पुतो उण्डटं मञ्चिदे. अयिते तन शत्रुवु गर्वन्तो तन राज्यम्मीदकि दाडिचेस्ते अतडितो युद्धं चेसि तीरालि. अदि क्षत्रियधर्मं. अयिते युद्धंलो ओडिपोयिन शत्रुसैन्यान्नि हिंसिञ्चकुण्डा वारिकि क्षमाभिक्ष पॆट्टटं उत्तमधर्मं. इतरुल्नि क्षमिञ्चेवाळ्ळनि चूसि लोकं चेतकानि वाळ्ळण्टुन्दि. अला ऎवरेमनुकुन्ना क्षमागुणं अनेदि गॊप्पगा प्रकाशिञ्चे आभरणं. उत्तममैन रूपान्नि कोरुकुनेवाळ्ळु ई क्षमागुणं अने आभरणान्नि धरिस्तारु. 124 भारतीय सनातन धर्मं ओर्पु (क्षम) अनेदि वशीकरण मन्त्रंलाण्टिदि. ओर्पु कलिगिनवाडु देन्नैना साधिस्ताडु. तन चेतिलो ओर्पु (शान्ति) अने खड्गं उन्नवाण्णि ऎलाण्टि दुष्टुडू एमी चेयलेडु. ओर्पु (क्षमा) गुणं मात्रमे मनश्शान्तिनिस्तुन्दि. ‘‘लोकंलो असमर्थुडैनवाडु अन्नि विषयाल्लो सहनन्तो उण्डालि. समर्थुडु कूडा धर्मङ्कोसं ओर्पु पट्टालि. ऎवडैते लाभनष्टाल्नि समानङ्गा चूस्ताडो अलाण्टिवाडिकि सहनं गॊप्पवरङ्गा उण्टुन्दि. तापसुलकि तपस्सु बलमैते, ब्रह्मज्ञानुलकि वेदं, पापात्मुलकि हिंस, गुणवन्तुलकि अहिंस अनेवि बलालु. समर्थुडैन व्यक्तिकि अन्निचोट्ला अन्निवेळल्लो सहनं कन्ना गॊप्प सम्पद मरॊकटिलेदु. ई क्षमागुणानिकि प्रतीक भूदेवि. मनिषिकि आभरणं रूपमैते, आ रूपानिकि आभरणं गुणं, आ गुणानिकि आभरणं ज्ञानं, आ ज्ञानानिकि आभरण ‘क्षम’. मनिषिलो सहनं अनेदि अतडि पनुल्लो, माटल्लो प्रत्यक्षङ्गा कनिपिञ्चालि. अप्पुडु अतडु सहनशीलिगा लोकंलो गुर्तिञ्चबडताडु. ऎन्त कष्टपडैनासरे सहनान्नि पाटिञ्चालि. कोरिकलु, इन्द्रियालु ई रॆण्डिण्टि संयोगं वल्ल मानवुलकि शीतोष्णालु, सुखदुःखालु कलुगुतुन्नायि. अवि उत्पत्ति विनाशनान्नि कलिगिञ्चेवि काबट्टि वाटिनि सहनन्तो भरिञ्चालि. ऎन्दुकण्टे निजङ्गा धीरुडैनवाडु मात्रमे सुखदुःखाल्नि, वेडिनि, चलिनि समानङ्गा भाविस्ताडु. अला सहनन्तो उन्नवाण्णि ‘कोरिकलु’ एमात्रं चलिम्प चेयलेवु. अलाण्टिवाडे मोक्षानिकि अर्हुडु. सहनन्तो उण्डटमे तापसुल धर्मं. इदि अन्नि धर्मतत्त्वालकी मूलमैन गुणं. ई सहनं अने गुणं उण्डटं वल्लने परमात्म अनुग्रहिस्ताडु. क्षमागुणं उण्टे चालु अलाण्टिवाडिकि सकल सम्पदलु कलुगुतायि, मञ्चिविद्य लभिस्तुन्दि, सकल सुखालु प्राप्तिस्तायि. अनसूय (मात्सर्यं लेकपोवटं): इतरुलु साधिञ्चिन अभिवृद्धिनि, सम्पदनि, आस्तुल्नि, भवनाल्नि, विद्यनि चूसि वारिमीद द्वेषभावान्नि पॆञ्चुकुनि, तनलो तानु मथनपडटं असूय. अला मथ????नपडकुण्डा वुण्डटं ‘अनसूय’. असूय उन्नवाडिकि सरैन निद्र उण्डदु. मनःशान्ति असले उण्डदु. वाडि मनसु ऎप्पुडू पग, प्रतीकारालतो रगिलिपोतू उण्टुन्दि. अदे असूय लेनिवाडि मनसु ऎप्पुडू स्वच्छङ्गा, प्रशान्तङ्गा वुण्टुन्दि. भारतीय सनातन धर्मं 125 इतरुल्नि चूसि बागा ईर्ष्य पडेवाडु, दीनुडु, सन्तोषं लेनिवाडु, कोपग्रस्तुडु, ऎप्पुडू अनुमानिञ्चेवाडु, इतरुल धनं मीद आधारपडि ब्रतिकेवाडु. ई आरुगुरू ऎप्पुडू बाधलुपडुतू वुण्टारु. मुसलितनं अन्दान्नि हरिस्ते-आश धैर्यान्नि, मृत्युवु प्राणाल्नि, ‘असूय’ धर्माचरणनि नशिम्प चेस्तुन्दि. असूय लेनिवाडु, ज्ञानवन्तुडु, ऎप्पुडू मञ्चिपनुलु चेसेवाडु अन्दरिचेता कीर्तिञ्चबडि सुखालु पॊन्दुताडु. मञ्चि प्रवर्तन लेनिवाडिकि, तॆलिवितेटलु लेनिवाडिकि, असूयतो उन्नवाडिकि, धर्ममार्गंलो नडवनिवाडिकि, चॆड्ड नोरु उन्नवाडिकि (मञ्चिमाटलु माट्लाडनिवाडिकि), कोपन्तो उण्डेवाडिकि त्वरगा कष्टालु वस्तायि. असूय अने दुर्गुणं ऒक्क अङ्गलो मीदकॊच्चे मृत्युवुलाण्टिदि. इतरुल सम्पदनि, विद्यनि, तेजस्सुनि, बलान्नि चूसि, तन मनस्सुलो तीव्रङ्गा असह्यपडे मनिषि ऎलाण्टि रोगं लेकपोयिना बाधपडताडु (विदुरनीति). ‘असूय’ अनेदि मनिषिनि काल्चिवेसेन्त दुर्गुणमनी, दान्नि प्रयत्न पूर्वकङ्गा तॊलगिञ्चुकुनि अनसूया गुणान्नि पॆम्पॊन्दिञ्चुकोवटमे उत्तम पुरुषुल लक्षणमनि ग्रहिञ्चालि. तनकि अपकारं चेयालनुकुनेवाळ्ळनि ऎदुर्कॊने सामर्थ्यं लेनिवाळ्ळलो तीव्रमैन ‘असूय’ कलुगुतुन्दि. अयिते ‘दय’ अने सुगुणान्नि अलवर्चुकुण्टे ई असूय नशिस्तुन्दि. तन मनस्सुलो कोरिकलु कलगटं वल्ल, इतरुल ऐश्वर्यान्नि, आनन्दान्नि चूडटंवल्ल मनुषुल्लो ईर्ष्य (असूय) लेदा मात्सर्यं पुडुतुन्दि. दान्नि पोगॊट्टुकोवालण्टे मञ्चि ज्ञानान्नि सम्पादिञ्चालि. शौचं- लोकंलो प्रतिमनिषिकी शुचि, शुभ्रत अवसरं. जन्तुवुल नुञ्चि मनिषिनि वेरुचेसेदि ई शौचगुणमे. ई शौचं अन्तर्गतशौचं-बाह्यशौचं अनि रॆण्डु रकालु. ‘ॐ आपोहिषा मयोभुवस्तान ऊर्ज दधातन । महेरणाय चक्षसे’’ (ऋग्वेदं 10-9). मनस्सुनि शरीरान्नि पवित्रं चेयमनि जलाधिपतुलैन देवतल्नि प्रार्थिस्तू ‘‘ओ जलदेवतलारा! मा उन्नतमैन सुखानिकि, आनन्दानिकि मीरे कारकुलु. अलाण्टि मीरु ऎन्तो महिमान्वितमैनदि, गॊप्पदि अयिन अन्तर्दृष्टिनि, शक्तिनि माकु अनुग्रहिञ्चण्डि’’. 126 भारतीय सनातन धर्मं शारीरक मानसिक शौचान्नि प्रसादिञ्चमनि देवतल्नि कोरुतू आनाटि ऋषुलु दर्शिञ्चिन ई मन्त्रालनि मार्जनमन्त्रालु अण्टारु. देवता विग्रहल्नि ई अभिषेकिञ्चे सन्दर्भंलो ई मन्त्रान्नि वाडतारु. अलागे ब्राह्मणुलु चेसे सन्ध्यावन्दनं मन्त्राललो मुन्दुगा ‘बाह्य, अन्तर’ शुचि कलगटं कोसं ‘‘अपवित्रः पवित्रोवा सर्वावस्थान् गतो-पिवा । यः स्मरेत् पुण्डरीकाक्षं सबाह्यभ्यन्तरश्शुचिः’’ अने मन्त्रान्नि पठिस्तारु. केवलं मट्टितो, नीळ्ळतो शरीरान्नि शुभ्रं चेसुकुने शौचान्नि लौकिकशौचं अण्टारु. अयिते ‘नेनु’ - ‘नादि’ अने अज्ञानान्नि तॊलगिञ्चुकुनि विशालभावन्तो उण्डटमे शुद्धमैन शौचं. लोकवासन, देहवासन, शास्र्तवासन अने मूडु दुर्गन्धालनी पोगॊट्टुकोवटं कूडा शुद्धशौचं अवुतुन्दि. दीनिवल्ल मनिषि मनसु पवित्रमवुतुन्दि. प्रति मानवुडु ज्ञानं अने मट्टितो, वैराग्यं अने नीळ्ळतो, तन शरीरान्नि मनस्सुनि कडगटमे शुद्धशौचं. मनस्सुलो उन्न अपवित्र भावाल्नि तॊलगिञ्चुकोवटमे स्नानं, इन्द्रियनिग्रहमे शौचं अनि मैत्रेयोपनिषत्तु चॆबुतुन्दि. लोकंलो एपनि चेसिना त्रिकरणशुद्धिगा चेयालनि अण्टारु. मनसु, माट, शरीरं (चेतलु) ई मूडू पवित्रङ्गा उञ्चुकुनि चेसिन पनि तप्पकुण्डा शुभ फलितालनिस्तुन्दि. मनस्सु पवित्रङ्गा (शुचिगा) उन्नवाडिकि, माटलतो वर्णिञ्चटानिकि वील्लेनि परब्रह्मनु गुरिञ्चिन ज्ञानं, ब्रह्मनुभूति रॆण्डू कलुगुतायनि तेजोबिन्दूपनिषत्तु प्रबोधिस्तोन्दि. ‘‘सत्त्वशुद्धि सौमन स्यैकाग्र्येन्द्रियजयात्म दर्शनयोग्यत्वानि च’’ (पतञ्जलि योगसूत्रालु 2-41). ‘‘मानवुडि अन्तरगं शुचिगा, स्थिरङ्गा उण्डटं वल्ल सत्त्वशुद्धि, प्रसन्नत, एकाग्रत, इन्द्रिय जयं, आत्मसाक्षात्कार योग्यत लभिस्तायि’’. ‘‘मैत्री करुणामुदितोपेक्षाणां सुखदुःख पुण्यापुण्य विषयाणां भावना श्चित्त प्रसादनम्’’ (पतञ्जलि योगसूत्रालु 1-33). ‘‘स्नेहं, करुण, स्र्तीलनि उपेक्षिञ्चटं (कामान्नि त्यजिञ्चटं), सुखदुःखालु समानङ्गा भाविञ्चटं, पापात्मुल मीद दयनि कलिगि वुण्डटं, पुण्यात्मुल मीद प्रेमनि चूपिञ्चटं अने गुणालवल्ल मानवुडि मनस्सु पवित्रमवुतुन्दि’’. भारतीय सनातन धर्मं 127 सामान्यङ्गा ‘शौचं’ अयिदु रकालु. मनस्सौचं- दुरभिमानं, कोपं, द्वेषं, कामं, हिंस, अहङ्कारं, अतिममकारं, असूय, लोभं, मदं, इलाण्टि दुर्गुणालतो मनिषि मनस्सु अपवित्रमै उण्टुन्दि. काबट्टि प्रति ऒक्कडू अभ्यासं द्वारा, सत्सङ्गं द्वारा, तम मनसुलो वुन्न ई अपवित्र गुणालनि तॊलगिञ्चुकुनि मनस्सुनि शुचिगा उञ्चुकोवालि. कर्मशौचं- मनिषिलो उन्न कामं, क्रोधं लाण्टि दुर्गुणाल वल्ल अतडु धर्मविरुद्धमैन पनुलु चेयटानिकि पूनुकुण्टाडु. एदि मञ्चि? एदि चॆडु? अन्न विचक्षण कोल्पोयि पशुवुला प्रवरिस्ताडु. नीतिबाह्यमैन, धर्मविरुद्धमैन पनुलु चेस्ताडु. इलाण्टि वाळ्ळु तामुचेसे पनुलवल्ल कलिगे अनर्थान्नि, पापान्नि गुर्तिञ्चि, समाजानिकि मेलु कलिगे पुण्यकर्मल्नि आचरिञ्चालि. इला आचरिञ्चटान्ने ‘कर्मशौचं’ (पवित्रमैन पनुलु) अण्टारु. कुलशौचं- कुलधर्मानिकि विरुद्धङ्गा प्रवर्तिञ्चटं, इतर कुलधर्माल्नि आचरिञ्चटं, वंशप्रतिष्ठकि मच्च कलिगे पनुलु चेयटं, व्यभिचरिञ्चटं, इलाण्टि वाटि वल्ल अतडि वंशं अपवित्रमवुतुन्दि. योग्युडैनवाडु सनातन धर्मान्नि पाटिस्तू, वंश मर्यादनि रक्षिञ्चालि. इला रक्षिञ्चटान्ने ‘कुलशौचं’ अण्टारु. शरीरशाचं- ताककूडनि वस्तुवुल्नि, पदार्थाल्नि ताकटं, तिनकूडनि पदार्थालनि तिनटं, जाताशौचान्नि मृताशौचान्नि (मैललु) पाटिञ्चकपोवटं, मलमूत्रालनु कालानुगुणङ्गा विसर्जिञ्चकपोवटं, इलाण्टि वाटिवल्ल शरीरं अपवित्रङ्गा मारिपोतुन्दि. अलाण्टप्पुडु चक्कगा मट्टि पूसुकुनि, मञ्चिनीळ्ळतो स्नानं चॆय्यालि. पुण्यकार्याललो तप्पनिसरिगा आचमनं चॆय्यालि. इला चेयटान्ने ‘शारीरकशौचं’ अण्टारु. वाक् शौचं- ऎप्पुडू अबद्धालु चॆप्पटं, इतरुल्नि निन्दिञ्चटं, कोपङ्गा माट्लाडटं, दूषिञ्चटं, व्यर्थसम्भाषण चेयटं. इलाण्टि पनुल वल्ल मनिषि माटकि अपवित्रत कलुगुतुन्दि. कनुक प्रति ऒक्करू इतरुलकि प्रियं कलिगेला, शान्तङ्गा, मृदुवुगा माट्लाडालि. इला माट्लाडटान्ने ‘वाक् शौचं’ अण्टारु. 128 भारतीय सनातन धर्मं आहर शुद्धि शारीरक शौचन्तो पाटु मानवुडु तिने आहरं कूडा शुचिगा उण्डालि (छान्दोग्योपनिषत्तु). ‘‘आहर शुद्धौ सत्त्वशुद्धिः । सत्त्वशुद्धौ ध्रुवास्मृतिः । (7-26-2). मानवुडु तिने आहरं शुद्धिगा (शुचि) उण्डालि. अला शुद्धिगा उन्न आहरान्नि तिन्न मानवुडि अन्तःकरणं शुद्धि अवुतुन्दि. दानिवल्ल अतडिकि स्मरणशक्ति कलुगुतुन्दि. ई स्मरणशक्ति वल्ल अज्ञान ग्रन्थुलन्नी छिन्नाभिन्नमैपोतायि. तद्वारा अतडि दोषालन्नी तॊलगिपोतायि. मानवुलन्दरिकी ज्ञानं, तपस्सु, अग्नि, आहरं, मट्टि, मनस्सु, नीळ्ळु, शरीरानिकि पूतपूयटं, सूर्युडु, कर्म, कालं अनेवि परिशुद्धिनि (शौचान्नि) कलिगिस्तायि. अन्निरकाल शौचाल कन्ना द्रव्यशौचं अनगा द्रव्यशुद्धि चाला गॊप्पदि (दानधर्माललो विनियोगिञ्चे धनं पवित्रङ्गा सम्पादिञ्चिनदै उण्डालि) मट्टितो नीळ्ळतो शुचित्वं पॊन्दिनवाडु अर्धशुचिवन्तुडे अवुताडु. पदार्थ शौचं कलिगिनवाडु मात्रमे पवित्रुडु. पण्डितुलु-ओर्पुतो, चॆड्डपनुलु चेसेवाळ्ळु-दानालु चेयटन्तो, रहस्यङ्गा पापालु चेसिनवाळ्ळु-मन्त्रजपालु चेयटन्तो, वेदवेत्तलु-तपस्सुतो परिशुद्धु लौतारु. वण्टपात्रलु (लोहलतो चेसिनवि) मट्टितो, नीळ्ळतो पवित्रमवुतायि. वेगङ्गा प्रवहिञ्चटं वल्ल नदुलु, बहिष्टु अवटं वल्ल स्र्तीलु, सन्न्यासान्नि स्वीकरिञ्चटं वल्ल ब्राह्मणुडु पवित्रुलवुतारु. चॆमट पट्टटं द्वारा अशौचङ्गा उन्न शरीरं स्नानं चेयटं द्वारा शुद्धमवुतुन्दि. चॆड्डमनस्सु सत्यान्नि पलकटं द्वारा शुद्धमवुतुन्दि. मनिषि शरीरंलो सूक्ष्मरूपंलो उन्न जीवात्म, आ मनिषि तॆलुसुकुन्न ब्रह्मविद्य द्वारा चेसिन तपस्सु द्वारा परिशुद्धमवुतुन्दि. इक मनिषि बुद्धि अतडु पॊन्दिन ज्ञानं द्वारा शुद्धमवुतुन्दि. शरीरंलो बॊड्डु पैभागंलो उन्न इन्द्रियालु (कळ्ळु, मुक्कु चॆवुलु, नालुक, चेतुलु) अन्नी परिशुद्धमैनवि. बॊड्डु क्रिन्दिभागंलो वुन्न इन्द्रियालु अपरिशुद्धमैनवि (काळ्ळु, मर्मावयवालु). देहं नुञ्चि वच्चे चॆमट, मल, मूत्रालु कूडा अपरिशुद्धमैनवि. कनुक वीटिनि ताकिते वॆण्टने नीळ्ळतो चेतुल्नि शुभ्रं चेसुकोवालनि मनुस्मृति प्रबोधिस्तुन्दि. भारतीय सनातन धर्मं 129 आचमनविधि भोजनं चेसेटप्पुडु, निद्रपोयि लेचिन तरुवात, स्र्तीलनि चुम्बिञ्चिनप्पुडु, वस्र्तालु धरिञ्चिनप्पुडु, मूत्रं, रेतस्सु, पुरीषं विडिचिनप्पुडु, नालुगु दारुल कूडलिलो नडिचिनप्पुडु, स्मशानान्नि चेरिनप्पुडु, उभयसन्ध्या समयाललो आचमनं चेयालि. मूर्खुलतो, म्लेच्छुलतो माट्लाडिनप्पुडु, स्र्तीलतो, ऎङ्गिलि मुखं उन्न वारितो माट्लाडिनप्पुडु, ऎङ्गिलि अन्नान्नि ताकिनप्पुडु, कन्नीरु, रक्तं स्रविञ्चिनप्पुडु आचमनं चेयालि. अग्निनि, आवुनि, ताकिनप्पुडु, बागा श्रमचेस्तुन्नवाडिनि, स्र्तीनि ताकिनप्पुडु, तननु तानु अनवसरमैन प्रदेशाल्लो ताकिनप्पुडु, कटि वस्र्तं धरिञ्चिनप्पुडु, तन जुट्टुनि ताकिनप्पुडु, उतकनि वस्र्तालु ताकिनप्पुडु, नीळ्ळनि गानी, गड्डिनि कानी, भूमिनि कानी ताकालि. अचमनं मनिषिनि पवित्रं चेस्तुन्दि. आ आचमन जलं हृदयं दाका चेरगाने ब्राह्मणुडु पवित्रुडवुताडु. कण्ठन्दाका आ आचमन जलं चेरिते चालु क्षत्रियुडु पवित्रुडवुताडु. आचमन जलं नोट्लो पडगाने वैश्युडु, चेतितो ताकिते चालु स्र्तीलु, शूद्रुलु पवित्रुलवुतारु. कनुक ई आचमनान्नि श्रद्धगा विधिगा अन्दरू चेयालि (कूर्म. 13-15). स्नानविधि प्रति ऒक्करू ब्राह्मीमुहूर्तंलोने निद्रलेचि शौचादि कार्यक्रमालु मुगिञ्चुकुनि प्रातःकाल स्नानान्नि चेयालि. दीनिवल्ल पापालु नशिस्तायि. ऋषित्वं सिद्धिस्तुन्दि. निद्रपोयि लेचिन वाडि नोटिनुञ्चि, चॊङ्ग कारुतुन्दि. अला उण्डगा नित्य कर्मलु आचरिञ्चकूडदु, कनुक प्रातःकाल स्नानान्नि आचरिञ्चालि, प्रातः कालस्नानं वल्ल दारिद्र्यं, कान्तिहीनत, दुःस्वप्नालु तॊलगिपोतायि. मानवुलकि स्नानं लेकुण्डा जपं, तपं, हॆूमं ऎलाण्टि फलिताल्नि इव्ववु. ऒकवेळ पूर्तिगा स्नानं चेयटानिकि (शिरःस्नानं) अनारोग्यरीत्या वीलुलेनिवारु कण्ठस्नानमैना आचरिञ्चालि. दानिकि कूडा तगिन शक्तिलेकपोते तडिगुड्डतो वळ्ळन्ता शुभ्रङ्गा तुडुचुकोवालि. दीन्नि कपिल स्नानं अण्टारु.
- ब्रह्म स्नानं- मन्त्रालु चॆबुतू दर्भलतो नीळ्ळनि चल्लुकोवटं. 130 भारतीय सनातन धर्मं
- आग्नेय स्नानं- पादाल नुञ्चि तलदाका भस्मान्नि रासुकोवटं.
- वायव्य स्नानं- गोधूळितो शरीरान्नि अलुमुकोवटं.
- दिव्य स्नानं- ऎण्डलो, वानलो तडवटं.
- वारुण स्नानं- नदुल्लो, समुद्राल्लो चॆरुवुल्लो चेसे स्नानं.
- यौगिक स्नानं- आत्म तत्वान्नि ध्यानिञ्चटं, ब्रह्मज्ञानुलैनवारु ऎक्कुवगा योगस्नानान्ने आचरिस्तारु. ई स्नानान्नि आत्मतीर्थं अण्टारु. इदि मानवुल्नि पवित्रं चेस्तुन्दि. अनायासं मनिषि चेसे एपनिनैना बागा कष्टपडि प्रयासतो चेयकूडदु. सुलभङ्गा शरीरानिकि, मनसुकि कष्टं कलगकुण्डा आचरिञ्चालि. दीन्ने अनायासगुणं अण्टारु. यथारम्भो भवेत्पीडा नित्यमत्यन्त मात्मानः, तद्द्वर्जयेद्धर्म्यमपि अनायास स्स उच्यते. (गौतम धर्मसूत्रं) मानव शरीरं परमात्म निवासस्थानं. आत्मज्योतिगा आयन मनन्दरि शरीराल्लो उन्नाडु. मनं मन शरीरान्नि तीव्रङ्गा कष्टपॆट्टकूडदु, शक्तिकि मिञ्चि आयासन्तो एपनी चेयकूडदु. ए व्रतालु, ए यज्ञालु, ए पूजलु, ए उत्सवालू प्रयासपडि चेयकूडदु. पदिमन्दिनी कलुपुकुनि पनुल्नि चेस्ते एपनैना अनायासङ्गा जरिगिपोतुन्दि. अदि आत्मसन्तृप्तिनि कलिगिस्तुन्दि. ‘‘बुद्धिहीनुलैन कॊन्दरु अहङ्कारन्तो कठोरमैन उपवास नियमाल्नि पाटिस्तू तम शरीरंलो उन्न नन्नु कृशिम्पचेस्तुन्नारु (भगवद्गीत 17-6). इलाण्टि वाळ्ळु आसुर (राक्षस) प्रवृत्ति कलिगिनवाळ्ळु’’ अनि भगवद्गीतलो कृष्णपरमात्म कूडा चॆप्पाडु. काबट्टि अतिगा एदी चेयकुण्डा, विध्युक्त धर्मालनु आचरिञ्चालि. मङ्गळं- मङ्गळं अण्टे ऎप्पुडू शुभप्रदमैन कार्यक्रमाल्नि आचरिञ्चटं. . प्रशस्ता चरणं नित्य मप्रशस्त विवर्जनं, एतद्धि मङ्गळं प्रोक्तं मुनिभिस्तत्व दर्शिभिः. (गौतम धर्मसूत्रं) भारतीय सनातन धर्मं 131 नित्यं, अप्रशस्तमैन (अशुभ) कार्यक्रमालनि विडिचिपॆट्टि प्रशस्तमैन (शुभप्रदमैन) कार्यक्रमालनि चेयटमे मङ्गळं अनि मुनुलु, तत्त्वदर्शुलु चॆबुतारु. मनं प्रतिरोजू मङ्गळकरमैन माटल्ने विनालि, मङ्गळकरमैन पनुल्ने चेयालि, अण्टे धर्मबद्धमैन पनुल्ने चेयालि, शुभप्रदमैन पनुलु चेयटंलो आत्मसन्तृप्ति वुण्टुन्दि. पदिमन्दी मनकि तोडु वस्तारु. अन्दरू मनं चेसे मञ्चिपनुल्नि प्रशंसिस्तारु. असलु शुभप्रदमैन पनुलु एमिटि? अनि प्रश्निञ्चुकुण्टे निद्रलेवगाने कालकृत्यालु तीर्चुकुनि भगवन्तुण्णि अष्टोत्तरन्तोगानी, सहस्रनामालतो गानी प्रार्थिञ्चटं. वीलैते समीपंलो उन्न आलयान्नि सन्दर्शिञ्चटं. इण्टिकि ऎवरैना वच्चिना, दारिलो ऎवरैना ऎदुरैना ‘‘बागुन्नारा! मी इण्ट्लो अन्दरू कुशलमेना!’’ अनि अडगालि. ई मञ्चिमाटल द्वारा ऎदुटिवारिकि मनमीद सदभिप्रायं एर्पडुतुन्दि. अकार्पण्यं- अकार्पण्यं अण्टे ऎलाण्टि कष्टालु वच्चिना ऎलाण्टि नष्टालु वच्चिना दीनस्थितिनि पॊन्दकपोवटं. आपद्यपि च कष्टेषु भवेद्दीनो न कस्यचित्, संविभाग रुचिश्चस्या दकार्पण्यं तदुच्यते. (गौतम धर्मसूत्रं) साधारणङ्गा समाजंलो प्रति ऒक्करिकी एवो रकाल कष्टालु, नष्टालु, भयालू कलुगुतू वुण्टायि. अयिते वीटिनि चूसि मनिषि वॆण्टने धैर्यान्नि कोल्पोकूडदु. प्रति समस्यकी एदो ऒक परिष्कारं तप्पकुण्डा उण्टुन्दि. आ परिष्कारं गुरिञ्चि आलोचिञ्चकुण्डा समस्य गुरिञ्चे आलोचिस्तू दीनङ्गा उण्टे, इक ऎप्पटिकी अदि परिष्कारं कादु. बण्डि चक्रंलो आकुल्लागा सुखदुःखालु, कष्टनष्टालू पैकी किन्दकी तिरुगुतू उण्टायि. दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः, वीतराग भयक्रोधः स्थित धी र्मुनिरुच्यते. (भगवद्गीत 2-56) अनन्चाश्चिन्तयन्तो मां ये जनाः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं वहम्यहम्, (भगवद्गीत 9-22) 132 भारतीय सनातन धर्मं दुःखालकि (कष्टालकि) क्रुङ्गिपोनिवाडु, सुखालकि पॊङ्गिपोनिवाडु आसक्तिनि, भयान्नि, कोपान्नि विडिचिपॆट्टिनवाडु स्थितप्रज्ञुडु. निजमे कदा! मनं कूडा निजजीवितंलो कष्टालु वच्चायि कदा! अनि नीरसिञ्चिपोवटं सुखालु वच्चिनप्पुडु विर्रवीगटं चेयकूडदु. देनिगुरिञ्ची, ऎवरि गुरिञ्चि भयपडकूडदु. मनं तप्पु चेयलेदु. अधर्मं चेयलेदु अन्न नम्मकं उण्टे ऎवरिकि? ऎन्दुकु? भयपडालि? अकार्पण्य गुणान्नि अलवर्चुकुण्टे, मनकि ऎलाण्टि दैन्यं रादु. कष्टालु वच्चिनप्पुडु ऎवर्नी आश्रयिञ्चकुण्डा त्रिकरणशुद्धितो, अनन्यभक्तितो नन्नु आश्रयिस्ते (पूजिस्ते), वाळ्ळ योगक्षेमालन्नी चूस्ताननि कृष्ण परमात्म ऎलागू हमी इच्चाडु. अस्पृह (अपरिग्रहं) विवर्जये दसन्तोषं विषयेषु सदा नरः, परद्रव्याभिलाषं च सा-स्पृह कथ्यते बुधैः. (गौतम धर्मसूत्रं) अस्पृह अण्टे इतरुल द्रव्यालकि (सम्पदलकि, वस्तुवुलकि) आशपडकुण्डा लेक आशिञ्चकुण्डा उण्डटं. लोकंलो मानवुडिकि ऎन्नोरकाल कोरिकलुण्टायि. मायलो चिक्कुकुन्न प्रति ऒक्कडू ऎन्नोरकाल वस्तुवुलु कावालनि आराटपडताडु. अन्दुकोसं ऎन्तो श्रमिस्ताडु. ऒक्कोसारि अक्रममार्गाल्नि कूडा अनुसरिस्ताडु. तद्वारा अन्तुलेनि पापान्नि मूटकट्टुकुण्टाडु. तनकुन्न दान्तोने प्रति ऒक्करू सन्तृप्तिपडटं अलवाटु चेसुकोवालि. ऒकवेळ ऎवरैना तमन्त तामुगा तम दग्गरुन्न धनान्नि गानी, वस्तुवुल्नि गानी इस्तामन्ना वाटिनि तीसुकोकुण्डा उण्डटं अस्पृहकि परमावधि. दीन्ने अपरिग्रहं अनिकूडा अण्टारु. इला तीसुकोवटं वल्ल दानं चेसिनवाडि पापफलितालु तीसुकुन्नवाडिकि सङ्क्रमिस्तायनि तैत्तिरीय आरण्यकं (2-15) चॆबुतुन्दि. ई समस्त प्रपञ्चंलो ईश्वरुडि शक्ति आवरिञ्चि वुन्दि. इदन्ता आयनतोने नडुपबडुतोन्दि. ई सृष्टिलोनि सर्वानिकि अधिपति आ परमात्म. ई विषयान्नि तॆलुसुकुनि इतरुल धनान्नि अपहरिञ्चकुण्डा उण्डालि. ऎवडैते परुल सॊत्तुनि दॊङ्गतनं चेयडो अलाण्टिवाडु इहपराललो सुखान्नि पॊन्दुताडनि यजुर्वेदं चॆबुतोन्दि. भारतीय सनातन धर्मं 133 ई अस्पृह गुणान्नि प्रति ऒक्करू कलिगि उण्डालि. तद्वारा धनवन्तुडि दृष्टिलो, धनं लेनिवाडु ऎप्पुडू न्यूनताभावान्नि पॊन्दडु. अलागे समाजंलो ऎवरि नुञ्ची एमी आशिञ्चकुण्डा सन्तृप्तितो जीविञ्चेवाडिकि ऎन्तो गौरवं कूडा लभिस्तुन्दि. ऒकरि वस्तुवुल्नि मनं आशिञ्चटमण्टे अदि ऎन्तो नीचमैन पनि. इला आशिञ्चटं ऒकसारितो आगदु. क्रमक्रमङ्गा पॆरुगुतू उण्टुन्दि. ई ऎनिमिदि आत्मगुणालु कलवारिकि ई फलितालु लभिस्तायि.
- क्षम-भूप्राप्ति, 2. दय - सुखसन्तोषालु, 3. अनसूय - स्वर्गप्राप्ति,
- शौचं - आत्मज्ञानं, 5. मङ्गळं - इहपर सौख्यं, 6. अनायासं - दिव्यत्वं, 7. अकार्पण्यं - प्रकृतिलयं, 8. अस्पृह - सौख्यं. 134 भारतीय सनातन धर्मं चतुर्विध पुरुषार्थालु मोक्ष लक्षणं अभेद दर्शनं मोक्षस्संसारो भेददर्शनम्, इति निस्संशय ज्ञानान्मुक्तिर्वेदान्त डिण्डिमः. आ परमात्म वेरु, तानु वेरु अने भेदभावन्तो उण्डटान्नि संसारं अण्टारु. तानु, परमात्म वेरुकादु इद्दरं ऒक्कटे अने भावान्नि कलिगि उण्टे दान्नि मोक्षं अण्टारु. ई ज्ञानान्नि सन्देहं लेकुण्डा ऎवरु तॆलुसुकुण्टारो वारिकि मुक्ति लभिस्तुन्दनि वेदान्तुलु चॆबुतारु. ‘‘तॆलिवि कलिगिनवाडु ऒक मञ्चि गुरुवु दग्गरकि वॆळ्ळि, अन्निरकाल विद्यल्नी अभ्यसिञ्चि, अन्निरकाल इहलोक सुखाल गुरिञ्चि, परलोक सुखाल गुरिञ्चि तॆलुसुकॊनि, एषणात्रयान्नि (1.धनेषण, 2. पुत्रेषण, 3. दारेषण) वासनात्रयान्नि (1. लोकवासन, 2.देहवासन, 3. शास्र्तवासन) ममत्वं, अहङ्कारं लाण्टि दुर्गुणालनि, वान्ति चेसुकुन्न अन्नंला भाविञ्चि, विडिचिपॆट्टालि. केवलं मोक्षान्नि मात्रमे पॊन्दालि अने एकैक लक्ष्यन्तो साधन चेयालि’’ अनि परमहंस परिव्राजकोपनिषत्तु मोक्षं गुरिञ्चि चॆबुतुन्दि. ‘‘दृश्यन्तो कूडि उण्टे दान्नि बन्ध(संसार)मनि, दृश्यराहित्यङ्गा उण्टे मोक्षमनि अण्टारु. ई मोक्षं अनेदि आकाशंलो लेदु, पाताळंलो लेदु. भूम्मीद कूडा लेदु. मनिषि आशलन्नी नशिञ्चिपोयाक अतडि चित्तं (मनस्सु) क्षयिञ्चिपोतुन्दि. अला क्षयिञ्चिपोवटान्ने मोक्षं अण्टारु’’ अनि अन्नपूर्णोपनिषत् प्रबोधिस्तुन्दि. साधकुडु तन हृदयंलो कलिगे सङ्कल्पाल(कोरिकलु)न्नी पूर्तिगा नशिञ्चिपोये वरकू तन मनस्सुनि निग्रहिञ्चुकोवालि. इला सम्पूर्णङ्गा मनोनिग्रहन्नि कलिगि उण्डटान्ने ज्ञानं अण्टारु. ई ज्ञानमे मोक्षं अनि मैत्रायण्युपनिषत् चॆबुतुन्दि. दीनिनिबट्टि मोक्षं अण्टे ऎक्कडो लेदु. मनोनिग्रहन्तोने अदि लभिस्तुन्दि अनि तॆलुस्तोन्दि. भारतीय सनातन धर्मं 135 त्रिगुणालु 1.सत्त्वगुणं, 2.रजोगुणं, 3.तमोगुणं. वीटिने त्रिगुणालु अण्टारु. सृष्टिलो वुन्न प्रतिजीवी ई मूडु गुणालतो वुण्टुन्दि. ‘सत्त्वरजस्तमो गुणालु मूडू प्रकृति नुञ्चि आविर्भविञ्चायि. नाशनंलेनि ई गुणालु शरीरंलो उन्न जीवात्मनि बन्धिस्तुन्नायि. ई मूडु गुणाललो सत्त्वगुणं पवित्रमैनदि. प्रकाशवन्तमैनदि. ऎलाण्टि विकारालू लेनिदि. अयिते अदि सुखसाङ्गत्यं (कलयिक) वल्ल, ज्ञानं मीद अभिमानं वल्ल मानवुण्णि बन्धिस्तुन्दि. रजोगुणं अनेदि ‘रागं’ (प्रेम) तो कूडुकुन्नदि. इदि ‘कामं’ नुञ्चि ‘आसक्ति’ नुञ्चि पुडुतुन्दि. तमोगुणं शरीरं मीद अभिमानं वुन्न प्रति ऒक्करिनी मोहंलो पडेस्तुन्दि. अज्ञानं वल्ल ई तमोगुणं पुडुतुन्दि. इदि जीवात्मनि प्रमोदं, आलस्यं, निद्र अने लक्षणालतो बन्धिस्तुन्दि. ऎप्पुडैते शरीरंलो, इन्द्रियाललो, अन्तःकरणंलो, चैतन्यं, विवेकशक्ति अने गुणालु पुट्टायो! अप्पुडु आ मनिषिलो सत्त्वगुणं वृद्धि चॆन्दिन्दनि ग्रहिञ्चालि (श्लो॥ 14-11) ऎप्पुडैते मनिषिलो लोभं, प्रपञ्च विषयालमीद आसक्ति, स्वार्थन्तो कर्मलनि (पनुल्नि) आचरिञ्चटं, अशान्ति, सुखभोगाल मीद अनुरागं अनेवि एर्पडतायो अप्पुडु मनिषिलो रजोगुणं वृद्धि चॆन्दिन्दनि ग्रहिञ्चालि (श्लो॥ 14-12) ऎप्पुडैते अन्तःकरणंलो, इन्द्रियाललो चीकटि (अज्ञानं) व्यापिस्तुन्दो, चेयाल्सिन पनुल मीद विमुखत कलुगुतुन्दो! अलागे अनवसरमैन चेष्टलु, निद्रलाण्टिवि कलुगुतुन्नायो! अप्पुडु आ मनिषिलो तमोगुणं वृद्धि चॆन्दिन्दनि ग्रहिञ्चालि (श्लो॥ 14-13) श्रेष्ठमैन पुण्यकर्मल्नि आचरिञ्चटं वल्ल मनिषिकि सात्त्विकफलालु अनगा सुखं, ज्ञानं, वैराग्यं लाण्टिवि लभिस्तायि. राजसकर्मलु आचरिञ्चे वाळ्ळकि ऎन्नो बाधलु, तामसकर्मलु आचरिञ्चे वाळ्ळकि अज्ञानं लाण्टिवि कलुगुतायि (श्लो॥ 14-
- सत्त्वगुणं वल्ल ज्ञानं, रजोगुणं वल्ल लोभं, तमोगुणं वल्ल मोहं, प्रमादं, अज्ञानं कलुगुतायि (श्लो॥ 14-17) निजमैन दार्शनिकुडु (ज्ञानि) मात्रमे ई त्रिगुणाले त्रिगुणाललो तिरुगुतुन्नायनि, ई त्रिगुणालु तप्प मरॆवरू कर्तलेरनि तॆलुसुकुनि, ई त्रिगुणालकि 136 भारतीय सनातन धर्मं अतीतङ्गा उन्न परमात्मनि तत्त्वान्नि सम्पूर्णङ्गा ग्रहिस्ताडु. जन्म, मृत्यु, वार्धक्य दुःखाल नुञ्चि विमुक्ति पॊन्दि परमानन्दान्नि अनुभविस्ताडु. मट्टि, रायि, बङ्गारं. ई मूडिण्टिनी ऒक्कटिगाने भाविस्ताडु. प्रियान्नि, अप्रियान्नि, निन्दलनि, स्तुतुल्नि समानङ्गा स्वीकरिस्ताडु (शो॥ 14-24) त्रिगुणातीतुडैनवाडु- मानावमानाललो, मित्रुलतो, शत्रुवुलतो समभावन्तो प्रवरिस्ताडु. तन विध्युक्त कर्मल्नि आचरिस्तुन्नप्पट्की तानु आचरिञ्चे कर्मल मीद ऎलाण्टि कर्तृत्वाभिमानान्नि पॊन्दडु अनि भगवद्गीत बोधिस्तोन्दि. त्रिगुण वृत्तुलु शमं (मनोनिग्रहं), दमं (इन्द्रिय निग्रहं), तितिक्ष (सहनं), ईक्ष (विवेकं), तपस्सु, सत्यं, दय, स्मृति, आनन्दं, त्यागं, वैराग्यं, श्रद्ध, सिग्गुपडटं (चॆड्डपनुलु चेयटानिकि) दया, आत्मरति (आत्मध्यान परायणुडै वुण्डटं) अने सुगुणालनि सत्त्वगुणवृत्तुलु अण्टारु. कामं, मदं, प्रयत्नं, आश, गर्वं, धनं कोसं देवतल्नि आराधिञ्चटं, भेद बुद्धि, सुखं, मदन्तो उत्साहपडटं, कीर्तिप्रतिष्ठल मीद कोरिक, पराक्रमं, हस्यं, बलं अने दुर्गुणालनि रजोगुण लक्षणालु अण्टारु. क्रोधं, लोभं, असत्यं चॆप्पटं, हिंस चेयटं, याचिञ्चटं, दम्भं (पॊगरु), श्रम, कलहं, शोकं, आर्ति, निद्र, आश, भयं, जाड्यं (एपनी चेयकपोवटं) इवन्नी तमोगुण लक्षणालु अण्टारु. सत्त्वं, रजस्सु, तमस्सु अने ई मूडू मानवुडि मानसिकगुणाले. ई मूडुगुणाल कारणङ्गाने मानवुडु शरीरं मीद, अदि कोरे सुखालमीद व्यामोहन्नि पॆञ्चुकुनि संसार बद्धुडवुतुन्नाडु. द्रव्यं, देशं, फलं, कालं, ज्ञानं, कर्म, कर्त, श्रद्ध, अवस्थ, आकृति, निष्ठ इलाण्टि भावालन्नी त्रिगुणात्मकाले. अलागे मनचेत चूडबड्डवि, विनबड्डवि, आलोचिञ्चबड्डवि, प्रकृति पुरुषाधिष्ठितमैन भावालु कूडा त्रिगुणात्मकाले अनि ग्रहिञ्चालि. मानवुडिकि ई त्रिगुणाल वल्ल संसारभावालु (सुखभोगालु) कलुगुतायि. मनस्सु नुण्डि पुट्टिन ई त्रिगुणालनि भक्तियोगं द्वारा जयिञ्चवच्चु. अला भक्तियोगन्तो परमात्मपै अचञ्चलमैन विश्वासं कलिगिनवाडु मोक्षान्नि पॊन्दुताडु (भगवद्गीत-उद्धवगीत). भारतीय सनातन धर्मं 137 अरिषड्वर्गालु मानवुण्णि पतनं चेसेवि आरु चॆड्डगुणालु. अवि 1.कामं, 2. क्रोधं, 3.लोभं, 4.मोहं, 5.मदं, 6. मात्सर्यं (असूय). वीटिने अरिषड्वर्गालु अण्टारु. कामं-न जातु कामः कामाना मुपभोगेन शाम्यति, हविषा कृष्ण वर्त्मेव भूय एवाभिवर्धते. (नारद परिव्राजकोपनिषत् 3-17) कामान्नि अनुभविस्तू उण्टे ऎप्पटिकी अदि शमिञ्चदु. नॆय्यि पोस्ते अग्नि प्रज्वरिल्लिनट्टु कामं अनेदि अनुभविस्तुन्न कॊद्दी तिरिगि वृद्धि चॆन्दुतू उण्टुन्दि. कामं वल्ल नालुगुरकाल उपद्रवालु मनिषिकि कलुगुतायि. अवि 1.मद्यपानं, 2 जूदं, 3. स्र्ती व्यसनं, 4. वेट. कनुक ई कामान्नि विडिचिपॆट्टालि अनि मनुस्मृति प्रबोधिस्तुन्दि. कामक्रोधाल वल्ल मनिषिकुन्न ऐश्वर्यमन्ता नशिञ्चिपोतुन्दि. अन्तेकादु अतडि वंशमन्ता समूलङ्गा नशिञ्चिपोयेन्त अनर्थं कूडा कलुगुतुन्दनि कुबेरुडु रावणासुरुडितो अण्टाडु. कामं (अनगा कोरिकलु) वॆण्ट परुगॆत्तेवाडु, आ कोरिकलतो पाटे नाशनमैपोतुन्नाडु. केवलं ज्ञानवन्तुडु मात्रमे कोरिकल्नि अनगा कामान्नि विडिचिपॆट्टि जननमरण रूपमैन दुःखान्नि पोगॊट्टुकुण्टुन्नाडु. ई कामं तमो (चीकटि) मयं, अज्ञानरूपं. अन्तेकादु अदि नरकंलागा दुःखान्नि कूडा कलिगिस्तुन्दि. सङ्कल्पालु चेयटं वल्ल कामं पुडुतुन्दि. मनिषि आ सङ्कल्पालनि नॆरवेर्चुकोवालनि भाविञ्चटन्तो आ कामं वृद्धि चॆन्दुतुन्दि. ऎप्पुडैते मनिषि ज्ञानवन्तुडै वैराग्यभावान्नि पॊन्दुताडो अप्पुडु कामं कूडा नशिञ्चिपोतुन्दि. निप्पुनि पॊग आवरिञ्चिनट्टु, अद्दान्नि दुम्मु कम्मेसिनट्टु, गर्भंलो उन्न पिण्डान्नि मावि मूसेसिनट्टु ‘कामं’ अने दुर्गुणन्तो आत्मज्ञानं मूसिवेयबडिन्दि. ऎन्त अनुभविञ्चिना तृप्ति चॆन्दनिदि, ज्ञानवन्तुडिकि नित्यं शत्रुवु. कामानिकि इन्द्रियालु, मनस्सु, बुद्धि आश्रयस्थानालु. 138 भारतीय सनातन धर्मं बुद्धि कन्ना आत्म गॊप्पदनि, बलमैनदनि, तॆलुसुकुनि आ बुद्धि द्वारा मनस्सुनि वशं चेसुकुनि गॊप्प शत्रुवैन कामान्नि निर्मूलिञ्चालि (भगवद्गीत). क्रोधं- मनिषिनि पापात्मुडिगा मार्चे मरो दुर्गुणं क्रोधं. दीन्ने कोपं अनिकूडा अण्टारु. ‘तन कोपमॆ तन शत्रुवु तन शान्तमॆ तनकु रक्ष’. क्रोधं अने दुर्गुणं वल्ल कूडा मनिषिकि मूडुरकाल उपद्रवालु कलुगुतायि. अवि 1.अन्यायङ्गा क्रूरमैन शिक्षलु विधिञ्चटं, (इतरुल्नि अकारणङ्गा बाधलु पॆट्टटं), 2. परुषङ्गा माट्लाडटं, 3. अर्थान्नि (अनगा धनान्नि सम्पदल्नि) दूषिञ्चटं. विवेकवन्तुडैनवाडु तन श्रेयस्सु कोसं ई क्रोधगुणान्नि विडिचिपॆट्टालि. कोपं अनेदि मनिषि प्राणान्नि हरिञ्चे शत्रुवुलाण्टिदि. पैकि मित्रुडिला कनिपिञ्चे शत्रुवु. इदि चाला पदुनैन खड्गंलाण्टिदि. मानवुडु चेसिन तपस्सुलु, यज्ञालु, दानालु, धर्मालु वीटिवल्ल कलिगे पुण्यमन्ता कोपं अने दुर्गुणं वल्ल नाशनमैपोतोन्दि. ऎप्पुडैते तन कोरिकलु तीरलेदो वॆण्टने अतडिलो क्रोधं अने दुर्गुणं पुडुतुन्दि. ई क्रोधं चाला चॆड्डदि. दीनिवल्ल व्यामोहं कलुगुतुन्दि. आ व्यामोहं प्रभावन्तो मनिषि ज्ञापकशक्ति छिन्नाभिन्नमैपोतुन्दि. बुद्धि (ज्ञानं) क्रमक्रमङ्गा नशिञ्चिपोतुन्दि. अप्पुडा मानवुडु तानुन्न स्थिति नुञ्चि पतनमैपोताडु. सत्त्वरजस्तमो गुणाललो रॆण्डोदैन रजोगुणं नुञ्चि ‘कामं’ अने दुर्गुणं पुडुतुन्दि. इदे क्रोधङ्गा मारुतुन्दि. ई कामं अत्यन्त विनाशकरमैनदि. ऎन्निसार्लु अनुभविञ्चिना इदि (कामं) चल्लारदु. अन्तुलेनि पापाल्नि इदि मनुषुलचेत चेयिस्तुन्दि. कनुक ई कामान्नि परमशत्रुवुगा प्रति ऒक्करू भाविञ्चालि. ऎलाण्टि रोगं लेकुण्डा पुट्टेदि, घाटुगा, चेदुगा उण्डेदि, तलनॊप्पिनि कलिगिञ्चेदि, पापाल परम्परनि पुट्टिञ्चेदि, कठिनङ्गा, वेडिगा उण्डेदि, दुर्जनुलु म्रिङ्गलेनिदि सज्जनुलु मात्रमे म्रिङ्ग गलिगेदि क्रोधं अने दुर्गुणं. अनर्थान्नि कलिगिञ्चे ई कोपान्नि मिङ्गिते प्रशान्तत लभिसुन्दि. कोपान्नि, आनन्दान्नि चक्कगा अदुपु चेसुकुनेवाडे सम्पदलु पॊन्दुताडु (विदुरनीति). मनकि ऎदुटिवाडि मीद ऎन्त कोपं वच्चिना दान्नि पैकि एमात्रं कनपडनीयकुण्डा चिरुनव्वुतो माट्लाडालि. कोपन्तो ऎवरिनी अवमानिञ्चकूडदु. भारतीय सनातन धर्मं 139 लोभं- इतरुलकुन्न धनान्नि, वस्तुवुल्नि, भूमिनि, भवनाल्नि चूसि, वाटिनि तन सॊन्तं चेसुकुनि अनुभविञ्चालने कोरिकने लोभं अण्टारु. कामं, क्रोधं अने रॆण्डु दुर्गुणालकी मूलं ‘लोभं’ अनि पण्डितुलु चॆबुतुन्नारु. ई रॆण्डु दुर्गुणालू लोभं नुञ्चे पुडुतुन्नायि. कनुक लोभ गुणान्नि तप्पक विडिचिपॆट्टालि. आत्म अनेदि ऒक नदि लाण्टिदि. पुण्यं अनेदि रेवु लाण्टिदि. सत्यं आ नदिलो पारे नीरु. धैर्यं दानि ऒड्डु, दयागुणं आ नदिलो कॆरटं (अल). इलाण्टि नदिलो स्नानं चेसिनवाडे पवित्रुडवुताडु. इक पुण्यन्तो कूडिन आत्म अण्टे ऎप्पुडू लोभं अने दुर्गुणं लेकपोवटमे अनि महभारतंलो धृतराष्र्टुडिकि विदुरुडु हितबोध चेस्ताडु. नियमङ्गा चेसे तपस्सु इन्द्रियनिग्रहं, मञ्चि विद्यनि सम्पादिञ्चटं अनेवि मनश्शान्तिनि कलिगिस्तायि. अयिते वीटन्निटिकन्ना लोभान्नि वदलटमे गॊप्पशान्तिकि मूलकारणमवुतुन्दि. वेयि रूपायल आदायं उन्नवाडू जीविस्तुन्नाडु. वन्दरूपायल आदायं उन्नवाडू जीविस्तुन्नाडु. कनुक ऎक्कुव सम्पादिञ्चालि अने लोभान्नि विडिचिपॆट्टालि (विदुरनीति). लोभं अने दुर्गुणं वल्ल कामं अने दुर्गुणं पुडुतुन्दि. ई लोभं वल्लने कामप्रवृत्ति कलुगुतोन्दि. लोभं वल्लने माय, मोहं, दुरभिमानं, गर्वं, पराधीनत अने दोषालु मानवुडिलो प्रवेशिस्तुन्नायि. प्रति मानवुडु तन मनस्सुनि, इन्द्रियालनि निग्रहिञ्चि, मोहन्तो कूडिन ई लोभान्नि जयिञ्चालि. अहङ्कारं, द्रोहं, निन्दिञ्चटं, चाडीलु चॆप्पटं, असूयतो उण्डटं अने दोषालन्नी इन्द्रिय निग्रहंलेनि लोभुललोने वुण्टायि. कोपं नुञ्चि पुट्टिन लोभं, इतरुल दोषाल्नि चूडटन्तो मरिन्त वृद्धि चॆन्दुतुन्दि. क्षमागुणान्नि पॆम्पॊन्दिञ्चुकुण्टे अदि क्रमक्रमङ्गा नशिञ्चिपोतुन्दि. क्रोधं, लोभं लाण्टि दुर्गुणाल वल्ल मनिषिकि इतरुल्नि हिंसिञ्चालन्न कोरिक कलुगुतुन्दि. समस्त प्राणुल मीद दयनि कलिगि उण्डटं, वैराग्यभावान्नि कलिगि उण्डटं अने गुणालनि निम्पुकुण्टे मनलो उन्न आ रॆण्डु दुर्गुणालू (क्रोध, लोभालु) नशिञ्चिपोतायि. 140 भारतीय सनातन धर्मं ऎप्पुडू लोभुल्नि चूस्तू वारितो सम्भाषिञ्चटं द्वारा मनलो कूडा मनिषिकि लोभ बुद्धि पडुतुन्दि. इदि पोवालण्टे धर्मात्मुललोनि उदार स्वभावान्नि ग्रहिञ्चालि. मोहं- मोहंलो चिक्कुकुनि ऎन्दरॆन्दरो महराजुलु, महर्षुलु, सामान्युलु ऎन्नो कष्टालु पड्डारु. तामोहमयी माता जातो बोधमयस्सुतः, सूतकद्वय सम्प्राप्तौ कथं सन्ध्यामुपास्महे. (मैत्रेयोपनिषत् 2-13) मोहं अने तल्लि मरणिञ्चिन्दि. वॆण्टने ज्ञानं अने कुमारुडु जन्मिञ्चाडु. इला ऒकेसारि जाताशौचं, मृताशौचं रॆण्डू एर्पड्डायि. इप्पुडु सन्ध्यावन्दनं ऎला चेयालि? अनि मैत्रेयोपनिषत् चॆबुतुन्दि. दीनि भावमेमिटण्टे ‘‘ज्ञानं उदयिञ्चालण्टे मोहं अस्तमिञ्चालि’’ अनि. ऎवडैते शरीरं मीद अभिमानान्नि अनगा मोहन्नि पॊन्दकुण्डा आत्मचिन्तन चेस्ताडो अलाण्टिवाडु साक्षात्तु परब्रह्म स्वरूपुडु (नारद परिव्राजकोपनिषत्तु). बुद्धिमन्तुडैनवाडु मदान्नि, अभिमानान्नि, मात्सर्यान्नि, लोभान्नि, अतिव्यामोहन्नि, पामु तन कुबुसं विडिचिनट्टुगा विडिचिपॆट्टालि. मोहं अने ऊबि नुञ्चि पूर्तिगा बयटपडितेने इहलोक, परलोक सम्बन्धमैन समस्त भोगाल नुञ्ची नीकु पूर्ति वैराग्यं कलुगुतुन्दि. ‘‘ई शरीरंलो उन्न जीवात्मकि कौमारं, यौवनं, वार्धक्यं लाण्टि स्थितुलु उन्नट्टे, मरॊक शरीरप्राप्ति कूडा कलुगुतुन्दि. धीरुडैनवाडु ई विषयं ग्रहिञ्चि शरीरं मीद मोहन्नि पॆञ्चुकोडु’’. ई मोहं अने दुर्गुणं अज्ञानं वल्ल कलुगुतोन्दि. ई अज्ञानं कारणङ्गा मनिषि पापाल मीद पापालु चेस्तू वुण्टाडु. दान्तो मोहं कूडा मरिन्तगा अतडिलो पॆरिगिपोतुन्दि. कनुक मानवुडु ज्ञानुलैन सत्पुरुषुलतो सहवासं चेस्तू वारिमीद, वारु बोधिञ्चे तत्त्वम्मीद प्रेमनि पॆञ्चुकुण्टे मोहं भारतीय सनातन धर्मं 141 नशिञ्चिपोतुन्दि. ‘मृत्युवु-अमृतं’ अने रॆण्डू मानवुडि शरीरंलो उण्टायि. मोहं वल्ल मृत्युवु, सत्यं वल्ल अमृतं (अनगा मोक्षं) मनिषिकि लभिस्तायि. मदं (अहङ्कारं): अरिषड्वर्गाललो ‘मदं’ अने दुर्गुणं चाला चॆड्डदि. प्रस्तुत प्रपञ्चंलोने कादु आनाटि प्राचीनकालंलो कूडा ई मदं अने दुर्गुणन्तो ऎन्तोमन्दि नशिञ्चारु. मदं अण्टे गर्वं, अहङ्कारं अनि अर्थालुन्नायि. अहङ्कारं मनिषिकि धनंवल्ल, विद्यवल्ल, कीर्ति प्रतिष्ठलवल्ल कलुगुतुन्दि. दीन्नि तलकॆक्किञ्चुकुण्टे मनिषि समाजानिकि दूरमैपोताडु. ऎन्त ऎक्कुव सम्पदलुण्टे अन्तगा ऒदिगि उण्डटं सज्जनुल लक्षणं. नियमितमैन आहरान्नि स्वीकरिस्तू, कोपान्नि जयिञ्चि, समाजं नुञ्चि दूरङ्गा एकान्तङ्गा उण्टू, सुखदुःखाल्नि समानङ्गा चूस्तू, अहङ्कारान्नि, आशनि विडिचिपॆट्टि, इतरुल नुञ्चि एमी आशिञ्चकुण्डा उण्टू आ परब्रह्मनि तॆलुसुकोवालि. इक्कड परब्रह्मतत्त्वं तॆलुसुकोवालण्टे अहङ्कारान्नि (मदं) कूडा वदिलिपॆट्टालि. ‘‘येतु मोहद्घनातीर्णा स्ते प्राप्ताः परमं पदं’’ मनिषिलो अहङ्कारं अने मुडि तॆगिपोवटमे ज्ञानं. इलाण्टि ज्ञानं उण्टेने (अनगा अहङ्कार रहितङ्गा जीविञ्चटं), अतडिकि मुक्ति कलुगुतुन्दि. कनुक मुक्ति कोरुकुनेवाडु अहङ्कारान्नि ऎप्पटिकी दरिचेर्चुकोकूडदु. यमधर्मराजु आज्ञतोने क्रोधं, लोभं अने रूपंलो मृत्युवु मनुषुल विनाशनानिकि कारणमवुतोन्दि. अहङ्कारानिकि (मदं) वशुडै विपरीतमार्गंलो (अधर्मङ्गा) प्रवर्तिञ्चेवाडु, ऎप्पटिकी परमात्मनि चेरुकोलेडु. लोकंलो मानवुलन्ता क्रोधं, लोभं, अहङ्कारालकि वशुलै पडुतू चस्तू तिरिगि पुडुतू तिरिगि चस्तू, इला जननमरण चक्रंलो पडि तिरुगुतुण्टारु. कनुक ई दुर्गुणालकि प्रतिऒक्करू दूरङ्गा उण्डालि. लोकंलो साधारणङ्गा ऎवरिकैना मद्यं तागिते मत्तु कलुगुतुन्दि. अयिते अदि त्वरलोने वदिलिपोतुन्दि. कानी ऐश्वर्यं अने मदं (मद्यं) चाला चॆड्डदि. इदि कलिगिनवाडु आ मत्तुलोञ्चि बयटकि रालेक भ्रष्टुडैपोताडु. कनुक धनमदं अस्सलु कूडदु. 142 भारतीय सनातन धर्मं तानु जन्मिञ्चिन गॊप्पकुलं, तानु आर्जिञ्चिन गॊप्प ज्ञानं, तनकुन्न सम्पद वीटिमीद अभिमानन्तो मनिषिलो मदं (अहङ्कारं) कलुगुतोन्दि. अयिते इवन्नी नशिञ्चिपोयेवे अन्न यथार्थज्ञानं ऎप्पुडैते कलुगुतुन्दो अप्पुडु मनिषिलो उन्न ई मदं पूर्तिगा नशिस्तुन्दि (महभारतं). मात्सर्यं- अरिषड्वर्गाललो चिवरिदि मात्सर्यं. दीनिने असूय अनिकूडा अण्टारु. इदि चाला चॆड्डगुणं. मनिषिनि समूलङ्गा नशिम्पचेसे लक्षणं दीनिकि उन्दि. ई गुणन्तो निण्डिनवाडु अपकीर्तितो मरणिस्ताडु. काबट्टि ऎवरिमीदा मात्सर्यान्नि कलिगि उण्डकूडदु. मत्सरं यॊक्क भावमे मात्सर्यं. इदि निवुरुगप्पिन निप्पुला जीवि मनस्सुलो गूढङ्गा उण्टुन्दि. ऎदुटिवारिनि चूसि ए विधङ्गानू सहिञ्च लेकपोवडं ई दुर्गुण लक्षणं. असूयाग्रस्तुडिकि सुखशान्तुलु उण्डवु. तक्किन अन्नि गुणालू ऒक्कॊक्कटिगा मनसुलोनिकि प्रवेशिस्तायि. ‘वेरु वित्तुजेरि वृक्षम्बु चॆर????चुनु’ अन्नट्लु मनसुलो असूय अने बीजं रगुलुतुण्टे अदि क्रमक्रमङ्गा आ प्राणिने कादु, आ प्राणिनि आश्रयिञ्चिन प्राणुलन्निण्टिनी समूलङ्गा नाशनं चेस्तुन्दि. काबट्टि असूयनु प्रयत्नपूर्वकङ्गा दूरं चेसुकोवालि! भारतीय सनातन धर्मं 143 परमात्मनि चेरुकुने मार्गालु अनादिगा लोकंलो भगवन्तुडु अण्टे ऎवरु? आयन्नि चेरुकॊने मार्गालु एवि? अनि दार्शनिकुलैन ऋषुलु ऎन्तो अन्वेषिञ्चारु. अन्दरिकी योग्यमैन मार्गालनु तामु आचरिञ्चि लोकानिकि अन्दिञ्चारु. वाटिलो मुख्यमैन मार्गालु एवो तॆलुसुकुन्दां. मनसु, माट, शरीरं ई मूडिण्टिनी त्रिकरणालण्टारु. वीटि द्वारा एर्पडे भक्ति मूडु विधालु. मानसिक भक्ति- इदि मानसिकङ्गा भगवन्तुडि ऎडल भक्ति प्रपत्तुल्नि कलिगि उण्डे विधानं. वाचिक भक्ति- वेदमन्त्रालतो, देवतल्नि पूजिञ्चटं. कायिक भक्ति- व्रतालु, उपवासालु, नियमालु आचरिञ्चटं द्वारा इन्द्रियाल्नि अदुपुलो उञ्चुकोवटं. वीटिके मरो मूडु पेर्लु उन्नायि. अवि- 1.लौकिक भक्ति, 2. वैदिक भक्ति, 3. आध्यात्मिक भक्ति. परब्रह्म (परमात्म) मीद, अनगा परब्रह्मतत्त्वं मीद अन्तुलेनि प्रेमनि कलिगि उण्डटमे भक्ति. अलाण्टि भक्ति अमृतं लाण्टिदि. अनगा ऎप्पटिकी नशिञ्चनिदि. मधुरमैनदि कूडा. इलाण्टि परमभक्तिनि पॊन्दिन मानवुडे सिद्धुडवुताडु. अण्टे मोक्षान्नि पॊन्दुताडु. जननमरण रहितुडै ऎन्तो तृप्तिनि पॊन्दुताडु. ई भक्तिनि सम्पूर्णङ्गा पॊन्दिन मनिषिकि इक ऎलाण्टि कोरिकलू वुण्डवु. अतडिकि ऎलाण्टि दुःखमू वुण्डदु. ए प्राणिनी द्वेषिञ्चडु, विषय सुखालमीद ऎलाण्टि व्यामोहन्नि पॊन्दडु. केवलं परमात्मनि (तन इष्टदैवं) तप्प मरॆव्वरिनी आश्रयिञ्चकुण्डा उण्डटान्ने ‘अनन्यभक्ति’ अण्टारु. सू॥ पूजादि ष्वनुराग इति पाराशर्यः (16) कथादिष्विति गर्गः (17) आत्मरत्य विरोधेनेति शाण्डिल्य- (18) नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परम वाक्युलतेति (19) अस्त्येवमेवं(20) यथाव्रज गोपिकानां (21) (ना.भ सूत्रालु) भक्ति अण्टे पूज मॊदलैन वाटिपै इष्टं उण्डडं. भगवन्तुडि कथलपट्ल आसक्ति कलिगि उण्डडं. भगवन्तुडिकि सेव चेयकपोते उण्डलेकपोवडं. लोकंलो भक्तिस्थिति इलागे उण्टुन्दि. बृन्दावन धामंलो उण्डे गोपिकलकि, श्रीकृष्णुडि मीद इलाण्टि अनन्य भक्ते वुन्दि. असलु निजमैनभक्ति अण्टे इदे. 144 भारतीय सनातन धर्मं प्रेम स्वरूपं. अदि अनिर्वचनीयमैन्दि. ऒक मूगवाडु मधुरमैन पदार्थान्नि तिनि, दानि माधुर्यान्नि अनुभविञ्चगलडे गानी, नोटितो चॆप्पलेडु कदा! अलागे प्रेमतत्त्वं कूडा अनुभविञ्चटमे गानी, ए रकङ्गानू व्यक्तपरचलेरु. इलाण्टि प्रेमतत्त्वं वेलमन्दिलो ए ऒक्कडिलो मात्रमे प्रकाशिस्तुन्दि. ई भक्ति सत्त्वरजस्तमो गुणालकि अतीतङ्गा उण्टुन्दि. प्रतिक्षणं वृद्धि चॆन्दुतुन्दि. अविच्छिन्नङ्गा, सूक्ष्मतरङ्गा उण्टुन्दि. केवलं अनुभवन्तो मात्रमे ऎवरिकिवारु दीन्नि तॆलुसुकोगलरु. इलाण्टि प्रेमात्मिक भक्तिनि पॊन्दिनवाडु परमात्मनि नित्यं दर्शिस्ताडु. आयन गुरिञ्चे विण्टाडु, आयन गुरिञ्चे माट्लाडताडु. आयन गुरिञ्चि निरन्तरं आलोचिस्ताडु. इतरुलनि हिंसिञ्चि, तनकु ताने गॊप्प धर्मात्मुडननि, भक्तुडननि, अहङ्कारन्तो विर्रवीगेवाडु, इतरुल गॊप्पतनान्नि चूडलेनिवाडु. भक्तिनि कलिगि उण्टे अलाण्टिवाण्णि तामसभक्तुडु अण्टारु. कॊन्दरु परमात्मकि तनकि भेदं उन्दनि, आयन, तानु वेरनि भाविस्तू सुखभोगालु, कीर्तिप्रतिष्ठलु पॊन्दालने कोरिकतो, विग्रहरूपंलो उन्न परमात्मनि आराधिस्तुण्टारु. इलाण्टि वाळ्ळनि राजसभक्तुलु अण्टारु. तन पापाल्नि क्षयं चेसुकोवटं कोसं, तानुचेसे प्रति कर्मनी परमात्मके समर्पिञ्चेवाडु, शास्र्तं विधिञ्चिन कर्मलनि निष्कामङ्गा आचरिञ्चेवाडु सात्त्विकभक्तुडु. परमात्म सम्पूर्ण अनुग्रहन्नि पॊन्दालनुकुनेवाडु साटि मनुषुल्लो, जन्तुवुल्लो, परमात्मनि दर्शिञ्चि वाळ्ळनि कूडा परमात्म स्वरूपाल्लागाने भाविञ्चि वारिमीद तन भक्तिप्रपत्तुलु चूपिञ्चालि. आकलितो उन्न याचकुण्णि तिरस्करिञ्चि गुळ्ळो उन्न देवुडिकि नैवेद्यं पॆडिते ऎलाण्टि फलितं उण्डदनि साक्षात्तु कपिलमुनि अवतारं धरिञ्चिन श्रीमहविष्णुवु प्रबोधिञ्चाडु. मानवुलु ए मार्गान्नि अनुसरिञ्चिना आ मार्गालन्नी मॆल्लमॆल्लगा वारिनि परमेश्वरुडिवैपु नडिपिञ्चालि. भगवन्तुण्णि पूजिञ्चडानिकि रॆण्डु विधानालु उन्नायि. 1. सगुणाराधन
- निर्गुणाराधन. ई रॆण्डू वेरु वेरुगा अन्पिस्तुन्ना ऒकरकङ्गा चॆप्पालण्टे ई रॆण्डू परस्परं पूरकाले. ए मार्गान्ननुसरिञ्चिना भगवन्तुडिपै एकाग्रत मुख्यं. भारतीय सनातन धर्मं 145 नवविध भक्ति मार्गालु अला परमात्मनु चेरुकोवालनि सङ्कल्पिञ्चिन वारिकि तॊम्मिदि रकालैन मार्गालनु भागवतं चूपिस्तोन्दि. श्रवणं कीर्तनं विष्णोः स्मरणं, पादसेवनम्, अर्चनं वन्दनं दास्यं सख्यं आत्मनिवेदनम्. श्रवणं- परमात्मकि (तन इष्टदैवं) चॆन्दिन विषयालनि ऎवरैना प्रवचनं चेस्तुण्टे विनटं, अलागे परमात्म गुणगणालनि स्तुतिस्तू ऎवरैना मधुरङ्गा गानं चेस्तुण्टे, आ गीतालनि श्रद्धगा आलकिञ्चटं श्रवणभक्ति. कीर्तनं- भगवन्तुडि लीलाविलासालनि, गुणगणालनी श्रवण पेयङ्गा भक्तिभावन्तो कीर्तिञ्चटं अनगा पाडटं. स्मरणं- परमात्म नामान्नि, रूपान्नि, गुणगणाल्नि, लीलाविलासाल्नि ग्रन्थाल द्वारा, महत्मुल प्रसङ्गाल द्वारा तॆलुसुकुनि, वाटिनि पदेपदे स्मरिञ्चडं. दीन्ने स्मरणभक्ति अण्टारु. पादसेवनं- परमात्म दिव्यपादालनि त्रिकरणशुद्धिगा भक्तिभावन्तो अर्चिञ्चटं. अर्चनं- भगवन्तुण्णि विविधरकालुगा पूजिञ्चडं. वन्दनं- नमस्कारं चेयटं. प्रतिरोजू नियमङ्गा तन इष्टदैवानिकि भक्तितो नमस्कारं चेयालि. आलयाललोनैते स्वामि मुन्दर साष्टाङ्ग नमस्कारं चेसि ‘‘अन्यधाशरणं नास्ति त्वमेव शरणं मम’’ - स्वामी नेनु ऎवर्नी शरणु वेडुकोलेनु. नाकु नुव्वे शरणं अनि वेडुकोवालि. दीन्ने नमस्कार भक्ति अण्टारु. दास्यं- परमात्मकि दासुडिगा सेवकुडिगा मारिपोवटं. रामायणंलो श्रीरामुडिकि हनुमन्तुडु सेव चेसिनट्टुगा, तानु पूजिञ्चे इष्टदैवान्नि प्रति ऒक्करिलो चूस्तू, वारिकि तानु चेयगलिगिन सेवल्नि आ परमात्मके चेस्तुन्नाननि भाविस्तू चेयालि. सख्यं- परमात्मतो सन्निहित सम्बन्धान्नि कलिगि उण्डटमे सख्यभक्ति. आत्मनिवेदनं- इदि तॊम्मिदिरकाल भक्तिमार्गाललो ऎन्तो गॊप्पदि. तननु तानु परमात्मसेवकि अर्पिञ्चुकोवटं, नादि एदी लेदु. अन्तानीवे, अन्नी नीवे, नीवुतप्प 146 भारतीय सनातन धर्मं मरेदी ई लोकंलो लेदु अने अनन्यभावन कलिगि उण्डटं आत्मनिवेदन. परमात्म अनुग्रहन्नि पॊन्दालनुकुनेवाळ्ळु ई तॊम्मिदिरकाल भक्तिमार्गाल्लो देन्नैना अनुसरिञ्चवच्चु. मन्मनाभव मद्भक्तो मद्याजी मां नमस्कुरु, मामे वैष्यसि युक्त्वैनम् आत्मानं मत्परायणः. (भगवद्गीत 9-34) अर्जुना! नुव्वुकूडा नामीदे नी मनस्सुनि लग्नं चॆय्यि, ना भक्तुडिविका! नन्ने पूजिञ्चु, नाकु नमस्करिञ्चु. ई विधङ्गा नी आत्मनि नालोनि उञ्चि मत्परायणुडिवैतेने, नन्नु चेरुकुण्टावु (मोक्षान्नि पॊन्दगलवु). दिव्यमैन ना चतुर्भुज रूपान्नि प्रत्यक्षङ्गा चूडटानिकि, तत्त्वज्ञानान्नि पॊन्दटानिकि, वाटितो एकीभाव स्थितिनि पॊन्दटानिकि केवलं अनन्यभक्ति मात्रमे साधनं. तानु चेसे कर्तव्यकर्मल्नि अन्निटिनी नाके समर्पिञ्चिनवाडु, मत्परायणुडु, नामीद भक्तिप्रपत्तुलु कलिगिनवाडु, प्रापञ्चिक विषयाल मीद एमात्रं आसक्ति लेनिवाडु, ए प्राणि मीदा वैरभावं लेनिवाडु अयिन अनन्यभक्तुडु मात्रमे नन्नु पॊन्दगलडु (11-55). परमात्मनैन नामीदे एकाग्रचित्तन्तो उण्टू, ना भजन, ध्यानाललो निमग्नुलैनवारु, गॊप्प श्रद्धाभक्तुलतो सगुणरूपंलो (साकारङ्गा) नन्नु आराधिञ्चे वारु निजमैन भक्तुलु. ई भक्तुले श्रेष्ठमैन योगुलु (12-2). परमात्म मीद एकाग्रमैन मनस्सु निलिपि, प्रसन्नुडैन योगि, देनिकोसं बाधपडडु. देन्नी कावालनि कोरुकोडु. समस्त प्राणुल्नी समभावन्तो चूस्ताडु. अलाण्टि योगि मात्रमे ना पराभक्तिनि पॊन्दुताडु. नाकु इष्टं कलिगे पुण्यकर्मल्नि आचरिस्तू उण्डे वाडिकन्ना मिञ्चिन भक्तुडु ऎवरू उण्डरु. अनन्यभक्तितो नन्नु सेविञ्चेवाडि कन्ना प्रियमैनवाडु, नाकु भूमण्डलंलो ऎवडूलेडु. भविष्यत्तुलो उण्डबोडु अनि श्रीकृष्णुडि हितबोध. भारतीय सनातन धर्मं 147 ज्ञानयोगं अन्निरकाल पदार्थाललो चैतन्यरूपङ्गा उन्न आ परब्रह्ममे ताननी, परब्रह्म कन्ना वेरैन (तनतो सह) वस्तुवु मरेदीलोकंलो लेदनि प्रत्यक्षङ्गा अनुभविञ्चटमे (भाविञ्चटमे) ‘ज्ञानं’. सकलजीवुल्लो चैतन्यङ्गा आ परब्रह्म कॊलुवै उन्नाडु. अलाण्टि परमात्मनि
- देवतलु, जन्तुवुलु, पक्षुलु, मानवुलु, स्थावरालु, जङ्गमालु, स्र्तीलु, पुरुषुलु, ब्राह्मण, क्षत्रिय, वैश्य, शूद्रुलु अनि वेरुवेरुगा भाविस्तू, तामु वेरु परमात्म वेरु अनुकुण्टू, बन्धमोक्षालकि कारणमैन आ परमात्म, विविध रूपाल्लोनि उन्नाडनि भ्रमपडटमे अज्ञानं, सर्वत्रा निण्डि उन्न परमात्म ऒक्कडे अनुकोवटं ज्ञानं. इलाण्टि ज्ञानि पॊन्दिन भावने सात्त्विकज्ञानं. समस्त प्राणुल्लो विविध रकालैन भावालनि देनिकदे वेरु अनि भाविञ्चे ज्ञानान्नि राजसिकज्ञानं अण्टारु (18-21). ऎवडु प्रकृति कार्यरूपमैन तन शरीरमे समस्तमनि, शरीर सुखमे मुख्यमनि, इदि शाश्वतमनि, अर्थरहितङ्गा, अहेतुकङ्गा भाविञ्चडान्नि तामसज्ञानं अण्टारु (18-22). ई मूडुरकाल ज्ञानाललो सात्त्विकज्ञानं गॊप्पदि. विविधरकाल द्रव्यालतो (वस्तुवुलतो) चेसे यज्ञं कन्ना ज्ञानयज्ञं ऎन्तो गॊप्पदि. अन्निरकाल कर्मलू ज्ञानन्तोने परिसमाप्तमवुतायि. तत्त्वं दर्शिञ्चिन ज्ञानुल दग्गरकि(गुरुवुलु)वॆळ्ळि, वाळ्ळकि नमस्कारालु, सेवलु चेसि भक्तिश्रद्धल्नि प्रदर्शिस्ते, आ ज्ञानुलु सन्तोषिञ्चि, परमात्म तत्त्वज्ञानान्नि उपदेशिस्तारु (4-34). परमात्म तत्त्वज्ञानान्नि तॆलुसुकुण्टे - ऎवरू व्यामोहंलो चिक्कुकोरु. ज्ञान प्रभावन्तो समस्त प्राणुल्नि तनलोने चूडगलुगुतारु. तरुवात आ प्राणुलन्दर्नि परमात्मलो चूडगलुगुतारु (4-35). ऎन्तटि महपापालु चेसिनवाडैना ‘ज्ञानं’ (परमात्म) अने नौक सायन्तो, पापालने समुद्रान्नि दाटगलडु (4-36) बागा प्रज्वरिल्ले अग्नि कट्टॆल्नि भस्मं चेसिनट्टुगा, ज्ञानं अने अग्नि कर्मलन्निटिनी भस्मं चेस्तुन्दि (4-37) ई प्रपञ्चंलो ज्ञानन्तो समानङ्गा पवित्रमैनदि मरॊकटिलेदु. परिशुद्धमैन अन्तःकरणं कलिगिन 148 भारतीय सनातन धर्मं मानवुडु ऎलाण्टि फलासक्ति लेकुण्डा कर्मल्नि चालाकालं आचरिस्ते, चिवरिकि आत्मलो ज्ञानान्नि तनन्तट ताने पॊन्दगलुगुताडु (4-38). ‘‘ताने अन्दरिकन्ना गॊप्पवाडिनने भावं लेकपोवटं, डाम्बिकं लेकपोवटं, अहिंस, क्षम लाण्टि मञ्चिगुणालु उण्डटं, मनस्सु, माट मृदुवुगा वुण्डटं, श्रद्धाभक्तुलतो गुरुवुल्नी पॆद्दल्नी सेविञ्चटं, शुचिगा उण्डटं, मनोनिग्रहन्नि शरीर, इन्द्रिय निग्रहल्नी कलिगि उण्डटं, इन्द्रिय भोगाल मीद वैराग्यभावन्तो उण्डटं, अहङ्कारं लेकपोवटं, जन्म, मृत्युवु, वार्धकं, अनारोग्यं वीटिवल्ल कलिगे दुःखाल गुरिञ्चि आलोचिञ्चटं. भार्य, बिड्डलु, बन्धुवुलु स्नेहितुलु, इळ्ळु, सम्पदलु, वीटिमीद ममकारं, आसक्ति लेकपोवटं, इष्टमैन वस्तुवु लभिस्ते आनन्दान्नि, लभिञ्चकपोते बाधनि पॊन्दकुण्डा समभावन्तो उण्डटं (13-9). परमेश्वरुडि (परमात्म) मीद अनन्यमैन भक्तिनि कलिगि उण्डटं, पवित्रमैन एकान्त प्रदेशंलो निवसिञ्चालने कोरिकतो उण्डटं, सुखभोगाल्लो मुनिगितेले मनुषुल मीद वैराग्य भावन्तो उण्डटं (13-10) ज्ञानं पॊन्दटानिकि साधनालु. वीटिकि व्यतिरेकङ्गा उन्नदि अज्ञानं. भारतीय सनातन धर्मं 149 योगमार्गं ‘दृश्यते अनेन इति दर्शनम्’ अण्टे पदार्थाल यथार्थ तत्त्वान्नि प्रमाणपूर्वकङ्गा चॆप्पे शास्र्तान्नि ‘दर्शनम्’ अण्टारु. दर्शनालु रॆण्डु रकालु. 1.आस्तिक दर्शनालु (इवि वेदप्रमाणान्नि अङ्गीकरिस्तायि), 2. नास्तिक दर्शनालु (इवि वेदप्रमाणान्नि अङ्गीकरिञ्चवु).
- गौतमुडु रचिञ्चिन न्यायदर्शनं, 2.कणादमहर्षि रचिञ्चिन वैशेषिक दर्शनं, 3. कपिलमुनि रचिञ्चिन साङ्ख्यदर्शनं, 4. पतञ्जलि महर्षि प्रबोधिञ्चिन योगदर्शनं, 5. जैमिनिमुनि चॆप्पिन पूरमीमांस, 6. व्यासमहर्षि बोधिञ्चिन उत्तरमीमांस. ई आरू आस्तिकदर्शनालु.
- चार्वाकं, 2. जैनं, 3. सौतान्त्रिकं, 4. योगाचारं, 5. माथ्यमिकं,
- वैभाषिकं. ई आरू नास्तिकदर्शनालु. ई अरुदर्शनाललो योगदर्शनानिकि ऒक प्रत्येकस्थानं उन्दि. योगं द्वारा शारीरक मानसिक आरोग्यमेकाक, आत्मज्ञानं कूडा कलुगुतुन्दि. अन्दुके योगशास्र्तं गॊप्पतनान्नि वर्णिस्तू योगशिखोपनिषत्, योगचूडामण्युपनिषत्, योगतत्त्वोपनिषत्, योगकुण्डल्युपनिषत्, ध्यान बन्दूपनिषत्, नादबिन्दूपनिषत् लाण्टिवि आविर्भविञ्चायि. भगवद्गीत मोक्षान्नि पॊन्दटानिकि योगान्नि कूडा ऒक मार्गङ्गा प्रबोधिस्तुन्दि.. जीवात्म परमात्मनि चेरटमे मोक्षं, मानवुडु तन मनस्सुनि एकाग्रं चेसि परमात्म मीद केन्द्रीकरिञ्चि, ध्यानं, समाधि, स्थितुल द्वारा परमात्म साक्षात्कारान्नि पॊन्दवच्चनि योगदर्शनं प्रबोधिस्तुन्दि. योगदर्शनंलो मॊत्तं नालुगु पादालु वुण्टायि.
- समाधिपादं - इन्दुलो समाधि लक्ष्यं एमिटि? दानि लक्षणालु ऎला उण्टायि? अने विषयालु उण्टायि.
- साधनापादं - इदि समाधिस्थिति पॊन्दटानिकि ऎलाण्टि साधनलु चेयालो चॆप्तुन्दि. 150 भारतीय सनातन धर्मं
- विभूतिपादं - इदि ए रकमैन योगप्रक्रियलु साधनचेस्ते ऎलाण्टि स्थितुलु लभिस्तायो विवरिस्तुन्दि.
- कैवल्यपादं - इन्दुलो मोक्षं अण्टे एमिटि? दान्नि ऎला पॊन्दालि? अन्न विषयालु उण्टायि. ई योगशास्र्तं मॊत्तं सूत्राल रूपंलो उण्टुन्दि. ‘‘योगश्चित्त वृत्ति निरोधः’’ (1-2) मनस्सुलो कलिगे रकरकाल आलोचनल्नि निरोधिञ्चटान्ने योगं अण्टारु. मानवुडु तन आलोचना तरङ्गालनि, मूलस्थानमैन प्रकृतिलो लयं चेयटान्नि कूडा योगमने अण्टारु. इदि ऎनिमिदि अङ्गालतो उण्डटं वल्ल ‘अष्टाङ्गयोगं’ अण्टारु. दीनिने ‘राजयोगं’ अनि कूडा अण्टारु. योगान्नि चेयालनुकुनेवाळ्ळु आहरं, निद्र, प्रवर्तन, माट, चेष्ट, आलोचन लाण्टि विषयाललो कॊन्नि नियमालनि पाटिञ्चालि. योगं
- इदि क्रमक्रमङ्गा मनिषि चित्तवृत्तिनि (मनसुलो कोरिकलनि) निरोधिञ्चि, एकाग्रतनि पॆञ्चि निर्विकल्प समाधिस्थितिनि पॊन्देन्दुकु, तद्वारा मोक्षान्नि पॊन्देन्दुकु सहयपडुतुन्दि. ई अष्टाङ्गयोगंलो ऎनिमिदि विभागालुण्टायि (प.यो.सू.2-30). यमं- इन्दुलो कॊन्नि अङ्गालु उन्नायि. अवि - अहिंस- योगसाधन चेसेवाडु. मनसा वाचा कर्मणा ऎवर्नी बाधपॆट्टकूडदु. अलागे ऎवर्नी द्वेषिञ्चकूडदु. आहरं कोसं जीवुल्नि चम्पि तद्वारा जीवहिंस चेयकूडदु. तन आत्मसंरक्षण कोसमैना इतरुल्नि चम्पकूडदु. सत्यं- अन्नि विषयाललो अन्नि सन्दर्भाललो सत्यान्ने माट्लाडालि. अस्तेयं- अण्टे इतरुल वस्तुवुल्नि, धनान्नि दॊङ्गिलिञ्चटं. समाजंलो जीविञ्चे प्रति ऒक्करू इतरुल सॊम्मु गुरिञ्चि आशपडकूडदु. ब्रह्मचर्यं- अण्टे सम्भोगसुखालनि अनुभविञ्चालने कोरिक लेकपोवटं, दानिकोसं प्रयत्नं चॆय्यकपोवटं. साधारणङ्गा विद्याभ्यासकालंलो विवाहनिकि मुन्दु प्रति मनिषी ई ब्रह्मचर्य व्रतान्नि अवलम्बिञ्चालि. दानिवल्ल तानु चदिवे चदुवु सम्पूर्णङ्गा अतडिकि वण्टबडुतुन्दि. अपरिग्रहं- अण्टे इतरुल नुञ्चि एदी स्वीकरिञ्चकुण्डा उण्डटं. भारतीय सनातन धर्मं 151 नियमं- इवि अयिदु. शौचं- योगसाधकुडु शरीरमेकादु मनस्सुनि कूडा मञ्चि आलोचनलतो पवित्रङ्गा चेसुकोवालि. सन्तोषं- अण्टे सन्तृप्ति चॆन्दटं. दॊरिकिन दानिकि सन्तोषिञ्चेवाडु ऎप्पुडू सुखपडताडु. तपस्सु- शरीरान्नि बागा कष्टपॆट्टि उपवासालु चेयटं तपस्सु कादु. अनवसर सम्भाषणलु चेयकुण्डा नित्यं मौनं, जपं, ध्यानं चेयालि. इदे तपस्सु. स्वाध्यायं- योगाभ्यासि समाधिस्थिति पॊन्दटानिकि अवसरमय्ये शास्र्तालनि अध्ययनं चेयटं. ईश्वराराधन- तनकु इष्टमैन दैवान्नि प्रतिरोजू श्रद्धगा पूजिञ्चालि.सम्पूर्णङ्गा भगवन्तुडितो शरणागतिनि पॊन्दि, तानुचेसे कर्मलन्निटिनी भगवदर्पणं चेयालि. आसनं योगाभ्यासं चेसेवाडिकि आसनशुद्धि उण्डालि. आसनं अण्टे तानु कूर्चुने भङ्गिम स्थिरङ्गा, सुखङ्गा वुण्डालि. शरीरं निटारुगा निलिपि उञ्चे पद्मासनं, सिद्धासनं, वज्रासनं लाण्टिवि अभ्यासनं चेस्ते, क्रमक्रमङ्गा साधकुडिकि आसनसिद्धि लभिस्तुन्दि. आसनसिद्धि उण्टेने साधनकु एकाग्रत, मनोनिश्चलत कलुगुतायि. आसनसिद्धि अण्टे 3 गण्टलु ऒके आसनंलो कूर्चोगलगटं. प्राणायामं- तस्मिन्सति श्वासप्रश्वासयो र्गतिविच्छेदः प्राणायामः (प.यो.सू. 2-49). प्राणवायुवु सञ्चारान्नि नियन्त्रिञ्चटमे प्राणायामं. ई प्राणायामंलो प्रधानङ्गा मूडु विभागालुण्टायि. 1.पूरकं. अण्टे गालिनि पील्चटं. 2.कुम्भकं. अण्टे पील्चिन गालिनि लोपले उञ्चटं. 3. रेचकं. अण्टे कुम्भिञ्चिन गालिनि नॆम्मदिगा विडिचिपॆट्टटं. प्राणायामंलो ऎन्नोरकाल बेधालु कूडा उन्नायि. वाटिनि सरैन गुरुवुद्वारा मात्रमे अभ्यसिञ्चालि. प्राणायामान्नि अभ्यसिञ्चटं वल्ल मनिषि शरीरंलो उन्न 72000 नाडुलन्नी शुभ्रपडतायि. दीनिवल्ल मनस्सु स्थिरङ्गा उण्टुन्दि. तद्वारा एकाग्रत कुदुरुतुन्दि. मुख्यङ्गा नाडुलु शुद्धि अवटंवल्ल आसनसिद्दि कूडा साधकुडिकि लभिस्तुन्दि. 152 भारतीय सनातन धर्मं प्रत्याहरं- ‘‘स्वविषया सम्प्रयोगे चित्त स्वरूपानुकार इव इन्द्रियाणां प्रत्याहरः’’ (प.यो.सू. 2-54). इन्द्रियालनु वाटि विषयाल नुञ्चि वॆनक्किलागि अन्तर्मुखं चेयटमे प्रत्याहरं. प्राणायामं द्वारा चित्तचाञ्चल्यान्नि अरिकट्टगलिगिन साधकुडु, इन्द्रिय सुखालवैपु तन मनस्सुनि पोनीक, अवलीलगा दान्नि अन्तर्मुखं चेसि लोपलुन्न परञ्ज्योतिनि दर्शिञ्चगलुगुताडु. धारण- ‘‘देशबन्धः चित्तस्य धारणा (प.यो.सू. 3-1). साधकुडु एदैना ऒक वस्तुवुमीद गानी, ऒक ध्येयं मीदगानी, मनस्सुनु स्थिरङ्गा निलपटान्ने धारण अण्टारु. योगाभ्यासि तानु ध्यानं चेसेटप्पुडु तन मनस्सुनि भृकुटि मध्यलोगानी, हृदयं मीदगानी, नाभिस्थानंलोगानी लेदा तनलो नुञ्चि विनिपिञ्चे अनाहतनादं मीदगानी स्थिरङ्गा उञ्चे प्रयत्नं चेयालि. इला धारण चेयगलिगिनवाडु योगसिद्धिनि अचिरकालंलोने पॊन्दुताडु. ध्यानं- तत्र प्रत्यैक तानता ध्यानम् (प.यो. 3-2). साधकुडु ध्येयमैन वस्तुवु मीद तन मनस्सुनि कॊन्त सेपु एकधाटिगा केन्द्रीकरिञ्चटमे ध्यानं. ई ध्यानस्थितिलो उन्नप्पुडु साधकुडि मनोतरङ्गालु ध्येयमैन वस्तुवु मीद (परमात्म) प्रवहिस्तायि. आ समयंलो अतडि मनस्सु ऎन्तो प्रशान्तङ्गा आलोचनारहितङ्गा मारिपोतुन्दि. अदे परमसुखं. ई ध्यानं मन्त्रसहितङ्गा, मन्त्ररहितङ्गा कूडा उण्टुन्दि. कॊन्दरु एदो ऒक मन्त्रान्नि मनस्सुलो ध्यानं चेस्तुण्टारु. मरिकॊन्दरु ए मन्त्रान्नी अनुकोकुण्डा, केवलं कनिपिञ्चे दान्नि चूस्तू (कळ्ळु मूसुकुनि) निर्विकारङ्गा ध्यानं चेस्तारु. समाधि- तदेवारमात्रा निर्भासं स्वरूप शून्यमिव समाधि (प.यो.सू. 3-3). अष्टाङ्गयोगंलो चिवरिदि समाधि, ई स्थिति योगाभ्यासिकि चाला गॊप्पदि. साधकुडु तन मनस्सुनि ध्येयन्तो (परमात्मतो) तादात्म्यं चेयिञ्चटान्ने समाधि अण्टारु. ई समाधिस्थितिलो अतडि मनस्सुलो केवलं परमात्म मात्रमे प्रकाशिस्तू उण्टाडु. ध्यानं चेसेवाडु, ध्यानं, ध्येयं (परमात्म) ई मूडु ऒक्कटिगा एर्पडिन स्थिते समाधि. इलाण्टि स्थितिलो साधकुडिकि भगवन्तुडि साक्षात्कारं कलुगुतुन्दि. दान्ने मोक्षं लेक मुक्ति अण्टारु. भारतीय सनातन धर्मं 153 सलिले सैन्धवं यद्वत्साम्यं भवति योगतः, तथा-त्म मनसोरैक्यं समाधि रिति कथ्यते. नीळ्ळलो उप्पु कलिसिपोयिनट्टुगा आत्म-मनस्सु ई रॆण्डू कलिसिपोवटान्ने ‘समाधि’ अण्टारु. ई यमनियमालनु केवलं योगाभ्यासपरुले कादु, सनातनधर्मान्नि पाटिञ्चालनि भाविञ्चे प्रतिऒक्करू आचरिञ्चालि. योगि नियमालु साधकुडु योगं द्वारा तनकु कलिगिन सिद्धुल्नि ऎवरिकी तॆलियचेयकुण्डा रहस्यङ्गा उञ्चुकोवालि. अन्दुकोसं अवसरमैते मूर्खुडिला, चॆविटिवाडिला प्रवर्तिञ्चालि. निरन्तरं अभ्यासं लेकपोवटंवल्ल, अनवसरमैन विषयाल गुरिञ्चि इतरुलतो माट्लाडटंवल्ल, योगं ऎप्पटिकी सिद्धिञ्चदु. कनुक योगि कावालनुकुनेवाडु ऎलागैना प्रयत्नञ्चेसि क्रमं तप्पकुण्डा योगाभ्यासं चेयालि. योगसाधकुडिकि कूडा पूर्वजन्म पापालु बाधिस्तुण्टायि. आ पापाल्नि पोगॊट्टुकोवालण्टे, प्रतिरोजू ॐकारान्नि जपिञ्चालि अनि योगतत्त्वोपनिषत् चॆबुतुन्दि. ध्यानयोगान्नि अभ्यसिञ्चे साधकुडु ‘‘ऊर्ध्वरेतुडु (कामरहितुडु) विरूपाक्षुडु, विश्वरूपुडु, योगीश्वरुलकि ईश्वरुडु अयिन परमात्मे ताननि, तानु अतडु वेरुकादनि’’ भाविस्तू ध्यानञ्चेयालि. योगसाधकुडु ध्यानानिकि अनुकूलमैन पद्मासनं, स्वस्तिकासनं, भद्रकासनं लाण्टि आसनाललो तनकु वीलैन आसनान्नि वेसुकुनि उत्तरदिक्कुगा मुखान्नि उञ्चि ध्यानान्नि चेयालि. ब्रह्मस्वरूपं एकाक्षरं अयिन ‘ॐ’कारं पठिस्तू (मनसुलो) ब्रह्मध्यान पूर्वकङ्गा रेचकान्नि चेयालि. इला प्रतिरोजू वीलैनन्नि सार्लु रेचकालु (पूरकालु कूडा) चेस्तू उण्टे मनसुलो उन्न मलिनालन्नी तॊलगिपोतायि. ई विधङ्गा साधकुडु प्राणायामन्तो पाटु, ॐकार जपान्नि ध्यानान्नि चेयालि. ध्यानं चेसे योगि भयान्नि, कोपान्नि, सोमरितनान्नि, अतिनिद्रनि, अतिजागारान्नि, अधिकाहरान्नि, अल्पाहरान्नि वदिलिपॆट्टालि. तन दृष्टिनि अड्डङ्गा, निलुवुगा, अटुइटू प्रसरिञ्चकुण्डा उञ्चि निश्चलङ्गा शरीरान्नि निलिपि, स्थैर्यन्तो नित्यं योगाभ्यासान्नि चेयालि. 154 भारतीय सनातन धर्मं ध्यानं ध्यानानिके ‘आत्मसंयमनं’ अनी व्यवहरं. आत्मयन्दे दृष्टि निलिपि, आत्मसुखान्नि पॊन्दडं ध्यानं. श्रीकृष्णुडु ध्यानं अण्टे एमिटो चाला विपुलङ्गा चॆप्पाडु भगवद्गीतलो. योगि अयिनवाडु ऒक रहस्य प्रदेशंलो ऒण्टरिगा उण्डालि. मनस्सुनू शरीरान्नी तन वशंलो उञ्चुकोवालि. कोरिकलू, धनमू लेनिवाडै उण्डालि. अन्तःकरणं एकाग्रततो उण्डेला चूसुकोवालि (6-10). पवित्रमैन प्रदेशंलो ऎक्कुव ऎत्तुगा गानी पल्लङ्गा कानी लेनि स्थिरमैन आसनान्नि एर्पाटु चेसुकोवालि. दानिपै जिङ्कचर्ममू, वस्त्रमू ऒकदानिपै ऒकटि परचि उञ्चालि. आ आसनम्पै कूर्चॊनि इन्द्रियाल व्यापारान्नि नियन्त्रिञ्चि, मनस्सुनु एकाग्रङ्गा पॆट्टि, आत्मशुद्धिकोसं योगाभ्यासं चेयालि. शरीरमू, मॆडा, शिरस्सू निटारुगा उञ्चि, मुक्कुचिवर दृष्टि निलिपि, दिक्कुलु चूडकुण्डा, प्रशान्तमैन चित्तन्तो ब्रह्मचारि पाटिञ्चे नियमाल्नि पाटिस्तू, मनस्सुनु नियन्त्रिञ्चि, चित्तान्नि नापैने उञ्चि, नन्ने अत्युत्तम लक्ष्यङ्गा भाविञ्चि ध्यानं चॆय्यालि. नात्यश्नतस्तु योगो-स्ति न चैकान्तमनश्नतः, न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन. (6-16) अतिगा तिनेवाडिकी, अस्सलु तिननि वाडिकी, अलागे अतिगा निद्रिञ्चेवाडिकी असलु निद्रपोनिवाडिकी योगं कुदरदु. तगिनन्त तिण्डी, निद्रा कलवाडिकि योगं चिक्कुतुन्दि. चित्तं आत्मपैने स्थिरङ्गा उण्टे ए कोरिका उण्डदु. ई स्थितिकि चेरिनवाडिने ‘युक्तुडु’ अण्टारु. ई योगि - गालि लेनि प्रदेशंलो निश्चलङ्गा उन्न दीपं लाण्टिवाडु. इतडु आचरिञ्चेदे योगं. समस्त दुःखालतो सम्बन्धान्नि पूर्तिगा विडिचिपॆट्टि, ई योगान्नि दृढङ्गा अनुष्ठिञ्चालि. सङ्कल्पंवल्ल पुट्टिन कोरिकलनु पूर्तिगा विडिचिपॆट्टि, इन्द्रियाल्नी मनस्सुनू अन्निवैपुला कट्टडि चेसि, धैर्यन्तो बुद्धिनि निलबॆट्टि, मॆल्ल मॆल्लगा विषयालनुण्डि मरलिपोवालि. मनस्सुनु आत्मपैने निलपालि. ए वस्तुवु गुरिञ्ची आलोचिञ्चकूडदु. भारतीय सनातन धर्मं 155 अन्तटा ऒकेला उन्न ब्रह्मनु समदृष्टितो दर्शिञ्चालि. अप्पुडु ताने सकल भूताललो उन्नाननी, सकल भूतालू तनलोने उन्नायनी दृष्टि कलुगुतुन्दि. अला अन्तटा नन्ने चूस्तू, समस्तमू नालोने दर्शिञ्चेवाडिकि नेनु ऎन्नडू दूरं कानु. अतडु नाकु दूरं काडु. अतडू नालोने उण्टाडु. आत्मौपम्येन सर्वत्र समं पश्यति यो-र्जुन, सुखं वा यदि वा दुःखं स योगी परमो मतः. (6-32) अन्यप्राणुल सुखदुःखाल्नि तन सुखदुःखाल्लाण्टिवे अनि भाविञ्चे योगि महत्मुडु. ई स्थितिकि रावालण्टे चञ्चलमैन मनस्सुनु निग्रहिञ्चालि. अदि चाला कष्टन्तो कूडुकॊन्न पनि. अयिना अभ्यासवैराग्याल चेत निग्रहिञ्चवच्चु. मुन्दु अन्तःकरणान्नि निग्रहिञ्चुकोवालि. अदि चॆय्यनिवाडु योगान्नि साधिञ्चलेडु. श्रद्ध उण्टे सरिपोदु. प्रयत्नमू उण्डालि. श्रद्ध उण्डी, प्रयत्नं लेक योगं मीद एकाग्रतनु कोल्पोयिनवाडु मळ्ळी जन्मिस्ताडु. अयिते पवित्रुलैन श्रीमन्तुल इण्ट्लोगानी, योगुल कुलंलो गानी पुडताडु. पुट्टि, पूर्वजन्म ज्ञानन्तो मळ्ळी योगाभ्यासं चेस्ताडु. अतडिकि इष्टं उन्ना लेकपोयिना पूर्वजन्म संस्कारं अटुवैपु लागुतुन्दि. काबट्टि योगान्नि तॆलुसुकोवालन्न अभिलाष उण्टे चालु. योगमार्गंलो साधनचेसे योगिकि पापालु अवे तॊलगिपोतायि. अनेक जन्मललो कलिगिन योगसंसिद्धितो चिवरिकि उत्तमगतिनि पॊन्दुताडु. 156 भारतीय सनातन धर्मं प्राणायामं स्पर्शान् कृत्वा बहिर्बाह्यन् चक्षुश्चैवान्तरे भ्रुवोः, प्राणापानौ समौकृत्वा नासाभ्यन्तर चारिणौ. यतेन्द्रिय मनोबुद्धिः मुनिर्मोक्ष परायणः, विगतेच्छा भय क्रोधो यः सदा मुक्त एव सः. (भगवद्गीत. 5-27,28) मानवुडु बाह्यविषय सुखालु, भोगालु गुरिञ्चि आलोचिञ्चकुण्डा वुण्डालि. कळ्ळु मूसुकुनि तन दृष्टिनि रॆण्डु कनुबॊमल मध्या स्थिरङ्गा वुञ्चालि. मुक्कु रन्ध्राल्लो प्रवहिस्तुन्न प्राण-अपान वायुवुल्नि समस्थितिलो नडपालि (अण्टे सरळङ्गा श्वासनि पील्चटं वदलटं चेयालि). इलाण्टि योगप्रक्रियनि आचरिञ्चटं वल्ल साधकुडि मनस्सु, बुद्धि, इन्द्रियालु अतडि वशमवुतायि. इलाण्टि साधन वल्ल आ योगि इच्छा भय क्रोधाल्नि विडिचिपॆट्टि मोक्षान्नि पॊन्दुताडु. लोकंलो कॊन्दरु योगुलु प्राणवायुवुलो अपानवायुवुनि, मरिकॊन्दरु अपान वायुवुलो प्राणवायुवुनि हवनं चेस्तारु. इङ्कॊन्दरु नियमपूरित सात्त्विक आहरान्नि तीसुकुण्टू प्राणयामान्नि चेस्तारु. अलागे प्राण अपान गमनान्नि निलिपिवेसि (कुम्भकं चेसि) प्राणान्नि प्राणंलोने हवनं चेस्तारु. ई विधङ्गा प्राणायामं अने यज्ञान्नि आचरिञ्चि तमलो उन्न पापाल्नि पोगॊट्टुकुण्टारु. भारतीय सनातन धर्मं 157 कर्मयोगं जीवात्म - परमात्म - शरीरं ई मूडिण्टिनि परिशीलिस्ते जीवात्मतो ऒकवैपू परमात्मतो मरोवैपु शरीरं सम्बन्धं कलिगि उन्नट्लु अर्थमवुतुन्दि. परमात्म - प्रति जीवुनिलोनू निवसिस्तू आत्मनु प्रकाशमानं चेस्ताडु. अलागे आ आत्म आश्रयिञ्चि उन्न देहन्नि कूडा प्रकाशिम्प जेस्ताडु. आत्म मन कण्टिकि कन्पिञ्चदु. कानी कण्टिकि कन्पिञ्चे अनेकरकालयिन रूपालनु अदि स्वीकरिस्तुन्दि. आत्म आश्रयिञ्चडं वल्लने मानवुडनी, पशुवनी, वृक्षमनी इला विविध आकाराल्नि मनं गुर्तिञ्चगलुगुतुन्नां. अण्टे जीवात्म शरीरान्नि आश्रयिस्तू विविध रूपालनु पॊन्दुतोन्दि. अदेविधङ्गा परमात्म ऒकेसारि असङ्ख्याकमैन आत्मलुगा एर्पडुतुन्दि. विश्वात्मकमैन ई परमात्मकु प्रति जीवात्म ऒक अङ्गं. कानी जीवात्मलन्नी ऒक्कटे. दीनिवल्ल आत्म समग्रतकू सम्पूर्णत्वानिकी ए मात्रं भङ्गं कलगदु. जीवात्मकी परमात्मकी उन्न सम्बन्धं गुरिञ्चि ऎवरि अभिप्रायालु वारिकि उन्नायि कानी कर्म सिद्धान्तान्नि अन्दरू अङ्गीकरिञ्चारु. ई कर्ममे जीवात्मनु नडिपिस्तुन्दि. बन्धालनु कलिगिस्तुन्दि. प्रति कर्मकू ऒक फलं उण्टुन्दि. आ कर्मफलान्नि ऒक जन्मलो काकपोते मरो जन्मलो अनुभविञ्चालि. अन्दुकोसं मळ्ळी जन्म ऎत्तक तप्पदु. मरि ई बन्धं पोवालण्टे - मनं चेसे कर्मफलं मनकु राकुण्डा उण्डालि. दानिकि श्रीकृष्ण परमात्म चूपिन दिव्यमैन मार्गमे कर्मयोगं. भगवन्तुनि सनातनमैन अंशमे लोकंलो जीवुडिगा उन्दि. आ जीवात्म तम तम स्थानाललो उन्न इन्द्रियालनू मनस्सुनू तनवैपु लाक्कुण्टुन्दि. शरीरं मॊदलैन वाटिकि जीवुडे प्रभुवु. आ जीवुडु ऒक शरीरान्नि विडिचि वेरॊक शरीरंलोनिकि वॆळ्तुण्टाडु. अला वॆळ्ळेटप्पुडु पुष्पपरिमळान्नि मोसुकुपोये वायुवु लागा मनस्सुनू इन्द्रियालनू तीसुकॊनि वॆळ्ळिपोताडु. ई जीवुडे पञ्चेन्द्रियालतोनू आरवदैन मनस्सुतोनू विषयालनु अनुभविस्ताडु (15-8, 9). 158 भारतीय सनातन धर्मं जीवात्म आश्रयिञ्चिन शरीरान्ने क्षेत्रं अण्टारु. ई क्षेत्रं गुरिञ्चि तॆलिसिनवाडु क्षेत्रज्ञुडु. अन्नि क्षेत्राललोनू नेने क्षेत्रज्ञुण्णि. ई रॆण्डिण्टि गुरिञ्चिन ज्ञानं अण्टे ना गुरिञ्चिन ज्ञानमे. पञ्चभूतालू, अहङ्कारं, बुद्धि, अव्यक्तं, पदि इन्द्रियालु, मनस्सु, इन्द्रियालु ग्रहिञ्चे शब्दादुलैन ऐदु विषयालू, अलागे इच्छ, द्वेषं, सुखं, दुःखं, देहेन्द्रियाल समुदायं, ज्ञानं, धैर्यं मॊदलैन वाटितो कूडिन दान्ने क्षेत्रं अण्टारु. प्रकृतिकी पुरुषुडिकी आदि अनेदि लेदु. बुद्धि, देहं, इन्द्रियालने विकारालु, सुखदुःख मोहदुलुगा मारिन त्रिगुणालुकूडा प्रकृति नुण्डे एर्पड्डायि. प्रकृते शरीरान्नी इन्द्रियाल्नी पुट्टिञ्चडानिकि हेतुवैते, ई पुरुषुडे सुखदुःखालनु अनुभविञ्चडानिकि हेतुवौतुन्नाडु (13-19,20). पुरुषुडु प्रकृतिलोने उण्टाडु. प्रकृते परमात्म अनि अनुकॊण्टाडु. प्रकृति वल्ल पुट्टिन गुणालनु अनुभविस्तू उण्टाडु. ई गुणालतो एर्परचुकॊन्न सम्बन्धमे पुरुषुडु पॊन्दे जन्मलकु कारणं अवुतुन्दि. अण्टे पुरुषुडु उत्तम - अधमजन्मलनु पॊन्दडानिकि ई गुणसंसर्गमे हेतुवु (13-21). प्रति मनिषिकी वर्णाश्रम धर्मालनु अनुसरिञ्चि शास्त्रं विधिञ्चिन कर्तव्याल्ने मनं कर्मलुगा भाविञ्चवच्चु. ई कर्मलन्नी जीवुडिकि बन्धान्नि कलिगिस्तायि. फलितम्पै व्यामोहं लेकुण्डा कर्मल्नि आचरिञ्चालि. इदे निष्कामकर्म. दीनिवल्ल चित्तशुद्धि, ज्ञानं लभिस्तायि. तद्द्वारा जन्मराहित्यं कलुगुतुन्दि. इला कानि पक्षंलो - अज्ञानं. दानिवल्ल पुनर्जन्म. अन्दुकनि कर्मलनुण्डि दूरङ्गा उण्डमनि कर्मयोगं चॆप्पदु. संसारंलो उण्टूने प्रतिफलम्पै दृष्टि लेकुण्डा कर्मल्नि आचरिञ्चमनि बोधिस्तुन्दि. अण्टे ई पनिनि ‘नेने चेस्तुन्नानु’ अन्न भावन पोवालि. ईश्वरार्पण बुद्धितो कर्मलु चॆय्यालि. फलं सिद्धिञ्चिना सिद्धिञ्चकपोयिना ऒकेला उण्डालि. कॊन्दरु विपरीतमैन कोरिकलतो स्वर्गमे लक्ष्यङ्गा कर्मल्नि आचरिञ्चमनि चॆप्तारु. दानि वल्ल मळ्ळी मळ्ळी जन्मलु तप्पवु. आ माटलु विण्टे मनस्सुकु भोगालपैना, ऐश्वर्यम्पैना आसक्ति कलुगुतुन्दि. भारतीय सनातन धर्मं 159 कर्मण्येवाधि-कारस्ते मा फलेषु कदाचन, मा कर्मफलहेतुर्भू र्मा ते सङ्गो-स्त्वकर्मणि. (2-47) कर्मनु आचरिञ्चडानिकि मात्रमे नीकु अधिकारं उन्दि. फलम्पै लेदु. कर्मफलालैन पापपुण्यालकु नीवु कारणं काकूडदु. अला अनि कर्मनु त्यजिञ्चनू कूडदु. अमितमैन आसक्तिनि विडिचि फलं सिद्धिञ्चिना, सिद्धिञ्चकपोयिना ऒके विधङ्गा उण्टू नेर्पुगा कर्मल्नि आचरिञ्चडमे कर्मयोगं. ऒक्क क्षणं कूडा ऎव्वडू ए पनी चेयकुण्डा उण्डलेडु. प्रकृति नुण्डि पुट्टिन सत्त्व -रजस्-तमो गुणालु जीवुल्नि बलवन्तङ्गानैना एदो ऒक पनिनि चेसेला चेस्तायि. मनस्सुतो इन्द्रियालनु निग्रहिञ्चि, ए कोरिका लेकुण्डा कर्मेन्द्रियालतो कर्मयोगं चेसेवाडे गॊप्पवाडु (3-8). काबट्टि शास्त्रं चॆप्पिन कर्मनु आचरिञ्चालि. कर्मनु चेयकुण्डा उण्डडं कण्टे चेयडमे मेलु. ईश्वरार्पणबुद्धि लेनि कर्मल्न्नी मानवुडिकि बन्धालनु कलिगिञ्चेवे! अन्दुवल्ल - आसक्ति लेकुण्डा नित्यमू ऎवरि पनि वारु चॆय्यालि. अप्पुडे मोक्षप्राप्ति. जनकुडु मॊदलैन वाळ्ळु कर्मवल्लने मोक्षं पॊन्दारु. काबट्टि लोकोपकारं कोसमे कर्म चॆय्यालि! यद्यदाचरति श्रेष्ठ स्तत्त देवेतरो जनः, स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते. (3-21) श्रेष्ठुडु देनिनि आचरिञ्चि, चूपिस्ताडो दानिने इतरुलु आचरिस्तारु. आतडि प्रमाणमे लोकप्रमाणं कूडा. परमात्मकु ए कर्तव्यमू लेदु. अयिना कर्म चेस्तूने उन्नाडु. तानु चॆय्यकपोते लोकुलु कूडा कर्मलु मानेस्तारु. कर्मलु चेयकपोते ई मानवुलन्ता नशिञ्चिपोतारु. विद्वांसुलैना सरे! कर्मल्नि आचरिञ्चालि. अयिते लोकहितं कोसं आचरिञ्चालि. अज्ञानुलु आसक्तितो आचरिस्तारु. विद्वांसुलु सङ्गं लेकुण्डा आचरिञ्चालि. इतरुलचेतकूडा चेयिञ्चालि. 160 भारतीय सनातन धर्मं प्रकृति नुण्डि पुट्टिन देहदुलु अन्नि रकालैन कर्मल्नी आचरिस्तुण्टे मानवुडु अहङ्कारन्तो अवन्नी नेने चेस्तुन्ना ननुकुण्टाडु (3-27). अला काक विवेकबुद्धितो अन्नि कर्मलू भगवन्तुडिके समर्पिञ्चि, ममकारान्नि विडिचिपॆट्टालि! मानवलोकंलो कर्मल वल्ल त्वरगा सिद्धि लभिस्तुन्दि. मानवुलु कर्मफलम्पै आसक्तितो आया देवतल्नि आराधिस्तू उण्टारु. (4-12) अलाकाक कर्मलो अकर्मनू, अकर्मलो कर्मनू चूसेवाडे बुद्धिमन्तुडु. अतडे योगसम्पन्नुडु. अतडे अन्नि कर्मलू चेसिनवाडु (4-18). ‘इदि नेनु चॆय्यालि. इदि नेनु चेस्तुन्नानु’ अने आलोचन लेकुण्डा कर्मल्नि आचरिञ्चेवाडि कर्मलन्नी ज्ञानमने अग्निलो दग्धमवुतायि. अतडे निजमैन पण्डितुडु. नित्यमू सन्तृप्तितो, ए आश्रयमू लेनिवाडै, कर्मफलं मीद आसक्ति लेनिवाडैन व्यक्ति - कर्मनु आचरिञ्चिना आचरिञ्चनट्ले. ए कोरिका लेकुण्डा, मनस्सुनू देहेन्द्रियालनू अदुपुलो उञ्चुकॊनि, अन्नी विडिचि जीवनयात्रकु अवसरमैन कर्मल्नि मात्रमे आचरिञ्चेवाडिकि ए पापमू अण्टदु. देवुडु इच्चिन दानितोने सन्तृप्ति चॆन्दुतू सुखदुःखालकु अतीतुडै मात्सर्यं लेकुण्डा जयापजयाल पट्ल समबुद्धितो उण्डेवाडु ऎन्नि कर्मलु चेसिना ए कर्मा वाडिकि अण्टुकोदु (4-22). नित्यकर्मनु त्यजिञ्चडं तगिनदि कादु. मोहं वल्ल दानिनि त्यजिञ्चडं तामसत्यागं (18-7). काबट्टि नित्यकर्मनु तप्पक चेयालि अने निश्चयन्तो सङ्गान्नी, फलान्नी, विडिचिवेसे त्यागं सात्त्विकत्यागं अवुतुन्दि (18-9). देहधारियैनवाडु अन्नि कर्मल्नी त्यजिञ्चडं अशक्यं. कर्मफलान्नि त्यागं चेसेवाडे निजमैन त्यागि (18-11). ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना, करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः. (18-18) कर्मचोदनं (कर्मल्लो प्रवर्तिम्पजेसेदि) मूडु विधालुगा उण्टुन्दि. अवि 1.ज्ञानं 2. ज्ञेयं (तॆलुसुकोदगिनदि), ज्ञात (तॆलुसुकॊनेवाडु). करणं (साधनं), कर्म, कर्त ई मूडू कर्मतो प्रत्यक्षङ्गा सम्बन्धिञ्चिनवि. भारतीय सनातन धर्मं 161 अन्नि भूताललोनू ऒके आत्म उण्टुन्दनि ज्ञानं द्वारा तॆलुसुकॊण्टू, रागद्वेषालु, आसक्ति, फलं मॊदलैनवाटिपै आलोचन लेकुण्डा चेसे नित्यकर्म - सात्त्विककर्म (18-20,23). अहङ्कारन्तो, कोरिकतो चेस्ते अदि राजसकर्म. कष्टनष्टालनु चूडकुण्डा, हिंसात्मकङ्गा, शक्तिसामर्थ्यालनु पट्टिञ्चुकोकुण्डा चेसे कर्म तामसकर्म (18,23-25). वर्णालनु बट्टि कूडा कर्मलुण्टायि. मनोनिग्रहं, इन्द्रियनिग्रहं, तपस्सु, शौचं, सहनं, ऋजुवर्तन, आस्तिक्यबुद्धि, शास्त्रज्ञानं, विज्ञानं (शास्त्रविषयाललो अनुभवरूप ज्ञानं) ब्राह्मणुलकु कर्मलु (18-42). शौर्यं, तेजस्सु, चित्तस्थैर्यं, नैपुण्यं, युद्धंलो पलायनं चित्तगिञ्चकुण्डा उण्डडं, दानं, इतरुल्नि निग्रहिञ्चगलिगिन शक्ति - इवि क्षत्रियुल कर्मलु. व्यवसायं, गोरक्षणं, वर्तकं वैश्युल कर्मलु. शूद्रुल कर्म - सेवचेयडं. स्वभावतः एर्पड्ड कर्मलो एवैना दोषालु उन्नट्लयिते अन्तमात्रानिके दानिनि विडिचि पॆट्टकूडदु. धूमं अग्निनि कप्पि उञ्चिनट्लु सकलकर्मलनु दोषं कप्पि उण्टुन्दि. कर्मयोगान्नि चॆप्तू श्रीकृष्ण परमात्म चॆप्पिन माटलु अन्दरू आचरिञ्चदग्गवि. नापैने चित्तान्नि निलुपुको. ना अनुग्रहंवल्ल नुव्वु अन्नि कष्टाल्नी दाटुतावु. अलाकाक अहङ्कारन्तो ना माट विनकपोयावो नुव्वे नशिस्तावु. ऎन्दुकण्टे सहजङ्गा नीकु सङ्क्रमिञ्चिन कर्म निन्नु इप्पटिके बन्धिञ्चिवेसिन्दि. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु, मा मे वैष्यसि सत्यं ते प्रतिजाने प्रियो-सि मे. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः. (18-65,66) नापैने मनस्सु निल्पि, नाकु भक्तुडिविका. नन्ने पूजिस्तू, नाकु नमस्करिस्तू उण्डु. नन्नु नुव्वु तप्पक पॊन्दुतावु. प्रतिज्ञ चेसि मरी चॆप्तुन्ना. नुव्वु नाकु प्रियुडिवि कदा! अन्नि धर्मालनू पक्कनपॆट्टि नन्ने शरणु वेडुको ! नेनु निन्नु अन्नि पापाल नुण्डी विमुक्तुण्णि चेस्तानु. दुःखिञ्चकु. 162 भारतीय सनातन धर्मं आत्म लोकंलो मनं एन्नो प्राणुल्नि चूस्तू उण्टां. अवन्नी जीविञ्चडानिकि कावलसिन चैतन्यमेदो वाटिलो उन्दि. दानिने आत्म अनी, ब्रह्मं अनी अण्टारु. निजानिकि ई चैतन्यं कण्टिकि कन्पिस्तुन्दा अण्टे कन्पिञ्चदु. पोनी कण्टिकि कन्पिञ्चे शरीरं शाश्वतमा? अण्टे अदी कादु. कण्टिकि कन्पिञ्चकुण्डा नित्यमू चैतन्यवन्तङ्गा पनिचेस्तू देहन्नि नडिपिस्तुन्दि. आ देहन्नि आश्रयिञ्चि उण्टू देहनिकि कावलसिन जीवान्नि कल्गिस्तुन्दि. काबट्टि दीनिनि जीवात्म अण्टारु. जीवात्म अनादियैन अविद्यतो पुण्यपापरूपमैन कर्मपरम्परनु पॊन्दुतुण्टुन्दि. दीनिवल्ल ब्रह्मदि देवतलु, नदुलु, पशुपक्ष्यादुलु, पर्वतालु मॊदलैन देहललोनिकि जीवात्म प्रवेशिस्तुन्दि. दानि कारणङ्गा आया देहले आत्मलु अने अभिमानं कलुगुतुन्दि. तद्द्वारा संसार भयं कलुगुतुन्दि. संसारभयं पोवालण्टे देहं कण्टे जीवात्म वेरैनदि अनि तॆलियालि. परमात्मनु उपासिञ्चालि. आ उपासन द्वारा ब्रह्मनुभवान्नि पॊन्दालि. ई विधानान्ने ‘तत्त्वमसि’ मॊदलैन वेदान्त वाक्यालु विवरिस्तुन्नायि. जीवात्म अविद्यतो कूडि उण्टुन्दि. अविद्य अण्टे - आत्मकानि दानिनि आत्मगा भाविञ्चडं. इदि तॊलगिपोते आत्मस्वरूपाविर्भावं कलुगुतुन्दि. इदि भगवन्तुण्णि उपासिञ्चिनप्पुडे कलुगुतुन्दि. आत्म - परमात्मकु परतन्त्रमन्न भावन वस्तुन्दि. परमात्मनु उपासिञ्चडं वल्ल कलिगे फलमे आत्मस्वरूपाविष्कारं. जीवात्मकु प्रकृतितो एर्पड्ड संसर्गं वल्ल देहलु एर्पडतायि. कानी स्वरूपान्नि बट्टि दीनिकि ए परिणाममू लेदु. स्र्ती, पुरुष, देव, नर, पशु, वृक्षादि भेदालू आकारालू शरीरानिकि सम्बन्धिञ्चिनवे. आत्मकु चॆन्दिनवि कादु. इदन्ता कर्मवल्ल, प्रकृतिसम्बन्धंवल्ल एर्पडिन परिणामं. ई सम्बन्धंवल्ल नेनु, नावि अने प्रकृति सम्बन्धमैन धर्मालुकूडा एर्पडतायि. ई परिणामालकु अतीतमैनदि जीवात्म. पुरुषुडनी, स्र्ती अनी, जन्तुवनी वृक्षमनी व्यवहरिञ्चडं लोकव्यवहरं कोसमे. ई भेदालेवी आत्मकु लेवु. निजानिकि जीवुडु पैवाटिलो एदी कादु. काबट्टि भारतीय सनातन धर्मं 163 प्रकृति सम्बन्धं वल्ल एर्पडे विविध देहलेवी लेनिदे आत्म. ज्ञानमू, आनन्दमू आत्मकु गुणालु. अज्ञानादि गुणालु प्रकृति सम्बन्धं वल्लने आत्मकु एर्पडुतुन्नायि. आत्म - कर्मवल्ल कलिगिन विविध देहललोनिकि प्रवेशिस्तुन्दि. मनुष्यादि देहभेदालनु पॊन्दुतुन्दि. ई भेदालु लेनिदे आत्म. आत्म-ज्ञानस्वरूपं. आत्मललोनू परस्परभेदं उन्नप्पटिकी ज्ञानस्वरूपान्नि बट्टि आत्मलन्नी ऒकटे. समानमे. मानवुडिकि ई शरीरन्तोने कौमार, यौवन, वार्धक दशलु वस्तुण्टायि. अलागे मरो देहं वस्तुन्दि. काबट्टि बुद्धिमन्तुडु ई विषयंलो मोहन्नि पॊन्दडु (2-11, 12, 13) अन्तटा व्यापिञ्चि उन्न आत्मकु नाशनं लेदु. ई विषयान्नि नुव्वु तॆलुसुको. आत्मकु ऎप्पुडू ए मार्पू रादु. ऎवडू दीन्नि नाशनं चॆय्यलेडु. आत्म ऎप्पुडू पुट्टदु. मरणिञ्चदु. कॊन्तकालं उण्डडं, कालान्तरंलो लेकपोवडमू लेदु. इदि नित्यं. शाश्वतं. अत्यन्त प्राचीनं. दीनिकि आदि अण्टू उण्डदु. शरीरं मरणिस्तुन्दि. आत्म कादु (2-20). वासांसि जीर्णानि यथा विहय नवानि गृह्णति नरो-पराणि, तथा शरीराणि विहय जीर्णा न्यन्यानि संयाति नवानि देही. (2-22) मानवुडु चिरिगिन वस्र्तालनु विडिचिपॆट्टि, कॊत्त वस्र्तालनु धरिञ्चिनट्लुगा देहन्नि धरिञ्चिन जीवात्म - जीर्णमैन शरीरालनु विडिचि, क्रॊत्त शरीराल्नि धरिस्तूने उण्टुन्दि. नैनं छिन्दन्ति शस्र्ताणि नैनं दहति पावकः, न चैनं क्लेदयन्त्यापः न शोषयति मारुतः. (2-23) आत्मनु ए आयुधालू छेदिञ्चलेवु. अग्नि काल्चलेदु. नीळ्ळु तडपलेवु. गालि ऎण्डिपोयेला चेयलेदु. इदि नित्यमैनदि. अन्तटा व्यापिञ्चि उन्नदि. स्थिरमैनदि. कदलिकलेनिदि. प्राचीनमैनदि. 164 भारतीय सनातन धर्मं ई आत्म अव्यक्तमैनदि. इन्द्रियाल द्वारा दीन्नि तॆलुसुकोलें. अदि जरगनिपनि. मनस्सुचेत ऊहिञ्चलें. ई यथार्थं तॆलिस्ते दुःखं उण्डदु (2-25). ई आत्म पदेपदे पुडुतू, मरणिस्तू उण्टुन्दनी अनुकॊन्ना सरे! दुःखिञ्चकूडदु. जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च, तस्मादपरिहर्ये-र्थे न त्वं शोचितु मर्हसि. (2-27) पुट्टिन प्रतिवाडिकी मरणं तप्पदु. मरणिञ्चिनवाडिकि मळ्ळी पुट्टुक तप्पदु. तप्पनि सरियैन दीनिकोसं नुव्वु दुःखिञ्चडं मानुको! ऒकडु ई आत्मनु आश्चर्यकरमैन वस्तुवुनु चूसिनट्लु चूस्ताडु. मरॊकडु दीनिनि गुरिञ्चे आश्चर्यङ्गा चॆप्ताडु. मरॊकडु अन्ते आश्चर्यङ्गा विण्टाडु. कानी वीरॆव्वरिकी आत्मस्वरूपं अर्थमैनट्टु कादु (2-29). आत्म नुण्डे प्राणुलु पुडुतुन्नायनी, पॆरुगुतुन्नायनी तॆलुसुकॊन्नप्पुडे ब्रह्मत्वं सिद्धिस्तुन्दि. अन्ता व्यापिञ्चि उन्नप्पटिकी आकाशं अत्यन्त सूक्ष्ममैनदि कावडंवल्ल अदि लिप्तं कादु. अलागे अन्नि देहललो उन्न आत्म कूडा लिप्तं कादु (13-32). ऒके सूर्युडु ई लोकान्नन्तटिनी एविधङ्गा प्रकाशिम्पजेस्ताडो अदे विधङ्गा परमात्म अन्नि देहलनु प्रकाशिम्पजेस्तुन्दि. ई विषयान्नि तॆलुसुकुन्नवाडे परमात्मनु पॊन्दुताडु. भारतीय सनातन धर्मं 165 परमात्म परमात्म अण्टे श्रेष्ठमैन आत्म. चेतनाचेतनात्मकमैन प्रपञ्चं आविर्भावानिकी, स्थितिकी, लयकू, संसारनिवृत्तिकी कारणमैनवाडु. अनन्तमैन कल्याणगुणालु कलवाडु. समस्त जीवजड प्रपञ्चं कण्टे विलक्षणमैन स्वरूपं परमात्मदि. सर्वात्म, परब्रह्म, परञ्ज्योति, परतत्वं, सत् मॊदलैन शब्दालु परमात्मने सूचिस्तायि. समस्त प्रपञ्चान्नी नियमिञ्चेवाडु परमात्मे. अविद्य अने कर्म सम्बन्धंवल्ल जीवुलकु प्रकृतितो सम्बन्धं कलुगुतुन्दि. दानिवल्ल जनन-मरण-सुख-दुःखालतो कूडिन संसारं तगुलुकुण्टुन्दि. ई संसारान्नि परमात्मे नशिम्पजेस्ताडु. परमात्मनु तॆलुसुकोवडं ऎला? माटल द्वारा गानी, बुद्धि द्वारा गानी, शास्त्र ज्ञानं द्वारा गानी तॆलुसु कोलेमु. अन्नि उपायालनू विडिचि, परमात्मने उपायङ्गा भाविञ्चि आराधिञ्चेवाडिके आ परमात्म स्वरूपं अवगतमवुतुन्दि. परमात्मने अनन्य भावन्तो शरणुवेडिन वारिकि तननु पॊन्दडानिकि कावलसिन बुद्धियोगान्नि अनुग्रहिञ्चेदी परमात्मे. अला उपासिञ्चिन वारि अज्ञान तिमिरान्नि ज्ञानदीपं द्वारा नशिम्पजेसेदी परमात्मे. प्रपञ्चमन्तटा व्यापिञ्चि उन्नवाडु परमात्म. ब्रह्ममु अण्टे ‘स्वरूपं चेता, गुणालचेता अनवधिकमैन अतिशयं कल वस्तुवु’ अनि अर्थं. अलागे शरीरभूतमैन समस्त प्रपञ्चंलो अन्तर्यामिगा प्रवेशिञ्चि, अतिशयिम्प जेसेवाडनि मरो अर्थं. परमात्मने परञ्ज्योति अण्टां. अण्टे सर्वोत्कृष्टमैन ज्योतिस्सु अनि अर्थं. परिमिति लेनि प्रकाशमे परञ्ज्योति. परमात्मके परतत्त्वं अनी व्यवहरं. अण्टे परमप्राप्यमैन तत्त्वं अनि. तत्त्वं अण्टे यथार्थमैन वस्तुवु. देश - काल स्वरूपाल द्वारा अपरिच्छिन्नमैन व्याप्ति कलदी, तन कण्टे गॊप्पदि वेरॊकटि लेनिदी 166 भारतीय सनातन धर्मं परमात्म. समस्त भूतालकू भगवानुडे आत्म. आ भगवानुडिकि वेरॊक आत्म लेदु. अन्दुके परमात्म. मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय! मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव. (7-7) दारंलो मणुलु ऎला गुच्चबडि उण्टायो अलागे इदन्ता परमात्मलो उण्टुन्दि. तानु तप्प दीनिकन्तटिकी कारणं वेरॊकटि लेदु. अन्तर्यामि ई तत्त्वान्नि श्रीकृष्णुडु इला चॆप्तुन्नाडु - नीटिलो उन्न रसं नेने. चन्द्रसूर्युललो उन्न कान्तिनी नेने. समस्त वेदाललोनू ॐकारान्नि नेने. आकाशंलो शब्दान्नि नेनु. पुरुषुललो उण्डे पौरुषान्नी, (पुरुषत्वान्नि नेनु) पृथिविलो उण्डे गन्धान्नी, सूर्युडिलोनि तेजस्सुनू, सकल प्राणुलू जीविञ्चडानिकि कावलसिन अन्नान्नी, तपस्वुललोनि तपस्सू नेने ! अन्नि प्राणुलकू प्राचीनमैन बीजान्नि नेने. बुद्धिमन्तुललोनि बुद्धी, तेजस्वन्तुललोनि तेजस्सू नेने. बलवन्तुललोपलि कामराग विवर्जितमैन बलमू नेने. प्राणुललो उन्न - धर्मानिकि अविरुद्धमैन कामान्नी नेने. सत्त्व - रजस् - तमो गुणाल वल्ल पुट्टे पदार्थालन्नी नानुण्डे पुडुतुन्नायि. नेनु वाटिलो लेनु कानी अवन्नी नालो उन्नायि. अयिते त्रिगुणात्मकमैन पदार्थालतो व्यापिञ्चि उन्न ई जगत्तु नन्नु गुर्तिञ्चलेक पोतोन्दि. नेनु वीटन्निण्टिकी अतीतुण्णनी, मार्पु लेनि वाण्णि अनी मोहवशात्तू तॆलुसुकोलेकपोतोन्दि. इदन्ता ना माय. मूडु गुणालतो कूडि उन्न ना मायनु दाटडं असम्भवं. अयिते तमकु आत्मनैन नन्ने शरणुपॊन्दिन वाळ्ळु मात्रं दीनिनि इट्टे दाटगलरु (7-8-14). पापात्मुलू मूढुलू अयिन नराधमुलु नन्नु आत्मभावन्तो पॊन्दलेकपोतुन्नारु. माय वाळ्ळ ज्ञानान्नि मटुमायं चेस्तुन्दि. भक्तरक्षण चतुर्विधा भजन्ते मां जनाः सुकृतिनो-र्जुन! आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ! (7-16) भारतीय सनातन धर्मं 167 अर्जुना! कष्टाललो उन्नवाडु (आर्तुडु), जिज्ञासुमा, धनं कोरुकॊनेवाडू, ज्ञानि अने ई नलुगुरु पुण्मात्मुलु मात्रं नन्नु भजिस्तू उण्टारु. वाळ्ळलो परमात्म मीदे भक्तिगल ज्ञानि आत्म पट्ल नित्यमू एकाग्रततो उण्टाडु. अन्दुवल्ल अतडु विशिष्टुडु. अतडण्टे नाकु इष्टं. नेनण्टे अतनिकि इष्टं. वीळ्ळन्ता गॊप्पवाळ्ळे. अयिते ज्ञानि ना आत्म. ऎन्दुकण्टे ज्ञानि नन्ने उत्तमगतिगा भाविञ्चि अर्चिस्ताडु. ऎन्नो जन्मल तर्वातैना चिवरकु ज्ञानपरिपाकान्नि पॊन्दि, नन्ने सर्वस्वङ्गा भाविञ्चि, नन्नु पॊन्दुताडु. अटुवण्टि महत्मुडु अरुदु. ऎवरु ए रूपान्नि कोरि सेविस्तारो वारिकि आ रूपंलोने आराधिञ्चे श्रद्ध निलिचि उण्डे विधङ्गा नेने चेस्तानु. ऎवरु ए रूपान्नि आराधन चेसिना आ अन्नि रूपालु नेने. अन्दरि कोर्कॆलु तीर्चेदी नेने. अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्, देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि. (7-23) अल्पबुद्धुलकु लभिञ्चे फलं अन्तमैपोतुन्दि. देवतल्नि पूजिञ्चेवाळ्ळु आया देवतल्नि पॊन्दुतारु. ना भक्तुलैते नन्ने पॊन्दुतारु. ऎन्तो उत्तममैन ना स्वरूपं ए मार्पुकू लोनुकादु. अल्पबुद्धुलकु ई विषयं अन्ददु. अन्तकु मुन्दु व्यक्तं कानि नेनु कालान्तरंलो व्यक्तुण्णय्याननि अनुकॊण्टुण्टारु. नन्नु योगमाय कप्पि उण्टुन्दि. अन्दुके अन्दरिकी नेनु स्पष्टङ्गा कनबडनु. ई लोकं मूढमैनदि. नेनु ए मार्पू पॊन्दननी, पुट्टुकन्नदे नाकु लेदनी गुर्तिञ्चदु. समस्त भूतालू कूडा सृष्टि समयंलो इच्छ, द्वेषं अने रॆण्डिण्टि वल्ल कलिगे मोहन्तो तॆलिवितप्पि उण्टायि. (7-27). प्रकृति नुण्डि पुट्टिन देहदुले अन्नि रकालैन कर्मल्नि चेस्तुण्टे अहङ्कारंवल्ल मूढात्मुडैन मानवुडु अवन्नी नेने चेस्तुन्ना ननुकुण्टाडु. दीनिकि कारणं अरकॊर ज्ञानमे. विषयान्नि असम्पूर्णङ्गा तॆलुसुकॊन्नवाळ्ळु प्रकृति गुणालवल्ल मूढुलै आ गुणालवल्ल जरिगे कर्मलपट्ल आसक्तिनि पॆञ्चुकॊण्टू उण्टारु. अटुवण्टि बुद्धिहीनुल्नि सम्पूर्ण विषयज्ञानङ्कलवाडु पट्टिञ्चुकोकूडदु. वाळ्ळ दारिन वाळ्ळनु पोनिव्वालि. 168 भारतीय सनातन धर्मं ना स्वरूपं इन्द्रियालकु गोचरिञ्चदु. अयिना नेनु ई जगत्तु अन्तटा व्यापिञ्चि उन्नानु. समस्त भूतालू नालोने उन्नायि. कानी नेनु मात्रं वाटिलो लेनु (9-4). नेनु सङ्गं लेनिवाडनु काबट्टि निजानिकि भूतालुकूडा नालो लेवु. नेने ईश्वरुण्णि - अण्टे अन्तटिनी नियमिञ्चे शक्ति कलवाण्णि. समस्त भूतालनू पुट्टिञ्चि वाटिनि भरिञ्चे नेनु आ भूताललो उन्ना असङ्गुण्णि अगुटचे आ भूताललो लेनट्ले. आकाशंलो वायुवुलागा नालो समस्त भूतालू उन्नायि. कल्पान्तंलो अवि ना प्रकृतिलो लीनमैपोतायि. नेने मळ्ळी कल्पारम्भंलो सृष्टिस्तू उण्टानु. (9-7). ई भूतालन्नी ऎवरि अधीनंलो उण्टायो तॆलुसा? स्वभावानिकि अधीनंलो. अन्दुवल्ल भूतालकु स्वातन्त्र्यं लेदु. नेनु ना प्रकृतिनि आधारङ्गा चेसुकॊने माटिमाटिकी सृष्टिस्तू उण्टानु. (9-8). नादॆप्पुडू उदासीनवैखरे! देनितोनू नाकु सम्बन्धं उण्डदु. ए कर्मपैना नाकु आसक्ति उण्डदु. अन्दुके आ कर्मलु नन्नु बन्धिञ्चवु. नेनु ऒक अधिपतिगा, साक्षिगा मात्रमे उण्टानु. प्रकृते ई जङ्गम - स्थावररूपात्मकमैन जगत्तुनु सृष्टिस्तुन्दि. ई कारणञ्चेतने जगत्तु नडुस्तुन्दि. नेने क्रतुवु, नेने यज्ञं, नेने स्वध (पितृकार्यं), नेने औषधं, नेने मन्त्रं, नेने आज्यं, नेने अग्नि, नेने होमद्रव्यं. नेने ई जगत्तुकु तण्ड्रि. नेने तल्लि. नेने कर्मफलं इच्चेवाण्णि. नेने पितामहुण्णि. अन्दरू तॆलुसुकोवलसिन्दि नन्ने. नेने पुण्यकर्म. नेने ॐकारान्नि. नेने ऋग्वेदान्नि. सामवेदान्नि, यजुर्वेदान्नि कूडा. नेने गतिनि, नेने पोषकुण्णि. प्रभुवुनु. साक्षिनि. निवासान्नि. रक्षकुण्णि. मित्रुण्णि, उत्पत्ति स्थानान्नि. प्रळयान्नि, आधारान्नि, निधिनि. बीजान्नि. आदित्युण्णयि नेने तपिम्पजेस्तानु. वर्षान्नि आपुतानु, विडुस्तानु. मानवुलकु मृत्युवुनू, देवतलकु अमृतमू नेने. कार्यमू, कारणमू नेने. (9;16-19) ई भगवानुनि वाक्याले परमात्म स्वरूपान्नि विशदं चेस्तायि. भारतीय सनातन धर्मं 169 आ पुरुषुडे मूडुलोकाललो प्रवेशिञ्चि, वाटिनि निलबॆडुतू उण्टाडु. आ परमात्म समुन्नतुडु. अन्दुके लोकंलोनू, वेदाललोनू पुरुषोत्तमुडिगा कीर्तिस्तारु. तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्, ददामि बुद्धियोगं तं येन मामुपयान्ति ते. (10-10) ऎवरैते आसक्तितो प्रीतिपूर्वकङ्गा सेविस्तारो वाळ्ळकु बुद्धियोगान्नि अनुग्रहिस्तू वाळ्ळ अन्तःकरणंलोने उण्टू, वाळ्ळ अज्ञानान्नि तॊलगिस्ताडु. 170 भारतीय सनातन धर्मं जगत्तु मानवुडु पुट्टडानिकी, जीविञ्चडानिकी, कर्मलनु आचरिञ्चडानिकी, कर्मफलान्नि अनुभविञ्चडानिकी, मोक्षान्नि पॊन्दडानिकी अवकाशं कल्पिञ्चेदि जगत्तु. असलु ई जगत्तु उन्दा? लेदा? उण्टे ऎला उण्टुन्दि? लेकपोते सृष्टिलोनि जीवजालमन्ता ऎक्कड उन्नट्लु? इवन्नी प्रश्नलु. वास्तवङ्गा चॆप्पालण्टे कळ्ळकु कन्पिञ्चेदे जगत्तु. भूमि, नीरु, अग्नि, वायुवु, आकाशं, मनस्सु, बुद्धि, अहङ्कारं, अने ऎनिमिदिण्टि कलयिके प्रकृति. दीनिने जगत्तु अन्नारु. इदि भगवन्तुडि प्रकृति. अण्टे मायाशक्ति. दीनिकण्टे वेरैन प्रकृति कूडा उन्दि. अदे पराप्रकृति. (भगवन्तुडि मायाशक्ति अपराप्रकृति. अपरप्रकृति कण्टे वेरैनदी, जीवात्मकमैनदी परप्रकृति. दीनिवल्लने जगत्तु निलिचि उण्टुन्दि). समस्त प्राणुलू ई रॆण्डु प्रकृतुलनुण्डे जन्मिस्तुन्नायि. सत्त्व- रजस्-तमोगुणालवल्ल पुट्टिन पदार्थालन्नी ई जगत्तुलो उण्टायि. जगत्तु मोहन्तो, वीटिकन्निण्टिकी अतीतमैन परमात्मनु गुर्तिञ्चलेकपोतुन्नदि. ऎटुवण्टि मार्पुनू पॊन्दनि इन्द्रियालकु गोचरिञ्चनि परमात्म ई जगत्तुलो अन्तटा व्यापिञ्चि उन्नाडु. अन्नि प्राणुलू तनलोने उन्नायि कानी तानु मात्रं वाटिलो लेडु (9-4). केवलं अध्यक्षुडिगा, साक्षिगा मात्रमे उण्टाडु. दान्ने विश्वरूपं द्वारा अर्जुनुडिकि चूपिञ्चाडु श्रीकृष्णुडु. अप्पुडु अर्जुनुडु आ देवदेवुडि शरीरंलोनिकि चूशाडु. ऒकेचोट अनेक विधालुगा भिन्न भिन्न आकाराललो विभक्तमै उन्न जगत्तु स्पष्टङ्गा गोचरिञ्चिन्दि. आश्चर्यं कलिगिन्दि. शरीरं पुलकिञ्चिन्दि. शिरस्सु वञ्चि नमस्करिञ्चि - ‘देवा ! सकल जगत्तुकू आधारभूतुडैनवाडा! नी आद्यन्तालेवी नाकु कन्पिञ्चडं लेदु. अदुगो ! नी मुखं अग्निला प्रज्वलिस्तोन्दि. आ मुखन्तो ई जगत्तुनन्तटिनी तपिम्पजेस्तुन्नावु. अन्ता नुव्वे, अन्निण्टा नुव्वे. समस्तमू नीलोने उन्दि. भारतीय सनातन धर्मं 171 विष्णुदेवा! अविगो! ज्वलिस्तुन्न नी नोळ्ळु. वाटितो जनुलन्दर्नी म्रिङ्गुतू पदेपदे नालुकलतो नाकुतुन्नावु. उग्रमैन नी कान्तिकि समस्त लोकालू तपिञ्चिपोतुन्नायि. अन्ता नीकु नमस्करिस्तुन्नारु. ‘हृषीकेशा! नी कीर्ति वल्ल जगत्तु सन्तोषिस्तोन्दि.’ ‘देवा! स्थावर जङ्गमात्मकमैन ई जगत्तु मॊत्तानिकी नुव्वे तण्ड्रिवि. पूजिञ्चदगिनवाडिवी, गॊप्प गुरुव्वी नुव्वे ! नी प्रभावं साटिलेनिदि. मुल्लोकाल्लो नीतो समानुडुगानी नीकण्टॆ गॊप्पवाडुगानी लेडु (11-43) ऎला उण्टाडु?’ अन्नाडु विनम्रङ्गा. 172 भारतीय सनातन धर्मं भगवन्तुडि गुणालु अशेषचिदचिद्वस्तुशेषिणे शेषशायिने, निर्मलानन्तकल्याणनिधये विष्णवे नमः. भगवन्तुडु जीव - जडरूपंलो उण्डे समस्तमैन वस्तु समूहनिकि ‘शेषि’. अतडु क्षीरसमुद्रम्पै शेषतल्पम्पै शयनिञ्चि उण्टाडु. निर्मलमैनवी, अनन्तमैनवी, शुभाल्नि चेकूर्चेवि अयिन गुणालकु अतडु निधि. स्थूलङ्गा चूस्ते ई सृष्टिलो उण्डेवि 1. उपेयं 2. उपायं. ई रॆण्डे. उपेयं अण्टे पॊन्ददगिनदि. उपायं अण्टे उपेयान्नि पॊन्दडानिकि उपकरिञ्चे साधनं. सकलजीवुलू पॊन्ददगिनदि परब्रह्ममे. आ परब्रह्मं उपेयं. मरि ई उपेयान्नि पॊन्दडानिकि साधनं नमस्कारं मात्रमे. आ परमात्मनु विष्णुवु अनि व्यवहरिस्तां. विष्णुवु अण्टे अन्तटा व्यापिञ्चि उन्नवाडनि अनि अर्थं. ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ मॊदलैन वेदवाक्याले इन्दुकु प्रमाणं. अन्तटा अण्टे लोपला बयटा व्यापिञ्चि उण्डडं. समस्त जगत्तुकू सृष्टि - स्थिति - लयालकु हेतुवुकावडं, अन्दरिकी पॊन्ददगिन स्थितिलो (परमप्राप्यत्वं) उण्डडं, परमात्म गुणालु. अलागे निर्मलमू, अनन्तमू अयिन कल्याणगुणालकु निधि ई परब्रह्मं. अण्टे ए दोषमू लेनि, साटिलेनि शुभालकु निधि अनि. अनन्तगुणालु कल परब्रह्मनिकि देश-काल-वस्तु विभागं उण्डदु. ‘सत्यं ज्ञान मनन्तं ब्रह्म’ अन्नट्लु माधुर्यं, सौशील्यं, सौलभ्यं, वात्सल्यं मॊदलैन गुणाले कल्याणगुणालु. अलाण्टि परमात्मनु पॊन्दालण्टे त्रिकरणशुद्धिगा अनन्यभक्तितो ध्यानं चेयडमे मार्गं. अवतार रहस्यं ऎप्पुडॆप्पुडु ई लोकंलो धर्मानिकि हनि कलुगतुन्दो अधर्मं विजृम्भिस्तुन्दो अप्पुडप्पुडु भगवन्तुडु अवतरिस्ताडु. परित्राणाय साधूनां विनाशाय च दुष्कृतां, धर्मसंस्थापनार्थाय सम्भवामि युगे युगे. (4-8) भारतीय सनातन धर्मं 173 साधुजनुलकु रक्षण कल्पिञ्चटं कोसं, दुर्जनुल्नि शिक्षिञ्चडं कोसं, धर्मान्नि स्थापिञ्चडं कोसं प्रतियुगंलोनू आविर्भविञ्चडमे, ना अवतार रहस्यं. ऎवरु ए विधङ्गा सेविस्तारो वारिनि परमात्म अदेविधङ्गा अनुग्रहिस्ताडु. ऎवरु ए मार्गंलो नन्नु आश्रयिञ्चिना वाळ्ळु अनुसरिञ्चेदि परमात्म मार्गमे. अयिते साधारणङ्गा मानवलोकंलो जनुलन्दरिकी कर्मलपै आसक्ति ऎक्कुवगा उण्टुन्दि. सत्वरमे सिद्धि लभिञ्चडमे अन्दुकु कारणं. न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृह, इति मां यो-भिजानाति कर्मभिर्न स बध्यते. (4-14) परमात्मकु ए कर्मलू अण्टवु. कर्मफलालपै आसक्तिलेदु. अनि ई सत्यान्नि ग्रहिञ्चिन वाण्णि - अतडि कर्मलु कूडा बन्धिञ्चवु. इदि तॆलुसुकॊन्न कॊन्दरु पूर्वुलु मोक्षं कोसं ई विधङ्गाने कर्मल्नि आचरिञ्चारु. भगवद्गीतलो कृष्णुडु - नेनु अधिभूतात्मकुण्णि, अधिदैवान्नि, अधियज्ञान्नि. नन्नु चेरुकोवालण्टे अभ्यासं उण्डालि अनि चॆप्पाडु. इङ्का - अभ्यासं अने योगन्तो पनिचेस्तू इतर विषयाल वैपु वॆळ्ळकुण्डा अलाण्टि स्थिरचित्तन्तो उण्डे दिव्यात्मकुडे परमपुरुषुण्णि चेरगलडु. अलाण्टि वारिकि मात्रमे नेनु लभिस्तानु (8-7,8) नेनु सर्वभूतालकू नियन्तनु. अवजानन्ति मां मूढा मानुषीं तनुमास्थितम्, परं भाव मजानन्तो मम भूतमहेश्वरम्. (9-11) अन्नि भूतालकु नेने ईश्वरुण्णि. नेने नडिपिस्तू उण्टानु. अटुवण्टि नन्नु मूढजनुलु तॆलुसुकोलेरु. नेनु मानव शरीरान्नि धरिञ्चि उन्नाननुकॊनि नन्नु निरादरण चेस्तुण्टारु. कॊन्दरैते ना तत्त्वान्नि अर्थं चेसुकॊनि ज्ञानयज्ञं द्वारा नन्नु अर्चिस्तारु. ऎवरिकि तोचिन मार्गंलो वारु नन्नु अर्चिस्तारु. कॊन्दरु नाकु रूपं उन्दनुकुण्टारु. कॊन्दरु लेदनुकॊण्टारु. इङ्कॊन्दरु नेनु ऒके रूपंलो उन्नट्लु भाविस्ते - मरिकॊन्दरु नाकु अनेक रूपालुन्नायनि भाविस्तारु. मरिकॊन्दरैते नाकु अन्नि वैपुला मुखालु उन्नायनि भाविस्तारु. 174 भारतीय सनातन धर्मं इला ऎवरु ए रूपंलो नन्नु भाविञ्चिना, अर्चिञ्चिना वारिनि आया रूपाललोने नेनु अनुग्रहिस्तानु. इदि ना लक्षणं. कॊन्दरु यज्ञमुखङ्गा नन्नु आराधन चेस्तारु. नेने आ यज्ञस्वरूपुण्णि. यज्ञंलोनि प्रतीदी नेने. लोकंलो उन्न प्राणुलन्दरिकी वाळ्ळ वाळ्ळ कर्मल्नि बट्टि फलान्नि अनुग्रहिञ्चेदी नेने. काबट्टि ई जगत्तुकु तल्ली तण्ड्री नेने! (9-16). समस्तमू नेने. समस्तमू कल्पिञ्चेदी नेने. पालिञ्चेदी नेने. लयं चेसेदी नेने. प्रति कर्मकू साक्षीभूतुण्णि कूडा नेने. नेने नाशनं लेनि बीजान्नि. अन्निण्टिकी आधारस्थानान्नी, निधिनी कूडा. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं वहम्यहम्. (9-22) नन्नु पॊन्दालण्टे अनन्यमैन शरणागति चॆय्यालि. नापैने निल्चिन अनन्यमैन चित्तन्तो ऎवरैते नन्नु गुरिञ्चि ध्यानं चेस्तारो, ना स्वरूपान्ने भाविस्तारो - उपासिस्तारो वाळ्ळु नित्याभियुक्तुलु - नित्यमू प्रयत्निञ्चे शीलं कलवाळ्ळु. अलाण्टिवाळ्ळ योगक्षेमाल्नि नेनु चूसुकुण्टानु. वाळ्ळकु ए चिन्ता उण्डदु. ऎवरु ऎवरिनि ऎला सेविञ्चिना अनन्यमैन भक्ति मुख्यं. ए देवतनु उपासिञ्चिना आ उपासननु ज्ञानपूर्वकङ्गा चेस्ते - नेने वारि कर्मलकु फलितान्नि अन्दिञ्चि, वाळ्ळनु उद्धरिस्तानु. भक्तिपूर्वकङ्गा नाकु एदि इच्चिना सरे! नेनु दानिने स्वीकरिञ्चि सन्तृप्तिनि पॊन्दुतानु. स्वच्छमैन मनस्सुतो इस्ते चालु. अदि पत्रमैना, पुष्पमैना, फलमैना तोयमैना सरे! नाकु आनन्दान्ने कलिगिस्तुन्दि. नाकु ऒक प्राणि अण्टे इष्टं कानी, मरो प्राणि अण्टे द्वेषं कानी लेवु. नाकु ऎवरु इष्टमो, ना प्रियभक्तुलॆवरो चॆप्पना? ऎवरु नन्ने भक्तितो भजिस्तारो वाळ्ळण्टेने नाकु इष्टं. वाळ्ळे ना प्रियभक्तुलु. नालो वाळ्ळु निरन्तरं उण्टारु. नेनु ऎल्लप्पुडू वाळ्ळलोने उण्टानु. ई सर्वजगत्तु अन्तटा नेनु ना ऒके ऒक्क अंशतो व्यापिञ्चि उन्नानु. अण्टे ई जगत्तु नालोनि ऒक अंशं. भारतीय सनातन धर्मं 175 संसारवृक्षं ऊर्ध्वमूल मधश्शाखम् अश्वत्थं प्राहु रव्ययम्, छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्. (15- 1) संसारं ऒक अश्वत्थवृक्षं (रावि चॆट्टु) लाण्टिदि. दीनिकि नाशनं लेदु. साधारणङ्गा चॆट्टुकु मूलं - मॊदलु किन्दिभागंलोने उण्टुन्दि. कानी संसारं अने अश्वत्थवृक्षं मॊदलु पैभागंलो उण्टुन्दि. कॊम्मलु किन्दिवैपुकु व्यापिञ्चि उन्नायि. वेदाले आकुलुगा उन्नायि. इदि तॆलुसुकुन्नवाडे वेदार्थं ऎरिगिनवाडु. विषयसुखाले चिगुळ्ळुगा गल ई संसारवृक्षं कॊम्मलु- गुणालवल्ल पॆम्पॊन्दुतू क्रिन्दकी मीदकी विस्तरिस्तुन्दि. धर्माधर्म कर्मबन्धालवल्ल दानि वेळ्ळु दट्टङ्गा अल्लुकॊनि मानवलोकंलो अन्तटा व्यापिस्तायि. ई संसारवृक्षं स्वरूपङ्कानी, आदिमध्यान्तालुकानी ई लोकंलो ऎवरिकी तॆलियवु. लोतुगा नाटुकुन्न वेळ्ळतो विलसिल्लुतुन्न ई अश्वत्थ वृक्षान्नि मुन्दु वैराग्यमने खड्गन्तो खण्डिञ्चिवेयालि. आ तरुवात, पुनर्जन्म लेकुण्डा चेसे परमपदान्नि अन्वेषिञ्चालि. ई संसारवृक्षं विस्तरिञ्चडानिकि कारकुडैन आदिपुरुषुण्णि - परमात्मनु शरणुवेडालि. अहङ्कारमोहलनु तॊलगिञ्चुकॊनि, अनुरागदोषाल्नि जयिञ्चि, कोरिकलन्निटिनी विडिचिपॆट्टि, आत्मज्ञानतत्परुलै, विवेकवन्तुलै, सुखदुःखादि द्वन्द्वालकु अतीतुलैन ज्ञानुलु - शाश्वतमैन ना पदान्नि पॊन्दुतारु. ऒकसारि आ परमपदान्नि पॊन्दिते मळ्ळी तिरिगि जन्मिञ्चवलसिन अवसरं उण्डदु. अलाण्टि ना परन्धामान्नि सूर्यचन्द्रुलुगानी, अग्निगानी प्रकाशिम्प चेयलेरु. नालोनि सनातनमैन ऒक अंशमे जीवलोकंलो जीवात्म. अदि प्रकृतिलोनि ज्ञानेन्द्रियालनू, मनस्सुनू आकर्षिस्तोन्दि. वायुवु पुव्वुलनुञ्चि वासनलनु तीसुकुपोयेटट्लु जीवुडु- शरीरान्नि धरिञ्चेटप्पुडू, विडिचिपॆट्टेटप्पुडू इन्द्रियालनू, मनस्सुनू वॆण्टबॆट्टुकु पोताडु. ई जीवुडु- चॆवि, कन्नु, चर्मं, नालुक, मुक्कु अने ऐदु ज्ञानेन्द्रियालनू, मनस्सुनू आश्रयिञ्चि शब्दादि विषयालनु अनुभविस्ताडु. मरो शरीरान्नि 176 भारतीय सनातन धर्मं पॊन्दुतुन्नप्पुडू, शरीरंलो वुन्नप्पुडू, विषयालनु अनुभविस्तुन्नप्पुडू, गुणालतोकूडि उन्नप्पुडू कूडा ई जीवात्मनु मूढुलु चूडलेरु. ज्ञानदृष्टि कलिगिनवाळ्ळु मात्रमे चूडगलुगुतारु. अन्तटा नेने सूर्युडिलो उण्टू जगत्तु नन्तटिनी प्रकाशिम्पचेसे तेजस्सू, अलागे चन्द्रुडिलोनू, अग्निलोनू उण्डे तेजस्सू नादे अनि तॆलुसुको. नेनु ई भूमिलोनिकि प्रवेशिञ्चि सर्वभूतालनू ना ओजस्सुतो धरिस्तुन्नानु. रसस्वरूपुडैन चन्द्रुडिगा नेने समस्त सस्यालनू पोषिस्तुन्नानु. अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः, प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्. (15- 14) सकलप्राणुल शरीराललोनू ‘‘वैश्वानरुडु’’ अने जठराग्निरूपन्तो उण्डि प्राण -अपानवायुवुलतो कलसि, भक्ष्य - भोज्य - चोष्य - लेह्यलने नालुगु रकाल आहरालनु जीर्णं चेस्तुन्नानु. ई लोकंलो क्षरुडनी, अक्षरुडनी इद्दरु पुरुषुलुन्नारु. नशिञ्चे समस्तप्राणुल समुदायान्नि क्षरुडु अनि व्यवहरिस्तारु. ए मार्पू लेनि जीवुण्णि अक्षरुडु अण्टारु. ई क्षर-अक्षरुलकण्टे वेरैन उत्तमुडु इङ्कॊकडु उन्नाडु. अतडे नाशनंलेनि परमात्म. आ परमात्म मूडु लोकाललोनू व्यापिञ्चि उण्टाडु, वाटिनि पालिस्तू उण्टाडु. यस्मात् क्षरमतीतो-ह मक्षरादपि चोत्तमः, अतो-स्मि लोके वेदे च प्रथितः पुरुषोत्तमः. (15- 18) नेने आ क्षरुण्णि मिञ्चिनवाण्णि, अक्षरुडिकण्टे कूडा उत्तमुण्णि. अन्दुवल्ल नेनु पुरुषोत्तमुण्णि. ई नामन्तोने लोकाललोनू, वेदाललोनू प्रसिद्धिनि पॊन्दानु. श्रीकृष्णुडु चॆप्पिन अतिरहस्यमैन ई शास्र्तान्नि बागा तॆलुसुकुन्नवाडु बुद्धिमन्तुडू, कृतार्थुडू अवुताडु. भारतीय सनातन धर्मं 177 भगवन्तुडिकि इष्टमैन गुणालु श्लो॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एवच, निर्ममो निरहङ्कारः समदुःख स्सुखः क्षमी. श्लो॥ सन्तुष्ट स्सततं योगी यतात्मा दृढनिश्चयः, मय्यर्पित मनोबुद्धिः यो मद्भक्त स्समे प्रियः. सृष्टिलो उन्न ए प्राणिमीदा द्वेषं लेनिवाडु, सकलजीवुल मीदा अव्याजमैन प्रेमभावं कलिगिनवाडु, अहङ्कारं, ममत लेनिवाडु, सुखं वच्चिना दुःखं वच्चिना चलिञ्चकुण्डा समस्थितिलो वुण्डेवाडु, क्षमागुणं कलिगिनवाडु, अन्नि समयाललो सन्तोषन्तो वुण्डेवाडु, योगाभ्यासं चेसेवाडु, शरीरान्नि इन्द्रियालनि तन स्वाधीनंलो उञ्चुकुन्नवाडु, परमात्म मीद दृढमैन नम्मकं कलिगिनवाडु, लोकंलो ऎवरिकी ऎलाण्टि उद्वेगान्नि (क्षोभनि) कलिगिञ्चनिवाडु, अलागे तननि ऎवरु क्षोभपॆट्टिना क्षोभपडकुण्डा स्थिरङ्गा वुण्डेवाडु, आनन्दं, असूय, भयं, उद्वेगं लाण्टि मनोविकारालु लेनिवाडु. अनवसरमैन वस्तुवुल मीद ऎलाण्टि कोरिका लेनिवाडु, शरीरं, इन्द्रियालु, मनस्सु ऎप्पुडू शुचिगा उञ्चुकुनेवाडु, कार्यनिपुणुडु, पक्षपातं चूपिञ्चनिवाडु, ऎन्त बाध कलिगिना चलिञ्चनिवाडु, तानु चेसे कर्मलमीद कर्तृत्वाभिमानं लेनिवाडु. शत्रुवुलतो, मित्रुलतो समानङ्गा प्रवर्तिञ्चेवाडु, मानान्नि अवमानान्नि शीतोष्णालनि, सुखदुःखालनि समानङ्गा स्वीकरिञ्चेवाडु नाकु अत्यन्त इष्टुडु अनि चॆप्पाडु भगवन्तुडु. श्लो॥ दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता, माशुचः सम्पदं दैवीम् अभिजातो-सि पाण्डव. (गीत. 16-5) अहिंस, सत्यं, अक्रोधं, त्यागं, शान्ति, अपैशुनं, दय, अलोलुपत्वं, ह्री (सिग्गु), अचापलत्वं, शौचं, अमानित्वं, अद्रोहं मॊदलैन दैवीसम्पद लक्षणालु वुन्नवाडु मुक्तिनि पॊन्दुताडु. आसुरी लक्षणालतो जीविञ्चेवाडु संसारबन्धंलो चिक्कुकुनि बाधलु पडुतूने वुण्टाडु. 178 भारतीय सनातन धर्मं तारकब्रह्मं क्षरमु अण्टे नशिञ्चेदि. नाशनं लेनिदि अक्षरं. अदे परब्रह्मं. समस्तमू नशिञ्चिना परब्रह्मस्थानं मात्रं निश्चलङ्गा उण्टुन्दि. अक्कडिकि चेरुकुण्टे तिरिगि वॆळ्ळडं अनेदि उण्डदु. अनन्यभक्ति चेतने आ दिव्यपदान्नि भक्तुलु चेरुकोगलुगुतारु. अन्त्यकालंलो भगवन्तुण्णि ध्यानिस्तू देहन्नि त्यजिञ्चेवाडु परब्रह्मनु चेरुकॊण्टाडु. ॐकारान्नि उच्चरिस्तू देहन्नि विडिचेवाडु परमपदान्नि पॊन्दुताडु. अन्यचिन्तन लेकुण्डा निश्चलमैन मनस्सुतो ऎल्लप्पुडू भगवन्नामस्मरण चेसेवारिकिमात्रमे इदि साध्यं. अला भगवन्तुण्णि पॊन्दिनवाडिकि पुनर्जन्म अण्टू लेदु. ब्रह्मदेवुडिकि मनलागे पगलू, रात्री उण्टायि. अयिते वाटि कालपरिमिति वेरु. पगलु रागाने ब्रह्म सृष्टि प्रारम्भिस्ताडु. अला पगटिपूट चेसिन सृष्टि ब्रह्मकु रात्रि कागाने लयिस्तुन्दि. परब्रह्मनु उपासन चेसेवारु ब्रह्मगुरिञ्ची, अध्यात्मगुरिञ्ची, कर्मगुरिञ्ची, अधिभूतङ्गुरिञ्ची सरिग्गा तॆलुसुकुण्टारु. प्रयाणकालंलो (मरण कालंलो) भगवन्तुण्णि गुर्तिञ्चगलुगुतारु. इदि निष्काम उपासन. तनु उपासिञ्चे वस्तुवु वेरु, नेनु वेरु अने भावन (भेदबुद्धि)तो चेसेवे ई उपासनलन्नी. आ भेदबुद्धि पोवालण्टे अभ्यासं अवसरं. भेदबुद्धि लेनिवाडे जीवन्मुक्तुडु. अतडिकि ए उपासनतोनू पनि लेदु. इङ्का भेदबुद्धिनि पूर्तिगा कोल्पोकुण्डा, उन्नवारिकि अक्षरब्रह्मतत्त्वान्नि बोधिञ्चाडु श्रीकृष्णपरमात्म. अन्दुलो भागङ्गा ब्रह्मलोकं वरकू व्यापिञ्चि उन्न विविध लोकालगुरिञ्ची, ब्रह्मकाल परिमितिगुरिञ्ची, सृष्टिगुरिञ्ची, प्रळयङ्गुरिञ्ची, वीटन्निण्टिकी अतीतङ्गा उन्न तत्त्वङ्गुरिञ्ची चॆप्पाडु. वीटन्निण्टिनी तॆलुसुकोवडं अण्टे अक्षरमैन परब्रह्मनु तॆलुसुकोवडं. ई योगं मनिषिनि तरिम्पजेस्तुन्दि काबट्टि इदि तारक ब्रह्मयोगं. भारतीय सनातन धर्मं 179 ‘पुरुषोत्तमा! ब्रह्ममु, अध्यात्ममु, कर्म, अधिभूतमु, अधिदैवमु मॊदलैनवाटिगुरिञ्चि तॆलुसुकोवालनि उन्दि. असलु अधियज्ञुडु अण्टे ऎवरु? ई शरीरंलो ऎला उण्टाडु? मनोनिग्रहं कलवाळ्ळु मरणसमयंलो निन्नु एविधङ्गा तॆलुसुकोगलुगुतारु?’ अनि अडिगाडु अर्जुनुडु. दानिकि श्रीकृष्णपरमात्म इला उद्बोधिस्तुन्नाडु - अर्जुना! शाश्वतमैनदी, नाशनं लेनिदी अयिन परमात्म तत्त्वान्नि ब्रह्मं अण्टारु. देहंलो जीवरूपंलो उन्न परब्रह्ममे अध्यात्मं. समस्त जीवुल उत्पत्तिकी, उनिकिकी कारणमैनदी, यज्ञरूपमैनदी अयिन कार्यमे कर्म. नशिञ्चे स्वभावं कलिगिन वस्तुवुनु अधिभूतं अण्टारु. अधिदैवं अण्टे पुरुषुडे. ई देहंलो अन्तर्यामि रूपंलो उण्डे अधियज्ञान्नि नेने. अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्, यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः. (8-5) मरणसमयंलो नन्ने स्मरिस्तू शरीरान्नि विडिचिपॆट्टिनवाडु ना स्वरूपान्ने पॊन्दुताडु. इन्दुलो सन्देहमेमी लेदु. ऎन्दुको तॆलुसा? अवसानदशलो ऎवडु ए भावालतो शरीरान्नि विडिचिपॆडताडो, आ भावालकु तगिन स्थितिने पॊन्दुताडु. अटुवण्टि परमेश्वरुण्णि मरणकालंलो ध्यानिञ्चालि. मनस्सुनु निश्चलङ्गा उञ्चुकॊनि, भक्तिभावन्तो, योगबलन्तो, कनुबॊमल मध्य प्राणवायुवुनु निलिपि ध्यानिञ्चालि. अला ध्यानिञ्चेवाडु आ दिव्यपुरुषुण्णि पॊन्दुताडु. अला पॊन्दडान्ने परमपदप्राप्ति अण्टारु. परमपदं इन्द्रियालन्निटिनी निग्रहिञ्चि, मनस्सुनु हृदयंलो निरोधिञ्चि, प्राणवायुवुनु शिरस्सुलो उञ्चि, योगान्नि अभ्यसिस्तू, निश्चलमैन स्थितिनि पॊन्दि, ॐकारमने अक्षररूपंलो उन्न ब्रह्मनु उच्चरिस्तू, नन्ने स्मरिस्तू, शरीरान्नि विडिचिपॆट्टेवाडु मोक्षं पॊन्दुताडु. (8-12,13) 180 भारतीय सनातन धर्मं ब्रह्मलोकंवरकू उण्डे अन्निलोकालू पुनर्जन्म कलुगजेस्तायि. नन्नु पॊन्दिनवाळ्ळकु मात्रं मरोजन्म अण्टू लेने लेदु. वेयि युगालु गडिस्ते अदि ब्रह्मदेवुडिकि ऒक पगलु, इङ्को वेयि युगालु आ ब्रह्मदेवुडिकि ऒक रात्रि. इदि तॆलुसुकुन्नवाळ्ळे रात्रिम्बवळ्ळ तत्त्वान्नि ग्रहिस्तारु (8-17). ब्रह्मदेवुडिकि पगलुकागाने चराचर वस्तुवुलन्नी अव्यक्त प्रकृति नुञ्चि बयटकुवस्तायि. मळ्ळी रात्रिकागाने अव्यक्तं अनबडे आ प्रकृति लोने कलसिपोतायि (8-18). पार्था! ई जीवकोटिकि एविधमैन स्वातन्त्र्यमू लेदु. पगलु रागाने पुडुतुन्दि. रात्रि रागाने प्रकृतिलो लीनमवुतुन्दि. ई विधङ्गा माटिमाटिकी पुट्टी पुट्टी नशिस्तुन्दि. परब्रह्मं मात्रं समस्तभूतालू नशिञ्चिना नशिञ्चदु. समस्तभूतालनू तनलो इमुड्चुकुनि, सकललोकाललो व्यापिञ्चि उन्न परमात्मनु तॆलुसुकोवालण्टे अचञ्चलमैन भक्ति कावालि. आ भक्तिवल्लने परमात्मनु पॊन्दवच्चु. अग्नि, ज्योतिस्सु, पगलु, शुक्लपक्षं, उत्तरायणं अने आरुमासालु - ई मार्गंलो ब्रहॆ्मूपासकुलु मरणिस्ते वाळ्ळकु ब्रह्मप्राप्ति कलुगुतुन्दि. ब्रह्मदेवुडि लोकानिकि वॆळ्तारु. धूमं, रात्रि, कृष्णपक्षं, दक्षिणायनं आरुमासालु - ई मार्गंलो गतिञ्चिन योगि चन्द्रज्योतिनि पॊन्दि, मळ्ळी मानवलोकंलोकि वस्ताडु. ई रॆण्टिनी 1.शुक्लगति, 2. कृष्णगति अनि अण्टारु. ई रॆण्डू जगत्तुकु - मानवुलकु सर्वदा लभिञ्चे रॆण्डु गतुलु. वीटिलो मॊदटिदैन शुक्लगतिनि अनुसरिञ्चि आ मार्गंलो पयनिञ्चिनवाडु ब्रह्मलोकानिकि वॆळ्ताडु. अक्कड मोक्षं पॊन्दुताडु. अन्दुवल्ल मळ्ळी तिरिगिराडु. अदे जन्मराहित्यं. कृष्णगतिनि अनुसरिञ्चि आ मार्गंलो वॆळ्ळिनवाडु तिरिगिवस्ताडु. अण्टे पुनर्जन्मनु पॊन्दुताडु. दीनिनन्ता ग्रहिञ्चिन योगि - वेदाललोनू, यज्ञाललोनू, तपस्सुललोनू, दानाललोनू चॆप्पिन पुण्यफलालनु समस्तमू अतिक्रमिस्ताडु. अनादि अयिन परमपदान्नि पॊन्दुताडु. भारतीय सनातन धर्मं 181 प्रपत्ति - शरणागति विश्वात्मकुडैन भगवन्तुडे ई जगत्तुकु आधारभूतुडनि त्रिकरण शुद्धिगा नम्मि अन्नि मार्गालनू प्रयत्नालनू विडिचिपॆट्टि, आ परमात्मने अनन्यमैन भक्तितो आराधिञ्चडमे शरणागति. अपार दया समुद्रुडैन परमात्म जीवुलन्दरिनी सृष्टिञ्चि, परिपालिञ्चि, नाशनं चेस्ताडु. ‘अन्ता ईश्वराधीनमे!’ अनि विश्वसिस्तू मनं मन कर्तव्यालनु अनुसरिञ्चि कर्मल्नि आचरिञ्चालि. आचरिञ्चे प्रति कर्मनू ईश्वरार्पण बुद्धितो चेयालि. भगवन्तुडि करुण ऒक्कटे जीवुल्नि सर्वविधाल रक्षिस्तुन्दि. शक्ति निस्तुन्दि. आत्मस्थैर्यान्नि, ज्ञानान्नि, शान्तिनि प्रसादिस्तुन्दि. अन्नि रकालैन इन्द्रिय विषयालनुण्डि निग्रहिञ्चुकोगल धैर्यान्नि इस्तुन्दि. बलहीनतलनू, सन्देहलनू रूपुमापि निवृत्ति मार्गान्नि चूपिस्तुन्दि. इदे अन्दरिकी अन्नि कालाललोनू, अन्नि विधाला श्रेयोदायकमैन मार्गं. निस्स्वार्थङ्गा, निरपेक्षगा निरासक्तङ्गा कर्मल्नि आचरिञ्चालि. दीनिनि बट्टि चूस्ते समस्त जीवकोटिकी रॆण्डु साधनालु गोचरिस्तायि.
- कर्मल्नि फलापेक्ष लेकुण्डा आचरिञ्चडं.
- भगवन्तुडि कृपनु पॊन्देला नडुचुकोवडं. ई रॆण्डे भगवन्तुण्णि पॊन्दडानिकि दिव्यमैन मार्गालु. आ मार्गाल्नि सुलभङ्गा अन्दिञ्चेदे शरणागति. श्रीकृष्णपरमात्म इला चॆबुतुन्नाडु - परमात्म गुरिञ्ची, परमार्थतत्त्वं गुरिञ्ची तॆलिसिनवाळ्ळु अण्टे नापैने स्थिरमैन बुद्धि कलवाळ्ळु नेने ई जगत्तुकु कारणमनी, इदन्ता ना नुण्डे पुडुतोन्दनी तॆलुसुकॊनि नन्नु सेविस्तू उण्टारु. इलाण्टि वाळ्ळकु नेनु बुद्धि योगान्नि प्रसादिस्तानु. दानितो वीळ्ळु नन्नु चेरुकुण्टारु. अलाण्टि वाळ्ळ अन्तःकरणलो नेने उण्टानु. अला उण्टू वाळ्ळनु अनुग्रहिञ्चडं कोसमे वाळ्ळलो अज्ञानंवल्ल पुट्टिन तमस्सुनु ज्ञानदीपन्तो तॊलगिस्तानु. 182 भारतीय सनातन धर्मं मानवुलु अव्यक्तरूपमैन गतिनि चेरुकोवडं अण्टे माटलु कादु. चाला कष्टं. दीनिकि कारणं - मानवुलकु देहम्पै कल अभिमानमे. (12-5) ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः, अनन्येनैव योगेन मां ध्यायन्त उपासते, (12-6) ऎवरु - समस्त कर्मल्नी नापट्ल सन्यसिञ्चि (नाके अर्पिञ्चि), अनन्यमैन योगन्तो नन्नु उपासिस्तारो अटुवण्टि वाळ्ळ चित्तं नापैने स्थिरङ्गा उण्टुन्दि. अलाण्टि स्थिरचित्तुलैन वाळ्ळनु अचिरकालंलोने मृत्युवुलाण्टि संसारसागरं नुण्डि उद्धरिस्तानु. स्थिरमैन भक्तियोगन्तो नन्नु ध्यानिञ्चिनवाडु - सेविञ्चिनवाडु मूडु गुणालनू अतिक्रमिञ्चि ब्रह्मत्वानिकि सर्वसमर्थुडवुताडु. तमेव शरणं गच्छ सर्वभावेन भारत ! तत्र्पसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्. 18-62) ना यन्दे मनस्सु निलुपु. ना भक्तुडिवि का! नन्ने पूजिञ्चु. नाकु नमस्करिञ्चु. नन्नु तप्पक पॊन्दुतावु. नेनु प्रतिज्ञ चेसि मरी चॆबुतुन्नानु. सर्वधर्मालनू, अधर्मालनू कूडा विडिचिपॆट्टि, नन्ने शरणु वेडुको ! नेने निन्नु अन्नि पापाल नुण्डी विमुक्तुण्णि चेस्तानु. य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति, भक्तिं मयि परां कृत्वा मामेवैष्य त्यसंशयः. (18-68) नन्ने सेविस्तू नामीद अमितमैन भक्ति कलवारिकि, ई रहस्यमैन ज्ञानान्नि चॆप्पालि. इला चॆप्पडं कूडा भगवत् सेवये. ई विधङ्गा भगवन्तुडिकि सेव चेस्तुन्नानने भावनतो चॆप्पालि. अला चॆप्पिनवाडु नन्नु चेरुकुण्टाडु. इन्दुलो ऎन्तमात्रमू संशयं लेदु. भारतीय सनातन धर्मं 183 ॐकारोपासन ॐकारोपासन वल्ल परब्रह्मतत्त्वं सम्पूर्णङ्गा अवगतमवुतुन्दनि उपनिषत्तुलु चॆबिते, ॐकारोपासन वल्ल शरीरशुद्धि एर्पडुतुन्दि. शरीरशुद्धि, मानसिक विकासं कलुगुतायि. ‘‘यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्र्कामयति तस्मादुच्यते ॐकारः’’ (अथर्व शिरोपनिषत् 4-1) ऒक्कसारि उच्चरिस्ते चालु प्राणाल्नि पैकि लेवदीस्तुन्दि काबट्टि इदि ‘ॐ’कारं. ऒक्कसारि उच्चरिञ्चगाने अला उच्चरिञ्चिनवाडिकि ऋग्यजुस्साम अथर्वण वेदालनु, षडङ्गालनु, जपयज्ञ फलरूपमैन ब्रह्मन्नि पॊन्दिम्प चेस्तुन्दि कनुक ई ॐकारान्नि प्रणवं अण्टारु. ऒक्कसारि उच्चरिञ्चगाने गर्भ, जन्म, जरामरण रूपमैन संसार भयं नुञ्चि मानवुण्णि तरिम्पचेस्तुन्दि कनुक ॐकारान्नि तारकं अनिकूडा अण्टारु. ऒक्कसारि उच्चरिञ्चगाने आत्मज्ञानान्नि वृद्धि चेस्तुन्दि कनुक ई ॐकारान्नि परम्ब्रह्म अनिकूडा व्यवहरिस्तारु. ‘ॐ’ अने एकाक्षरमे परब्रह्म स्वरूपं. कनुक मुक्तिनि कोरुकुने वारन्ता ई ॐकारान्नि ध्यानिञ्चालि. ॐकारान्नि ह्रस्व, दीर्घ, अर्धमात्रलुगा उच्चरिञ्चवच्चु. वीटिलो ह्रस्वमैन ॐकारं पापाल्नि भस्मं चेस्ते, दीर्घमैन ॐकारं सम्पदल्नि अनुग्रहिस्तुन्दि. अर्धमात्रलो उन्न ॐकारं मोक्षान्नि अन्दिस्तुन्दि. मानवुडु तन हृदयपद्मं अग्रभागंलो निश्चलमैन दीपंला प्रकाशिञ्चेवाडु, बॊटनवेलु प्रमाणंलो उन्नवाडु, निश्चलमैनवाडु, ॐकार स्वरूपुडु अयिन परमेश्वरुण्णि ध्यानिञ्चालि. अलाण्टि वाळ्ळु मोक्षान्नि पॊन्दुतारु. लोकंलो मानवुडिनि ऎन्निरकाल पापालु चुट्टुमुट्टिना पन्नॆण्डुवेल सार्लु ॐकार मन्त्रान्नि जपिस्ते चालु. आ पापालन्नी नशिञ्चिपोतायि. ऎवरैते क्रमं तप्पकुण्डा प्रतिरोजू पन्नॆण्डुवेल सार्लु ॐकारान्नि श्रद्धगा जपिस्ताडो अलाण्टिवाडिकि पन्नॆण्डु नॆलल्लो परब्रह्म साक्षात्कारं कलुगुतुन्दि. कनिपिञ्चे ई सकलसृष्टिनी ॐकारं प्रकाशिम्पचेस्तोन्दि. इदि परब्रह्मतो समानमैनदि. गुरुवु द्वारा उपदेशं पॊन्दि, श्रद्धगा जपिस्ते फलं त्वरगा लभिस्तुन्दि. 184 भारतीय सनातन धर्मं ‘‘ॐकारं अन्नि मन्त्रालकन्ना उत्तममैनदि. ई ॐकारं अने नाव सहयन्तोने मानवुडु संसारमने समुद्रान्नि दाटगलुगुताडु’’ अनि सूतसंहित ॐकारं गॊप्पतनान्नि वर्णिस्तुन्दि. श्लो॥ ओमित्ये काक्षरं ब्रह्म व्याहरन् मा मनुस्मरन्, यः प्रयाति त्यजन् देहं सयाति परमां गतिम्. (भगवद्गीत 8-13) इन्द्रियालनि निग्रहिञ्चि, मनस्सुनि हृदयंलो स्थिरङ्गा निलिपि, वशमैन मनस्सु द्वारा प्राणाल्नि सहस्रारंलो स्थिरङ्गा उञ्चि, अक्षरब्रह्म स्वरूपमैन ॐकारान्नि उच्चरिस्तू, परमात्मने ध्यानिस्तू शरीरान्नि वदिलेसिन वाडि(योगि)कि परमगति अनगा मोक्षं लभिस्तुन्दि. भारतीय सनातन धर्मं 185 मूडु तत्त्वालु मानवुडु परमात्मनि लेक परन्धामान्नि चेरुकोवटानिकि, मूडुरकाल दारुल्नि चूपिञ्चारु. मुग्गुरु महत्मुलु. अद्वैत सिद्धान्तं आत्म, परमात्म रॆण्डू वेरु कावु. ऒकटे अनि चॆप्पे सिद्धान्तं अद्वैतं. जगद्गुरु आदिशङ्करुलु अद्वैत सिद्धान्तान्नि प्रबोधिञ्चारु. ई सिद्धान्तं प्रकारं ‘‘ब्रह्मसत्यं जगन्मिध्य जीवो ब्रह्मैव ना परः’’ अण्टे परब्रह्म लेक परमात्म मात्रमे सत्यमैनवाडु. कनिपिञ्चे ई प्रपञ्चं अन्ता मिथ्य. (अनगा लेनिदि उन्नट्टुगा कनिपिस्तुन्दि) ‘जीवात्म-परमात्म’ रॆण्डू वेरुकादु (न-द्वैतं -अद्वैतं) इद्दरू ऒक्कटे अनि तेल्चि चॆप्पेदे अद्वैतमतं लेक मार्गं. शङ्करुल सिद्धान्तं प्रकारं परब्रह्म लेक परमात्म निर्गुणुडु, निष्र्कियुडु (ऎलाण्टि क्रियलु चेयनिवाडु) निरवयवुडु (ऎलाण्टि अवयवालु लेनिवाडु) निर्विशेषुडु (ऎलाण्टि विशेषालू लेनिवाडु) सच्चिदानन्द स्वरूपुडु, शुद्धचैतन्यन्तो निण्डिनवाडु. इलाण्टि परम्मात - जीवुडिलो उन्न जीवात्म इद्दरू ऒक्कटे. अयिते ई जीवात्म माया (अज्ञानं) प्रभावानिकिलोनै शरीरं इन्द्रियालु, मनस्सुलतो तादात्म्यं चॆन्दटंवल्ल अनेकरकाल बाधल्नि अनुभविस्तोन्दि. ऎप्पुडैते जीवात्म ब्रह्मज्ञानान्नि पॊन्दुतुन्दो अप्पुडु अदि परमात्मलो ऐक्यमैपोतुन्दि. मानवुडिकि ज्ञानोदयं कानन्तवरकू ‘माय’ वदलदनि शङ्करुलु चॆबुतारु. शङ्कराचार्युलु प्रबोधिञ्चिन ई अद्वैत सिद्धान्तं आनाटि नुञ्ची नेटिवरकू ऎन्तोमन्दिनि आकर्षिञ्चिन्दि. तन अद्वैत सिद्धान्तान्नि आधारङ्गा चेसुकुने वारु पदि उपनिषत्तुलकि, ब्रह्मसूत्रालकि, भगवद्गीतकि व्याख्यानालु व्रासारु. वीटिने प्रस्थानत्रयं अण्टारु. विशिष्टाद्वैत सिद्धान्तं ई सिद्धान्तंलो आत्म, परमात्म, प्रकृति अने मूडिण्टिकि प्राधान्यं उण्टुन्दि. परमात्म ऒक्कडे. आयनलोने आत्म, परमात्म विशिष्टमै उण्टायि. 186 भारतीय सनातन धर्मं विशिष्टमु अण्टे कूडि उण्डडं. प्रकृति, जीवात्म रॆण्डिण्टितो कूडिन परमात्म ऒक्कटे अनि निरूपिञ्चे सिद्धान्तं इदि. विशिष्टाद्वैत मार्गान्नि प्रचारं चेसिनवारु मुग्गुरु. 1.श्रीनाथमुनि, 2. यमुनाचार्युलवारु, 3. श्रीरामानुजाचार्युलवारु. वीरिलो श्रीरामानुजाचार्युलवारु सुप्रसिद्धुलु. आयन विशिष्टाद्वैत सिद्धान्तं आधारङ्गा ब्रह्मसूत्रालकि श्रीभाष्यं अने पेरुतो ऒक व्याख्यानान्नि रचिञ्चारु. अलागे भगवद्गीतनु कूडा विशिष्टाद्वैत परङ्गा व्याख्यानिञ्चारु. वीटितो पाटु 1. वेदान्त सारं, 2.वेदान्त सङ्ग्रहं, 3.वेदान्त दीपं अने मूडु ग्रन्थाल्नि कूडा लोकानिकि अन्दिञ्चारु. विशिष्टाद्वैत सिद्धान्तं प्रकारं कूडा परमात्म ऒक्कडे (रॆण्डववाडु लेडु अद्वैत सिद्धान्तंलागा) अयिते ई परमात्मकि ऎन्नो विशेषालुन्नायि. ऎन्नो रूपालुन्नायि, ऎन्नो गुणालुन्नायि, ऎन्नो नामालुन्नायि. आयन अनन्त कल्याण गुणसम्पन्नुडु. शङ्करुल प्रकारं भगवन्तुडिकि ऎलाण्टि गुणालु, रूपालु, अवयवालु लेवु. अयिते रामानुजुल वारि सिद्धान्तं प्रकारं भगवन्तुडिकि अन्नी उन्नायि. इवन्नी सत्यमैनवि, शाश्वतमैनवि कूडा. विशिष्टाद्वैतं द्वन्द्वान्नि अङ्गीकरिस्तुन्दि. जीवुल्लो वुण्डे आत्म, परमात्म ऒक्कटिकादु. ई जीवात्म भगवन्तुडितो (परमात्मतो) समानं ऎप्पटिकी कादु. ई जीवात्म परमात्म नुञ्चि आविर्भविस्तुन्दि. इदि ऎप्पुडू परमात्मलो अन्तर्भागमै वुण्टुन्दि. ई विश्वमन्ता परमात्म शरीरं. दीन्नि नियन्त्रिस्तुन्न परमात्म जीवात्मनि, अनगा जीवजालान्नि कार्योन्मुखुल्नि चेस्तुण्टाडु. मोक्षं पॊन्दटं अण्टे जीवात्म संसार बाधल नुञ्चि विमुक्ति पॊन्दि, श्रीमन्नारायणुडि वैकुण्ठ धामानिकि चेरटं. अला चेरिन आत्मकि परमात्म स्वरूप स्वभावालु लभिस्तायि कानी, परमात्मतो अदि ऎप्पुडू समानं कालेदु. विशिष्टाद्वैत सिद्धान्तं जीवन्मुक्तिनि अङ्गीकरिञ्चदु. जीवात्म शरीरान्नि वदिलाके मुक्तिनि पॊन्दुतुन्दि. शङ्कराचार्युलवारु मोक्षान्नि पॊन्दटानिकि ज्ञान (ब्रह्मज्ञान/आत्मज्ञान) मार्गान्नि प्रबोधिस्ते, रामानुजाचार्युलवारु भक्ति मार्गानिकि प्राधान्यतनिच्चारु. भक्ति, प्रपत्तुलु द्वाराने मोक्षान्नि पॊन्दवच्चनि कर्ममार्गं, ज्ञानमार्गं अनेवि भक्ति मार्गानिकि साधनालु मात्रमे अनि रामानुजचार्युल वारु तॆलियचेस्तारु. वीरि दृष्टिलो परमात्म अण्टे वैकुण्ठवासुडैन श्रीमन्नारायणुडे. भारतीय सनातन धर्मं 187 द्वैत सिद्धान्तं द्वैतमत सिद्धान्तान्नि लेदा मार्गान्नि प्रबोधिञ्चिनवारु श्रीमध्वाचार्युलु. आयन तन द्वैत सिद्धान्तं आधारङ्गा उपनिषत्तुलु, ब्रहसूत्रालु, भगवद्गीत अने प्रस्थान त्रयानिकि भाष्यं राशारु. वीरु रासिन ब्रह्मसूत्र भाष्यान्नि ‘अणुभाष्यं’ अण्टारु. मध्वाचार्युल सिद्धान्तं प्रकारं जीवात्म-परमात्म ऒक्कटि कादु इद्दरू वेरु. अलागे परमात्म- प्रकृति कूडा ऒक्कटि कादु वेरुवेरु. वीटिलो एकत्वं लेदु कनुक वीरि सिद्धान्तान्नि द्वैतमत सिद्धान्तं अण्टारु. परमात्म अनेदि स्वतन्त्रमैन ‘सत्’ पदार्थं. प्रकृति, जीवात्मलु अनेवि ई परमात्म मीदे आधारपड्डायि. मध्वाचार्युलवारु तम सिद्धान्तंलो 1. परमात्म- जीवात्म, 2.परमात्म-जडपदार्थालु, 3. जीवात्म-जीवात्म, 4. जीवात्म-जडपदार्थालु,
- जडपदार्थं-जडपदार्थं. इला ई अयिदिटि मध्या भेदालुन्नायनि चॆबुतारु. वीटिने पञ्चभेदालु अण्टारु. वीरु स्थापिञ्चिन सिद्धान्तान्नि सद्वैष्णवं अनिकूडा अण्टारु. मध्वाचार्युल अभिप्रायंलो कूडा परमात्म अन्ना परब्रह्म अन्ना श्रीमन्नारायणुडे. द्वैत सिद्धान्तं प्रकारं ई प्रपञ्चं सत्यमैनदि. इदि मिथ्य कानेकादु. ई समस्त सृष्टिकी प्रकृति उपादान कारणमैते, श्रीमन्नारायणुडु निमित्तमात्रुडुगा उन्नाडु. सृष्टिलो अन्नि पदार्थालु, शरीरालु, अवयवालु अन्नी प्रकृति नुञ्चे आविर्भविस्तुन्नायि. ई विश्वमन्ता ऎन्नो जीवात्मलुन्नायि. अवन्नी ऒके लक्षणन्तो उण्डवु. जीवात्म परमात्म मध्य भेदं वुन्नदि. मोक्षं पॊन्दाक कूडा जीवात्म परमात्मतो समानं कालेदु. अदि केवलं परमात्मकि (श्रीमन्नारायणुडि) सेवकुडिगा मात्रमे उण्डगलुगुतुन्दि. मध्वाचार्युलु कूडा मोक्षानिकि भक्तिने मार्गङ्गा चूपिञ्चारु. ‘‘भक्ति तीव्रङ्गा उण्टेने परमात्म दय लभिस्तुन्दि. परमात्म दयवल्ल मोक्षं प्राप्तिस्तुन्दि. भजन, कीर्तन, कथाश्रवणाल द्वारा मानवुल्लो भक्ति वृद्धि चॆन्दुतुन्दि. वैराग्यं, इन्द्रिय निग्रहं, शरणागति अनेवि मोक्षसाधनकि नियमालु. प्रति ऒक्करू भागवतंलो चॆप्पिन विधङ्गा कृष्णपरमात्मनि पूजिञ्चालि’’ अनि प्रबोधिञ्चारु. 188 भारतीय सनातन धर्मं पितृदेवतलु श्लो॥ मनोर्हैरण्य गर्भस्य ये मरीच्यादयः सुताः, तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः. (मनुस्मृति 3-194) ई विधङ्गा पितृगणालतो निण्डिन लोकान्ने पितृलोकं अण्टारु. ई लोकंलो उन्नवाळ्ळनि पितृदेवतलुगा भाविञ्चि पूजिञ्चालि. मरीचि मॊदलैन ऋषुल सन्तानमे ई पितृदेवतलु. ऋषुल नुञ्चि पितृदेवतलु जन्मिञ्चगा, आ पितृदेवतल नुञ्चि देवतलु- मानवुलु आविर्भविञ्चारु. वीरिलो देवतल द्वारा ई चराचर सृष्टि मॊत्तं आविर्भविञ्चिन्दि. कनुक देवतलतो समानङ्गा पितृदेवतल्नि पूजिञ्चालि. वाळ्ळकि श्रद्धापूर्वकङ्गा श्राद्धविधिनि आचरिञ्चालि. लेकपोते अशुभफलितालु कलुगुतायि. वारिकि ऎन्तो श्रद्धगा श्राद्धादुलु निर्वहिञ्चालि. श्राद्ध भेदालु
- नित्यश्राद्धं 2. नैमित्तिकश्राद्धं 3.काम्यश्राद्धं 4. वृद्धिश्राद्धं 5.सुण्डनश्राद्धं 6. पार्वण श्राद्धं 7. गोष्ठश्राद्धं 8. शुद्धि श्राद्धं 9. कर्माङ्गश्राद्धं 10.दैविक श्राद्धं 11.औपचारिक श्राद्धं 12.सांवत्सरिक श्राद्धं. ई विधङ्गा श्राद्धभेदालु पन्नॆण्डुरकालुगा उण्टायनि भविष्यपुराणं चॆबुतुन्दि. नुव्वुलु, धान्यं, पालु, नीळ्ळु, फलालु, कूरलतो, पितृदेवतल्नि सन्तोषपरचटानिकि नित्यञ्चेसे दान्नि ‘नित्यश्राद्धं’ अण्टारु. एदैना निमित्तङ्गा चेसेदान्नि ‘नैमित्तिक श्राद्धं’ अण्टारु. ई श्राद्धान्नि ऎवरो ऒकर्नि मात्रमे उद्देशिञ्चि प्रत्येकङ्गा चेस्तारु. ई श्राद्धंलो भोक्तलुगा बेसि सङ्ख्यलो (अनगा 3, 5, 7) विप्रुल्नि पिलिचि भोजनं पॆट्टालि. एदो ऒक प्रत्येकमैन कोरिकतो चेसेदान्नि ई काम्यश्राद्धं अण्टारु. अलागे वृद्धि श्राद्धान्नि तनकि सम्पदवण्टिवि वृद्धिचॆन्दटं कोसं चेस्तारु. पिण्डालतो प्रधानङ्गा चेसेदि सपिण्ड श्राद्धं. इन्दुलो नालुगु भारतीय सनातन धर्मं 189 पात्रल्नि उञ्चि वीटिलो गन्धान्नि, आ नीटिनि, नुव्वुल्नि वदलालि. नालुगोपात्र पितृपात्र. अन्दुलो प्रेतपात्र जलाल्नि वदलालि. ई सन्दर्भंलो ‘‘ये समानाः’’ अने यजुर्वेदमन्त्रान्नि पठिञ्चालि. अमावास्यगानी मरे तिथिलोनैनागानी चेसे श्राद्धकर्मनि ‘पार्वणश्राद्धं’ अण्टारु. अलागे आवुलनुद्देशिञ्चि चेसे कर्मनि ‘गोष्ठश्राद्धं’ अण्टारु. इक पितृदेवतल सन्तृप्ति कोसं, सुखालु प्राप्तिञ्चटं कोसं, पण्डितुल सन्तृप्ति कोसं विप्रुलकि भोजनालु पॆट्टि सत्करिञ्चि चेसे श्राद्धकर्मने ‘शुद्धि श्राद्धं’ अण्टारु. ‘कर्माङ्ग श्राद्धं’ अण्टे! गर्भादानं, सीमन्तं, पुंसवनं वण्टि संस्काराल्लो चेसे कर्म. यात्रल्लो देवतल प्रीति कोसं नेयिनि उपयोगिञ्चि चेसे हवनादि कार्यक्रमाल्नि ‘दैविक श्राद्धं’ अण्टारु. ‘औपचारिक श्राद्धं अण्टे, तन शरीरपुष्टिकोसं, अभिवृद्धिकोसं चेसेदि अनि. ई श्राद्धालन्निटिकन्ना गॊप्पदि ‘सांवत्सरिक श्राद्धं’, मरणिञ्चिन व्यक्ति अतनिकि सम्बन्धिञ्चिनवारु प्रति संवत्सरं अतडु मरणिञ्चिन तिथिनाडु तप्पकुण्डा चेसे श्राद्धं. ई विधङ्गा मरणिञ्चिन व्यक्ति वारसुलु सांवत्सरिक श्राद्धान्नि निर्वहिञ्चकपोते वारुचेसे पूजल्नि ए देवतलु स्वीकरिञ्चरु. अन्तेकादु वारु भयङ्करमैन ‘घोर तमिस्रं’ अने नरकंलो यमबाधलु अनुभविञ्चि तिरिगि पन्दिगा जन्मिस्तारु. ऎवरैना चनिपोयिनवारि तिथि, नक्षत्रं कनीसं मासं कूडा तॆलियकपोते वारिकि मरोविधानं उन्दि. एदोऒक नॆललो वच्चे अमावास्य तिथिनि निर्णयिञ्चुकुनि, प्रति संवत्सरं अदे अमावास्यनाडु वारिकि श्राद्धान्नि पॆट्टवच्चु. मृगशिर, मघ नक्षत्रालुन्न रोजु पितृदेवतलकि श्राद्धं पॆट्टि, विप्रुल्नि भोजनालतो सन्तृप्ति परिस्ते शुभं जरुगुतुन्दि. 190 भारतीय सनातन धर्मं पापालु फलितालु पुण्यं चेयडं ऎन्त अवसरमो पापं चेयकुण्डा उण्डडमू अन्ते अवसरं. स्मृतिग्रन्थालु ए पापं चेस्ते ए फलितं वस्तुन्दो विवरिञ्चायि. अवि तॆलुसुकॊनि आ पनुलु चेयकुण्डा उण्डालि. ई जन्मलो चेसिन पापालतो कॊन्दरु, पूर्वजन्मलो चेसिन पापालतो कॊन्दरु कुष्ठव्याधि पालवुतुन्नारु. बङ्गारान्नि दॊङ्गतनं चेस्ते गोळ्ळु चॆडिपोतायि. मद्यपानं चेस्ते पळ्ळु नल्लगा मारिपोतायि. ब्राह्मणुण्णि चम्पिते क्षयरोगं वस्तुन्दि. गुरुवु भार्यतो व्यभिचारं चेस्ते चर्मं चॆडिपोतुन्दि. लोभगुणन्तो वुन्नवाडि मुक्कु दुर्वासनतो निण्डि वुण्टुन्दि. चेयनि नेराल्नि मोपेवाडि मुखं दुर्वासनतो वुण्टुन्दि. धान्यान्नि दॊङ्गतनं चेस्ते अङ्गहीनुडवुताडु. इतरुल वस्र्तालनि दॊङ्गतनं चेसिनवाडु, तॆल्ल कुष्टुव्याधितो पीडिञ्चबडताडु. गुर्रान्नि दॊङ्गिलिञ्चिनवाडु कुण्टिवाडवुताडु. ई जन्मलो चेसिन पापालकि प्रायश्चित्तालु चेसुकोकपोते मरुजन्मलो कुरूपुलुगा, अङ्गवैकल्यन्तो पुडतारु. 1.ब्रह्म (ब्राह्मण) हत्य, 2.सुरापानं, 3.दॊङ्गतनं, 4.गुरुवु भार्यतो सङ्गमिचटं, 5. ई पापालु चेसिनवाळ्ळतो सावासं चेयटं. ई अयिदु कार्यालनी पञ्चमह पातकालु अण्टारु. निजङ्गा गॊप्पवाडि मुन्दु (तानु काकपोयिनप्पटिकी), तानुकूडा गॊप्पवाण्णनि अबद्दं चॆप्पटं, इतरुल मीद चाडीलु चॆप्पटं, गुरुवुमीद निन्दलु वेयटं ई मूडु पापालू ब्रह्महत्यतो समानमैनवि. वेदाल्नि निन्दिञ्चटं, अबद्धपु साक्ष्यालु चॆप्पटं, स्नेहितुल्नि चम्पटं, तिनकूडनि पदार्थालु तिनटं अनेवि सुरापानं चेयटन्तो समानमैन पापालु. भारतीय सनातन धर्मं 191 जीतं तीसुकुनि वेदं चॆप्पटं, भार्य सम्पादनतो ब्रतकटं, वण्टकोसं पच्चनि चॆट्लु नरकटं, धान्यं, पशुवुलु, लोहलनि दॊङ्गिलिञ्चटं, नास्तिक भावालतो वुण्डटं, वड्डी धनन्तो ब्रतकटं, देवतलकि निवेदन चेयकुण्डा आहरं तीसुकोवटं मॊदलैनवन्नी उपपातकालु. पञ्चमह पातकालु लेदा उपपातकालु वीटिलो एवैना चेसि आ पापाल्नि पोगॊट्टुकोवालनुकुने ब्राह्मणुडु ‘‘यत्किञ्चेदं वरुणदेव्यै व्रतं’’ अने ऋक्कुगानी, ‘‘इतिवा इतिमे मनः’’ अने ऋक्कुनुगानी, रोजुकि ऒकसारि चॊप्पुन ऒक संवत्सरं जपिञ्चालि. ऎन्नो पापालु चेसिन विप्रुडु ‘‘इन्द्रं मित्रं वरुणमग्निं’’ अने एडु ऋक्कुल्नि आरुनॆललु पारायण चेयालि. मूडु रात्रुलु उपवासं चेसि प्रतिरोजू मूडुसन्ध्यल्लो ‘‘अघमर्षण’’ मन्त्रालु चदुवुतू स्नानं चेस्तू वुण्टे समस्तपापालु नशिस्तायि. पतितुलतो स्नेहं चेसेवाळ्ळु, परस्र्ती व्यामोन्तो वुन्नवाळ्ळु, ब्राह्मणुल धनान्नि अपहरिञ्चेवाळ्ळु ब्रह्मराक्षसुलुगा पुडतारु. इतरुल धान्यान्नि दॊङ्गिलिञ्चिनवाडु ऎलुकगा पुडताडु. कञ्चुनि दॊङ्गतनं चेसिनवाडु हंसगा, नीळ्ळनि दॊङ्गिलिञ्चिनवाडु बॆग्गुरु पक्षिगा, तेनॆ अपहरिञ्चिनवाडु ईगगा, पालनि दॊङ्गिलिञ्चिनवाडु काकिगा, नॆय्यि अपहरिञ्चिनवाडु मुङ्गिसगा जन्मिस्तारु. मांसान्नि दॊङ्गिलिञ्चिनवाडु गद्दगा, नूनॆनि अपहरिञ्चिनवाडु गब्बिलङ्गा, पॆरुगुनु अपहरिञ्चिनवाडु कॊङ्गगा, पट्टुवस्र्ताल्नि अपहरिञ्चिनवाडु तित्तिरिपक्षिगा, दूदि, वस्र्ताल्नि ऎत्तुकुपोयिनवाडु क्रौञ्चपक्षिगा, आवुनि दॊङ्गिलिञ्चिनवाडु उडुमुगा जन्मिस्तारु. सुगन्धद्रव्याल्नि अपहरिञ्चिनवाडु चुञ्चॆलुकगा, आकुकूरल्नि दॊङ्गिलिञ्चिन वाडु नॆमलिगा, अन्नान्नि अपहरिञ्चिनवाडु मुळ्ळपन्दिगा, अग्निनि अपहरिञ्चिनवाडु कॊङ्गगा, रोलु. रोकलि लाण्टि गृहोपकरण वस्तुवुल्नि दॊङ्गतनं चेसिनवाडु पेडपुरुगुगा जन्मिस्तारु. पळ्ळु, कायलु अपहरिञ्चेवाडु कोतिगा, स्र्तीलनि दॊङ्गलिञ्चेवाडु ऎलुगुबण्टिगा, इतर पशुवुलि, अपहरिञ्चिनवाडु मेकगा पुडताडु. 192 भारतीय सनातन धर्मं ब्राह्मणुडु कर्मभ्रष्टुडैते वान्ति चेसुकुन्न अन्नान्नि तिण्टू, ‘ज्वालामुखुडु’ अने प्रेतगा जन्मिस्ताडु. क्षत्रियुडु स्वधर्मान्नि आचरिञ्चकपोते पुरीष, शवाल्नि तिने ‘कटपूतनुडु’ अने प्रेतगा जन्मिस्ताडु. वैश्युडु कर्मानुष्ठानं नुञ्चि भ्रष्टुडैते चीमनि तिने ‘मैत्राक्षज्योति’ अने प्रेतगा जन्मिस्ताडु. शूद्रुडु स्वकर्मानुष्ठानं नुञ्चि भ्रष्टुडैते पेलनु तिने ‘चैलाशकं’ अने प्रेतगा पुडताडु. ऎलाण्टि भावालतो मनिषि कर्मल्नि चेस्ताडो आ कर्मल फलितङ्गा अतडिकि मरुजन्मलो अलाण्टि शरीरमे लभिस्तुन्दि. मनु धर्मशास्र्तंलो चॆप्पनि धर्मालेवैना वुण्टे वाटिनि शास्र्तपण्डितुल द्वारा ग्रहिञ्चालि. वेदाल्नि-शिक्षाव्याकरणं लाण्टि आरु अङ्गालतो, धर्मशास्र्त पुराणालतो कलिपि अध्ययनं चेसिनवाळ्ळे पण्डितुलु. ऎक्कुवमन्दि पण्डितुलु कलिसिनप्पटिकी धर्मनिर्णयं चॆय्यलेकपोते, बागा शास्र्तं तॆलिसिन पदिमन्दि लेक मुग्गुरुन्न पण्डितसभ, एदि धर्मं अनि निर्णयिस्ते दान्ने सन्देहिञ्चकुण्डा आचरिञ्चालि. पुरुडु वच्चिनप्पुडु ब्राह्मणुलकि पदिरोजुल्लो, क्षत्रियुलकि पन्नॆण्डु रोजुल्लो, वैश्युलकि पदिहेनु रोजुल्लो, शूद्रुलकि नॆलरोजुल्लो शुद्धि अवुतुन्दि. गर्भस्रावं जरिगि बिड्ड मरणिस्ते आ तल्लिकि गर्भं ऎन्नि नॆललु निलबडिन्दो अन्नि रोजुलु पुरिटि मैल वुण्टुन्दि. शिल्पुलु, वण्ट चेसेवाळ्ळु, वैद्युलु, सेवकुलु, मङ्गलिवाळ्ळु, राजुलु, वेदविद्यार्थुलु वीळ्ळकि तक्षणमे शुद्धि अवुतुन्दि (अनगा वीळ्ळकि मैल ऒक्करोजु लेक ऒक्क स्नानन्तो पूर्तवुतुन्दि). पिल्लवाण्णि कन्न स्र्तीकि पदिरोजुलु जाताशौचं उण्टुन्दि. तण्ड्रिकि स्नानन्तो शुद्धि अवुतुन्दि. भारतीय सनातन धर्मं 193 पॆळ्ळि, देवतल उत्सवालु, यज्ञालु जरुगुतुन्नप्पुडु पुरुडु मैलगानी, मृति मैलगानी वच्चिनप्पुडु विनियोगिञ्चाल्सिन पदार्थालनि देवतलकि, ब्राह्मणुलकि इस्ते ऎलाण्टि दोषं वुण्डदु. योगाभ्यासं द्वारा ईश्वरोपासन चेसिन यति, युद्धरङ्गंलो शत्रुवु चेतिलो मृति चॆन्दिन वीरुडु वीळ्ळिद्दरू सूर्यमण्डलान्नि छेदिञ्चुकुनि ब्रह्मलोकानिकि चेरुकुण्टारु. ब्राह्मणुलु अनाथ ब्राह्मणुडि शवान्नि मोस्तू नडिस्ते अडुगडुगुना यज्ञं चेसिन पुण्यफलं वस्तुन्दि. अनाथ संस्कारं चेसिनवाळ्ळकि मैल वुण्डदु स्नानन्तो शुद्धि अवुतारु. आत्महत्य चेसुकुण्टे, दुर्गन्धन्तो कूडिन अन्धतमं अने नरकंलो मुनिगि, इरवैवेल संवत्सरालु बाधलु पडतारु. तोडेलु, कुक्क, नक्क लाण्टि जन्तुवुलु करिस्ते ब्राह्मणुडु स्नानं चेसि, गायत्री मन्त्रान्नि जपिञ्चालि. कुक्क करिचिना, नाकिना, गोळ्ळतो गीरिना आ प्रदेशंलो मट्टि नीळ्ळु वेसि बागा कडिगि, आ तरुवात निप्पुतो कास्ते शुद्धि अवुतुन्दि. पादरक्षलु वेसुकुनि, मञ्चं मीद कूर्चुनि, नेलमीद नुञ्चुनि भोजनं चेयकूडदु. वण्डिन अन्नान्नि पुरुगु, ईग, वॆण्ट्रुक ताकिते वाटिनि तीसेसि, आ अन्नं मध्यलो कॊञ्चॆं नीळ्ळु, कॊञ्चॆं विभूति वेस्ते अदि शुद्धि अवुतुन्दि. कर्र वस्तुवुलु चॆक्कटं वल्ल शुद्धमवुतायि. रागि पुलुसुचेत शुद्धमवुतुन्दि. बावुलु, चॆऱुवुल्लो नीळ्ळु ए कारणन्तोनैना अपवित्रमैते, वाटिलोञ्चि वन्द कडवल नीळ्ळनि बयटकि पारपोसि, वाटिलो पञ्चगव्याल्सि (आवुपालु, पॆरुगु, नॆय्यि, मूत्रं, पेड) चल्लिते पवित्रमवुतायि. सन्ध्या समयंलो भोजनं चेयटं, भार्यतो सङ्गमिञ्चटं, निद्रपोवटं अने पनुलु चेयकूडदु. अलाचेस्ते शरीरं दुर्बलमैपोतुन्दि (शङ्खस्मृति). 194 भारतीय सनातन धर्मं कन्यनि बलात्कारङ्गा चॆऱचिनवाडु मरोजन्मलो नपुंसकुडुगा जन्मिस्ताडु (गौतम धर्मसूत्रं). जीवितंलो सुखसन्तोषालु कावालनि कोरुकुनेवाडु शास्र्तंलो तनकु चॆप्पिन धर्माल्नि त्रिकरण शुद्धिगा आचरिञ्चालि (याज्ञवल्क्यस्मृति). मञ्चि आयुर्धायं कावालनुकुनेवाडु परस्र्तीतो सङ्गमिञ्चकूडदु (चरकसंहित). ऒकरिकि दानङ्गा इच्चिन दान्नि तिरिगि तीसुकोकूडदु. अलागे चेसिन दानान्नि पदिमन्दिकी चॆप्पकूडदु, दीनिवल्ल दातकि दानफलं दक्कदु (आपस्तम्भ धर्मसूत्रं). रात्रिपूट पॆरुगुतो भुजिञ्चरादु (चरक संहित). पॆद्दल दग्गर माट्लाडेडप्पुडु तम माटलु प्रियङ्गा वुण्डेला चूसुकोवालि (मनुस्मृति). ब्राह्मीमुहूर्तंलो निद्रपोयिनवाडिकि पुण्यं क्षयमैपोतुन्दि. (याज्ञवल्क्यस्मृति). भर्त अङ्गीकारं लेकुण्डा भार्य चेसे व्रतालु, नोमुलू ऎलाण्टि पुण्यान्नि इव्ववु. आ व्रतफलं आमॆकि दक्कदु (पराशरस्मृति). कन्यादानं लाण्टि वेदोक्त धर्मान्नि आचरिञ्चेटप्पुडु भार्य भर्तकि कुडिवैपुन वुण्डालि (वसिष्ठस्मृति). वरुडु तनकन्ना ऎक्कुव वयस्सु वुन्न स्र्तीनि, तनकन्ना ऎक्कुव पॊडवुन्न स्र्तीनि विवाहं चेसुकोकूडदु. अला चेसुकुण्टे त्वरगा वार्धक्यं, अल्पायुवु कलुगुतायि (धर्मसूत्रं). आवुनि कानी, दूडनि कानी कट्टेसिन ताडुनु दाटि ऎव्वरू वॆळ्ळकूडदु. अलाचेस्ते गोमातनि अवमानिञ्चिन पापं कलुगुतुन्दि (मनुस्मृति). दिगम्बरङ्गा नदीस्नानं चेयकूडदु. ऎन्दुकण्टे नीटिलो रहस्यङ्गा पवित्रमैन अग्नि वुण्टुन्दि (उपनिषत्तुलु). तनकि तॆलियनि विषयान्नि तॆलिसिनट्टु, चूडनि विषयान्नि चूसिनट्टु चॆप्पि प्रजल्नि मोसगिञ्चिन वाळ्ळकि नरकबाध तप्पदु (आपस्तम्भ धर्मसूत्रं). भारतीय सनातन धर्मं 195 राविचॆट्टुकि, अग्निकि, सूर्युडिकि वॆन्नुचूपुतू जपं चेयकूडदु (आपस्तम्भ धर्मसूत्रं). गुरुवुगारि, माटतीरुनि, आहर्यान्नि, नडकनि, शिष्युडु ऎप्पुडू अनुसरिञ्च कूडदु (मनुस्मृति). आयुर्दायं कोरुकुनेवाडु दक्षिणदिक्कुकि मुखं वुञ्चि भुजिञ्चालि (चरकसंहित). ऒके पङ्क्तिलो भोजनं चेस्तुण्टे आ पङ्क्ति नुञ्चि ऒक्कडु मुन्दुगा लेचि वॆळ्ळिपोते आ पङ्क्तिलो उन्नवाळ्ळु भोजनं चेयकूडदु. ऎन्दुकण्टे अदि ऎङ्गिलि अन्नन्तो समानमवुतुन्दि कनुक (आपस्तम्भ धर्मसूत्रं). वासनलेनि पूलमालनि धरिञ्चटं, अशुचिगा उन्न वस्तुवुलतो गोक्कोवटं भार्यतो कलिसि भुजिञ्चटं, अभ्यङ्गन स्नानं चेस्तुन्न भार्यनि चूडटं, दॊड्डिगुम्मं नुञ्चि इण्ट्लोकि प्रवेशिञ्चटं. कालितो कालिनि तोमटं, ऎत्तु बल्लमीद कञ्चंलो भोजनं चेयटं, चेतुलतो नदिनि दाटटं, चेयकूडदु (गौतम धर्मसूत्रालु). पादरक्षलु धरिञ्चि भोजनं चेयटं, कूर्चोवटं, नमस्करिञ्चटं चेयकूडदु (गौतम धर्मसूत्रालु). हठात्तुगा देन्नैना कोयटं, ब्रद्धलु कॊट्टटं, कॊट्टटं, चिटिकलु वेयटं चेयकूडदु (गौतम धर्मसूत्रालु). ऒकसारि वण्डिन आहर पदार्थान्नि रॆण्डोसारि वण्डि (वेडिचेसि) तिनकूडदु (गौतम धर्मसूत्रालु). बजारुलो अम्मे अन्नान्नि तिनकूडदु, गतरात्रि वण्डिन अन्नान्नि तिनकूडदु, पुल्लबड्ड आहर पदार्थाल्नि तिनकूडदु, अन्निरकाल मद्यालनी त्रागकूडदु. (आपस्तम्भ धर्मसूत्रालु). रुचि कलिगिन पदार्थालनि ऒक्कडे तिनकूडदु. ए विषयालनैना ऒक्कडे निश्चयिञ्चकूडदु. ऒण्टरिगा राजमार्गंलो वॆळ्ळकूडदु. अन्दरू निद्रपोतू वुण्टे तानॊक्कडे मेल्कॊनकूडदु. न्यायङ्गा सम्पादिञ्चिन धनानिकि रॆण्डु रकालुगा अनर्धं जरुगुतुन्दि. ऒकटि अनर्हुडिकि इव्वडं, रॆण्डु अर्हुडिकि इव्वकपोवटं. 196 भारतीय सनातन धर्मं मानवुल्लो उत्तमुलु, मध्यमुलु, अधमुलु अनि मूडुरकालुगा वुण्टारु. वारिवारि अर्हतल्नि अनुसरिञ्चि पनुल्लो नियमिञ्चुकोवालि. इतरुल सॊम्मुनि दॊङ्गतनं चेयटं, इतरुल भार्यतो सम्पर्कं एर्पर्चुकोवटं, मञ्चि मनसुन्न स्नेहितुल्नि दूरं चेसुकोवटं. ई मूडु दोषालू मनिषिनि क्षीणिम्पचेस्तायि. तन मीद भक्तितो उन्नवाडिनि, तनकि सेवलु चेस्तुन्नवाण्णि, शरणु वेडुकुन्नवाण्णि, तानु कष्टंलो उन्नप्पुडु कूडा विडिचिपॆट्टकूडदु. तॆलिवि लेनिवाडितो, चेसे पनिनि बागा आलस्यङ्गा चेसेवाडितो, अलागे अति तॊन्दरगा चेसेवाडितो, बागा पॊगिडेवाडितो रहस्य समालोचनलु चेयकूडदु. अग्निनि उपासिञ्चटं, मौनव्रतान्नि अवलम्बिञ्चटं, श्रद्धगा शास्र्ताध्ययनं चेयटं, यज्ञयागालु आचरिञ्चटं. ई नालुगुपनुल्नी आदरन्तो चेस्ते भयान्नि तॊलगिस्तायि. आदरङ्गा चेयकपोते भयान्नि कलुगचेस्तायि. तल्लि, तण्ड्रि, अग्नि, आत्म, गुरुवु. ई अयिदू अग्निलाण्टिवारु वीळ्ळनि मानवुडु प्रयत्नपूर्वकङ्गा सेविञ्चालि. देवतल्नि, पितृदेवतल्नि, साटिमानवुल्नि, अतिथुल्नि, सन्न्यासुल्नि पूजिञ्चिनवाडु लोकंलो गॊप्प कीर्तिनि पॊन्दुताडु. पगिलिन नावनि समुद्रंलो वदिलेसिनट्टु बोधचॆय्यनि गुरुवुनि, मन्त्रालु चदवनि ऋत्विक्कुनि, प्रजल्नि कापाडनि राजुनि विडिचिपॆट्टालि. पशुवुल कोसं असत्यं चॆप्पेवाडु ऐदुतरालनि, आवुलकोसं असत्यं चॆप्पेवाडु पदितरालनि, गुर्रालकोसं असत्यं चॆप्पेवाडु वन्दतरालनि, मनुषुल कोसं असत्यं चॆप्पेवाडु वॆय्यि तरालनि नरकंलो पडेस्ताडु. बङ्गारं कोसं अबद्दं चॆप्पेवाडु पूर्वतरालनी, भविष्यत् तरालनी नरकंलो पडेस्ताडु. भूमिकोसं असत्यं चॆप्पिनवाडु सर्वान्नि नाशनं चेसुकुण्टाडु. इण्टिकि निप्पु पॆट्टेवाडु, इतरुलकि विषम्पॆट्टेवाडु, आयुधालु तयारुचेसेवाडु, चाडीलु चॆप्पेवाडु, मित्रुडिकि द्रोहं चेसिनवाडु, परुल भार्यतो कूडिनवाडु, गर्भंलो वुन्न पिल्लल्नि चम्पेवाडु, गुरुभार्यतो गडिपेवाडु, ब्राह्मणुडिगा वुण्डि मद्यपानं चेसिनवाडु, परलोकं (स्वर्गं) लेदनि वादिञ्चेवाडु, भारतीय सनातन धर्मं 197 वेदाल्नि निन्दिञ्चेवाडु, सकालंलो उपनयनं जरगनिवाडु, शरणन्नवाण्णि रक्षिञ्चनिवाडु, पापपु सम्पादनतो जीविञ्चेवाडु, इलाण्टिवाळ्ळन्ता ब्रह्महत्य चेसिन वाळ्ळतो समानुलु. रात्रिपूट सुखं कोसं उदयमे प्रयत्नं चॆय्यालि, वर्षाकालंलो सुखं पॊन्दटं कोसं मिगिलिन नॆललन्नी कष्टपडालि, वार्धक्यंलो सुखपडटं कोसं यव्वनंलो कष्टपडालि. चनिपोयाक सुखपडटं कोसं जीवितमन्ता मञ्चिपनुलु चेस्तू श्रमिञ्चालि. मित्रुल नुञ्चि उपकारालु पॊन्दि, तम पनुलु पूर्तयिन तरुवात आ मित्रुल क्षेमान्नि कोरनिवाडु कृतघ्नुडु अनिपिञ्चुकुण्टाडु. अलाण्टिवाडि शवान्नि क्रूरमृगालु कूडा तिनवु. दुरभिमानन्तो वुण्डटं, अतिगा माट्लाडटं, मित्रद्रोहं चॆय्यटं, दानधर्मालु चॆय्यकपोवटं, कोपिष्टि स्वभावन्तो वुण्डटं, तन पॊट्टसुखं मात्रमे चूसुकोवटं ई आरु दुर्गुणालु पदुनैन कत्तिलाण्टिवि. इवि मनिषि आयुर्दायान्नि कोसेस्तायि. कुलं कोसं ऒक्कण्णि विडिचिपॆट्टवच्चु, ग्रामं कोसं कुलान्नि मॊत्तं विडिचिपॆट्टवच्चु, देशं कोसं ग्रामान्नि विडिचिपॆट्टवच्चु, तन क्षेमं कोसं भूमि मॊत्तान्नि वदिलिपॆट्टवच्चु. पूर्वं ऎन्तोमन्दि राजुलकि जूदं अने व्यसनं वैरान्नि कलिगिञ्चिन्दि कनुक जूदान्नि विडिचि पॆट्टालि. नालुगुदारुल कूडलिलो अर्धरात्रि पूट सञ्चरिञ्चकूडदु. आरोग्यं, आयुर्दायं, बलं, सुखं, रोगालु लेनि सन्तानं अनेवि मितङ्गा तिनेवाडिकि कलुगुतायि. पिसिनारिनि, जुलायिगा तिरिगेवाण्णि, शास्र्तं तॆलियनि मूर्खुण्णि, अडविलो जीविञ्चे आटविकुण्णि, जूदरिनि, दुष्टुल्नि गौरविञ्चेवाण्णि, क्रूरमैन मनस्तत्वं कलिगिनवाण्णि, चेसिन मेलु मर्चिपोयेवाण्णि ऎलाण्टि स्थितिलोनू याचिञ्चकूडदु. इला श्रुतिस्मृति पुराणेतिहस ग्रन्थालु अन्दरू पाटिञ्चवलसिन सामान्य धर्मालनु निर्देशिस्तुन्नायि. 198 भारतीय सनातन धर्मं पालकुल धर्मानुकूल प्रवर्तन नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर, प्रशस्यते न राजा हि नारीवोद्यमवर्जितः. राजु ऎल्लपुडू प्रयत्नपरुडै उण्डालि. उद्यमिञ्चनि राजु स्र्तीतो समानुडु. पुट्टलोनि चीमलनु पामु तिन्नट्लु विरोधं लेनि राजुनू, इल्लु विडवनि ब्राह्मणुण्णी भूमि म्रिङ्गिवेस्तुन्दि. अन्दुवल्ल राजु सन्धि चेसुकोवलसिन वारितो सन्धि चेसुकोवालि. विरोधिञ्चवलसिन वारितो विरोधिञ्चालि. गर्वन्तो चॆडु मार्गं पट्टिनवाडु गुरुवयिना अतण्णि शाश्वतङ्गा दण्डिञ्चवलसिनदे. असमञ्जसुडु सरयूनदिलो बालकुलनु मुञ्चिवेसेवाडु. अन्दुचेत तण्ड्रि सगरुडु कॊडुकुनु तिट्टि, देशबहिष्कारं चेशाडु. उद्दालक महर्षि कूडा तन प्रियसुतुडयिन श्वेतकेतुवुनु ब्राह्मणुलनु कपटङ्गा सेविस्तुन्नाडने कारणन्तो विडिचिपॆट्टाडु. अन्दुचेत लोकुलनु रञ्जिम्पजेयटमे राजधर्मं. इतरुल सम्पदलनु पाडु चेयरादु. इव्ववलसिन दान्नि इव्वालि. सत्यवाक्कु, क्षम कल्गि पराक्रमिञ्चे राजु ऎन्नडू शुभमार्गं नुण्डि तॊलगडु. राजु आत्मवन्तुडु कावालि. क्रोधान्नि जयिञ्चालि. राजुकु, शास्र्त विषयाल्लो चक्कनि निश्चयबुद्धि उण्डालि. धर्मार्थकाम मोक्षाल्लो आसक्ति उण्डालि. वेदं मीद कूडा आसक्ति उण्डालि. आलोचनलनु रहस्यङ्गा उञ्चालि. राजकार्याल्लो रहस्यं दाचलेकपोवटान्नि मिञ्चिन कष्टं राजुकु मरॊकटि उण्डदु. चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता । धर्मसङ्कररक्षा च राज्ञां धर्मः सनातनः ॥ नालुगु वर्णाल वारि धर्मालनू राजु रक्षिञ्चालि. धर्मं सङ्करमयि पोकुण्डा प्रजलनु रक्षिञ्चडं कूडा राजुल सनातन धर्मं. राजु ऎवरिनी नम्मरादु. ऒकवेळ नम्मिना ऎक्कुवगा नम्मकूडदु. भारतीय सनातन धर्मं 199 शत्रुवुल लोपालनु कनिपॆट्टगल राजु धर्मार्थकामाल विषयंलो निश्चितज्ञानं कलिगि, गूढचारुल रहस्यान्नि कनिपॆट्टे वाडै उण्डालि. तन धनागारं पॆम्पॊन्दिञ्चुकॊने विषयंलो यमुनिला, कुबेरुनिला प्रवर्तिञ्चालि. पोषणलेनिवारिकि राजु पोषण इव्वालि. पोषण कलवारिनि परीक्षिस्तू उण्डालि. राजु चिरुनव्वु नव्वुतू सुमुखङ्गा माट्लाडुतू उण्डालि. वृद्धुलनु सेविञ्चालि. अलसत्वं लेकुण्डा प्रवर्तिञ्चालि. लेकितनं उण्डकूडदु. सत्र्पवर्तन मीद स्थिरबुद्धि उण्डालि. सन्तोषं पॊन्दालि. चूडमुच्चटगा उण्डालि. सज्जनुलचेति नुण्डि ऎन्नडू धनं ग्रहिञ्चरादु. दुर्जनुल नुण्डि तीसुकॊनि अदि सज्जनुलकु इव्वालि. राजु स्वयङ्गा प्रवर्तिञ्चालि. दात कावालि. मनसु वशंलो उण्डालि. रम्यमयिन साधनालु उण्डालि. सकालंलो दानं चॆय्यालि. भुजिञ्चालि. परिशुद्धमैन आचारालु कलिगि उण्डालि. शूरुलु, भक्तुलु, इतरुल प्रलोभालकु लॊङ्गनिवारु, सत्कुलंलो पुट्टिनवारु, रोगालु लेनिवारु, शिष्टुलु, शिष्टुलतो सम्बन्धालु कलवारु, आत्मगौरवं कलवारु, अवमानं पॊन्दनिवारु. विद्यावेत्तलु, लोकव्यवहरालु तॆलिसिनवारु, परलोकं गुरिञ्चि तॆलुसुकॊनेवारु, धर्मनिरतुलु, पर्वतंला चलिञ्चनि साधु स्वभावं कलवारु - वीरिनि राजु सहयुलुगा चेसुकोवालि. भोगाल विषयंलो वारितो समानङ्गा अनुभविञ्चालि. ऒक्क छत्रमू, आज्ञ ई रॆण्डू मात्रमे वारिकण्टे राजुकु अधिकं अनेटट्लु उण्डालि. प्रत्यक्षे च परोक्षे च वृत्तिश्चास्य भवेत्समा, एवं कुर्वन्नरेन्द्रो-पिन भेदमिह विन्दति. अन्दरि ऎदुटा, चाटुगानू कूडा ऒकेविधमयिन नडवडि उण्डालि. इला चेसे राजु दुःखं पॊन्दडु. अन्दरिनी अनुमानिञ्चेवाडु, अन्नी हरिञ्चेवाडु. सूटिगा उण्डनिवाडु, लोभी अयिन राजु कॊद्दिकालंलोने सॊन्तवारि चेतिलोने बन्दी अवुताडु. शुचियै, लोकुल मनसुलनु आकर्षिम्पगल राजु शत्रुवुलकु चिक्किना पतनं चॆन्दडु. ऒकवेळ पडिना मळ्ली निलदॊक्कुकॊण्टाडु. क्रोधं लेनिवाडु, व्यसनालु 200 भारतीय सनातन धर्मं लेनिवाडु, मृदुवैन दण्डं प्रयोगिञ्चेवाडु, जितेन्द्रियुडू अयिन राजु प्राणुलकु विश्वसिम्पदगिन वाडवुताडु. प्रज्ञ कलवाडु, त्यागगुणन्तो कूडिनवाडु, शत्रुवुल दोषालु तॆलुसुकोगलवाडु, अन्नि वर्णाल वारिकि चूडदगिनवाडु, नीति - अविनीति तॆलिसिनवाडु, चुरुकुगा पनुलु चेसेवाडु, क्रोधान्नि जयिञ्चिनवाडु, प्रसन्नुडु, महबुद्धि कलवाडु, रोषस्वभावं लेनिवाडु, योग्युडु, क्रियापरुडु, तन्नु तानु पॊगुडुकोनि वाडु, मॊदलुपॆट्टिन पनुलु चक्कगा पूर्तिचेसे राजु राजुललो उत्तमुडनबडताडु. निर्भयङ्गा तण्ड्रि इण्ट्लो पुत्रुडु प्रवर्तिञ्चिनट्लु ऎवरि देशंलो प्रजलु सञ्चरिस्तारो, ऎवरि राज्यंलो पौरुलु तम सम्पदलनु रहस्यङ्गा उञ्चुकोरो, नीति - अविनीतुलनु तॆलिसि प्रवर्तिस्तारो, ऎवरि देशंलो प्रजलु तमतम विधुल्लो श्रद्ध कलिगि उण्टारो, देहम्मीद काकुण्डा धर्मं मीद आसक्ति कलिगि, यथाविधिगा रक्षिम्पबडतारो, राजुकु वशुलै, आतनि अधीनंलो नडुस्तारो, सङ्घर्षण लेकुण्डा विधेयुलै उण्टारो, दानगुणं कलिगिउण्टारो आ देशपु राजे उत्तमुडु. न यस्य कूटं कपटं न माया न च मत्सरः, विषये भूमिपालस्य तस्य धर्मः सनातनः. ए राजु देशंलो कल्ल, कपटं, माय, मत्सरं उण्डवो आ राजु धर्ममे सनातन धर्मं. ज्ञानुलनु सत्करिञ्चेवाडु, परहितंलो प्रीति कलवाडु, सज्जनुल मार्गंलो नडिचेवाडु, त्यागि अयिन राजु राज्यानिकि अर्हुडु. मॊदट राजुनु पॊन्दालि. तरुवात भार्यनु, तरुवात धनान्नि पॊन्दालि. राजे लेकपोते लोकुलकु भार्य ऎन्दुकु? धनमॆन्दुकु? राजु लेकपोते रक्षण लेदनि अर्थं. राज्यं काङ्क्षिञ्चेवारिकि प्रजारक्षण काक सनातन धर्मं मरॊकटि लेदु. समुद्रंलो पगिलिपोयिन पडवनु विडिचिवेसिनट्लु ई आरुगुरिनी वॆण्टने विडिचिपॆट्टालि. (1) प्रवचनं चॆय्यनि आचार्युडु (2) वेदं चदवनि ऋत्विजुडु (3) रक्षिञ्चनि राजु (4) अप्रियङ्गा माट्लाडे भार्य (5) ग्रामंलो उण्डालनुकॊने गोवुल कापरि (6) अडविलो उण्डालनुकॊने मङ्गलि - वीरन्ता ऎन्दुकू पनिकिरानिवारु. इलाण्टि वारिनि राजु वॆण्टने विडिचिपॆट्टालि. भारतीय सनातन धर्मं 201 राज्यरक्षा साधनालु गूढचारि, प्रणिधि, तगिन समयंलो मात्सर्यं लेकुण्डा दानं चेयडं, युक्तितो ग्रहिञ्चडं, सज्जनुलनु आदरिञ्चटं, शौर्यं, समर्थत, सत्यं, प्रजाहितं, कपटङ्गा कानि सूटिगा कानि शत्रुपक्षान्नि छेदिञ्चटं, पातबडि पाडैपोये इळ्लनु परिशीलिञ्चडं, सज्जनुलनु विडवकुण्डटं, सत्कुलीनुलनु आदरिञ्चडं, कूडबॆट्टदगिन धान्यादुलनु कूर्चुकोवडं, बुद्धिमन्तुलनु सेविञ्चडं, सैन्यान्नि सन्तोषपरचडं, नित्यमू प्रजलनु परिशीलिञ्चडं, पनुललो दुःखपडकपोवडं, धनागारं पॆञ्चुकोवडं, नगर रक्षणं, पुरजनुल (रूपंलो उन्न शत्रु) सङ्घालनु चील्चडं, शत्रुवुलु, मित्रुलु, मध्यस्थुलु वीरिनि यथोचितङ्गा परिकिस्तू उण्डटं, तम सेवकुलु शत्रुवुललो कलियकुण्डा चूडटं, तन नगरान्नि परिशीलिञ्चडं, सेवकुलपै पूर्ति नम्मकं उञ्चकपोवडं, स्वयङ्गा परुलनु ओदार्चडं, नीतिनि, धर्मान्नि अनुसरिञ्चटं, सदा प्रयत्नशीलियै उण्डटं, शत्रुवुनु चुलकनगा भाविञ्चकपोवटं, सदा दुष्टुलनु दूरङ्गा उञ्चडं - इवन्नी प्रजारक्षण विषयंलो साधनालु, मॆळकुवलु. नित्यप्रयत्नं लेनि राजु ऎन्त तॆलिविकलवाडयिना विषंलेनि पामुलागा शत्रुवुलकु चुलकनै चावुदॆब्बलु तिण्टाडु. न च शत्रुरवज्ञेयः दुर्बलो-पि बलीयसा, अल्पो-पि हि दहत्यग्निः विषमल्पं हिनस्ति च. तानॆन्त बलवन्तुडयिना, शत्रुवु ऎन्त दुर्बलुडयिना वानिनि किञ्चपरचरादु. कॊञ्चॆमुन्ना अग्नि दहिञ्चिवेस्तुन्दि. कॊद्दिपाटि दयिना विषं चम्पुतुन्दि. नालुगु अङ्गाललो ऒक अङ्गंलोने वृद्धिपॊन्दिना दुर्गंलो उन्न शत्रुराजु, सर्वाङ्गालु समृद्धिगा कल देशमन्तटिनी, राजुनू तपिम्पजेस्ताडु. (दुर्गंलो उण्डटं वल्ल) (चतुरङ्गालु = नाल्गु अङ्गालु. 1. रथ 2. गज 3. तुरग
- पदातुलु). 202 भारतीय सनातन धर्मं राज्यं हि सुमहत्तन्त्रं धार्यते नाकृतात्मभिः, न शक्यं मृदुना वोढुम् आयासस्थानमुत्तमम्. राज्यमनेदि चाला गॊप्प तन्त्रं. दान्नि संस्कारं लेनिवाळ्लु (क्रूरुलु) मोयलेरु. मृदुहृदयं कलवाळ्लु कूडा मोयलेरु. राज्यं अन्दरिकी भोग्यवस्तुवे. (अन्दरू पॊन्दालनि चूस्तारु) दान्नि आर्जवं कलवाडे धरिम्पगलडु. काबट्टि ऎल्लपुडू मिश्रममार्गंलो वॆळ्लालि. (क्रूरत- मृदुत्वं रॆण्डू कलिसिन मार्गं). प्रजलनु रक्षिञ्चेटप्पुडु राजुकु एदैना आपद कलिगिना अदि कूडा अतडि विस्तृत धर्मंलो ऒक भागमे अनुकोवालि. राजुलकु इटुवण्टि प्रवर्तन उण्डालि. राज्यरक्षण राजु पाटिञ्चे दण्डनीति मीदे आधारपडि उण्टुन्दि. अदि ऎला उण्डालो महभारतं, मनुधर्मशास्र्तं ऎन्तो विवरङ्गा बोधिस्तुन्दि. दण्डनीति तं देश कालौ शक्तिं च विद्याञ्चावेक्ष्य तत्त्वतः, यथार्हतः सम्प्रणयेन्नरेष्वन्याय वर्तिषु. (मनुस्मृति 6-11-16) राजुल परिपालन सक्रमङ्गा जरगटं कोसं, सृष्टिकर्त आ ब्रह्मदेवुडु धर्मान्नि दण्डं रूपंलो सृष्टिञ्चाडु. दीन्ने राजदण्डं अण्टारु. धर्मं दण्डं चेतिलो उन्नपुडे राजुकि प्रजल्नि पालिञ्चे शक्ति लभिस्तुन्दि. ई राजदण्ड भयन्तोने सृष्टिलो उन्न जीवुलन्नी तमतम नीतिमार्गाल्नि वदिलिपॆट्टकुण्डा प्रवर्तिस्तू, आनन्दान्नि अनुभविस्तुन्नायि. राजुकि, राजदण्डानिकी भेदंलेदु. ई राजदण्डमे अनगा राजे तन प्रजलन्दर्नी सन्मार्गंलो नडिपिञ्चालि. अन्दर्नी शासिञ्चालि. नालुगु आश्रमाल वारि धर्माल्नी रक्षिञ्चालि. बलहीनङ्गा उण्टे अक्कड अधर्मं राज्यमेलुतू उण्टुन्दि. पालकुडु दण्डिञ्चाल्सिन वाळ्ळनि तगिन विधङ्गा दण्डिञ्चकपोते, चेपल्नि कॊक्केलकि तगिलिञ्चि काल्चि तिन्नट्टुगा, बलवन्तुलु बलहीनुल्नि काल्चुकु तिण्टारु. (मनुस्मृति 4-20) भारतीय सनातन धर्मं 203 राजदण्डान्नि उपयोगिञ्चे राजु सत्यव्रतुडै उण्डालि. राबोये परिणामाल्नि, मञ्चिचॆड्डल्नि आलोचिञ्चि तगिन निर्णयालु तीसुकोवालि. धर्मार्थ कामाल्नि तॆलुसुकुन्न प्राज्ञुडै उण्डालि. (मनुस्मृति 7-26) न्यायबद्धङ्गा राजदण्डान्नि उपयोगिञ्चे राजु. प्रजल धर्मार्थकामाल्नि सक्रमङ्गा वृद्धि चेयगलुगुताडु. अला काक आ राजु कामातुरुडु, चॆड्डवाडु अयिते, आ राजदण्डमे अतण्णि शिक्षिस्तुन्दि. निग्रहंलेनि राजु राजदण्डान्नि पट्टुकोकूडदु. अनगा पदविनि स्वीकरिञ्चकूडदु. राज गुणालु प्रजल्नि पालिञ्चे पालकुडु (राजु) कामक्रोध लोभालने मूडु दुर्गुणाल्नि विडिचिपॆट्टालि. लेकपोते अवि राजुकि चाला चेटुनि तॆस्तायि. कामक्रोधालकि मूलं लोभं. मुन्दु राजु दान्नि वदिलिपॆट्टालि. कामं वल्ल एर्पडे उपद्रवालु 1.मद्यपानं, 2. जूदं, 3. स्र्ती लोलत्वं, 4.वेट अनेवि. इक क्रोधं वल्ल पुट्टे उपद्रवालु 1.कठिनङ्गा शिक्षिञ्चटं, 2. परुषङ्गा माट्लाडटं, 3. अक्रमङ्गा धनान्नि सम्पादिञ्चटं. पालकुडु (राजु) स्वयङ्गा तप्पुलु चेसि, तद्वारा देश प्रजलन्दर्नी कष्टनष्टाल्लोकि नॆट्टेसि वाळ्ळनि रक्षिञ्चकपोते, आ राजु तन पालनाधिकारान्नि कोल्पोयि समूलङ्गा नशिस्ताडु. (मनु. 7-111). राज्यंलो उन्न दॊङ्गल्नि (आर्थिक नेरगाळ्ळनि) शिक्षिञ्चटानिकि असमर्थुडै, प्रजल नुञ्चि पन्नुल्नि बागा वसूलु चेसे प्रभुवु (पालकुडु) नरकानिकि वॆळताडु. अतडु परिपालिञ्चे देशं (राष्र्टं) अध्वानस्थितिलोकि वॆळ्तुन्दि. अनित्यो विजयो यस्माद्दृश्यते युध्य मानयोः, पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत्. (मनुस्मृति 7-199) पालकुडु साध्यमैनन्त वरकू पॊरुगुदेशालतो युद्धं जरगकुण्डा जाग्रत्त वहिञ्चालि. उपायालतो, परस्पर सन्धि सम्प्रदिम्पुलतो इरुवैपुला प्राणनष्टं जरगकुण्डा प्रयत्नं चेयालि. इदे उत्तमपालकुडि कर्तव्यं. ईरोजुल्लो ई युद्धनीति तप्पनिसरिगा अन्नि देशालवाळ्ळू पाटिञ्चालि. ऎन्दुकण्टे प्रपञ्चंलो चाला अग्रराज्यालु अणुसम्पत्तिनि कलिगि उन्नायि. वीटि मध्य युद्धं अण्टू वस्ते पूर्ति विनाशनं तप्पदु. 204 भारतीय सनातन धर्मं भूमात ई चराचर प्राणुलन्दर्नी सहनन्तो भरिस्तुन्नट्लुगा पालकुलु कूडा तम प्रान्तपु प्रजल्नि भरिञ्चि, वारि कष्टनष्टाल्नि तमविगा भाविञ्चि भूमिलागा कीर्तिनि पॊन्दालि. श्लो॥ सुलभाः पुरुषा राजन् । सततं प्रियवादिनः, अप्रियस्यतु पथ्यस्य वक्ता श्रोता च दुर्लभः. ऎप्पुडू प्रियङ्गा माट्लाडेवाळ्ळु चाला सुलभङ्गा दॊरुकुतारु. अयिते अप्रियङ्गा माट्लाडिना ऎप्पुडू हितान्ने (मञ्चिने) चॆप्पेवाडू, दान्नि श्रद्धगा विनेवाडु दॊरकटं कष्टं. (प्रजल्नि पालिञ्चे पालकुल दग्गर मॆप्पु पॊन्दटं कोसं अतडिचुट्टू वन्दि मागधुल्ला चेरि आयन एदिचॆप्ते अदे गॊप्पदनि समर्थिस्तू, बाकालु ऊदे अधिकारुलु चालामन्दि उण्टारु. अयिते पालकुडु अला बाका ऊदे वाळ्ळनि काकुण्डा, निजङ्गा तनकि ऎवरु सरैन सलहलु इस्तुन्नारु. ऎवरु तन क्षेमं कोरुतुन्नारु अन्न विवेकान्नि कलिगि उण्डि, अलाण्टि उत्तम अधिकारुल सलहल्नि स्वीकरिस्ते तानु तनतोपाटु तन प्रजलु सुखसन्तोषाल्नि पॊन्दुतारु.) प्रियमा, अप्रियमा अने विषयान्नि वदिलेसि, एदि धर्ममो दान्नि मात्रमे राजुकि (पालकुडिकि) चॆप्पेवाडे, अतडिकि निजमैन सहयकुडु. पालकुलैनवारु परीक्षिञ्चकुण्डा तनकु सहयकुलुगा मन्त्रुल्नि नियमिञ्चुकोकूडदु. धनान्नि ऎला सम्पादिञ्चालि? (प्रजल नुञ्चि पन्नुल रूपंलो), राज रहस्याल्नि ऎला रक्षिञ्चालि? अने रॆण्डु मुख्यलक्षणालु मन्त्रिलो उण्डालि. अलाण्टि वारिने मन्त्रुलुगा नियमिञ्चुकोवालि. आत्मविमर्श चेसुकुण्टू, तन राज्यान्नि कोशागारान्नि रक्षिञ्चुकुने राजुकि, ई भूमि सकलसम्पदल्नि इस्तुन्दि. कनुक प्रति पालकुडू तननि ताने आत्मविमर्श चेसुकुण्टू परिपालन कॊनसागिञ्चालि. हितुल सलहलु पॆडचॆविनपॆट्टि, अहङ्कारन्तो मूर्खत्वन्तो प्रजाकण्टक पालन चेस्ते प्रजलु हर्षिञ्चरु (मनुस्मृति). पालकुडु तन प्रजल्नि, अधिकारुल्नि अन्दर्नी समानङ्गा प्रेमगा चूस्तुण्टे, आ राजु ऊरिके कूर्चुन्ना प्रजलु अतण्णि प्रेमिस्तारु. तन चूपुतो, मनस्सुतो, माटतो, पनितो प्रजल्नि आकट्टुकुने राजुनि लोकं हर्षिस्तुन्दि. वेटाडे बोयवाण्णि चूसि मृगालन्नी भयपडिनट्टु प्रजलु राजुनि चूसि भयपडिते, अलाण्टि राजु भूमिनन्ता जयिञ्चिना चिवरिकि नामरूपालु लेकुण्डा पोताडु. भारतीय सनातन धर्मं 205 वंशपारम्पर्यङ्गा राज्याधिकारान्नि (पदविनि) पॊन्दिनप्पटिकी, दुष्टप्रवर्तनकल पालकुडु तन अधिकारान्नि अचिरकालंलोने पोगॊट्टुकुण्टाडु. सनातनुलैन ऋषुलु, प्रभुवुलु चिरकालङ्गा आचरिस्तुन्न धरान्नि अनुसरिञ्चि पालिञ्चे प्रभुवु राज्यं सिरिसम्पदलतो तुलतूगुतुन्दि. धर्मान्नि विडिचिपॆट्टि, पालिञ्चे राज्यंलोनि भूमि, निप्पुलो वेसिन तोलुलागा मुडुचुकुपोतुन्दि. अण्टे अतडि राज्यंलो करुवुकाटकालु सम्भविञ्चि भूमि निस्सारङ्गा मारिपोतुन्दनि भावं. धर्मन्तोने एराजैना राज्यान्नि पॊन्दालि. धर्मन्तो पालिञ्चालि. इला धर्मान्नि आधारङ्गा चेसुकुनि श्रद्धगा पालिञ्चे पालकुडि सम्पद, अतण्णि विडिचिपॆट्टदु. तरिगिपोदु. राजु प्रजलकि आत्म, प्रजलु राजुकि शरीरं काबट्टि राजु प्रजल्नि रक्षिञ्चालि. अलागे प्रजलु कूडा राजुनि गौरविञ्चालि. वर्णाश्रम धर्मालनि रक्षिञ्चटं, दानालु, वेदाध्ययनालु चेयटं, यज्ञयागादि क्रतुवुलु निर्वहिञ्चटं, प्रजलन्दर्नी रक्षिञ्चटं अनेवि राजुलकि ब्रह्मदेवुडु कल्पिञ्चिन विधुलु. वीटिनि आचरिञ्चिन राजुकि ऎलाण्टि कष्टालु कलगवु. पालकुडु तन अधिकारुल्नि मन्त्रुल्नि पूर्तिगा नम्मकूडदु. अलागनि नम्मकुण्डानू उण्डकूडदु. नम्मी नम्मनट्टुगा उण्डालि. अला उण्टेने आ राजुपट्ल वारिकि भयं, विनयं रॆण्डू उण्टायि. आकलितो उन्न पुलि तन पिल्लल्नि ताने तिनेस्तुन्दि. अला चेयटंवल्ल आरोजुकि दानि आकलि तीरुतुन्दि. मरि मर्नाटि आकलि माटेमिटि? राजन्नवाडु कूडा पुलिलागा तात्कालिक अवसराल कोसं प्रजल्नि बाधिञ्चि पन्नुलु वसूलु चेयकूडदु. अला प्रजल्नि ऒकेसारि पीडिञ्चि कोशागारान्नि निम्पुकुण्टे तरुवात वाळ्ळ दग्गर इव्वटानिकि एमुण्टुन्दि? काबट्टि जलग एविधङ्गा नॊप्पि तॆलियकुण्डा मनिषि रक्तान्नि पील्चि कडुपु निम्पुकुण्टुन्दो, अलागे राजु कूडा प्रजलकि एमात्रं बाध कलिगिञ्चकुण्डा पन्नुल्नि वसूलु चेसुकोवालि अनि महभारतंलोनि विदुरनीति बोधिस्तोन्दि. भ्रमस्सम्पूज्यते राजा भ्रम स्सम्पूज्यते द्विजः, भ्रम स्सम्पूज्यते योगी स्र्ती भ्रमती विनश्यति. (चाणक्य नीतिसूत्रालु 6-4) 206 भारतीय सनातन धर्मं ‘‘तिरगडं वल्ल ब्राह्मणुडु, योगि (सन्न्यासि) कूडा पूजिञ्चबडतारु. कानी स्र्ती मात्रं तिरगकूडदु. अलाचेस्ते निन्दिञ्चबडुतुन्दि’’. पालकुडु वीलैनप्पुडल्ला प्रजल्लोकि वॆळ्ळालि. प्रति ऊरू, नगरं पर्यटिञ्चि अक्कड निवसिञ्चे प्रजल साधकबाधल्नि स्वयङ्गा तॆलुसुकोवालि. अप्पुडे राजुकु गौरवं लभिस्तुन्दि. कालं लेक समयं अनेदि चाला बलवत्तरमैन्दि. इदि सकल प्राणुल्नि संहरिस्तुन्दि. सकल भूताल्नि (पञ्चभूतालु) हरिस्तुन्दि. निद्रावस्थलो जीवुलन्नी उन्नप्पटिकी, कालं नडुस्तूने उण्टुन्दि. दीनि प्रभावं नुञ्चि ऎव्वरू तप्पिञ्चुकोलेरु. कनुक पालकुलु कालान्नि चाला विलुवैनदिगा गुर्तिञ्चालि. तामु प्रजाक्षेमं कोसं सङ्कल्पिञ्चिन ए पनुलैना आलस्यं लेकुण्डा चेय्यालि. अला चेयकपोते ऒक्कोसारि तामु चेयाल्सिन मञ्चिपनुल्नि चेसे अवकाशं तिरिगि राकपोवच्चु. तन देशंलो जरिगे पापालकि आ देशपुराजु (पालकुडु) शिक्ष अनुभविस्ताडु. राजु चेसिन पापालकि अतनिकि सलहलु इच्चे पुरोहितुडु, भार्य चेसिन पापालकि आमॆनि भरिञ्चे भर्त, अलागे शिष्युडु चेसे पापालकि अतडिकि विद्य नेर्पिन गुरुवु पापफलिताल्नि अनुभविस्तारु. प्रजलु तामु निवसिञ्चे राज्यंलो विच्चलविडिगा पापालु (मानभङ्गालु, हत्यलु, दोपिडीलु, दौर्जन्यालु) चेस्तुन्नारु अण्टे, अला प्रजल्नि गालिकि वदिलेसिन राजुदे तप्पु. अन्दुके वीळ्ळु चेसे पापालन्नी आ राजुकि अण्टुकुण्टायि. कुराज राज्येन कुतः प्रजासुखं, कुमित्र मित्रेण कुतोभि निवृत्तिः. (चाणक्य नीतिसूत्रालु 6-13) दुष्टुडैन राजु पालनलो प्रजलु ऎला सुखङ्गा उण्टारु? अलागे दुष्टुडैन मित्रुडु उण्टे, वाडिवल्ल आनन्दं ऎला कलुगुतुन्दि? अनि प्रश्निस्तुन्नाडु चाणुक्युडु. देशान्नि लेदा राष्र्टान्नि पालिञ्चे पालकुडु दुष्टुडुगा, मॊण्डिवाडुगा उण्डकूडदु. अला उण्टे अतडि पालनलो उन्न प्रजलु नानाबाधलु पडतारु. अतण्णि शपिस्तारु. कनुक राजन्नवाडु ऎप्पुडू मञ्चिवाडुगा, प्रजलन्दरि क्षेमं कोरेवाडुगा उण्डालि. भारतीय सनातन धर्मं 207 राजधर्मं - आश्रमधर्मालु राजु अन्दरिपट्ल समदृष्टि कलिगि उण्टे सन्यासाश्रम फलं (ब्रह्मलोकप्राप्ति) कूडा लभिस्तुन्दि. ज्ञानं, त्यागं, इन्द्रिय निग्रहं, सर्वप्राणुलपट्ल दय कलिगि, शास्र्तं चॆप्पिनट्लु नडचुकॊने धीरुनकु (राजुनकु) गृहस्थाश्रम फलितं कूडा लभिस्तुन्दि. योग्युलनु पूजिस्तू, अन्निटा नित्यमू संविभागन्तो प्रवर्तिञ्चे राजुकु ब्रह्मचर्याश्रम फलं कूडा लभिस्तुन्दि. ज्ञातुलनु, बन्धुवुलनु, मित्रुलनु आपत्समयाल्लो आदुकॊनि उद्धरिञ्चे राजुकु दीक्षाश्रम गृहस्थाश्रम फलं दक्कुतुन्दि. लोकंलो उत्तमुलनू, आया आश्रमाल्लो श्रेष्ठुलनू तरचुगा, सत्करिञ्चे राजुकु वानप्रस्थाश्रम फलं दक्कुतुन्दि. रोजू चेयवलसिन सन्ध्यावन्दनादुलू, पितृयज्ञालू, भूतयज्ञालू, मनुष्ययज्ञालू तरचुगा चेसे वानिकि वानप्रस्थाश्रम फलं लभिस्तुन्दि. भूताल संविभागं तॆलिसि वैश्वदेवादि यज्ञालनू, अतिथि सत्कारालनू, देवयज्ञालनू (तपस्सुतो) चेसे राजुकु वानप्रस्थाश्रम फलं लभिस्तुन्दि. शिष्टुल रक्षण कोसं परराष्र्टालनु मर्दिञ्चे राजुकु वानप्रस्थाश्रम फलं लभिस्तुन्दि. सर्वप्राणुलनू रक्षिस्तू, तन राष्र्टान्नि परिपालिस्तू, बहुविधालयिन दीक्षलु पाटिस्तू उण्डे वानिकि सन्यासाश्रम फलं लभिस्तुन्दि. नित्यमू वेदाध्ययनं चेयडं, सहनन्तो मॆलगडं, आचार्युलनु पूजिञ्चडं, गुरुशुश्रूष - चेसे वानिकि सन्यासाश्रम फलं लभिस्तुन्दि. विधिगा नित्यमू चेयवलसिन जपादुलु चेस्तू, सदा देवपूज चेस्तू, धर्माचरणं चेसेवानिकि गृहस्थाश्रम फलं लभिस्तुन्दि. ‘मरणमो रक्षणमो’ एदयिना सरे अने निश्चयन्तो प्राणद्यूतं/युद्धं चेसे वानिकि ब्रह्मश्रम फलितं लभिस्तुन्दि. सदा अन्नि प्राणुल पट्ल कपटं लेनि, क्रूरत लेनि पद्धतिलो नडचुकॊने वानिकि ब्रह्मश्रमपदं लभिस्तुन्दि. वानप्रस्थुलु, वेदाध्ययन सम्पन्नुलयिन विप्रुलु - वीरिकि ऎक्कुवगा धनालिच्चे वानिकि वानप्रस्थाश्रम पदं दक्कुतुन्दि. 208 भारतीय सनातन धर्मं सर्वप्राणुल मीद दय चूपिस्तू, अक्रूरङ्गा प्रवर्तिञ्चे वानिकि अन्नि आश्रमालवारु पॊन्दे फलितं कलुगुतुन्दि. इतरुल बलात्कारानिकि लोनैन प्राणुलनू, शरणुकोरि वच्चिन वारिनि संरक्षिञ्चे वारु गृहस्थाश्रम फलं पॊन्दुतारु. ब्रह्मसृष्टिञ्चिन धर्मंलो त्रिकरण शुद्धिगा वर्तिञ्चेवाडु अन्नि आश्रमाल सत्पलितालनु पॊन्दुताडु. दशधर्मालु- 1 धैर्यं, 2. ओर्पु, 3. इन्द्रिय निग्रहं, 4. पर द्रव्यहरणं चेयकुण्डुट, 5. आचारं, 6. मनोनिग्रहं, 7. ज्ञानं, 8. विद्यार्जनं, 9. सत्य वचनं, 10. क्रोधत्यागं अने दशधर्मालनु राजु पाटिञ्चालि. धर्म निपुणततो लोकंलो धर्माचरण चेसेवारु तन राज्यंलो उन्नारण्टे आ राजु आ धर्मफलंलो भागं पॊन्दुताडु. धर्मं मीद श्रद्धगल धर्मनिलयुलनु रक्षिम्पनि राजुकु आ पापं सङ्क्रमिस्तुन्दि. धर्मरक्षणं चेसे राजुलकु सहयकुलुगा उण्डेवारु कूडा इतरुलु चेसिन धर्मंयॊक्क फलंलो भागस्वामुलवुतारु. राजधर्मं अनेदि ऒक नाव. अदि धर्मं अने समुद्रं मीद उन्दि. सत्त्व गुणं दान्नि नडिपिञ्चे बलं. धर्मशास्र्तं दानि लङ्गरु/कट्टुत्राडु. अदि त्यागं अने गालि प्रेरणतो वेगङ्गा वॆडुतुन्दि. आ नौक राजुनु तरिम्पजेस्तुन्दि. तन हृदयंलो उन्न कोरिकलन्नी निवृत्ति अयिते अपुडु मानवुडु सत्त्वंलो निष्ठ कलिगि परब्रह्ममुनु पॊन्दुताडु. भावं चेतनू, योगं चेतनू प्रसन्नत कलराजु प्रजारक्षणं मीद आसक्तितो धर्मफलान्नि पॊन्दुताडु. मानवुलु वनाल्लोनू, आश्रमाल्लोनू उण्डि आचरिञ्चे दानिवल्ल साधिञ्चे फलितं कण्टॆ नूरुरॆट्ल फलितान्नि राजु प्रजारक्षण धर्मं पाटिञ्चि पॊन्दुताडु. अनि भीष्मुडु धर्मराजुकु बोधिञ्चाडु. भारतीय सनातन धर्मं 209 राष्ट्र प्रजल कर्तव्यं राष्ट्रं मुख्य कर्तव्यं राजुनु अभिषेकिञ्चटमे. पालकुडु लेकपोते दुर्बलमैन राज्यान्नि दॊङ्गलु कॊल्लगॊडतारु. राजुलेनि राष्र्टाल्लो धर्मं निलवदु. प्रजलु परस्परं तिनेस्तारु. राजुलेनि राष्ट्रं परमनीचं. ‘इन्द्रुडिने राजुगा वरिञ्चु’ अण्टुन्दि वेदं. अन्दुचेत शुभं कोरेवाडु, इन्द्रुनिगा भाविञ्चि राजुनु पूजिञ्चालि. राजुलेनि राष्र्टाल्लो निवसिञ्चरादु. अराजकालैन राष्र्टालनु राज्यकाङ्क्षतो बलीयुडॆवडैना आक्रमिञ्चालनि वस्ते आ राजुनु राष्र्ट प्रजलु ऎदुरेगि सत्करिञ्चालि. आ समयंलो इदे मञ्चि आलोचन. ऎन्दुचेतनण्टे अराजकं कण्टे मिञ्चिन पापं मरॊकटि एदी लेदु. आ बलीयुडु चक्कगा पालिस्ते राज्यमन्ता कुशलङ्गा / क्षेमङ्गा उण्टुन्दि. कोपिस्ते राज्यं अन्ता निश्शेषमयिपोतुन्दि. एमि मिगलदु. पालु पितिके वाडिनि कष्टपॆट्टे आवु चाला बाधलु पडालि. सुखङ्गा पितकनिस्ते दान्नि गोटितो कूडा गिल्लरु. काल्चकुण्डाने मॆत्तबडि वङ्गे दान्नि ऎवरू काल्चरु. स्वयङ्गा वङ्गे कर्रनु लोकुलु वञ्चरु. ई पोलिक ननुसरिञ्चि बलवन्तुनि दग्गर वङ्गि उण्डालि. बलवन्तुडिकि वङ्गि नमस्करिस्ते इन्द्रुनिकि नमस्करिञ्चिनट्ले. अन्दुचेत अभ्युदयं कोरेवाडु राजुगा बलवन्तुण्णे चेयालि. राजु लेकपोते धनं वल्लगानि भार्यवल्ल गानि ए प्रयोजनमू उण्डदु / रॆण्डू दक्कवु. अराजकमयिन देशंलो पापात्मुडु परुलधनान्नि हरिञ्चि प्रीति पॊन्दुताडु. इतरुलु वाडि सॊम्मुनन्ता हरिञ्चिवेस्ते अपुडु वाडु ‘राजु तप्पक उण्डालि’ अण्टाडु. अराजकमयिन देशंलो पापात्मुलु कूड ऎप्पुडू क्षेमङ्गा उण्डरु. ऒकनिनि इद्दरु दोचुकॊण्टे, आ इद्दरिनी चालामन्दि कलिसि दोचुकॊण्टारु. दासुडु कानि वानिनि दासुनिगा चेसुकॊण्टारु. बलवन्तङ्गा स्र्तीलनु ऎत्तुकॊनिपोतारु. ई कारणं चेतने देवतलु प्रजापालकुलनु सृजिञ्चारु. ई लोकंलो दण्डं धरिञ्चिन राजु लेकपोते, नीटिलो चिन्नचेपलनु पॆद्द चेपलु म्रिङ्गेसिनट्लु दुर्बलुलनु बलवन्तुलु म्रिङ्गिवेस्तारु. 210 भारतीय सनातन धर्मं अन्दुवल्ल शुभालू, सम्पदलू कोरे मानवुलन्ता प्रजानुग्रहं कलगटं कोसं मुन्दुगा राजुनु एर्परचुकोवालि. शिष्युलु गुरुवुकू, देवतलु देवेन्द्रुनकु नमस्करिञ्चिनट्लु प्रजलन्दरू राजुकु भक्तितो नमस्करिञ्चालि. तनवारु गौरविस्ते वानिनि इतरुलु कूडा गॊप्पगा भाविस्तारु. तनवारु पराभविस्ते इतरुलु कूडा वानिनि पराभविस्तारु. इतरुलु राजुनु पराभविस्ते अदि अन्दरिकी दुःखं कलिगिस्तुन्दि. अन्दुचेत छत्रं, वाहनं, वस्र्तालु, आभरणालु, भोजनालु, पानीयालु, गृहलु, आसनालु, शय्यलु - इला अन्निरकाल उपकरणालु - राजुकु इव्वालि. अन्दुचेत रक्षकुडु ऎवरिकी ऎदिरिम्परानि वाडु अवुताडु. चिरुनव्वुतो मुन्दुगा राजु पलुकरिञ्चालि. प्रति सम्भाषणं मधुरङ्गा चॆय्यालि. राजु कृतज्ञुडै, दृढमयिन भक्ति कलिगि, इन्द्रिय निग्रहं कलिगि उण्डालि. शुभङ्गा, चक्कगा प्रजलचेत चूडबडालि. अलागे प्रजलपट्ल राजु कूडा प्रवर्तिञ्चालि. भारतीय सनातन धर्मं 211 राजु - विशेष कर्तव्यालु राजु ऎल्लपुडू तन चित्तान्नि गॆलवालि. तरुवात शत्रुवुलनु जयिञ्चालि. चित्तान्ने जयिञ्चनिवाडु शत्रुवुलनु ऎला जयिस्ताडु ? दुर्गाललोनु, राष्र्टं सरिहद्दुललोनु, नगर समीपाल्लोनु, पुराल उद्यानाल्लोनु रक्षकुलनु नियमिञ्चालि. संस्थानाल्लोनू, अन्नि पुराल्लोनु, नगराल्लोनु, अन्तःपुरंलोनु, राजभवनंलोनु रक्षकुलनु नियमिञ्चालि. तरुवात जडुलु, अन्धुलु, चॆविटि वारि आकारालु कलवारिनी, प्रज्ञावन्तुलनु, आकलि दप्पुलनु श्रमनु भरिञ्चगलवारिनी, परीक्षिञ्चि गूढचारुलुगा नियमिञ्चालि. मन्त्रुलु, मित्रुलु, कुमारुलु मॊदलगु वारि मीद कूड गूढचारुलनु मॆलकुवतो नियमिञ्चालि. पुरंलो, राष्र्टंलो, सामन्तराजुललो, ऒकरिकॊकरु तॆलियकुण्डा गूढचारुलनु नियमिञ्चालि. व्यापार प्रदेशाल्लो, क्रीडा प्रदेशाल्लो, समाजाल्लो, भिक्षुकुललो, तोटल्लो, उद्यानवनाल्लो, पण्डित सभललो, विविध प्रदेशाल्लो, नालुगु रोड्ल कूडळ्ललो, धनवन्तुल गृहल दग्गर शत्रुवुलु पम्पिन गूढचारुलनु गुर्तिञ्चालि. शत्रुवुल गूढचारुलनु विचक्षणतो वॆदकि पट्टुकोवालि. मुन्दुगा गूढचारुलु तॆलिस्ते तरुवात मेलु कलुगुतुन्दि. तानु बलहीनुडनि राजु भाविस्ते मन्त्रुलतो आलोचिञ्चि, बलवन्तुडैन शत्रुवुतो सन्धि चेसुकोवालि. विद्वांसुलैन क्षत्रियुलु, वैश्युलु, चाला शास्र्तालु चदिविन ब्राह्मणुलु, दण्डनीति तॆलिसिनवारु मन्त्रुलुगा उण्डालि. मुन्दुगा नीतिशास्र्तं यॊक्क तत्त्वं तॆलिसिन ब्राह्मणुनि अडगालि. तरुवात नीतिकोविदुडयिन राजुनु अडगालि. आ तरुवात शास्र्तमॆरिगि हितञ्चेसे वैश्य शूद्रुलनु अडगालि. तन बलहीनत बयटपडकमुन्दे शत्रुवुतो सन्धि चेसुकोवालि. एदैना प्रयोजनं कोरिनपुडु कूडा विचक्षणुडैन राजु त्वरपडि सन्धि चेसुकोवालि. 212 भारतीय सनातन धर्मं राष्र्टान्नि धर्मपूर्वकङ्गा परिपालिस्तू गुणवन्तुलू, उत्साहवन्तुलू, धर्मज्ञुलू, साधुवुलैन वारि द्वारा राजु शत्रुवुलतो सन्धि चेसुकोवालि. तॆलिवैन राजु तन्नुगॆण्टिवेयालनुकॊने शत्रुवुलनु तॆलिसिकॊनि वारिनी, पूर्वं अपकारं चेसिन वारिनी, लोकं चेत द्वेषिम्पबडे वारिनि चम्पिवेयालि. उपकारं कानी अपकारं कानि चेयलेनि वारिनी, पॆकलिञ्चि वेयटानिकि शक्यङ्कानि शत्रुवुनू उपेक्षिञ्चालि. वीरुडु, युद्धकळानिपुणुडु, बलवन्तुडु, कष्टालु लेनिवाडु अयिन राजु मुन्दु नगर रक्षणं चेसुकोवालि. तरुवात यात्राविधानानिकि सम्बन्धिञ्चि रक्षण चेसुकोवालि. अपुडु यात्रकु आज्ञापिञ्चालि. युद्धयात्रकु ऎवनि मीदकु वॆडुतुन्नाडो आ शत्रुराजु स्वभावं मुन्दु तॆलुसुकोवालि. तर्वातने युद्धयात्रकु बयलुदेरालि. पराक्रमं कलराजु हीनुनिकि ऎन्नडू वशमैपोरादु. गूढङ्गा शत्रुवु बल पौरुषालनु तग्गिम्पजेसे प्रयत्नं चेस्तू उण्डालि. शस्र्तालतो, अग्नितो, विषन्तो, अतनि शत्रुवु यॊक्क मन्त्रुलकू, प्रियव्यक्तुलकू परस्परं विवादालु सृष्टिञ्चालि. राज्यं कोरे तॆलिवैन राजु युद्धान्नि विडिचिपॆट्टालि. मॊदट सामोपायं तोनू, तरुवात कॊन्तदानं चेसि, आ तरुवात वानि मित्रुललो भेदं पॆट्टि - इला उपायालतोने राज्यं पॊन्दि, तृप्तिपडालि. अतडे पण्डितुडु. प्राज्ञुडैन राजु प्रजल नुण्डि आरवभागं मात्रमे पन्नु ग्रहिञ्चालि. अदि कूडा प्रजल रक्षणकोसमे ग्रहिञ्चालि. पदि विधालुगा दण्डिम्पदगिन मत्तुलु मॊदलैनवारि नुण्डि कूड पौरुल रक्षण कोसमे चाला तक्कुव पन्नु ग्रहिञ्चालि. (1. मत्तुलु, 2. उन्मत्तुलु 3. दस्युलु,4. तस्करुलु 5. प्रतारकुलु 6. शठुलु 7. लम्पटुलु 8. जूदरुलु 9. कृत्रिमलेखकुलु 10.लञ्चगॊण्डुलु.) पुत्रुलनु, मनुमलनु चूसिनट्लु प्रजलनु चूडालि. कानि धर्मनिर्णयादि व्यवहरंलो मात्रं पक्षपातं चूपरादु. टङ्कशाल, उप्पुपॊलालु, धान्यविक्रयकेन्द्रालु, रेवुलु, गजसैन्यं दग्गर राजु तनकु आप्तुलनु, हितुलनु मन्त्रुलुगा चेयालि. सरैन दण्डनीतिनि भारतीय सनातन धर्मं 213 प्रवर्तिम्पजेसे राजु धर्मं पॊन्दुताडु. राजु यॊक्क सतत दण्डमे चक्कनि धर्ममनि प्रशंसिम्पबडिन्दि. राजु वेदालु, वेदाङ्गालु तॆलिसिन प्राज्ञुडु, तपस्वि, दानशीलुडु, यज्ञशीलुडु अयि उण्डालि. ई गुणालन्नी राजुलो सततमू स्थिरङ्गा उण्डालि. ई व्यवहरं लोपिस्ते राजुकु स्वर्गंलेदु, कीर्तिलेदु. बलीयुडैन राजु चेत पीडिम्पबडिते तॆलिवैन राजु दुर्गान्नि आश्रयिञ्चालि. समयं चूसि मित्रुल सहयं पॊन्दि रक्षण विधानं एर्परचुकोवालि. साम भेदोपायालु कानी, युद्धं कानी विधाननिश्चयं चेसुकोवालि. मार्गाल्लो गोशाललु निर्मिञ्चालि. ग्रामालनु तीर्चिदिद्दालि. वाटिल्लोनू, शाखानगराल्लोनू मित्रुलनु प्रवेशपॆट्टालि. धनवन्तुलू, बलवन्तुलू अयिन वारिनि रहस्यङ्गा दुर्गाललोनु, देशाल्लोनु ब्रतिमालि अयिना प्रवेशपॆट्टालि. अवसरमैते राजु स्वयङ्गाने तन पॊलालनु कोयिञ्चालि. अदि साध्यपडकपोते अग्नितो काल्चिवेयालि. (शत्रुवुकु आहरं दॊरककुण्डा चेयालि.) शत्रुवु यॊक्क पॊलाल्लो उण्डे पण्टलनु कापाडे प्रजलनु भेदिञ्चालि. लेदा तनबलगन्तो आ पण्टलन्नी नाशनं चॆय्यालि. नदुल मीद, रोड्ल मीद उन्न वन्तॆनलनु कूल्चिवेयालि. चॆरुवुललोनि नीटिनि वदिलॆय्यालि. अदि कुदरकपोते आ जलान्नि विषन्तो कलुषितं चॆय्यालि. अप्पुडु कानि, तर्वात कानि मित्रकार्यं चेयवलसि उन्नासरे वदलिपॆट्टि, युद्धंलो तन शत्रुवुनु चम्पगल पॊरुगु देशपुराजुनु आश्रयिञ्चि उण्डालि. राजु तन चिन्नदुर्गालनु मॊदलण्ट नाशनं चॆय्यालि. चिन्न चिन्न चॆट्ल नन्निटिनी नरिकिवेयालि. अन्दुलो रच्चबण्ड चॆट्लनु वदलिवेयालि. पॆद्द पॆद्द चॆट्ल कॊम्मलनु मात्रमे नरकालि. रच्चबण्डल मीद चॆट्ल आकुलनु कूड कोयरादु. प्रगण्डुलनु आकाश जननुलनु निर्मिञ्चालि. मेकुलु, मॊसळ्लु, पॆद्द चेपलतो परिघनु निम्पालि. (प्रगण्डि कोट = बयटि प्राकारं मीद शत्रुवुल सञ्चारं दूरं नुञ्चे कनिपॆट्टडानिकि कट्टे बुरुजुलनु प्रगण्डुलु अण्टारु). 214 भारतीय सनातन धर्मं आकाश जननी- बुरुजुल मीद नुञ्चि सन्ननि रन्ध्रालद्वारा शत्रुवुलनु कनिपॆट्टेवारिनि आकाश रक्षकुलु अण्टारु. आ रन्ध्राल नुण्डि कालिन इनुप गुण्डुलनु प्रयोगिस्तारु. वाटिनि आकाश जननुलु अण्टारु. प्रमाद सन्दर्भाललो पुरजनुलु पारिपोवटानिकि दॊड्डिदारुलनु एर्परचालि. वाटिकि राजद्वारानिकि वलॆ अन्नि विधाल रक्षण एर्परचालि. द्वाराललो पॆद्द पॆद्द यन्त्रालु निर्मिञ्चालि. शतघ्नुलनु निलपालि. अवि अन्नी तनकु वशमै युण्डालि. वण्टकट्टॆलनु सरिपड तॆच्चुकोवालि. अलागे नूतुलनु त्रव्विञ्चालि. पूर्वमे त्रव्विन नूतुलनु परीक्षिञ्चि वाडुकोवालि. गड्डिकप्पिन इण्ड्ल मीद बुरदपूत पॆट्टालि. चैत्रमासंलो अग्नि भयं वल्ल गड्डिनि तीसिवॆय्यालि. रात्रुलयन्दे राजु अन्नं वण्डिचालि. पगटिपूट अग्नि ज्वलिम्परादु. ऒक्क अग्नि कार्यंलो तप्प. कम्मरि शालल्लोनू, पुरिटिळ्ललोनु मञ्चि रक्षणतो अग्निनि एर्पाटु चॆय्यालि. गृहल्लोनि अग्नुलनु कप्पि उञ्चालि. पगटिपूट अग्नि प्रज्वरिल्लिते आ यिण्टि वानिकि वधये शिक्ष अनि चाटिञ्चालि. नगर रक्षणकोसं इला चॆय्यालि. भिक्षुकुलनु, बण्ड्लवाळ्लनु, पेडिवाळ्लनु, पिच्चिवाळ्लनु. नटुलनु नगरालकु वॆलुपलने निलपालि. लेकपोते वारि वल्ल चाला दोषालु कलुगुतायि. राजमार्गालन्नी विशालङ्गा निर्मिञ्चालि. आया प्रदेशाल्लो चलिवेन्द्रालु, दुकाणालनु एर्पाटु चॆय्यालि. अलागे कोशागारालनु, आयुधशाललनु, योधशाललनु, अश्वशाललनु, एनुगुलशाललनु, सैन्यशिबिरालनु तगिनचोट्ल निलपालि. परिखलनु, मार्गालनु, उद्यानवनालनु निर्मिञ्चालि. वीनिनि शत्रुवुलु गमनिम्पलेनट्लु रहस्यङ्गा उञ्चालि. शत्रुबलं वल्ल भयान्नि ऊहिञ्चि, धनान्नि कूडबॆट्टालि. नूनॆ, वस, तेनॆ, नेयि, औषधालु, ऎक्कुवगा सेकरिञ्चालि. बॊग्गुलु, दर्भलु, मुञ्ज गड्डि, मोदुगकर्रलु, लेखकुलु, रॆल्लु गड्डि, गड्डि, कट्टॆलु, विषबाणालु ऎक्कुवगा निलुवचॆय्यालि. शक्ति, ईटॆ, कवचं - मॊ॥ अन्नि आयुधालनु पॆद्द सङ्ख्यलो सेकरिञ्चालि. अन्नि रकाल मन्दुलनु, मूलिकलनु, पण्ड्लनु, नालुगु रकाल वैद्युलनु, विशेषङ्गा सेकरिञ्चालि. भारतीय सनातन धर्मं 215 नटुलु, नर्तकुलु, मल्लुलु, इन्द्रजाल विद्यल वारिनि आह्वनिञ्चि, वारि विद्यलतो अन्दरिनी सन्तोषपॆट्टालि. सेवकुडु, मन्त्रि, पौरुलु मॊ॥ वारि विषयंलो राजुकु अनुमानं कलिगिते वॆण्टने वारिनि अदुपुलोकि तीसुकोवालि. सेवकादुलु चक्कगा पनि निर्वहिञ्चिनपुडु राजु धनालतो सत्करिञ्चालि. तगिन धनन्तो, मञ्चिगा प्रसन्नङ्गा माट्लाडटन्तो, इला ऎन्नो रकालुगा सत्करिञ्चालि. ऒकवेळ पॊरपाटुन राजु सेवकुनि दुःखपॆट्टिना, चम्पिना शास्र्तोक्तङ्गा वानि ऋणं तीर्चुकोवालि. राजु एडिण्टिनि तप्पक रक्षिञ्चुकोवालि. 1. तानु 2. मन्त्रुलु
- कोशागारालु, 4. दण्डं 5. मित्रुलु 6. जानपदुलु 7. पुरं. ई एडिण्टि समूहमैन राज्यान्नि प्रयत्निञ्चि कापाडुकोवालि. 1. षाड्गुण्यं 2. त्रिवर्गं
- त्रिवर्गपरमं - ई मूडिण्टिनि चक्कगा तॆलिसिन राजु ई भूमिनि अनुभविस्ताडु. षाड्गुण्यं- 1. सन्धानासनं = सन्धिचेसुकॊनि नॆम्मदिगा उण्डटं,
- यात्रा सन्धानं = दण्डयात्र, 3. विगृह्य - आसनं = वैरन्तो उण्डटं,
- यात्रां सम्परि गृह्य आसनं = यात्रनु प्रकटिञ्चि उण्डटं, 5. द्वैधीभावं = शत्रुवुलनु विडदीयटं
- क्षयं 2.स्थानं 3. वृद्धि - वीटिनि त्रिवर्गं अण्टारु. अलागे 1. धर्मं 2.अर्थं 3. कामं. षड्वर्गान्नि, पञ्चवर्गान्नि, दशदोषालनु लेदा अष्ट दोषालनु जयिञ्चि, त्रिवर्गन्तो कूडि, दशवर्ग ज्ञानं कल राजुनु देवतलु कूड जयिञ्चलेरु. (1. षड्वर्गं = काम, क्रोध, लोभ, मोह, मद, मात्सर्यालु 2.पञ्चवर्गं = पञ्चेन्द्रियालु, 3. दशदोषालु = इवि काम जनितालु. 1. वेट 2. जूदं,
- पगटि निद्र 4. इतरुलनु निन्दिञ्चडं 5. स्र्तील पै आसक्ति 6. मद्यं 7. नाट्यं
- गानं 9. वादित्रं 10. व्यर्थङ्गा तिरगडं.) स्र्तीलु, मूर्खुलु, दैवोपहतुलु, वेदज्ञान रहितुलु - वीरि सलहलु ऎन्नडू राजु स्वीकरिम्परादु. वारि बुद्धि नीतिकि पॆडमॊगमै उण्टुन्दि. स्र्ती माट मीद नडिचे राज्यालु, विद्वांसुलु लेनिवि, मूर्खुलैन मन्त्रुलतो परितपिञ्चे राज्यालु नीटि बिन्दुवुलवलॆ आविरैपोतायि. 216 भारतीय सनातन धर्मं दण्डनीति चतुर्वर्णाल वारू तमतम कर्मललो निलिचि, हद्दुलु सङ्करमैपोकुण्डा दण्डनीतिवल्ल क्षेमं कलुगुतुन्दि. दण्डनीतितो राजु चक्कगा, समग्रङ्गा प्रवर्तिस्ते अपुडु कृतयुगं अने कालं सृष्टिम्पबडुतुन्दि. कृतयुगंलो धर्ममे उण्टुन्दि. अधर्मं ऎक्कडा उण्डदु. अन्नि वर्णालवारि मनसुलू अधर्मं मीद आसक्ति चूपवु. प्रजलकु योगक्षेमालु चक्कगा प्रवर्तिस्तायि. सन्देहं लेदु. कृतयुगंलो रोगालु रावु. तक्कुव आयुर्दायं कल मानवुडु कनपडडु. विधव स्र्तीलु उण्डरु. कृपणुडु/दीनुडु/दुःखितुडू पुट्टने पुट्टडु. भूमि दुन्नकुण्डाने पण्डुतुन्दि. ओषधुलु तमन्त तामे एर्पडतायि. चॆट्ल बॆरडुलु, आकुलु, फलालु, वेळ्लु ऎन्तो शक्तिमन्तालै उण्टायि. नालुगव वन्तु भागं वदलि मूडु भागालु मात्रमे दण्डनीतितो आचरिञ्चिनपुडु त्रेतायुगं वच्चिनट्लु. अधर्मं यॊक्क नालुगव भागं मिगिलिन मूडु भागालतो कलुस्तुन्दि. भूमि दुन्नितेने पण्डुतुन्दि. ओषधुलु कूड अलागे पुरुष प्रयत्नन्तोने फलिस्तायि. सगं भागं वदलि, सगं नीतिनि राजु अनुसरिस्ते अपुडु द्वापरयुगं अने कालं वस्तुन्दि. अधर्मं यॊक्क सगभागं मिगिलिन धर्मं यॊक्क सगभागन्तो कलुस्तुन्दि. दानितो दुन्निन भूमि कूडा सगं फलमे इस्तुन्दि. राजु दण्डनीतिनि पूर्तिगा वदलिपॆट्टि, अयोग्यमयिन उपायालतो प्रजलनु बाधिञ्चिनपुडु कलि प्रवर्तिस्तुन्दि. कलियुगंलो अधर्मं ऎक्कुव. धर्मं ऎक्कडा कनपडदु. अन्नि वर्णाल वारि मनसू स्वधर्मं नुण्डि जारिपोतुन्दि. शूद्रुलु सन्न्यासं तीसुकॊनि जीविस्तारु. ब्राह्मणुलु इतरुलकु सेवचेसि ब्रतुकुतारु. योग क्षेमालु नशिञ्चिपोतायि. वर्ण सङ्करं एर्पडुतुन्दि. वैदिक कर्मलन्नी विरुद्धगुणालुगा कनिपिस्तायि. ऋतुवुलन्नी सुखकरङ्गा उण्डवु. रोग सहितालु अवुतायि. भारतीय सनातन धर्मं 217 मनुष्युल स्वरालु, वर्णालु, मनस्सुलू मुडुचुकुपोतायि. रोगालु वस्तायि. मानवुलु त्वरगा कालन्तीरि चच्चिपोतारु. विधवलु एर्पडुतारु. प्रजलु क्रूरुलवुतारु. ऒक चोट मेघं वर्षं कुरुस्तुन्दि. ऒक चोट पण्टलु पण्डुतायि. दण्डनीतितो प्रजलनु चक्कगा रक्षिञ्चालनि राजु भाविञ्चकपोते अपुडे सर्वरसालू क्षीणिञ्चिपोतायि. कृतयुगानिकी, त्रेतायुगानिकी, द्वापरयुगानिकी, कलियुगानिकि कूडा राजे कारणमवुताडु. कृतयुगान्नि सृष्टिञ्चडञ्चेत राजु सम्पूर्णङ्गा स्वर्गफलं पॊन्दुताडु. त्रेतायुग सृष्टितो स्वर्गं पूर्तिगा अनुभविञ्चडु. द्वापरयुगं प्रवर्तिस्ते यथाभागङ्गा (सगं) पॊन्दुताडु. कलियुग प्रवर्तनतो राजु ऎन्तो पापं पॊन्दुताडु. आ दुष्कर्मुडु नरकंलो शाश्वतङ्गा निवसिस्ताडु. प्रजल पापाल्लो मुनिगिपोयि अपकीर्तिनी, पापान्नि पॊन्दुताडु. अन्दुचेत क्षत्रियुडु दण्डनीतिनि पुरस्करिञ्चुकॊनि चक्कगा तॆलिसि, लभिञ्चनि दान्नि पॊन्दालि. पॊन्दिन दान्नि रक्षिञ्चुकोवालि. 218 भारतीय सनातन धर्मं राज्यपालन धर्मनिष्ठकल शास्र्त पारङ्गतुलनु, गुणवन्तुलैन द्विजुलनु ऎदुरेगि तीसिकॊनि वच्चि, पादाभिवन्दनं चेसि पुरोहितुडितो कलिसि, कार्यालन्नी निर्वहिञ्चालि. मुन्दु सन्ध्यादि धर्म कृत्यालु निर्वर्तिञ्चि, मङ्गळप्रदमैन वस्तुवुलु दर्शिञ्चि, अर्थसिद्धिनि, जयान्नि कलिगिञ्चे विप्राशीर्वादालु पॊन्दालि. त्रिकरण शुद्धि कलिगि, धृतितो, बुद्धितो यथार्थं ग्रहिञ्चालि. कामक्रोधालु विडिचिपॆट्टालि. राजु कामक्रोधालतो एपनि चेसिना अतडु धर्मं कानि, अर्थं कानि ग्रहिञ्च लेडु. अर्थकामाल विषयंलो लोभुलनु कानि, मूर्खुलनु कानि नियोगिम्पकूडदु. लोभं लेनि वारिनी, बुद्धिमन्तुलनु अन्नि पनुललोनु नियोगिञ्चालि कार्यज्ञानं लेनि मूर्खुनि एविषयंलो नियोगिञ्चिना अतडु कामक्रोधवशुडै कार्यदीक्ष लेकुण्डा प्रजलनु बाधिस्ताडु. धर्मयुक्तमैन पन्नु ग्रहिञ्चि राजु नीतितो, श्रद्धतो, प्रजलकु योगक्षेमालु कल्पिञ्चालि. रक्षण इस्तू, दातयै, धर्मं तप्पकुण्डा, अलसट लेकुण्डा, रागद्वेषालकु लोबडकुण्डा उण्डे राजुपट्ल प्रजलु अनुरागं कलिगि उण्टारु. लोभन्तो कानि, अधर्मङ्गा कानि धनं रावालनि भाविञ्चकूडदु. शास्र्तं मीद श्रद्धलेनि वानिकि धर्मं, अर्थं स्थिरङ्गा उण्डवु. पालु कावलसिनवाडु आवुपॊदुगु कोस्ते पालु रावु. अलागे तप्पुडु पद्धतितो राजु प्रजलनु पीडिस्ते आ राष्र्टं वृद्धिचॆन्ददु. पालिच्चे आवुनु नित्यमू सेविञ्चेवाडु पालु पॊन्दुताडु. उपायन्तो राष्र्टान्नि अनुभविस्तू चक्कगा रक्षिञ्चे राजु धनागारं नित्यं वृद्धि चेसुकॊण्टाडु. तृप्ति चॆन्दिन तल्लि पिल्ललकु समृद्धिगा पालु इस्तुन्दि. अलागे राजु रक्षिञ्चि भूमिनि तृप्तिपरिस्ते तानु कूडा धन धान्यालनु इस्तुन्दि. राजुकु प्रजलनु रक्षिञ्चडमे परमधर्मं. प्राणुलपट्ल दय चूपटमे रक्षणं. भारतीय सनातन धर्मं 219 भयं नुण्डि प्रजलनु ऒक्कदिनं रक्षिञ्चकपोयिना राजु आ पापफलं वॆय्येळ्लु अनुभविस्ताडु. प्रजलनु धर्मन्तो रक्षिस्तू ऒक्करोजु पुण्यं चेसिना आरोजु फलं पदिवेल येळ्लु स्वर्गंलो अनुभविस्ताडु. यज्ञालु चेसिनवाडु, चक्कगा वेदाध्ययनं चेसिनवाडु, चक्कगा तपस्सु चेसिनवाडु ऎन्तकालमो चेस्तेने पुण्यलोकालु पॊन्दुतारु. कानि प्रजलनु धर्मन्तो रक्षिञ्चे राजु आ पुण्यलोकालु क्षणंलो पॊन्दुताडु. 220 भारतीय सनातन धर्मं सचिवुल लक्षणालु राजुलकु नालुगुरकाल मित्रुलुण्टारु. 1.सहर्थुडु, 2. भजमानुडु,
- सहजुडु, 4. कृत्रिमुडु. धर्मात्मुडने अयिदव मित्रुडु कूड उण्टाडु. कानि अतडु ए ऒकरिको, इद्दरिको सम्बन्धिञ्चि उण्डडु. धर्मं उन्नवैपुन उण्टाडु. अतनिकि इष्टङ्कानि विषयान्नि अतनिकि चॆप्परादु. जयं कोसं राजुलु धर्मन्तोनू, अधर्मन्तोनू कूडा प्रवर्तिस्तारु. पैन चॆप्पिन नलुगुरिलोनू मध्यमुलु इद्दरू (भजमानुडु, सहजुडु) श्रेष्ठुलु. मिगिलिनवारु नित्यमू शङ्किम्पदगिनवारु. दुर्जनुडु सज्जनुडु कावच्चु. सज्जनुडु दुर्जनुडु कावच्चु. शत्रुवु मित्रु डवुताडु. मित्रुडु कूड शत्रुवु कावच्चु. मानवुनि मनस्सु नित्यमू ऒकेविधङ्गा उण्डदु. अटुवण्टि वानिनि ऎवडु नम्मुताडु ? अन्दुचेत प्रधानमैन पनिनि राजु प्रत्यक्षङ्गा चेसुकोवालि. (स्वीयरक्षणं कोशरक्षणं मॊ॥) कॊन्दरिनि नम्मालि. कॊन्दरिनि अनुमानिञ्चालि. (ऒकप्पुडु नम्मालि मरॊकप्पुडु शङ्किञ्चालि). इदि नीति मार्गं. ‘नेनु लेकपोते ई सम्पद अन्ता वीडिकि चॆन्दुतुन्दि’ अनि ऎवनिनि गुरिञ्चि अनुकॊण्टामो वानिनि नित्यमू शङ्किञ्चालि. वाडु शत्रु वनि पण्डितुलण्टारु. (राजु यॊक्क) तन वृद्धिचेत तृप्तिपडनिवाडू, क्षीणत चेत मिक्किलि दुःखपडे वाडू उत्तम मित्रुडनि चॆपुतारु. ‘नेनु लेकपोते वीडु लेडु’ अनि ऎवनिनि गुरिञ्चि भाविस्तामो अतडि मीद तण्ड्रि मीद उञ्चिनट्लु विश्वासं उञ्चवच्चु. चक्कनि रूपं, रङ्गु, कण्ठस्वरं, ओर्पु, कलिगिनवाडु असूयलेनिवाडु, सद्वंशंलो पुट्टिनवाडु, शीलसम्पन्नुडु अयिन मित्रुडु तन तरुवात निलुवदगिनवाडु. बुद्धिकुशलत, ज्ञापकशक्ति, दया स्वभावं कलवाडै; गौरविञ्चिना गौरविञ्चकपोयिना ऎन्नडू दुष्टभावंलेनि ऋत्विजुडु कानि, आचार्युडु कानि, भारतीय सनातन धर्मं 221 प्रशंसलु पॊन्दिनवाडु कानी मन्त्रिगा उण्डवच्चु. अतडु उत्तम पूजितुडु कावच्चुनु. अतडु नी आलोचननलनु, रहस्यालनु, अर्थ धर्मालनु, पौर स्वभावालनु चक्कगा तॆलिसि उण्डालि. अपुडु अतनि मीद नीकु तण्ड्रि मीद उन्नट्लुगा विश्वासं कलुगुतुन्दि. ऒके पनिलो इद्दरिनी, मुग्गुरिनी, ऒकरिनॊकरु सहिम्पलेनि वारिनि नियमिञ्चकूडदु. प्राणुलकु ऒके पनिलो प्रवर्तिस्तुन्नपुडे भेदं ऎप्पुडू कलुगुतुन्दि. कीर्तिये मुख्यं अनुकॊनेवाडु, माट मीद नीतिमीद निलिचेवाडु, समर्थुलनु द्वेषिञ्चनिवाडु, अनर्थालयिन पनुलु चॆय्यनि वाडु, भयंवलन कानि, कामंवलन कानि, लोभं वलनकानि धर्मं वदलनि वाडु, समर्थुडु, समुचितङ्गा माट्लाडे वाडु मन्त्रिगादगिनवाडु. सत्कुलंलो पुट्टिनवाडु, चक्कनि प्रवर्तनतो कष्टालु सहिम्पगलवाडु, तन्नुतानु पॊगडुकॊननिवाडु, शूरुडु, आर्युडु, विद्वांसुडु, कार्याकार्यालु तॆलिसिनवाडु - वीरिनि मन्त्रुलुगा चेसुकोवालि. वारु अन्नि पनुललो नेर्पुकलिगि, पूजितुलै, प्रत्येकतलु कलिगि सहयपडुतू कार्य निर्वहणं चेयगलुगुतारु. वीरिनि पूर्तिगा तगिन पनुल्लो नियमिस्ते, आ महकार्यालु चक्कगा निर्वहिञ्चि श्रेयस्सुलनु कलिगिस्तारु. वीरु ऒकरितो ऒकरु पोटीपडि आ कार्यप्रयोजनान्नि गुरिञ्चि कूडबलुकुकॊण्टू राचकार्यालनु राजुकु अनुकूलङ्गा चेस्तू उण्टारु. ज्ञातुलनु नित्यमू मञ्चि माटलतोनु, मञ्चि पनुलतोनु मन्निस्तू उण्डालि. प्रियं चेस्तू उण्डालि. एमात्रमू अप्रियं चेयरादु. नम्मकं लेकपोयिना, उन्नट्लुगा ज्ञातुलतो व्यवहरिञ्चालि. इदि दोषं, इदि गुणं अनि निरूपिञ्चि चॆप्पतगिन्दि वारिलो कनपडदु. इला पॊरबडकुण्डा प्रवर्तिञ्चे वानिकि शत्रुवुलु तग्गिपोतारु. अलागे मित्रुलु कूडा अवुतारु. ज्ञातुलतो, चुट्टालतो इला नित्यमू प्रवर्तिञ्चेवाडु मित्रुललोनु, शत्रुवुललोनु, मध्यस्थुललोनु चिरकीर्ति पॊन्दुताडु. 222 भारतीय सनातन धर्मं अमात्य विभागं विद्यावन्तुलु, प्रज्ञावन्तुलु, वेद विद्यनु पूर्ति चेसिन शुद्धमनस्कुलु अयिन नलुगुरु ब्राह्मणुलनु; बलवन्तुलै, आयुध विद्यललो आरितेरिन ऎनमण्डुगुरु क्षत्रियुलनु; धनवन्तुलैन इरवै ऒक्क वैश्युलनु, विनयं, पवित्रत, श्रद्ध कल मुग्गुरु शूद्रुलनु, मन्त्रुलुगा नियमिञ्चुकोवालि. शुश्रूष, श्रवणं, ग्रहणं, धारणं, ऊह, अपोह; विज्ञानं, तत्त्वज्ञानं अने ऎनिमिदि गुणालु कल सूतुनि पौराणिकुडिगा नियमिञ्चुकोवालि. अतडि लक्षणालु इला उण्डालि. एबदि एळ्ल वयसु उण्डालि. चुरुकुदनं, असूयलेकपोवडं, वेदालु, धर्मशास्र्तालु चदिवि गुर्तुलो उन्नवाडु; विनयं, समदृष्टि कलवाडु; विवादालनु परिष्करिम्पगलवाडु; सप्तव्यसनालु लेनिवाडै उण्डालि पौराणिकुडु. (सप्तव्यसनालु 1. वेट 2. जूदं 3. स्र्ती 4. मद्यपानं (ई नालुगू कामसम्बन्धालु) 5. क्रूरमैन दण्डनं. 6. परुषमैन माट. 7.सॊम्मुनु व्यर्थपरचटं. (ई मूडू क्रोधन्तो वच्चिनवि). राजु मन्त्रालोचननु ऎनमण्डुगुरु मन्त्रुल मध्य मात्रमे उञ्चालि. तरुवात राष्र्टंलोनि राष्र्टसम्बन्धि उद्योगिकि आ व्यवहरं चूपालि. राजु इटुवण्टि व्यवहरन्तो सदा प्रजलनु चूस्तू उण्डालि. राजु ऎवरिनुण्डि रहस्यङ्गा द्रव्यं ग्रहिञ्चकूडदु. अदि कार्यान्नि नशिम्पजेस्तुन्दि. कार्यं नशिञ्चाक आ अधर्मं राजुनू, वारिनि कूडा बाधिस्तुन्दि. डेग वलन पक्षुल गुम्पुलु दूरङ्गा पारिपोयिनट्लु राष्र्टं नुण्डि प्रजलु पारिपोतारु. पगिलिपोयिन नावलोञ्चि दूकिनट्लु प्रजलु पारिपोतारु. अधर्मन्तो प्रजलनु परिपालिञ्चे राजुकु गुण्डॆ भयं पट्टुकॊण्टुन्दि. अपराधानिकि तगिन शिक्ष पापुलकु विधिञ्चालि. धनवन्तुलयिते धनं लाक्कोवालि. धनहीनुलनु बन्धिञ्चालि. दुष्र्पवर्तन कलवारिनि कॊरडा दॆब्बलु कॊट्टालि. मञ्चि वारिनि मञ्चिमाटलु चॆप्पि सॊम्मु इप्पिञ्चालि. भारतीय सनातन धर्मं 223 राजुनु वधिञ्चालनुकॊन्न वानिकि, इळ्लकु निप्पुपॆट्टेवानिकि दॊङ्गकु, स्र्तीलनु चॆरचि वर्णसङ्करं चेसेवानिकि चित्रवधये शिक्ष. शास्र्तानुसारङ्गा सरैन दण्डं विधिञ्चे राजुकु अधर्मं अण्टदु. शाश्वतङ्गा धर्ममे निलुस्तुन्दि. तन इष्टं वच्चिनट्लु विचक्षण लेकुण्डा दण्डं विधिञ्चे राजु ई लोकंलो अपकीर्ति पालवुताडु. मरणिञ्चाक नरकं पालवुताडु. ऒकनि तप्पुकु मरॊकरिनि दण्डिम्परादु. शास्र्तान्नि परिशीलिञ्चि बन्धिञ्चवच्चु. विडिचि पॆट्टवच्चु. ऎन्त आपदलोनयिना राजु दूतनु चम्परादु. दूतनु चम्पिन राजु मन्त्रुलतो सह नरकं पालवुताडु. तनराजु चॆप्पमन्नट्लु चॆप्पे दूतनु राजधर्मासक्ति कल राजु चम्पिते अतनि तण्ड्रि तातलु भ्रूणहत्या पापं पॊन्दुतारु. सत्कुलं, शील सम्पद, चक्कगा माट्लाडटं, समर्थत, प्रियङ्गा माट्लाडटं, चॆप्पिनदे माट्लाडटं, ज्ञापकशक्ति
- ई एडू दूतलक्षणालु. प्रतीहरि, शिरोरक्षकुडु कूड इटुवण्टि गुणाले कलिगि उण्डालि. धर्मशास्र्तार्थाल तत्त्वं तॆलिसिनवाडु, सन्धि विग्रहलु नडपगलवाडु, बुद्धि, धैर्यं, सिग्गु कलवाडु, रहस्यं दाचगलवाडु, कुलीनुडु, बलिष्ठुडु, परिशुद्धुडु अयिन अमात्युडु प्रशंसिम्पबडताडु. इवे गुणालु कलवाडु सेनापति कावालि. म्याहलु, यन्त्रालु, आयुधालु विनि तत्त्वं तॆलिसिनवाडु, पराक्रमशालि, वान - चलि - ऎण्ड - गालि वीटिनि तट्टुकोगलवाडु, शत्रुवुल दोषालनु तॆलिसिनवाडु सेनापति कावालि. राजु इतरुलकु नम्मकं कलिगेटट्लु प्रवर्तिञ्चालि. तानु ऎवरिनी नम्मरादु. कन्नकॊडुकुल मीद कूड नम्मकं प्रशंसनीयं कादु. नीकु शास्र्तार्थतत्त्वं चॆप्पानु. राजुलकु अविश्वासमे परम मन्त्रं आ मन्त्रान्नि अमात्युल, सचिवुल सहयन्तो समर्थवन्तङ्गा राजु निर्वहिञ्चालि. 224 भारतीय सनातन धर्मं सैनिक नीति बुद्धि रॆण्डु रकालुगा उण्टुन्दि. ऋजुबुद्धि, वक्रबुद्धि अनि. ई रॆण्डिण्टि गुरिञ्चि राजुकु तॆलिसि उण्डालि. साध्यमैनन्तवरकु तॆलिसी वक्रबुद्धिकि लोनु काकूडदु. ऒकवेळ स्वभावसिद्धङ्गा वच्चिना, दानिनि दूरं चेसुकॊने प्रयत्नं चेयालि. राजुकु शत्रुवैनवाडु, अतनिनि सेविस्तूने आन्तरङ्गिकुललो भेदालु सृष्टिस्तू उण्टाडु. आ मोसान्नि राजु गुर्तिञ्चि नाशनं चेयालि. एनुगुलनु रक्षिञ्चडानिकि आवुल, ऎद्दुल, कॊण्डचिलुवल चर्मालतो कवचालु तयारु चेयिञ्चालि. इनुप मुळ्लु लोहलतो तयारैन कवचालु, चामरालु, तॆल्लगा मॆरुस्तू पदुनुगा उन्न आयुधालु, ऎऱ्ऱनि, पसुपु पच्चनि रङ्गुकल कवचालु, अनेक रङ्गुलतो शोभिल्ले ध्वजालु, पताकालु, तोमरालु, खड्गालु, वाडियैन परशुवुलु, पलकलु, डाळ्लु वीनिनन्निण्टिनी अधिक सङ्ख्यलो उञ्चुकोवालि. आयुधालु सिद्धङ्गा उण्डि, वीरुलन्दरू कृतनिश्चयुलै उण्टे चैत्रंलो गानि, मार्गशीर्षमासंलो गानि पूर्णिम तिथिनाडु सैन्यान्नि युद्धानिकि बयलुदेर तीयडं प्रशस्तमैनदिगा भाविस्तारु. आ समयंलो भूमि पण्टलु पण्डि, जल समृद्धमै उण्टुन्दि. कालं अतिशीतलङ्गानू उण्डदु, अतिवेडिगानू उण्डदु. काबट्टि अप्पुडे दण्डयात्रकु सिद्धं कावालि. लेदा शत्रुवु क्लिष्टस्थितिलो उण्डगा दाडि चेयालि. सैन्यं वॆळ्ले मार्गंलो नीरू, गड्डी समृद्धिगा उण्डालि. वॆळ्ले मार्गं समप्रदेशं अयिते मञ्चिदि. गूढचारुलु बागा ऎरिगि अलवाटु पडिनदी कावालि. सेन मुन्दु भागंलो कुलीनुलु, समर्थुलू उण्डालि. मध्यलो निलिचे चोटु नीळ्लु उन्नदि, इतरुलु प्रवेशिम्पशक्यं कानिदी बयलु प्रदेशमू अयि उण्डालि. अला उण्टे शत्रुवुलु चॊरबडटानिकि वीलुण्डदु. सेनलु निलवटानिकि बयलु प्रदेशं कण्टे अरण्य प्रदेशं मञ्चिदण्टारु. सेनलकु दग्गरलो युद्धनिपुणुलु, गुणवन्तुल रक्षणलो धनागारं उण्डालि. राजु आ धनागारानिकि दग्गरलो उण्डटं, काल्बलाल रक्षणं, शत्रुवुल चर्यलकु ऎदुरु दॆब्बतीयटं - इवि आपद समयाल्लो बागा उपयोगिस्तायि. भारतीय सनातन धर्मं 225 वायुवु वीचे दिक्कुनुण्डि, सूर्युडुन्न दिक्कु नुण्डि, शुक्रुडुन्न दिक्कु नुण्डि जयं लभिस्तुन्दि. अन्नी ऒके कालंलो उण्टे शुक्रुनि कण्टे सूर्युडु, सूर्युनि कण्टॆ वायुवु बलीयालु. गुर्रालुण्डे चोटु बुरदलेनिदि, नीरु तडिलेनिदि, गट्टुलु लेनिदि, राळ्लु लेनिदि कावालनि युद्धनिपुणुलु चॆपुतारु. रथालुण्डे भूमि बुरद लेकुण्डा गुण्टलु लेकुण्डा उण्डालि. एनुगुलु, वानियोधुलु उण्डे चोटु चिन्न चिन्न चॆट्लु, पॆद्द पॊदलु, नीरु कल प्रदेशं अयि उण्डालि. चाला दुर्गालु, पॆद्द पॆद्द पॊदलु, वॆदुरु पॊदलु कल भूमि पदातिदळालकु तगिनदि. पर्वतालु, उपवनालु कूड मञ्चिवि. काल्बण्टुलु ऎक्कुवगा उन्न सेन दृढङ्गा उण्टुन्दि. वानलेनि रोजुल्लो रथालु, गुर्रालु कल सेन बागा उपयोगिस्तुन्दि. काल्बलं, एनुगुलु कल सेन वर्षाकालंलो बागुण्टुन्दि. ई गुणालनु, देश कालालनु तॆलिसिकॊनि सेननु नडपालि. इला चक्कगा आलोचिञ्चि, तिथि, नक्षत्रालु बागुन्नपुडु राजु सेननु दण्डयात्रकु प्रयोगिस्ते तप्पक विजयं लभिस्तुन्दि. इन्दुलो निद्रिञ्चे वारिनि, दप्पिकतो उन्नवारिनि, अलसिपोयिन वारिनि, चॆल्लाचॆदरैन वारिनि बाधिञ्चकूडदु. नगरान्नि विडिचेटप्पुडू, प्रयाणिञ्चेटप्पुडु, भयसमयंलोनु, अन्नपानाल वेळललोनू, बागा नलिगिन वारिनि, दॆब्बतिन्न वारिनि, बक्क चिक्किनवारिनि, दृढत्वंलेनि वारिनि, पनिलो उन्नवारिनि, रहस्य कृत्याल्लो पाल्गॊने वारिनि, बयट तिरिगे अल्प सेवकुलनु, भवन सेवकुलनु पीडिञ्चरादु. अट्ले वंशपारम्पर्यङ्गा राजद्वारादुललो पनिचेसे वारिनि, इङ्का इतर सेवलु चेसे कॊन्नि वर्गालवारिनि (युद्धं कोसं) पीडिञ्च कूडदु. शत्रुसेननु चील्चि चॆण्डाडे वारिकि, चॆल्लाचॆदुरैन तमसेननु कूडगट्टगलवारिकि, राजु तनतो समङ्गा अन्नपानालु पॆट्टालि. रॆट्टिम्पु वेतनं इव्वालि. पदेसि मन्दिकि ऒकरिनि, नूरुगुरिकि ऒकरिनि, दळपतुलनु चेयालि. तरुवात शूरुडै, अलसट ऎरुगनि वानिनि वॆय्यि मन्दिकि अधिपतिगा नियमिञ्चालि. युद्ध मुख्युलन्दरिनी ऒक चोट चेर्चि राजु इला चॆप्पालि. ‘‘युद्धंलो विजयं कोसं मनं ऒकरिनॊकरु विडुवं अनि प्रतिज्ञ चेस्तुन्नां. ऎवरैना 226 भारतीय सनातन धर्मं पिरिकिवाळ्लुण्टे इक्कडि नुण्डे वॆनुककु मरलिपॊण्डि. लेकपोते वारु सङ्कुल समरंलो नायकुनि चम्पुकॊण्टारु. पारिपोते धननाशं, मरणं, अपकीर्ति, उन्न पेरु पोवडमू कलुगुतुन्दि. मन शत्रुवु सदा चीलिन पॆदवुलतो, दन्तालतो, वदलिन आयुधालतो पगवारिकि चिक्कुनुगाक. युद्धं नुण्डि पारिपोयि वच्चिन वारु नराधमुलु. राशिनि पॆञ्चडानिकि मात्रं पनिकि वस्तारु. वारिकि इहमू उण्डदु, परमू उण्डदु. पारिपोये वानिनि शत्रुवुलु सन्तोषिस्तू तरुमुतारु. गॆलिचिन वारिनि सुगन्धालतो, अलङ्कारालतो स्वागतिस्तारु. ‘‘विजयमो! वीर स्वर्गमो! रॆण्डिण्टिकी सिद्धपडालि’’ अनि उत्साहं उरकलु वेसेला प्रोत्सहिञ्चालि. मुन्दुभागंलो कत्ति, डालु पट्टिन योधुल सेन; वॆनुकभागान रथसेन; मध्यलो राजू, अन्तःपुरमू निलवालि. राजुकु इष्टुलै बलमू, अभिमानमू कलवारु वॆनुकभागान उण्टे वारु मुन्दु भागान उण्डालि. इतरुलु राजुनु अनुसरिञ्चालि. पिरिकि वारिनि प्रयत्निञ्चि अयिना पुरिकॊल्पालि. कनीसं समुदायान्नि चूपटानिकयिना दग्गरगा निलपालि. गुमिगूडिन तन वारिनि सेनापति शत्रुवुलतो पोराडेटट्लु चॆय्यालि. अन्दुचेत सैन्यान्नि विस्तरिञ्चालि. अल्पुल सेननु चाला मन्दितो बलोपेतं चेसि, सेननु सूदि मॊनवलॆ चॆय्यालि. तानु उत्कृष्ट स्थितिलो उन्ना, नीचस्थितिलो उन्ना, अदि निजमैना असत्यमैना सरे ! चेतुलु पैकॆत्ति ‘‘शत्रुलु ओडिपोयारु. ना मित्रबलं वच्चिन्दि. निर्भयङ्गा बादण्डि’’ अनि अरवालि. बलं पुञ्जुकॊनि पॆद्दगा अरुस्तू तरिमिकॊट्टालि. सिंहनादालु, किलकिला रावालु, रम्पपुकोत ध्वनुलू कॊम्मुबूराल चप्पुळ्लु भेरुलु, मद्दॆललु, पणवालनु म्रोगिञ्चालि. अप्पुडे राजुकु विजयं लभिस्तुन्दि. भारतीय सनातन धर्मं 227 गणतन्त्रराजनीति गुणाललोगानि, कुलाललो गानि, राजुललो गानि वैरान्नि उद्दीपिम्पचेसेवि लोभं, अमर्षं - अने रॆण्डु गुणाले. मुन्दु ऒकडु लोभान्नि वरिस्ताडु (इतरुनि धनं तनकु कावालनुकॊण्टाडु). अनन्तरं ऎदुटि वानिलो अमर्षं कलुगुतुन्दि. (लोभिपट्ल कोपं एर्पडुतुन्दि). तरुवात आ लोभामर्षालकु गुरियैन व्यक्तुलु समुदायानिकि हनि कलिगिस्तू परस्परं विनाशकुलु अवुतारु. परस्परं विडिपोवडंवल्लने गणराज्यालु नशिञ्चिपोतायि. विडिपोते शत्रुवुलु सुलभङ्गा जयिस्तारु. काबट्टि गणराज्यालु ऎप्पुडू सङ्घटितङ्गा उण्टू विजयं कोसं प्रयत्निञ्चालि. सङ्घटितमैन बलपौरुषालु कलवारिकि प्रयोजनालन्नी सिद्धिस्तायि. सङ्घटितङ्गा जीवनं गडुपुकॊने वारितो इतरुलु कूडा मैत्रिनि पाटिस्तारु. वारु परस्परं सेविञ्चुकॊण्टू, मनसुललो पॊरपॊच्चालु लेकुण्डा उण्टारु. ज्ञानवृद्धुलु वारिनि प्रशंसिस्तू उण्टारु. अन्नि विधाला वारु सुखङ्गा वृद्धि चॆन्दुतारु. गणराज्याललोनि उत्तम नागरिकुलु शास्र्तानुसारङ्गा धर्मबद्धमैन व्यवहरालनु पादुकॊल्पुतारु. वारु यथोचित दृष्टितो अन्दरिनी कनिपॆट्टि उण्टू अभिवृद्धिनि साधिस्तारु. गणाललोनि उत्तम नागरिकुलु पुत्रुलनु, सोदरुलनु कूडा तप्पु चेस्ते दण्डिस्तू उण्टारु. वारिकि ऎप्पुडू उत्तम शिक्षणनु इस्तारु. अला शिक्षण पॊन्दिन वारिनि चेरदीस्तारु. अन्दुवल्ल वारु विशेषङ्गा अभिवृद्धि पॊन्दुतारु. वारु गूढचर्यंलोनु, मन्त्राङ्गंलोनु, कोशागारान्नि निम्पडंलोनु, ऎप्पुडू तत्परुलै उण्टारु. काबट्टे अन्नि विधाला गणराज्यालुवृद्धि पॊन्दुतू उण्टायि. प्राज्ञुलनु, पराक्रमवन्तुलनु, महत्साहन्तो पनुलुचेसे वारिनि, स्थिरमैन पौरुषं प्रकटिञ्चेवारिनि, गौरविस्तू गणराज्य सदस्युलु ऎप्पुडू प्रयत्नशीलुरै उण्टारु. काबट्टे गणराज्यालु वृद्धि पॊन्दुतुन्नायि. 228 भारतीय सनातन धर्मं गणराज्यंलोनि नागरिकुलन्दरू धनवन्तुलु, पराक्रमवन्तुलु, शस्र्त प्रयोगं तॆलिसिनवारु, शास्र्तपारङ्गतुलु. आपदललो चिक्कुकॊनि दिक्कु तोचनि स्थितिलो उन्नवारिनि वारु ऒड्डुकु चेरुस्तारु. क्रोधं, भेदं, भयं, दण्डन, बलहीन परचडं, बन्धिञ्चडं, वधिञ्चडं वण्टि गुणालु पुडिते - गणराज्यालु वॆण्टने शत्रुवुकु लोबडि पोतायि. काबट्टि प्रधानङ्गा गणमुख्युलु सन्मानिम्पदगिनवारु. गण राज्याल वारु अन्दरू रहस्यान्नि विनडानिकि तगिनवारु कारु. वारिलो प्रधानुलु मात्रमे मन्त्राङ्गान्नि रहस्यङ्गा उञ्चडानिकि, चारुलुगा नियमिञ्चडानिकि तगिनवारु. गणमुख्युलन्दरू तमलो तामु कलुसुकॊनि गणालकु हितमैन दानिनि चेयालि. अलाकाक गणालु वेरुपडिते विडिविडिगा अनेक दळालु पुट्टुकॊनि वस्तायि. अप्पुडु समस्त प्रयोजनालु दॆब्बतिण्टायि. अनर्थालु कूडा सम्भविस्तायि. परस्परं वेरुपडि, तम तम शत्रुवुलनु प्रयोगिस्तू उण्डे वारिलो मुख्युलनु गणाललोनि पण्डितुलु वॆण्टने शिक्षिञ्चालि. कुलाललो कलहलु बयलुदेरिनपुडु कुलवृद्धुलु उपेक्षिस्ते, गणाललो भेदालु पुट्टडानिकि कारणमै वंशनाशनं जरुगुतुन्दि. आन्तरङ्गिकमैन भयमे जाग्रत्तगा गमनिञ्चवलसिनदि. बाह्यन्नुण्डि कलिगे भयं निस्सारमैनदे. आभ्यन्तर भयं वॆण्टने मूलालनु नरिकि वेस्तुन्दि. अकस्मात्तुगा पुट्टिन क्रोधमोहल वल्ल गानि, स्वाभाविकमैन लोभंवल्लगानि परस्परं माट्लाडुकोकपोते, अदि वारि पराजयानिकि सूचन. जाति चेतनु, कुलं चेतनु अन्दरू समानुले, कानि प्रयत्नं चेतनु, बुद्दि चेतनु, रूपधनादुल चेतनु अला समानुलुगा उण्डरु. शत्रुवुलु गणालनु भेदोपायञ्चेतनु, धनं इव्वडं चेतनु चील्चि वेस्तारु. काबट्टि सङ्घटितङ्गा उण्डडमे गणालकु ऎन्तो रक्षण कलिगिस्तुन्दि. भारतीय सनातन धर्मं 229 राजसहयकुल गुणालु ऒण्टरिगा राज्यान्नि पालिञ्चडं साध्यं कादु. पैगा सहयं लेनिवानिकि ए प्रयोजनालू चेकूरवु. राज्यं लभिञ्चिना, लभिञ्चिनदानिनि रक्षिञ्चडं साध्यं कादु. सेवकुलु अन्दरू कुलीनुलै, ज्ञानविज्ञान कोविदुलै, हितैषुलै, स्नेहशीलुरै उण्टे आ राजु राज्यफलं अनुभविञ्चगलडु. मन्त्रुलु उत्तम कुलसञ्जातुलु, धनानिकि अम्मुडुपोनिवारु, राजुतो कलिसि निवसिञ्चेवारु, राजुकु मञ्चिबुद्धिनि इच्चेवारु, सत्पुरुषुलु, सम्बन्ध ज्ञानकोविदुलु, भविष्यत्तुनु गूर्चि प्रणाळिकलु वेयगलिगिनवारु, कालज्ञानविशारदुलु, गडिचिपोयिनदानिकि शोकिञ्चनिवारु अयिते राजु राज्यफलान्नि अनुभविञ्चगलडु. सहयकुलु सुखदुःखालपट्ल समुलै उण्डेवारु, प्रियान्नि चेकूर्चेवारु, आदायं गुरिञ्चिन आलोचनपट्ल आसक्ति कलवारु, सत्यवादुलु अयिनपुडु राजु राज्यफलं पॊन्दुताडु. विश्वासपात्रुलु, सन्तुष्टुलु, कोशान्नि वृद्धि चेसेवारु - वीरि चेत कोशागारं निरन्तरं वृद्धि चॆन्दुतू उण्टे आ राजु राजुललो श्रेष्ठुडु अवुताडु. धनानिकि अम्मुडुपोनिवारु, विश्वासपात्रुलु, कूडबॆट्टडंलो आसक्तिकलवारु, अर्हुलैनवारु, लोभरहितुलु पालनचेस्ते कोशागारं विशेषवृद्धि चॆन्दुतुन्दि. कर्मलनु अनुसरिञ्चि फलालु प्राप्तिञ्चे शङ्खलिखित न्यायव्यवहरं ए नगरंलो उण्टुन्दो आ राजु धर्मफलान्नि अनुभविञ्चगलडु. राजधर्मालनु तॆलुसुकॊनि; मञ्चिवारिनि चेरदीसि; सन्धि, विग्रह, यान, आसन, द्वैधीभाव, समाश्रयालु अने षड्गुणालनु उपयोगिस्तू उण्डे राजु धर्मफलान्नि अनुभविञ्चगलडु. 230 भारतीय सनातन धर्मं आपदलो राजकर्तव्यं ऎदुटिवाडु गॆलवगलिगि, धर्मं तॆलिसिनवाडु, अर्थान्नि साधिञ्चगलवाडु, परिशुद्धुडु अयिते राजु वॆण्टने अतनितो सन्धि चेसुकॊनि अतनि आक्रमणलो उन्नवानिनि विडिपिञ्चुकोवालि. अवतलिवाडु अधर्म मार्गंलो गॆलिचेवाडु, बलवन्तुडु, पापपुपनुलु चेसेवाडु. अयिते वाडिकोसं कॊन्त वदुलुकॊनि अयिना सन्धि चेसुकोवालि. राजधानिनो, द्रव्यान्नो वदुलुकॊनि आपदनुण्डि तप्पिञ्चुकोवालि. प्राणालतो उण्टे राजोचितमैन गुणालतो द्रव्यान्नि मळ्ळी सम्पादिञ्चुकोवच्चु. कोशान्नी, सैन्यान्नि वदुलुकॊण्टे तॊलगिपोये आपदल कोसं अर्थधर्मालु तॆलिसिनवाडु तन प्राणालु ऎला वदुलुकॊण्टाडु? शत्रुवुल आक्रमणलो अन्तःपुर रक्षणकु गट्टिगा प्रयत्निञ्चालि. तनचेयिदाटि अदि शत्रुवु सॊम्मु अयिते दानिपै कूडा दयलेकुण्डा साध्यमैनन्तवरुकु तननु तानु परुलपालु काकुण्डा कापाडुकोवालि. राज्यं, कोट शत्रुवुलुकु स्वाधीनमै, आन्तरङ्गिकुलैन मन्त्रुलु मॊदलैनवारु कोपिञ्चिनप्पुडु, कोशागारं क्षीणिञ्चि, रहस्यालु बयटकु पॊक्कुतुन्नप्पुडु, राजु वॆण्टने सन्धि अयिना चेसुकोवालि. पराक्रममैना चूपिञ्चालि. दानितो शत्रुवुनु वॆळ्लगॊट्टटमो, ताने परलोकानिकि वॆळ्लटमो वॆण्टने तेलिपोतुन्दि. तननु प्रेमिस्तू, इष्टपडुतू, सन्तोषङ्गा उन्न सैन्यं कॊञ्चॆं उन्ना राजु विजयान्नि साधिस्ताडु. चनिपोते स्वर्गानिकि पोताडु. शत्रुवुनु चम्पिते भूमिनि गॆलुस्ताडु. युद्धंलो प्राणालु वदिलिते इन्द्रुनितो कलिसि स्वर्गलोकंलो उण्टाडु. उपायङ्गा लोकान्नि अन्तटिनी मॆत्तदनन्तो आकट्टुकोवालि. विश्वासन्तो शत्रुवु तलवञ्चि, युद्धान्नि मानुकुनेटट्लु चेयालि. लेदा ताने अतडिनि विश्वसिञ्चिनट्लुण्डालि. मञ्चितनन्तो, तिय्यनि माटलतो शत्रुपक्षान्नि अनुकूलं चेसुकॊनि राज्यं नुञ्चि बयटकुपोयि, तनवारिनि कूडदीसुकुनि, मळ्ली तन राज्यान्नि आक्रमिञ्चे प्रयत्नानिकि उपक्रमिञ्चालि. भारतीय सनातन धर्मं 231 सत्यमहिम सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः । सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह ॥ सत्पुरुषुलु ऎल्लप्पुडु सत्यं अने धर्मान्नि अनुष्ठिञ्चारु. सत्यमे सनातनमैन धर्मं. सत्यानिके ऎप्पुडू नमस्करिञ्चालि. सत्यमे उत्तममैन गति. सत्यमे धर्मं, तपस्सु, योगं. सत्यमे सनातनमैन ब्रह्म. सत्यमे गॊप्पयज्ञं अनि चॆप्पारु. समस्तमू सत्यंलोने प्रतिष्ठित मयि उन्नदि. सर्वलोकाललोनु सत्यं पदमूडु विधालु. सत्यं, समत, दमं, मात्सर्यं लेकुण्डटं, क्षम, लज्ज, सहनं, असूय लेकपोवटं, त्यागं, ध्यानं, श्रेष्ठमैन आचरणं, निरन्तरं स्थिरङ्गा उण्डे धैर्यं, अहिंस अने ई पदमूडु सत्यस्वरूपाले. इन्दुलो सन्देहं लेदु. विडिविडिगा चॆप्पिन ई पदमूडु धर्मालु सत्यान्नि ऒक्कदानिनि उद्देशिञ्चि चॆप्पिनवे. इवि सत्यान्ने आश्रयिञ्चि, दान्नि परिपुष्टं चेस्तायि. सत्यगुणालु इन्नि अनि चॆप्पटानिकि लेदु. अन्दुवल्लने पितृदेवतलतो कूडा विप्रुलु सत्यान्नि प्रशंसिस्तारु. सत्यं चॆप्पडं कण्टे उत्तम धर्मं लेदु. अबद्धं चॆप्पटानिकण्टे मिञ्चिन पापं लेदु. धर्ममु यॊक्क उनिकिनि कापाडेदि सत्यमे. काबट्टि सत्यान्नि विडिचिपॆट्ट कूडदु. दानं, दक्षिणतो गूडिन यज्ञं, त्रिविधाग्नुललो (दक्षिणाग्नि, गार्हपत्याग्नि, आहवनीयाग्नि) होमं चेयटं, वेदाध्ययनं चेयटं, इतरमैन धर्मालनु निर्णयं चेयटं गल शास्र्तालनु अध्ययनं चेस्ते कलिगे फलं मानवुडु सत्यं चॆप्पटं वल्ल पॊन्दुताडु. वेयि अश्वमेध यज्ञाल (फलाल)नु, त्रासुलो ऒकवैपु, सत्यवचन फलान्नि इङ्कॊक वैपु उञ्चि तूचिते वेयि अश्वमेध यज्ञाल फलानिकण्टे ऒक्क सत्य वचनफलमे ऎक्कुवगा तूगुतुन्दि. 232 भारतीय सनातन धर्मं आचारकाण्डं आचारं भारतीय संस्कृतिकि मूलाधारं. स्वीय शाखनु विडिचिपॆट्टि, तानु परशाखनु अनुसरिञ्चिनट्लयिते अला चेसिनवाडु ऎन्तटि उत्तमब्राह्मणुडैना सरे वाडु ए शाखकैना बाह्युडे. आचारपरुडे उत्तमुडु. आचारमु लेनिवाडे अधमुडु. स्वीय कुल देश आचारालनु पूनिकतो चेयालि. इदि वेदं आदेशिञ्चिन धर्मं अनि आचार्युलु अन्नारु. जातकर्मलु गर्भादानं मॊदलैन पदहरु कर्मलु ब्राह्मण, क्षत्रिय, वैश्यजातुलु क्रमङ्गा आचरिञ्चालि. श्रोत्रियुडिकि कुमारुडु पुट्टिनपुडु आ शिशुवु बॊड्डु कोयक मुन्दे आ श्रोत्रियुडु चॆय्यवलसिन विधुलु इवि. स्वच्छमैन चन्नीळ्लु तीसुकॊनि शिरस्सु मॊदलुकॊनि पादालवरकू सकलाङ्गाल मीदा पुष्कलङ्गा जल्लुकोवालि. वॆण्टने भक्तितो पितृदेवतलनु उद्देशिञ्चि वारिकि प्रीतिपात्रङ्गा सद्र्बाह्मणुलकु आमवस्तुवुलु - अण्टे उडिकिञ्चनि वस्तुवुलु - बिय्यं, पप्पुलू उप्पुलू पच्चि कूरलू वगैरालु भोजन प्रत्याम्नायङ्गा दानं चॆय्यालि. स्वयम्पाकमनी, पॊत्तर अनी, उभयं अनी चाला पेर्लु उन्नायि दीनिकि. जाताशौचं वच्चिन्दि कनुक भोजनादिकं उण्डदु. अन्दुकनि अन्नं मिनहगा तर्पणादिकमैन मिगता श्राद्धक्रियलु अन्नी समृद्धिगा चॆय्यालि. चाला वेडुकगा चॆय्यालि. सुतोदयमनेदि पितृदेवतल करुण. काबट्टि वॆण्टने वारिकि इला प्रीति कलिगिञ्चालनि. जाताशौचमनी, मृताशौचमनी रॆण्डु विधालैन अशुचिने सूतकं अण्टारु. ई सूतकं बॊड्डु कोयगाने कलुगुतुन्दि. अन्तेकानी अन्तकुमुन्दु पुट्टिन कॊडुकुवल्ल सूतकं लेदु. रादु. द्रव्य शुद्धी कलुगुतुन्दि. ब्राह्मणोत्तमुडिकि ऎनिमिदिनुञ्चि पदहरु संवत्सराल वयस्सुलोपल, क्षत्रियुडिकि पदकॊण्डु नुञ्चि इरवैरॆण्डु एळ्ललोपल, वैश्युडिकि पन्नॆण्डुनुञ्चि इरवैनाल्गु संवत्सराल वयस्सुलोपला उपनयनं जरपालि. भारतीय सनातन धर्मं 233 ई वयस्सुलोपल वडुगु चॆय्यकपोते ब्राह्मणुडु धर्मभ्रष्टुडु अवुताडु. निजानिकि ब्राह्मणुडिकि ऎनिमिदव एट, क्षत्रियुडिकि पदकॊण्डवयेट, वैश्युडिकि पन्नॆण्डवयेट वडुगु चॆय्यडं उत्तमं. ऒकवेळ अला आ निर्दिष्ट संवत्सराललो चॆय्यलेकपोते ऒक्कॊक्करिकी चॆप्पिन तुदिगडुवुललोपलनैना चॆय्यालि. अण्टे ब्राह्मणुडिकि पदहरेळ्ळलोपल, क्षत्रियुडिकि इरवैरॆण्डेळ्ळ लोपल, वैश्युडिकि इरवैनालुगेळ्ळलोपल जरिपि तीरालि. इदि कॊन्तलो कॊन्त मध्यमं. ई तुदि गडुवुलु दाटिपोयाक चॆय्यडं अधमं. असले मानॆय्यडं अधमाधमं अनि. वटुवु लक्षणालु ‘भवति भिक्षान्देहि’ अनि ब्राह्मणुडु, ‘भिक्षां भवति देहि’ अनि क्षत्रियुडु, ‘भिक्षां देहि भवति’ अनि वैश्यजनुडु अडगालि. ई पद्धतिलो भिक्षनु उत्तम द्विजुल मन्दिरालनुण्डि अण्टे वारि वारि कुलोत्तमुल गृहल नुण्डि भिक्षिञ्चि तॆच्चि, मञ्चि गुरुवुगारि अङ्गीकारन्तो वर्तिल्लुतू आपोशनं पट्टि, अला आपोशन पूर्वकङ्गा अन्नानिकि नमस्करिञ्चि, अदि ऎटुवण्टि अन्नमैना सरे इदि नाकु रुचिञ्चदु अनकुण्डा इष्टङ्गा तिनि, धर्मनियतितो नित्यमू गुरुल वद्दने ब्रह्मचारि निवसिञ्चि वेदं चदुवुकोवालि. ऎक्कडैना सरे दण्डं, जिङ्कचर्मं, गोची , कमण्डलुवु, जन्ध्यं, मुञ्जदर्भ मॊलत्राडु, दोवति वीटिनि धरिञ्चि वेदं चदुवुकोवडमे सद्र्बह्मचारिकि तगिनदि. वटुवु धरिञ्चे दण्डं विषयंलोनू वर्णालवारीगा नियमालु उन्नायि. ए ए वर्णाल वाळ्ळु ए ए वृक्षालकु सम्बन्धिञ्चिन कर्रलतो चेसिन दण्डालनु वाडालो चॆबुतुन्नाडु. विप्रवटुवु - मारेडु दण्डं गानी, मोदुगु दण्डं गानी धरिञ्चालि. क्षत्रिय कुमारुडु मऱ्ऱि दण्डं गानी, चण्ड्रकर्र गानी धरिञ्चालि. वैश्य ब्रह्मचारि पॆम्पुगा रावि कर्रनु गानी, मेडि कर्रनु गानी वहिञ्चालि. आ दण्डं चक्कगा, चिक्कगा, नुन्नगा उण्डालि. पुच्चू चच्चुलतो कूडि वङ्करटिङ्करगा उण्डकूडदु. कर्रकुन्न बॆरडु चॆक्कुचॆदरकूडदु. तोलु ऒलिचॆय्यकूडदु. पॊय्यिलो निप्पु सॆगलु ताकि नॊक्कुलु पडिन दण्डं काकूडदु. इलाण्टि दण्डालने वटुवुलु धरिञ्चालि. 234 भारतीय सनातन धर्मं विप्रवटुवु धरिञ्चवलसिन दण्डं पॊडुगु अतडि तलनुञ्चि पादालदाका उण्डालि. राजकुमारुडु धरिञ्चवलसिन दण्डं नुदुरुनुञ्चि काळ्ळदाका उण्डालि. वैश्यवटुवु धरिञ्चे दण्डं मुक्कु नुञ्चि काळ्लदाका उण्डालि अनि गोभिल स्मृति चॆबुतुन्दि. यज्ञोपवीतमू शिख - इवि लेकुण्डा विप्रुडु ऎन्नॆन्नि अनुष्ठानालू सत्कर्मलू चेसिना सद्गतिनि पॊन्दडु. पॊन्दलेडु. जन्निदालु वडिकेन्दुकु पवित्र स्थलं ऎञ्चुकोवालि. गोवुल पाकलोनो नदी तीरंलोनो गुडिलोनो शुचिगा कूर्चोवालि. गायत्री महमन्त्रान्नि जपिस्तूने उण्डालि. पत्तिनी विभूतिनी कदिरिनी दग्गर पॆट्टुकोवालि. विभूति जल्लुतू दारं तिय्यालि. दान्नि कुडिमोचेतिकि पदहरु सार्लु चुट्टालि. गायत्रि चदुवुतूने उण्डालि. दान्नि मुप्पेटलुगा पुरि ऎक्किञ्चि अयिदुनुञ्चि आरु मूरलु चेसि कदिरिकि तगिलिञ्चि पुरि पॆट्टालि. मूडु सार्लु पैकी मूडुसार्लु किन्दिकी कदिरिनि गिर्रुन तिप्पुतू बागा पुरॆक्किञ्चालि. चिक्कुलू मुडुलू मुडतलू पत्तिगिञ्जल अवशेषालू लेकुण्डा शुभ्रञ्चेसि मूडु मूरल पॊडुगुकि सरिजेसुकोवालि. अला मुडिचि दान्नि चूपुडुवेलन्तकु मडवालि. ई जन्निदान्नि मन्त्रपूर्वकङ्गा धरिञ्चालि. ब्रह्मचारिकी सन्यासिकी ऒण्टिपोगु जन्निदाले. विवाहितुडिकि रॆण्डु पोगुलु. अवसरार्थुलकिव्वडं कोसं मरो पोगु. इदि कनिष्ठ सङ्ख्य. ऎन्नि पोगुलु दाल्चिना विवाहितुलकु तप्पुलेदु. कृष्णाजिनं, दण्डं, जन्निदं - चिविकिपोते वाटिनि वॆण्टने मार्चुकोवालि. शीघ्रङ्गा कॊत्तवि सिद्धञ्चेसि धरिञ्चालि. चिविकिपोयिन पात वाटिनि, नुय्यिलोनो चॆरुवुलोनो नदिलोनो इला एदो ऒक जलाशयंलोकि विसिरिवॆय्यालि. जन्निदालनैते इण्टि कप्पुलमीदनो चॆट्ल कॊम्मलमीदनो वेस्तारु. इदॊक प्रान्तीयाचारं. पितृकर्म चेसेवाडे स्वयङ्गा कोरिते ब्रह्मचारि श्राद्धभोक्तगा उण्डवच्चु. यद्यद्रोचते तत्तद्भोक्तव्यम् अने वॆसुलुबाटु ऎलागू उन्दि कनुक ब्रह्मचारि तनकु निषिद्धपदार्थालु विडिचि मिगता पदार्थाले भुजिञ्चालि. उपनयनंलो वडक पॆळ्ळिकॊडुकु, पॆळ्ळिप्रक्रियलो कन्यादात, पलुमार्लु भुजिञ्चिना पर्वालेदु. ऒक्कडे कूर्चुनि भुजिञ्चिना चॆल्लुतुन्दि. दीन्नि ऎव्वरू तप्पु पट्टरु. वडक पॆळ्ळि कॊडुक्कि मुहूर्तानिकि मुन्दु हडाविडिगा रॆण्डु मुद्दलु भारतीय सनातन धर्मं 235 कतकनिच्चि अरकॊर आकलितोउण्डगाने अतडिनि लेवदीसि उपनयनं तन्तु नडिपिस्तारु पुरोहितुलवारु. आ उपनयनं पूर्ति अय्याक अतडु मळ्ळी सुष्ठुगा भोजनं चॆय्यवच्चु. चॆय्यालि. काबट्टि ऒके पूट रॆण्डु पर्यायालु भुजिञ्चडान्नि ऎव्वरू तप्पु पट्टरु. अलागे कन्यादातकु कन्यादानं अय्याकने अतडु भुजिञ्चालि. अप्पटिदाका उपवासमे. अदि अय्येसरिकि अन्दरि भोजनालू अयिपोवच्चु. सह पङ्क्तिकि अवकाशमे लेकपोनू वच्चु. अटुवण्टप्पुडु सहपङ्क्तिनि लेकुण्डा ऒण्टरिगा भुजिञ्चकूडदनि साधारण नियमं ऒक्कडे तिन्ना ऎवरू ऎग्गुकिन्द भाविञ्चरु. सूत्रानिकि अधिदैवालैन ॐकारं, अग्नि, चन्द्रुडु, पितृदेवतलु, ब्रह्म, वायुदेवुडु, सूर्युडु, देवतलु उपवीतुडि दग्गरे कूडि उण्टारु. ऎन्त आचारवन्तुडैना ब्राह्मणुडैना यज्ञोपवीत गुरुदेवतकु नमस्करिञ्चि धरियिञ्चडं उचितं. देशान्तरं वॆळ्ळिना तन देशाचारमे पाटिञ्चालिगानी पिरिकिवाडिलागा भयपडि वेरे देशंलो जीविञ्चडानिकि आशपडडं तगदु. अला ऐते अतडु निन्दिम्पदगिनवाडु अवुताडु. शौचप्रक्रिय मलमूत्र विसर्जन चेसेटप्पुडु नैष्ठिकुडैन ब्राह्मणुडु विधिगा तन यज्ञोपवीतान्नि कुडि चॆविकि चुट्टुकोवालि, तगिलिञ्चुकोवालि. पगटिपूटा सन्दॆवेळा उत्तरंवैपु, रात्रिवेळल्लो दक्षिणाभिमुखङ्गा कूर्चुनि विसर्जन चॆय्यालि. तूर्पु पडमरलवैपु तिरिगिगानी, निलबडिगानी निषिद्धं. पण्डिन चेललो वाटि चेरुवलो, राजमार्गाललो, नलुगुरू कूडे रच्चबण्डल समीपंलो मल, मूत्रविसर्जन चेयकूडदु. गनुललोपल, चॆरुवुल्लोनू, चॆरुवु गट्लमीद, कोटकु चुट्टुपक्कला, चल्लारिन कॊलिमि गूट्लोनू मल, मूत्र विसर्जन चॆय्यकूडदु. अदि चाला अनुचितं. अलागे अगड्तललो, चलिवेन्द्राल्लो, धान्यादुलु निल्व चेसे पातर्ललोनू, गादॆल चेरुवल्लोनू चेयकूडदु. सत्राल्लो, चाकिरेवुल्लो, सरोवरसमीपान, दिगुडु बावुल तटाल्लोनू, नूतुल दग्गरा, पूल, पण्ड्लतोटल्लो, मामिडि-ताडि लाण्टि चॆट्ल तोपुल्लो, मठाल चॆन्त, आवुपेड कुप्पल दग्गरा, रकरकाल पनुलु चेस्तू जनसञ्चारं मसिले प्रदेशाललोनू, 236 भारतीय सनातन धर्मं एनुगुलु, गुर्राल गुम्पुलु ऎक्कि ऎन्तो वेडुकगा राकुमारुलु विनोदविहरालु जरिपे प्राङ्गणाललोनू मलमूत्र विसर्जन चॆय्यडं अनुचितं. मल विसर्जन अय्याक मट्टितो नीटितो गन्धलेपनालतो शुभ्रं चेसुकोवालि. शौचानिकि पनिकिरानि मन्नुलु. चौडुपड्ड नेललोनि मट्टि, ऎवडो वाडेसि पडवेसिन मिगिल्चिन मट्टि; पामुल पुट्टमीद मट्टि, ऎलुकल कन्नाल चॆन्तनुण्डे मट्टि - इवि शौचानिकि वाडकूडदु. इवि तप्प मरॊकचोटुनुञ्चि मन्नु तीसुकुनि शौचक्रिय निर्वहिञ्चुकोवालनि पण्डितुलु चॆबुतुन्नारु.
- ऎमुक लोपल उण्डे मूलुगु, 2) मॆदडु, 3) मलं, 4) नॆत्तुरु, 5)वीर्यं, 6) मूत्रं, 7) चॆवि गुलुगु, 8) चॆमट, 9) कण्टि पुसुलु, 10) कत्तिरिञ्चिन गोळ्लु, 11) कफं , 12) कन्नीरु इवि मॊत्तं (12) शरीर मलमुलु. अण्टे शारीरक मलिनालु. पैन चॆप्पिन मॊत्तं 12 शारीरक मलिनाललो मॊदटि आरिण्टिलो एदि सोकिना ताकिना वॆण्टने मट्टि रुद्दुकुनि नीटितो कडुक्कोवालि. अदि शुद्धि. तक्किन आरिण्टिलो एदि स्पृशिञ्चिना केवलं नीळ्लतो कडुक्कॊण्टे चालु,. दन्तधावनं चेयडानिकि उपयोगिञ्चे पुल्ल नुञ्चि कॊञ्चॆङ्गा पालु ओडुतू उण्डालि. अण्टे पालुकारे चॆट्टुकु सम्बन्धिञ्चिनदै उण्डालि. मध्यलो अक्कडक्कडा मुळ्ळु लेदा कणुपुल्लाण्टिवि चाला अवसरं. पैन तॊक्क, तोलु कलिगिन पुल्लनु तीसुकॊनि प्रातःकालंलो दन्तकाष्ठं दन्तधावनं चॆय्यालि. कण्टकं क्षीरवृक्षोत्थं द्वादशाङ्गुळ सम्मितं, कनिष्ठिकाग्रवत् स्थूलं पर्वार्थकृतकूर्चकम्. पन्नॆण्डङ्गुळाल पॊडवुण्डालनी चिटिकॆनवेलन्त लावुण्डालनी दानि अग्रभागान्नि नमिलि कुञ्चॆलागा चेसुकोवालनी सूचिञ्चिन्दि. ऐदु पर्वदिनाललोनू (पञ्चपर्वालु- अष्टमि, चतुर्दशि, पौर्णमि, अमावास्य, सूर्यसङ्क्रान्ति), पाड्यमि तिथुललोनू, जन्मदिनाललोनू, उपद्रवङ्कानी ग्रहयोगं कानी उल्कापातं कानी जरिगिनप्पुडु, षष्ठि नवमि तिथुलु वच्चिन रोजुललोनू, श्राद्धं पॆट्टे रोजुना, अलागे विशेष व्रतालनु आचरिञ्चे सन्दर्भाललोनू निषिद्धं. भारतीय सनातन धर्मं 237 ई भूलोकंलो ब्राह्मणुडु ऎन्त गॊप्पवाडैना, दर्भलु कोसि तॆच्चुकोवडानिकि बद्दकिञ्चि सोमरियै दर्भलु लेकुण्डा सन्ध्यादेविनि उपासिञ्चिना, जपालु, हॆूमालु, अग्नि कार्यालू मॊदलैनवि ऎन्नि ऎन्तगा चेसिना अवन्नी निष्फलाले. कासिन्तैना पुण्य फलं आतडिकि सिद्धिञ्चदु. देवेन्द्रुडिकि वज्रायुधं, श्रीमन्नारायणुडिकि सुदर्शनचक्रं, परमेश्वरुडिकि त्रिशूलंलागे ब्राह्मणुलकु दर्भ. अदे वारिकि सकल पुण्यालनू पुण्यकार्यालनू प्रयोजनालनू सिद्धिम्पजेसे एकैक साधनं. काबट्टि दर्भनु विडिचिपॆट्टडं, अदि लेकुण्डा अनुष्ठानालु चॆय्यडं ब्राह्मणुडन्नवाडिकि भाव्यं कादु, धर्मं कादु. स्नानं चेयडानिकि ऎत्तरि प्रदेशाललो तॊट्टॆलुकट्टि नीरु निल्वचेसि गॊट्टालतो स्नानाल गदिलोकि ऒम्पे पोतनीरुकण्टे नेलमीद बानल्लो पट्टि उञ्चिन नीळ्लु स्नानानिकि मञ्चिवि. दीनिकण्टे बाविनीरु, कॊलनुनीरु, एटिनीरु, पुण्यतीर्थाललो उण्डे जलमू, गङ्गाजलं वरुसगा ऒकदानिकण्टे मरॊकटि श्रेष्ठमैनवि. वीटन्निण्टिलो गङ्गाजलं इङ्का श्रेष्ठं. नदुललो प्रवहिञ्चे तॊलिवाननीळ्ळु ऎर्रगा बुरदवारि उण्टायि कनुक अवि मुट्टुनीळ्ळतो समानं. वाटिनि मुट्टजनदु. ताककूडदु. ऎन्तगा कलकबारिनप्पटिकी प्राचि पट्टिनकुण्डलो पट्टुकॊनि उञ्चिनप्पटिकी इतर नदीजलालकण्टे कूडा गङ्गाजलं श्रेष्ठमैनदनी स्नानयोग्यमैनदनी धर्मकार्यालु तॆलिसिन पॆद्दलु चॆप्तुण्टारु. सन्ध्यावन्दनं वेलिकॊनललोनू मॊदळ्ळलोनू पुण्यतीर्थालुण्टायण्टोन्दि शास्र्तं. चिटिकॆन व्रेलि मॊदट प्रजापतितीर्थं, उङ्गरपुवेलु पादु पितृतीर्थं, नडिमिव्रेलु मॊदट ब्रह्मतीर्थं उण्टायनि प्रतीति. इक अन्नि वेळ्ळकू चिवरिभागं देवतातीर्थमनि वर्तिल्लुतुण्टुन्दि. आया देवतलकु आया तीर्थालु अन्दिञ्चे जलाललोने तृप्ति कलुगुतुन्दि. ब्राह्मणुडु ब्रह्मतीर्थजलालनु समन्त्रकङ्गा उज्ज्वलङ्गा तन शरीरान मूडुचोट्ल चल्लुकोवडं विधिविधानं. पद्मासनंलो कूर्चॊनि तॊडलू चेतुलू मोकाळ्ळ मध्यलो उण्डे विधङ्गा चक्कगा कूर्चॊनि सन्ध्यवार्चडं उत्तमं. कॊन्दरु मोकाळ्ळमीद कूर्चुनि सन्ध्योपासनलो भागङ्गा अर्घ्यालिव्वा लन्नारु. 238 भारतीय सनातन धर्मं तूर्पुनकुगानी, उत्तरानिकि गानी अभिमुखङ्गा कूर्चोवालि. पवित्रजलालनु कुडिचेति पुडिसिलिलो पोसुकॊनि वरुसगा ब्राह्मण, क्षत्रिय, वैश्युलु - हृदयं, कण्ठं, तालु स्थानाललो अदेक्रमंलो ऒक्कक्षणं निलिपि आ तरुवात वाटिनि मूडुसार्लु केशवाय स्वाह, नारायणाय स्वाह, माधवाय स्वाह अण्टू नोटिलोनिकि पुच्चुकोवालि. अटुपैनि मूतिनि अड्डङ्गा ऒकसारि निलुवुगा मूडुसार्लु तुडुचुकोवालि. मुक्कुरन्ध्रालु, कळ्ळु, चॆवुलु, बॊड्डु, वक्षस्थलं, भुजालनु तडुपुकोवालि. अदि कूडा मुन्दु कुडिवैपु दक्षिणभागं, आ तर्वात वामभागं ऎडमवैपु. अला पवित्रजलालु आया शरीरभागालनु ताकेला तडि चेतितो स्पृशिञ्चुकॊनि मुदमुतो सन्ध्यवार्चालि. आ तरुवातने लौकिककार्यालन्नी चेयटं तगिन पद्धति अनि पॆद्दलण्टारु. मञ्चम्मीद, पीटमीद कूर्चॊनिगानी, काळ्ळकु चॆप्पुलु वेसुकॊनि गानी, तलपागा धरिञ्चिगानी, नव्वुतू, माट्लाडुतू, नडुस्तू, वङ्गॊनि, पडुकॊनि, निलबडि सन्ध्यवार्चकूडदु. श्राद्धं पॆट्टेटप्पुडु, यागालु चेसेटप्पुडु, ग्रहण समयंलोनु, सूर्युडु मेषादि राशुललोनिकि प्रवेशिञ्चे पुण्यकालमैन सङ्क्रान्तुललोनू, सगोत्रिकुलु मरणिञ्चिनपुडुगानी पुट्टिनपुडु गानी वच्चे सूतककालंलोनू, अन्त्यजातिवारिनि ताकिनप्पुडु, स्नानं पुण्यनदुललोने तप्प वेडिनीळ्ळस्नानं चेयटं तगदु. पुण्यनदीजलाल चन्नीटिस्नानमे चेयालि. कुक्क, नक्क, पन्दि, कोडि, गाडिद, काकि वीटिनि ताकिते अशौचदोषं अण्टुकुण्टुन्दि. अलागे शौचानिकि नीरुलेनिचोट्ल मलमूत्र विसर्जन चेसिना अशौचमे. ई सन्दर्भाललो शौचं कोसं ब्राह्मणुडु नीटिलो मुनगवलसिनदे. अण्टे इण्टिकि वच्चि निण्डा स्नानं चॆय्याल्सिन्देननि. चाकलि, बोय, जलगरि, गॊडगरि, कुक्क, कटिकवाडु, कोडि, पन्दि - अलागे वीटितो पाटु बॊड्डु किन्दि अवयवालैन काळ्ळू, पादालू मॊदलैनवी गनक ब्राह्मणुडिकि तगिलिते आ ब्राह्मणुडु अवि तगिलिन तन शरीरभागान्नि नीटितो कडिगिते दोषं पोतुन्दनि बुधुलु सॆलविस्तुन्नारु. शवान्नी, दळितुण्णी, सूतकंलो उन्न वाडिनी, कटिकवाडिनी, ब्रह्महत्यापातकं चेसिनवाडिनी ताकिनट्लयिते ब्राह्मणुडु वॆण्टने कट्टुबट्टलतोने स्नानं चॆय्यालि. भारतीय सनातन धर्मं 239 पिदप अग्नि कार्यं हॆूमं मौनङ्गा चेसि, नॆय्यिनि नालुककु तगिलिञ्चुकॊनि दोषं पोगॊट्टुकॊवालि. इदी दीनिकि प्रायश्चित्त विधि अण्टोन्दि अलनाटि ई धर्मशास्र्तं. सूतकंलो उन्न वाडिनि गानी, शवान्नि गानी, मालनु गानी विरिविगा ताकिनवाण्णि ताकिनवाडु केवलं स्नानं चेस्ते चालु पवित्रुडु औताडु. अन्दुवल्ल इटुवण्टि दोषालु पोवालण्टे अटुवण्टि सुस्नातुण्णि मूडुसार्लु स्पृशिञ्चिना चालु - शुद्धि अवुतुन्दि. ब्राह्मणुडु रॆट्टिम्पु गायत्रि जपिञ्चाल्सिन सन्दर्भालू, रॆण्डुसार्लु सन्ध्यवार्चवलसिन सन्दर्भालू चॆबुतुन्नाडु. शौचस्नान श्राद्ध भोजन समयाललोनू, दानालु पुच्चुकॊनेटप्पुडू, देवपूजा - पितृपूजाकार्यक्रमादि नियमाललोनू तप्पनिसरिगा इनुमडि सन्ध्यवार्चालि. व्याहृतुलु सन्ध्यावन्दनंलो सप्तव्याहृतुलनु पलकालि. अवि- भूः, भुवः, स्वः/ सुवः, महः, जनः, तपः, सत्यं. भूमितो मॊदलय्ये ई व्याहृतुललो सत्यलोकं चिवरिदि. सत्यान्तङ्गा सावित्री मन्त्रान्नि मुम्मार्लु चदवालि. अध्यात्मवेत्तलकु अदे प्राणायामं. अदि ॐकारं आदिगा उण्डालि. इला प्राणायामं अन्नि पनुलकू मॊदट चेयडं मुख्यं. काबट्टि ॐ केशवाय स्वाह, ॐ नारायणाय स्वाह, ॐ माधवाय स्वाह अनी मूडुसार्लु आचमनं चेसि मुम्मार्लु नीळ्लु शिरस्सुन जल्लुकोवालि, तानु मुक्कुनु वेळ्ळतो पट्टुकॊनि प्राणायामं आचरिञ्चालि. अला आचरिञ्चि, श्रेष्ठमयिन नदुलचॆन्तगानी, तटाकालकु चेरुवलो निवसिञ्चडं सम्भविञ्चिनट्लयिते शुचिस्नानादिविधुलनु अक्कडे पूर्तिचेसुकॊनि, अक्कड मन्त्र मार्जनं चेसि, सूर्युडिकि म्रॊक्कि विप्रुडु शुद्धिपॊन्दुताडु. भूः, भुवः, स्वः अने मूडु शब्दालु व्याहृति त्रयं. हॆूमादुललो पूर्णाहुतिकि मुन्दु ई मूडु शब्दालतो हविस्सुलनु व्रेल्चडं विधायकं. भूर्भुवस्सुवर्लोक पालकुलु अग्नि, वायु, सूर्युलु. ई मुग्गुरे वसु, रुद्र, आदित्य रूपुलु. श्राद्धकर्मललो ई मुग्गुरु पितरुलनि शास्र्तं. व्याहृति अण्टे सामान्यार्थं उच्चारणं.
- सप्त-व्याहृतुलु- 1) भूः, 2) भुवः, 3) सुवः, 4) महः, 5) जनः, 6)तपः, 7) सत्यम्. ई येडुनु ब्राह्मणुलु प्राणायामन्तो पठिञ्चदगिनवि. 240 भारतीय सनातन धर्मं तूर्पुन अरुणकान्ति उन्न समयंलोने शौचादि विधुलन्निण्टिनी तीर्चुकॊनि, चक्कगा प्रातःकाल सन्ध्यावन्दन विधिनि निर्वर्तिञ्चि सन्ध्यवार्चालि. सूर्युडु सगं अस्तमिञ्चे समयंलो सायं सन्ध्यावन्दनं चेयालि. उदयम्पूट सूर्युडू रात्रिपूट सन्दॆवेळ चुक्कलू तोचेन्त वरकू जपं आचरिञ्चालि. आपैन गृहस्थु धर्मानिकि तगिनविधङ्गा अग्निकार्यं हॆूमं चॆय्यालि. व्रेल्चि गुरुलकु म्रॊक्कि वेदं चॆप्पिञ्चुकॊनि वेदंलो चॆप्पिनट्लु चदिवि विनयङ्गा सेवचेसि विप्रगृहलनुञ्चि भिक्ष वेड्कतो तॆच्चि ब्रह्मचारि गुरुवुगारि अनुमतितो स्वीकरिञ्चालि. देवपितृकार्याललो नलुगुरु सवर्णुलकु प्रान्त वंशाचारादुल प्रकारं भोजनं एर्पाटुचेसे प्रदेशालनु पसुपुतोनो गोमयन्तोनो चतुरस्राकारं त्रिकोणाकृति वृत्ताकारंलो केवल सम्प्रोक्षितं चेसि शुद्धिचेयालि. ई विधि भोजनं पॆट्टडानिकि मुन्दे चॆय्यालि. गृहस्थुडनेवाडु काळ्लू, चेतुलू कडुक्कॊनि मुम्मारु शिरस्सुन नीळ्लु चल्लुकोवालि. पीटपै कूर्चोवालि. आ पीटपैनुण्डि काळ्ळु नेलपै उण्डेला मोपि मरी कूर्चोवालि. श्रद्धतो आपोशनं पट्टालि. प्राणाहुतुलु चेयालि. इवन्नी चेसि मौनङ्गा आहरान्नि स्वीकरिञ्चालि. प्राणाहुतुलु- भोजनं चेसेटप्पुडु पुडिसिट पट्टुकॊनि जलान्नि मन्त्रपूर्वकङ्गा पुच्चुकोवडं परिषेचिञ्चडं. भोजनं प्रारम्भिञ्चेटप्पुडु परिषेचिञ्चिन अन्नं मॆतुकुल्नि ‘प्राणाय स्वाह’ मॊदलैन मन्त्रालतो पञ्चप्राणालकू अण्टे, शरीरंलोनि अयिदु वायुवुलकू आहुतुलुगा पुच्चुकोवडं. भोजनानिकि कूर्चुन्नप्पुडु कञ्चंलोनो आकुलोनो वड्डिञ्चिन अन्नंलो पै भागान उन्न कॊन्त अन्नान्नि कॊन्नि मॆतुकुल्नि चेतुल्लोनिकि तीसुकॊनि ‘धर्मराजाय, चित्रगुप्ताय’ अण्टू तीसि पक्कने नेलपै पॆट्टालि. अला भूमिपै निल्पि आ तर्वात आपोशनं पट्टालि. नीटिने अशनङ्गा आहरङ्गा स्वीकरिञ्चटं आपोशनं. भोजनं चेसेटप्पुडु ब्राह्मणुडु ई विधङ्गा चेयटं धर्मं. भोजनानिकि मुन्दु पञ्चप्राणाल रूपंलो उन्न अग्निकि चेसे आहुतिनि प्राणाहुति अण्टारु. इला प्राणाहुतुलु चेसे समयं नुञ्ची भोजनं भारतीय सनातन धर्मं 241 पूर्तय्येदाका मौनङ्गा उण्डालि. अला चेयकपोयिना, मध्यमध्य हुङ्कारादुलैन सञ्ज्ञाध्वनुलु चेसिना मौननियमं चॆडिपोतुन्दि. अन्दुवल्ल बुद्धिमन्तुलैनवारु ए रकङ्गानू मौनव्रतान्नि विडिचिपॆट्टने कूडदु. अतिथुलकू, कोरि वच्चिनवारिकी, पितृदेवतलकी, इन्द्रादिदेवतलकू पॆट्टिन नैवेद्यङ्गा समर्पिञ्चिन दाण्ट्लो मिगिलिनदि चाला चाला शुद्धमैनदि. अटुवण्टि अन्नान्नि नित्यमू तिनडमे गृहस्थु पाटिञ्चवलसिन उत्तमोत्तम धर्मं. विप्रुडु भोजनं चेसे सन्दर्भंलो कूर्चॊनेन्दुकु उपयोगिञ्चकूडनि पीटलु. इनुमुतो चेसिनदि पनिकिरादु. अलागे इनुमुनु चुट्टुकम्मुलुगागानी तॊडुगुगागानी अमर्चिनदी पनिकिरादु. आ कॊसनो ई कॊसनो मुनुपॆप्पुडो कास्तमेर कालिन पीटनू, मोदुगुचॆक्कतो चेसिन पीटनू, पनिकिमालिनट्टु पगिलिपोयिन विरिगिन पीटनू भोजनवेळ एरिकोरि कूर्चोडानिकि उपयोगिञ्चकूडदु. ई पीटलपै विप्रुडु भोजनानिकि कूर्चोडु. इनुप पात्रलोनू मट्टि पात्रलोनू आकु वॆनुकभागंलोनू पीटपैना इला रकरकालुगा, रकरकाल चेष्टलतोभोजनं चेयकूडदु अनि आदिमुनीश्वरुलु चॆप्तुन्नारु. आशगा अनेकुलु चूस्तू उण्डगा ऒक्कडे ऎवडिकी पॆट्टकुण्डा आबगा तिनटं तगनि पनि. कुडुवगन् चनदु. अलागे ऒके ऒक्कडु चूस्तू उण्टे वाडिकि पॆट्टकुण्डा तक्किन वारन्दरू तिनडमू पद्धतिकादु. अनि धर्मतत्त्वज्ञुलैनवारु विडिचिपॆट्टकुण्डा चॆप्तुण्टारट. दीनिकि मूलं पराशर स्मृतिलोनि ई श्लोकं. नादत्वा मिष्ट मश्नीया द्बहूनां चैव पश्यताम्, अश्नीयु र्बहव श्चैव तथा नैकस्य पश्यतः. नॆलरोजुलपाटु मोदुग आकुल विस्तट्लो निष्ठगा प्रीतिपूर्वकङ्गा भोजनं चेसिन विप्रुडिकि चान्द्रायणव्रतं चेसिन फलं दक्कुतुन्दि. भोजन नियमालु- चन्द्रुडि वृद्धिक्षयालनु अनुसरिञ्चि तानु तिने आहरपरिमितिनि पॆञ्चुतू तग्गिस्तू चेसे व्रतं - चान्द्रायण व्रतं. 242 भारतीय सनातन धर्मं ऎवरैना ऒकडु नीळ्ळु तागुतुन्नप्पुडु गानी लेदा मरॊकडु कञ्चंलो अन्नं तिण्टुन्नप्पुडु गानी वाळ्ळु तागे तिने पात्रलनुञ्चि ऎङ्गिलिनि चिन्दिञ्चे ऒक्क नीटि बॊट्टैना ऒक्क अन्नं मॆतुकैना अक्कडे उन्न अन्नं पात्रपै चिन्दिते आ पात्रलो उन्न अन्नं इक ऎवरू तिनरानिदनि ब्राह्मणोत्तमुलु चॆप्तू उण्टारु. भोजनं चेसे समयंलो चेयवलसिन प्राणाहुति कार्यक्रमालनु पूर्तिचेसिन तर्वात आचनमन पात्रनु लेदा, अन्नं वण्डिन पात्रनु ऎङ्गिलि चिन्दुलु पडकुण्डा ऎत्तयिन प्रदेशंलो उञ्चि, तन पात्रलोनि अन्नान्नि तानु तिनडमे अन्निण्टिकन्ना मेलैन पद्धतिगा धर्मज्ञुलु चॆप्तुण्टारु. ब्राह्मणोत्तमुडु तन कुडिचेति बॊटनवेलु तप्प मिगिलिन नालुगुवेळ्ळलोनू कनीसं मूडिण्टिकि उङ्गरालु पॆट्टुकोवालि. चूपुडि वेलुकि वॆण्डि उङ्गरं, दीनिकि पॊरुगुन उण्डे नडिमि वेलुकि मेलिमि पसिडि उङ्गरं, तक्किन रॆण्डु वेळ्ललोनू एदो ऒकदानिकि जलपोत उङ्गरं अण्टे, रागि उङ्गरानिकि वॆण्डिगानी, बङ्गारङ्गानी पूतवॆट्टिन उङ्गरं धरिञ्चालि. साधारणङ्गा इलाण्टिदान्नि चिटिकॆनवेलुकि धरिस्तारु. मॊत्तं मीद अतडि ई वेळ्लकु ई उङ्गरालु उण्डालि. वड्डन नियमालु वड्डन समयंलो पाटिञ्चवलसिन मडि नियमालु. वड्डन चेस्तुन्नप्पुडु भोजनं चेस्तुन्न वारिदॆवरिदैना ऎङ्गिलि तुळ्ळि अन्नङ्कुण्डलोगानी लेदा वड्डिञ्चे आहरपदार्थालुन्न पात्रलोगानी पडिते आ ऎङ्गिलिवण्टपात्रलोनि वण्टकान्नि विडिचि पॆट्टेयालि. दानिनि मळ्ळी इतरुलकु वड्डिञ्चकूडदु. इदॊक नियमं. मरो नियमं एमिटण्टे ऒकवेळ तिण्टुन्नवारि ऎङ्गिलि तुळ्ळिपडि वड्डिञ्चेवारिनि सोकिते वारु वड्डन आपिवेयालि. चेतिलो उन्न पात्रनु किन्द पॆट्टॆय्यालि. अला वड्डिम्पक डिञ्चि, वॆण्टने पॆरटि बाविचॆन्तकु वॆळ्ळि हस्तपादादि प्रक्षाळनं चेसुकुनि, अपवित्रः पवित्रो वा इत्यादि श्लोकन्तो मुम्मारु शिरस्सुन नीळ्ळु जल्लुकॊनि केशवनामालतो आचमिञ्चि तिरिगिवच्चि वड्डन कॊनसागिञ्चवच्चु. प्रयाणंलो उन्नप्पुडु वॆण्ट तीसुकुवॆळ्ळे अन्नं मूटनु कूटिमुडि अण्टारु. दानिनि वॆण्ट तीसुकुवॆळ्ळेवाडु नियमालु पाटिञ्चकुण्डा प्रयाणं चेस्ते आ कूटिमुडिनि किन्दिकि दिञ्चकुण्डा अतडिमीदा मूटमीदा उत्तमधर्म पद्धतिलो अण्टे, समन्त्रकङ्गा मूडुसार्लु शुद्धोदकालु चल्लालि. भारतीय सनातन धर्मं 243 भोजनानन्तर विधुलु भोजनं चेसिन तर्वात चिवरिलो नीळ्ळु तागे पात्र तीसुकॊनि अन्दुलोञ्चि पुडिसॆट्लो सगं नीळ्ळु चेतिलोनिकि तीसुकॊनि भूमिपै विडिचिपॆट्टालि. भोजनानिकि मुन्दू, भोजनं मुगिञ्चगाने आपोशनं पट्टि परिषेचनं चॆय्यडं अने नियमं उन्दि. इदि भोजनानन्तर परिषेचन प्रक्रिय. इदि चेसेटप्पुडु पुडिसॆलि निण्डा नीळ्ळु तीसुकॊनि सगं आपोशनं पट्टि मिगिलिन सगं विस्तरिचुट्टू नेलपै विडिचिपॆडतारु. अला विडिचिपॆट्टडं वल्ल अदि पाताळंलो उन्न नरकलोकवासुलकु चेरुतुन्दि. दानिवल्ल वारिकि वेडुक कलुगुतुन्दि. भोजनं चेसिन तर्वात चेस्तुन्नप्पुडु कूडा ऎङ्गिलिचेत्तोने अण्टे, कुडिचेत्तोने जागुसॆय्यकुण्डा तीर्थपात्र तीसुकोवटं तगिनदि. ऎङ्गिलि पोयेला चॆय्यि कडिगिन तर्वात तीसुकुण्टे समस्तदेवता बृन्दमू पितृदेवतलू विपरीतङ्गा कोपगिञ्चुकुण्टारु जाग्रत्त! इदि इव्वेळ विड्डूरङ्गा कन्पिस्तुन्दिगानी निन्न मॊन्नटिवरकू नैष्ठिकुलु इलागे मञ्चिनीळ्लु पुच्चुकुनेवारु. ऎडमचेतितो पुच्चुकुनेवारुकादु. ग्लासुनु ऎडम चेतितो पुच्चुकुन्ना, कुडिचेति अरचेतिमीद आन्चि मञ्चिनीळ्लु पुच्चुकोवडमने आचारं, अनन्तरकालंलो वच्चिन मध्येमार्गं. इप्पुडैते मनकु ग्लासुलुकूडा अवसरं लेदु सीसाले!! चिन्नपिल्ललकु बॊज्जनिण्डा अन्नं तिनिपिञ्चिन तरुवात, कन्नतल्लि तन कुडिचेतितो वारि बॊज्ज निमरालि. बडबाग्नि जठराग्नि अगस्त्युलु मा बिड्ड तिन्न आहरान्नि जीर्णमय्येट्टु चेसि माकू, मा पिल्ललकू आरोग्यान्नि इच्चुगाक अण्टू बॊज्ज निमरालि. जीर्णं जीर्णं वातापि जीर्णं अण्टू नेटिकी तल्लुलु चदुवुतारु, बॊज्ज निमुरुतारु. अला निमुरुतू अला चदिविनट्टयिते पिल्ललु तिन्न गट्टिमुद्दलुसैतं हुतमैपोतायि, अरिगिपोतायि. गट्टि गट्टि मुक्कलू, मॊक्कजॊन्न वगैरा गट्टिकण्डॆलू अरिगिपोतायनी. सुलुवुगा जीर्णं कानिविसैतं जीर्णमवुतायनडं. बडबाग्नि समुद्रंलो उण्डे अग्नि, गुर्रं आकारंलो दीनि ज्वाललु विस्तरिस्तू उण्टायि काबट्टि दीनिकापेरु वच्चिन्दि. वातापि अने राक्षसुण्णि अतडि सोदरुडैन इल्वलुडु वण्डि वड्डिञ्चगा अगस्त्युडु जीर्णं चेसुकुन्नाडनि कथ. जीर्णशक्ति प्रदातलुगा मुग्गुरिनी चॆप्पडं अन्दुके. 244 भारतीय सनातन धर्मं यागविधुलु ब्राह्मण क्षत्रिय वैश्युललो ऎवरैना ऒकरु ऒक यज्ञं तलपॆट्टि, दानि व्ययभारं मॊय्यलेक शूद्रजातिवारिनुञ्चि धनधान्यादुलु अभ्यर्थिञ्चि तीसुकुनि वाटिनि विनियोगिञ्चि यज्ञं निर्वहिस्ते, आ यज्ञ फलं यावत्तू आ शूद्रुडिके दक्कुतुन्दि. कागा अला यज्ञं चेसिनवाडु चच्चि चण्डालुडवुताडु. अण्टे यज्ञं चेस्ते सॊन्त डब्बुतो चॆय्यालि. अन्तगा अवसरमैते कुलंवारिनुञ्चो कुटुम्ब सभ्युलनुञ्चो सहयं अन्दुकोवच्चु. अन्तेकानी यज्ञं पेरुचॆप्पि अन्दरिनुञ्ची, चन्दालु दण्डुको कूडदनडं सारांशं. भयपॆट्टडानिकि अप्पटि कालान इदॊक मार्गं!! वस्तुरूपङ्गा गानी, धनरूपंलोगानी यागङ्कोसमनि ऎवरिनुञ्चैना सॊम्मुनु याचिञ्चि तीसुकुन्नट्टयिते आ सॊम्मुनु आ यागङ्कोसमे विनियोगिञ्चॆय्यालि, खर्चु पॆट्टालि. अला काक परमलुब्धुडै आ सॊम्मुनु तन भोगं कोसमनि दाचिपॆट्टुकुन्नवाडु आगम बाह्युडु. स्मार्त धर्म शास्र्तालन्नी अतण्नि वॆलिवेस्तायि. मरुजन्मलो अतडु काकिगा पुडताडु. धनं कलिगि यागानिकि उपक्रमिञ्चडं ऎप्पुडु चेयालण्टे तन कुटुम्बानिकि मूडु संवत्सराल कालं पोषणकु सरिपोयेला धनं उण्टे ए अनुमानमू लेकुण्डा साङ्गङ्गा चेयालि. अन्दरिचेता गौरविम्पदगिन विद्य गानी तपस्सु गानी लेनि वारिकि जनुलकु इच्चे दानं वल्ल फलं लेदु. नॆय्यिनिगानी तेनॆनु कानी पच्चिकडवललो ऎवडैना ऎन्नडैना पोसे बुद्धिहीनुलु उण्टारा? गुरुवुगारिकि पूजचेसि आयननुञ्चि सॆलवु तीसुकॊनि वच्चि समावर्तनानिकि अर्हुडै क्रमङ्गा स्नानं चेसि सन्ध्यवार्चि अग्निहॆूत्रं चेसिनट्लयिते आ पुरुषुडु तानु स्नातकुडु अने पेरुतो व्यवहरिम्पबडताडु. समावर्तनं वेदाध्ययनं मुगिसिन तरुवात, गृहस्थाश्रमं स्वीकारं कोसं तिरिगि वॆळ्लेटप्पुडु गुरुवु समक्षंलो जरिपे वेडुक/ क्रतुवु. वेदपाठं चॆप्पिन तर्वात आचार्युडु शिष्युलनु ई विधङ्गा आदेशिस्ताडु. सत्यान्ने पलुकु. धर्मं आचरिञ्चु. नी विद्याभ्यासं विषयंलो एमरुपाटु वहिञ्चकु. अण्टे निरन्तरं चदुवुतू उण्डु अनि. आचार्युडु कोरिन धनं भारतीय सनातन धर्मं 245 इच्चि, तरुवात विवाहविधिनि आचरिञ्चु. दानिनि विच्छिन्नं चेयकु. सत्यं विषयंलो एमरुपाटु वहिञ्चकु. धर्मं विषयंलो एमरुपाटु वहिञ्चकु. नैपुण्यालनु साधिञ्चे विषयंलो एमरुपाटु वहिञ्चकु. सम्पदनू कीर्तिनी सम्पादिञ्चटंलो एमरुपाटु वहिञ्चकु. चदवडंलोनू बोधिञ्चडंलोनू एमरुपाटु वहिञ्चकु. देवपितृकार्याललो एमरुपाटु वहिञ्चकु. तल्लि देवतगा कलवाडिवि कम्मु. अण्टे तल्लिनि देवतगा भाविञ्चु. तण्ड्रि देवतगा कलवाडिवि कम्मु. अण्टे तण्ड्रिनि देवतगा भाविञ्चु. आचार्युडु देवतगा कलवाडिवि कम्मु. अण्टे आचार्युडिनि देवतगा भाविञ्चु. अतिथि देवतगा कलवाडिवि कम्मु. अण्टे अतिथिनि देवतगा भाविञ्चु. निन्दिम्प तगनि पनुलने चॆय्यि. इतरमैन पनुलु चेयवद्दु. मालो उन्न मञ्चि गुणालने स्वीकरिञ्चु. इतरमैनवि अण्टे ऒकवेळ चॆड्डगुणालेमैना गुरुवुललो उण्टे वाटिनि स्वीकरिञ्चवद्दु. अनि. दीनि मन्त्रं तैत्तिरीय संहित शिक्षावल्लि 11व अनुवाकंलो उन्दि. विवाहरीतुलु कुलञ्चेत अधिकुडु गानी अलागे कुलञ्चेत सरिसमानुडुगानी गुणवतुलैन कन्यलनु पॆण्ड्लि आडटं तगिन पनि. ऎन्दुकण्टे कुलहीनुडु कुलवन्तुरालिनि पॆण्ड्लि चेसुकोवडानिकि ऎक्कडा सिद्धपडडु कदा! विप्रुलु ऎटुवण्टि कन्यलनु विवाहमाडालो चॆप्तुन्नाडु. कुलं ऒक्कटे अयि उण्डालट. गोत्रालु मात्रं कलवकूडदट. वीटितोपाटु मञ्चि लक्षणालु कलिगि चूडगाने इष्टपडेला प्रियङ्गा उण्डे कन्यलनु मन्त्रपूर्वकङ्गा पॆळ्ळिचेसुकोवालट. प्राचीनकालंलो उन्न ऒक सम्प्रदायान्नि केतन इक्कड चॆप्तुन्नाडु. दानिलो ऒक क्रमपद्धति उन्दि. इदि ब्राह्मण, क्षत्रिय, वैश्य, शूद्र अने चातुर्वर्ण्य क्रमंलो किन्दिनुञ्चि पैकि एर्पाटयिन ऒक आचारं. मुन्दुगा शूद्रजाति. आ जातिलो- शूद्रुडिकि भार्य ऒक्क शूद्रि मात्रमे. आ तरुवात वैश्य जाति. वैश्युडिकि भार्यलुगा शूद्रि - वैश्य चॆल्लुतारु. आ पैन उन्नदि क्षत्रिय जाति. आ जातिलो पुट्टिनवाडिकि भार्यलुगा शूद्रि, वैश्य, राजकुमार्तॆ उण्डवच्चु. शुभकरमैन गुणालकु 246 भारतीय सनातन धर्मं प्रसिद्धुडैन ब्राह्मणुडिकि नलुगुरु भार्यलुण्डवच्चुनट. वाळ्ळु शूद्रि, वैश्य, राजकुमार्तॆ, सुप्रसिद्धमैन ब्राह्मण कन्य. उत्तम ब्राह्मणुडु शूद्र स्र्तीनि विवाहमाडि भार्यगा चेसुकोवडं न्यायबद्दङ्कादु. ऎन्दुकण्टे भार्य कडुपुन भर्तये कॊडुकुगा पुडताडु अण्टारु. आत्मा वै पुत्रनामासि. शूद्रि कडुपुन विप्रुडु पुट्टडं न्याय्यं कादु कनुक विप्रशूद्रीविवाहं अन्याय्यं. अष्टविध विवाहलु उत्तमुडू योग्युडू अयिन वरुण्णि वॆदिकि, दॊरिकिनट्लयिते अतडिनि आह्वनिञ्चि, कन्यनू कन्यतोपाटुगा तगिन अलङ्कारालनू, आभरणालनू, नगलू नट्रा इच्चि नीटिनि विडिचिपॆडुतू - धारापूर्वकङ्गा कन्यादानं चेसि सन्तोषङ्गा पॆण्ड्लि चेयडमेदैते उन्दो अदि ब्राह्म्यं अने पेरुगल विवाहं अवुतुन्दि. यज्ञंलो ऋत्विक्कुगा उण्टू अदि मुगिसेदाका ऎल्लप्पुडु हॆूमविधिकि सम्बन्धिञ्चिन मन्त्रालु पठिस्तू आया विधुलनु निर्वर्तिञ्चे व्यक्तिकि यजमानुडु तन कुमार्तॆनु इच्चि विवाहं चेयडान्ने दैवविवाहं अण्टारु. आ विधङ्गा लोकंलो दैवविवाहं प्रसिद्धि पॊन्दिन्दि. आर्षविवाहं अनि देन्नण्टारो चॆप्तुन्नाडु केतन. कन्याशुल्कङ्गा, कट्नङ्गा आडपिल्लवाळ्ळकि रॆण्डु आवुल्नि इष्टपूर्वकङ्गा - मुदमारगा इच्चि सद्गुणालतो कूडिन औत्सुक्यं कलवाडैन वरुडु चक्कगा अम्मायिनि पॆण्ड्लि चेसुकॊन्नट्लयिते अदि ई धरित्रिन् आर्षमु अनॆडु विवाहमु अय्यॊन्.
- प्राजापत्यं 2. आसुरं. विवाहनिकि सम्बन्धिञ्चि कट्नङ्गानो मरो रूपङ्गानो ए रकमैन धनमू तीसुकोकुण्डा वरुडिकि कन्यनु प्रार्थनापूर्वकङ्गा इच्चि पॆण्ड्लि जरिपिस्ते अदि प्राजापत्यविवाहं. अला काक अर्थिञ्चिन वरुडि दग्गरनुण्डि कन्याशुल्कान्नि स्वीकरिञ्चि अतडिकि कुमार्तॆनिच्चि विवाहं चेस्ते अदि आसुरं. प्रेयसीप्रियुलु तम तम तल्लिदण्ड्रुल अभिप्रायालकु भिन्नङ्गा लेदा वारिनि दूरं पॆट्टि तमलो तामे परस्परं इष्टपडि भार्याभर्तलमनुकॊने ऒप्पन्दान्नि चेसुकॊन्नट्लयिते आ पॆण्ड्लि पेरे गान्धर्व विवाहं. भारतीय सनातन धर्मं 247 इदी राक्षस विवाह पद्धति. स्नेहपूर्वकङ्गा अडिगितीसुकोवडानिकि अङ्गीकरिञ्चे समस्ये उण्डदु. कन्य तरफुवारिकि कन्याशुल्कङ्गा धनमिव्वडं अण्टे अदी लेदु. पैगा ईर्ष्यतो कूडिनवाडै आडपिल्लवैपु वारिमीद कय्यानिकि कालुदुव्वि, युद्धं चेसि वाळ्ळन्दरिनी गॆलिचि कन्यनु बलवन्तङ्गा पॆण्ड्लि चेसुकॊण्टे अदि राक्षस विवाहं. वाडु वरिम्पदगिन पुरुषुडे. काकपोते - पॆद्दलकु तॆलियकुण्डा मूर्खङ्गा वॆळ्ळि, चनुवुतीसुकॊनि मरी ताळिबॊट्टु कडताडु. अला परिणयमैते दानिनि पैशाच विवाहं अण्टारु. विवाह नियमालु विवाह सन्दर्भंलो कन्यादानानिकि मॊदटि अधिकारि - तण्ड्रि. तण्ड्रि लेनि पक्षंलो तात. अतडू लेकपोते सोदरुडु. वीळ्ळु मुग्गुरू लेकपोते तनकुलंलो पुट्टिनवाडु. आ तर्वात तल्लि. वीळ्ळु यथाक्रमंलो कन्यकु दग्गरिवाळ्ळु अवुतारु.ऎप्पुडु अण्टे जीविञ्चि उण्डालि, मनसुलो ए कपटमू लेनिवाळ्ळै उण्डालि. अन्दुके वीरिके आ कन्यनु योग्युडैन वरुडिकि दानं चेसे हक्कू, अधिकारमू उन्नायि. आडपिल्ल पुष्पवति काकमुन्दे तगिन वरुण्णि चूसि पॆळ्ळिचेयालट. अला चेयकपोते आ कन्य ऎन्नि सार्लु ऋतुस्नात अवुतुन्दो अन्नि भ्रूणहत्यलु प्राप्तिम्पजेसे पापं कन्नवारिकि लभिस्तुन्दि. तगिन वरुण्णि चूसि कन्यनु इच्चि पॆळ्ळि जरिपिञ्चडानिकि तण्ड्रि मॊदलैन ऐदुगुरू तगिनवारु. वीरिलो ऎवरू लेकपोयिना, उन्ना पूनुकॊनि विवाहं जरिपिञ्चकपोयिना कन्य तनकु तानुगा तगिन वरुण्णि ऎञ्चुकॊनि पॆळ्ळि चेसुकोवडं तगिन पनि. ऒकसारि निश्चितार्थं जरिगिन्दण्टे, ताम्बूलालु पुच्चेसुकुण्टे कन्यादानं जरिगिनट्टे. अला कन्यकनु इच्चि तर्वात तिरिगि आ कन्यनु तीसुकोवटं पॆद्द दोषं. अला चेसिन पुरुषुडु दॊङ्ग किन्दे लॆक्क. दॊङ्गकु ए रकमैन शिक्षलनु विधिस्तारो अवे शिक्षलु इतडिकी वॆय्यालट. अटुवण्टिवाडु अला दण्डिञ्चदगिनवाडु अवुताडनि मुनिश्रेष्ठुलु अण्टुण्टारट. 248 भारतीय सनातन धर्मं विवाह सन्दर्भाललो ऒप्पन्दाल कन्ना कन्यक जीवितं मुख्यं अनि तॆलियजेसे धर्ममिदि. मुन्दुगा ऒक वरुडिकि कुमार्तॆनु निश्चयपरिचि, अन्दुकु प्रतिगा कन्याशुल्कं तीसुकॊनि, वाळ्ळिद्दरिकी पॆण्ड्लिचेसे औत्सुक्यन्तो उन्न सन्दर्भंलो तीरा आ वरुडिलो स्पष्टमैन दोषालु कन्पिस्ते इङ्कॆवरैना गुणालतो शोभिल्ले वरुडु आ अम्मायिनि चेसुकुण्टाननि मुन्दुकु वस्ते कन्यकनु ई गुणवन्तुडिकि इच्चि चेयटमे धर्मं. आ गुणवन्तुडैन पतिके शाश्वतङ्गा अच्चङ्गा इव्वटं धर्मं. विवाहं चेसुकुने वरुडुगानी वरुडु तरफुवाळ्ळुगानी - कन्यादातकु पिल्ल तण्ड्रिकि इच्चे शुल्कं कन्याशुल्कं. दीनिनि उङ्कुव अण्टारु. ऒकसारि उङ्कुव पुच्चुकॊनि विवाहं जरिपिञ्चलेनि सन्दर्भं वस्ते तगुवुल्लेकुण्डा चेसे सर्दुबाट्लू उन्नायि. ऒकडु ऒक कन्यकोसं उङ्कुव समर्पिञ्चाडु. तीरा अला इच्चाक आ मूडु मुळ्ळु पडकमुन्दे वीडु कास्ता गुटुक्कुमन्नाडु. यमपुरिकि वॆळ्ळिपोयाडु. इप्पुडु उङ्कुव सॊम्मु परिस्थिति एमिटि? अण्टे अदे उङ्कुव मीद, अला चनिपोयिनवाडि तम्मुडिकैना आ कन्यनिच्चि पॆण्ड्लि चेयवच्चु. वाडिकि तगिन वयसु लेकपोते अदे वरुडिकि अदे वधुवु चॆल्लॆलु उण्टे आमॆनिच्चि अदे उङ्कुवकिन्द पॆळ्ळि जरिपिञ्चवच्चु. चनिपोयिनवाडि तम्मुडिकि आ चॆल्लॆल्नि चेसुकोवडानिकि इष्टं लेकपोते इक चेसेदेमुन्दि? पॆद्दल समक्षंलो - अन्तकु मुन्दु इच्चिन उङ्कुव सॊम्मुनु यथाविधिगा तिरिगि इव्वटं न्यायं. अनि उत्तमुलैन महर्षुलु अण्टारु. अन्तेकादु परिशीलिस्ते याज्ञवल्क्य महर्षि कूडा तन स्मृतिग्रन्थंलो चॆप्पिन्दि इदे. कन्यकु एमैना शारीरक लोपालु उण्टे अलागे एवैना तगनि दोषालु उण्टे वाटिनि चॆप्पकुण्डा चूपकुण्डा दाचिपुच्चि कन्यनिच्चि पॆण्ड्लि चेयटं पिल्लतण्ड्रिकि तगदु. अदि दोषं. अन्ते कादु पॆद्द साहसमे. दानि वल्ल ऎन्तो अनर्थं कलुगुतुन्दि. पॆद्दमॊत्तं दण्डुगुगा चॆल्लिञ्चवलसि उण्टुन्दि. विवाहदण्डन ए दोषमू लेनि कन्यकपै आ दोषं ई दोषं अण्टगट्टि उत्तिने वृधागा आमॆनु दूषिस्ते अला दूषिञ्चिनवाडि दूषण दोषानिकि तगिन विधङ्गा राजुलु नूऱु रॆट्लु सॊम्मु वाडिनुञ्चि जरिमानागा वसूलु चेयालि. भारतीय सनातन धर्मं 249 रॆण्डो विवाहं चेसुकॊन्न स्र्तीलनु परपूर्वलु अण्टारु. वीरिनि ऎट्टि परिस्थितुल्लोनू मरॊकडु पॆळ्ळि चेसुकोकूडदु. दानिवल्ल पापं चुट्टुकुण्टुन्दि. ई परपूर्वलु रॆण्डु रकालु 1) पुनर्भुवु, 2) स्वैरिणि जारिणि. भर्त मरणिञ्चगा मळ्ळी पॆळ्ळि चेसुकुन्न स्र्ती पुनर्भुवु. भर्त बतिकि उण्डगाने विडिचिपॆट्टि वेरॊक मगवाण्णि तगुलुकॊनि सिग्गुलेकुण्डा जीविञ्चे स्र्ती स्वैरिणि. स्वैरिणि गुरिञ्चि चॆबुतुन्नाडु. कुलाचारालनु भ्रष्टुपट्टिञ्चि शीलं विडिचिपॆट्टि चॆड्डनडवडिकतो पातिव्रत्यानिकि भङ्गं कलिगिञ्चिन स्र्तीलकु ऎटुवण्टि शिक्ष विधिञ्चालो कॊञ्चॆं कठिनङ्गाने चॆप्तुन्नाडु केतन. वारिनि वण्टिण्टिके परिमितं चेय्यालट लेदा ऒकमूल उञ्चालट. रकरकालुगा अवमानानिकि गुरिचॆय्यालिट. चिरिगिपोयिन वस्र्तालने कट्टुकोडानिकि इव्वालट. सॊन्त सॊम्मुलनु धरिञ्चडं गानी, अनुभविञ्चटं कानी चॆय्यनिव्वकूडदु. आमॆदे अयिना आ सम्पदलवैपू सुखालवैपू वॆळ्ळनिव्वकूडदु. इला चेस्तू नित्यमू ऒक्कमुद्द मात्रमे आहरं पॆट्टि दुःखिञ्चेला चेयालि. नेलने आमॆकु शयनस्थानङ्गा नियमिञ्चालि. इदी शिक्ष. उत्तमुरालैन इल्लालिकि शूद्रुल मीद - अण्टे परपुरुषुल मीद मनसैते, मन्मथ सुखक्रीड जरपालि अने कोरिक कलिगिते अदि केवलं कोरिकगाने मानसिक दशलोने आगिपोते पश्चात्तापन्तो सरि. शारीरकं कूडा अयिते कलयिक जरिगिते ऋतुस्नानन्तो शुद्धि. अदे प्रायश्चित्तङ्गा आमॆ शुद्धि पॊन्दुतुन्दि. नॆल तप्पि, शुद्धि पॊन्दे अवकाशमे लेक गर्भं धरिस्ते आ दुष्टुरालु आ गत्तरि इल्लालु तन भर्तकु दूरं अवुतुन्दि. अण्टे मगडु आमॆनु विडिचिपॆट्टवच्चुननि. ई दुर्गुणालु गल स्र्तीनि विडिचिपॆट्टि पुरुषुडु वेरे पॆळ्ळि चेसुकोवच्चु. मद्यपानं, वाक्पारुष्यं नोटि दुरुसुदनन्तो अप्रियोक्तुलु पलकडं सम्पदनन्ता दुबारागा खर्चुपॆट्टडं, पुरुषद्वेषिणि - भर्तण्टे पडकपोवडं, गॊड्रालितनं - वन्ध्यात्वं, ऎप्पुडू - ऎन्नि कान्पुलैना आडपिल्ललने प्रसविञ्चटं, दीर्घरोगालु कलिगि उण्डटं, दुर्मार्गुरालु कावटं. इवी अवलक्षणालु. ई लक्षणालु कनक भार्यलो उण्टे आ भार्यनु विडिचिपॆट्टि पुरुषुडु मळ्ळी पॆण्ड्लि चेसुकॊन्ना ऒप्पेकानी तप्पु ऎन्तमात्रं कादु. 250 भारतीय सनातन धर्मं सुरापी व्याधिता धूर्ता वन्ध्यार्थ घ्न्य प्रियंवदा, स्र्ती प्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा. (या. आ. 3) सद्गुणवति अयिन भार्यनु विडिचिपॆट्टि मारुपॆळ्ळि चेसुकोवडं तप्पु. अयिते आ उत्तमसतिकि उण्डवलसिन लक्षणालिवि. 1) चॆप्पिन पनिनि लेदा अप्पगिञ्चिन पनिनि उपायन्तो चक्कगा चेयडं -पूर्तिचेयटं 2) मञ्चि कुमारुडिकि जन्मनिव्वटं 3) ऎप्पुडू विनय पूर्वकङ्गा ऒद्दिकगा माट्लाडटं. ई मूडू कलिगिन सतिनि विडिचिपॆट्टि भर्त तर्वाति पॆण्ड्लि चेसुकोवडं तगनिपनि. ईलुवु अण्टे शीलं, कुलाचारं, अभिमानं, गौरवं इला चाला अर्थालुन्नायि. वाटिनि कापाडुतू पतियन्दे व्रतं कलदि पतिव्रत पति - बतिकि उन्ना , मरणिञ्चिना सरे इतरुलतो सङ्गमिञ्चनि पतिव्रताशिरोमणि ई भूमिपै गॊप्प कीर्तिनि पॊन्दुतुन्दि. इदि इहलोकलाभं अयिते परलोकंलो ईमॆकु मरो लाभं उन्दि. अदेमिटण्टे साक्षात्तु पार्वतीदेवितो सखीत्वं-नेस्तुरालु कावटं. ई भाग्यमू कच्चितङ्गा कलुगुतुन्दि. दीनिने याज्ञवल्क्य स्मृति ई विधङ्गा चॆप्पिन्दि. मृते जीवति वा पत्यौ या नान्य मुपगच्छति, सह कीर्ति मवाप्नोति मोदते च मया सह. (या. आ. 75) ई पद्यमू भार्याधर्मालकु सम्बन्धिञ्चिन्दे. भर्त चॆप्पिन्दि चेयटं. एदैना ऒक पनिनि चेयमनि पुरमायिस्ते दानिनि चॆप्पिनन्तवरके चेयटं. सॊन्त पॆत्तनालु, चूसिरम्मण्टे काल्चिवच्चेरकालु चेयकूडदनि. इदि ऒक धर्मं. इक रॆण्डोदि. भर्त पतितुडै - अन्यस्र्ती समागमंवल्ल गानी कुलाचार भ्रष्टत्वंवल्ल गानी चॆडिपोयिनप्पुडु भार्य अतडिनि विडिचिपॆडिते -अला विडिचिपॆट्टिनप्पुडु आ भर्त प्रायश्चित्तं गनक चेसुकॊण्टे - मळ्ळी अतगाडिनि तिरिगि भर्तगा अङ्गीकरिञ्चि, अतडितो कापुरं चेयटं कूडा भार्यकु धर्ममे. चालामन्दि कॊडुकुलु कलिगिन भार्य उण्डगाने भर्त मरो पॆळ्ळि - मीदि पॆळ्ळि चेसुकॊनेटप्पुडु आ भर्त - अन्तकुमुन्दु तनकु उन्न पॆद्द भार्यकु तन सॊम्मुलो - आस्तिलो मूडोवन्तु इव्वडं धर्मं अनि पॆद्दलु चॆप्तुन्नारु. मुन्दु पॆळ्ळिचेसुकोनि कन्य - अविवाहित - पुरुषुडितो समागमिस्ते आ कन्यनु क्षत अण्टारु. असलु जीवितंलो मगडि पॊन्दुकु ऎन्तमात्रमू भारतीय सनातन धर्मं 251 नोचुकोकुण्डाने विधवरालै पोयिन कन्य ‘अक्षत’. इला वीळ्ळिद्दरू ई ई पेर्लतो वर्तिल्लुतू उण्टारु. मञ्चि प्रसिद्धि कलिगिन तन वंशंलो पुट्टिनवाडिकिच्चि पॆद्दलु कुलगोत्रादि योग्यतलु वीक्षिञ्चि मरी विवाहं चेस्ते आ सतिकी आ पतिकी इम्पुगा पुट्टिन पुत्रुडिनि औरसुडु अण्टारु. इतडे अन्निण्टा गॊप्पवाडु. नाकु कॊडुकुलु लेरु. उन्नदि कूतुरे. इदुगो आ कूतुरिनि चक्कगा अलङ्करिञ्चि नीकु भार्यकागा इस्तानु. ओ पुण्यमनस्कुडा! ना कूतुरिकी नीकू ऒक पुत्र्तुडु कलिगिते अतडे नाकु पुत्र्तुडु अनि चॆप्पिमरी स्वीकरिञ्चिन पुत्र्तुण्णि पुत्रिकापुत्रुडु अण्टारु. अन्निरकालैन पुत्रुललोनू औरसुडू, ई पुत्रिकापुत्र्तुडु वीळ्ळिद्दरे अधिकुलु. पुत्र भेदालु तन गोत्रं वाडिनो लेदा तन वंशं वाडिनो ऒकडिनि मगडे स्वयङ्गा नियोगिञ्चि - वाडितो तन इल्लालु पुत्रुण्णि कनेला चेस्ते - अला पुट्टिन कुमारुडु क्षेत्रजुडु अनि ई भूमिपै व्यवहरिम्पबडताडु. धनवन्तुडैन व्यक्ति - ना दग्गर चाला धनं उन्दि कानी पुत्र्तुलुलेरु अनि चॆप्पि धनान्नि आशगा चूपि, इतरुडि कुमारुण्णि तानु नेर्पुतो वञ्चिञ्चि स्वीकरिस्ते अला स्वीकरिम्पबडिन पुत्र्तुडु स्वीकरिञ्चिनवाडिकि कृत्रिमुडु अने पेरुकल पुत्र्तुडौताडु. विवाहं कानि कन्यकु पुट्टिन पुत्र्तुण्णि कानीनुडु अनि व्यवहरिस्तारु. ई कानीनुडु आ कन्य तण्ड्रिकि सुतुडु औताडनि अण्टारु. आ कानीनुडि तल्लि तरवातॆप्पुडो वेरॊकडिनि पॆळ्ळि चेसुकॊनि अतडिकि इल्लालै वॆळ्ळिपोयिना - ई कानीनुडु निक्कच्चिगा आ तातगारि पुत्रुडे अवुताडु. कानीनुडि आलनापालना कन्याजनकुडि बाध्यत अनि. भर्तनु ताने विडिचिपॆट्टिन स्र्ती गानी, भर्त मरणिञ्चगा विधव अयिन ऒक स्र्ती गानी, वेरेवाडिकि भार्ययै रॆण्डो भर्तद्वारा ऒक कुमारुण्णि कण्टे - आ सुतुडु रॆण्डव भर्तकु पौनर्भवुडु. पुत्र्तुलु लेनि वाडु तमकु पुत्र्तुलु कावालनि कोरिते - पुत्र्तुलु कलवाडु तन पुत्रुललो ऒक पुत्र्तुण्णि इस्ते - आ पुत्र्तुडु स्वीकरिञ्चिनवाडिकि दत्तपुत्र्तुडु. 252 भारतीय सनातन धर्मं तल्ली, तण्ड्री तननु इव्वडानिकनि अङ्गीकरिञ्चि अन्दुकु प्रतिगा कॊन्त धनं पुच्चुकॊनि ऎवरिकैना तननु अम्मिते - आ पुत्र्तुडु अला कॊनुक्कॊन्नवाडिकि कृतकृत्युडु अने पेरुगल कुमारुडु. ऎवडैना ऒकडु तनकु ऎवरू लेरनि चॆप्पि- नेनु नी कॊडुकुगा उण्टानु. निजं. नन्नु स्वीकरिञ्चु - अनि वस्ते आ कॊडुकु अला स्वीकरिञ्चिन वाडिकि स्वयन्दत्तुडु. गूढजुडण्टे ऎवरो चॆप्तोन्दी पद्यं. दम्पतुलकु कॊडुकु पुट्टाडु. अयिते वाण्णितानु पुट्टिञ्चलेदु अने सङ्गति मगडिकि तॆलुसु. कानी, पुट्टिञ्चिन तण्ड्रि ऎवडो तॆलीदु. रहस्यङ्गा ऎवडितोनो जरिपिन कलयिक कारणङ्गा तन धर्मपत्निकि जन्मिञ्चिन पुत्र्तुडु वीडु. इतडे गूढजुडु. स्र्ती गर्भवतिगा उन्नप्पुडु वेरॊक पुरुषुडु आमॆनु पॆळ्ळाडि भार्यगा स्वीकरिस्ते आ गर्भं द्वारा आ स्र्तीकि पुट्टिन पुत्रुण्णि सहॆूढुडु अण्टारट. (सहॆूढजस्तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः सहॆूढजः पुत्रः.) तल्लिदण्ड्रुलिद्दरू कन्नकॊडुकुनु भरिञ्चलेक तन्नि तगिलेस्ते -पम्पिवेस्ते वाडु तगिन रीतिलो वेरॊकरिकि प्रेमपात्रुडै - वाळ्ळ मनसुलु अलरिञ्चेटट्लुगा वारिण्ट प्रवेशिस्ते - आ पुत्रुडे अपविद्धसुतुडु. भर्त अनुमतितो परपुरुषुडिद्वारा स्र्ती पॊन्दिन पुत्रुडु क्षेत्रजुडु. अदी अला नियोगिञ्चिन परपुरुषुडु तन गोत्रं वाडु कानी तन वंशानिकि चॆन्दिनवाडु कानी अयि उण्डालि. ऒके कुलानिकि चॆन्दिन स्र्ती पुरुषुलु विवाहमाडगा वारिकि कलिगिन पुत्रुडु औरसुडु. क्षेत्रजुडु मॊदलैन पुत्रुलु ग्रहललागा कान्तिहीनुलै पोतारट. औरसुडने पुत्रुडु स्वीयक्षेत्रंलो सूर्युडिलागा पॊडचूपटं वल्ल तक्किन क्षेत्रजुडु मॊदलैन पुत्रुलु मिगिलिन ग्रहललागा कन्पिस्तारु. पूर्वं ब्राह्मणुडिकी, क्षत्रियस्र्तीकी पुट्टिनवाडि पेरु वैश्युडु. वैश्य स्र्तीकी विप्रोत्तमुडिकी कुदिरिन आनुकूल्यं वल्ल पुट्टिनवाडु अम्बष्ठुडु. ब्राह्मणुडु शूद्रस्र्तीनि आदरन्तो पॆण्ड्लिचेसुकॊनि आमॆद्वारा पुट्टिञ्चिन पुत्रुडु निषादुडु. भारतीय सनातन धर्मं 253 क्षत्रियुडिवल्ल वैश्यस्र्तीकि पुट्टिन वाडिनि ‘माहिष्युडु’ अण्टारु. अलागे क्षत्रियुडिकी शूद्रस्र्तीकी पुट्टिनवाडिनि ‘उग्रुडु’ अण्टारु. कोमटिकी कामिनियैन शूद्रस्र्तीकि पुट्टिनवाडिनि करणुडु अण्टारु. प्रकाशमानयैन ब्राह्मणस्र्तीकि क्षत्रियजातिवाडिकी पुट्टिनवाडु रथ सूतुडु. प्रकाशिञ्चे सौन्दर्यं कल ब्राह्मणस्र्तीकी वैश्यजातिवाडिकी पुट्टिनवाडु व्यवहरि. ब्राह्मण स्र्तीकी, शूद्रुडिकी पुट्टिनवाडु चण्डालुडु अनी; वैश्युनिकी क्षत्रिय कन्यकू अलागे शूद्रुडिकी क्षत्रियकन्यकू पुट्टिनवारिनि वरुसगा मागधुडु, क्षत्त अण्टारु. ई क्षत्तये मॊट्टमॊदट ग्रामाध्यक्षुडट. 254 भारतीय सनातन धर्मं प्रायश्चित्तकाण्डं प्रायश्चित्तं अण्टे चेसिन दोषालकु तगिन शिक्षलू, परिहरालू, जरिमानालू. इवि आया सम्प्रदायाल्निबट्टि तॆलुसुकोवालि. स्र्तीलू, गोवुलू, विप्रुलू, बालुरू तप्पिञ्चि मिगिलिन वारिलो पापं चेसिनवाळ्ळु पापं चेसिनन्दुवल्ल वधिञ्चडानिकि अर्हुलैनप्पटिकी आलोचिञ्चि चेयालि अण्टोन्दि प्रायश्चित्तकाण्ड. पश्चात्तापान्नि मिञ्चि प्रायश्चित्तं लेदण्टारु. अयिना भारतीय न्यायशास्र्तान्नि अनुसरिञ्चि, प्रति तप्पुकू ऒक प्रायश्चित्तं उण्टुन्दि. वाटिनि विज्ञानेश्वरं याज्ञवल्क्य स्मृति लाण्टि ग्रन्थालु ऎन्तो विपुलङ्गा अन्दिस्तुन्नायि. व्यावसायिकालु पशुवुलु वॆळ्ळि इतरुल चेललो पडि मेस्ते आ पॊलं यजमानि वाटिनि बन्धिञ्चवच्चु. दीनिनि बन्दॆ अण्टारु. पशुवुलनु बन्दुल दॊड्डिलो पॆट्टडं अण्टे इदे. अला बन्दुल दॊड्डिलो पॆट्टबडिन पशुवुलनु विडिपिञ्चालण्टे आ पॊलं यजमानिकि आ पशुवुल यजमानि कॊन्त दण्डुग शिस्तु चॆल्लिञ्चालि. दानिनी बन्दॆ अण्टारु. गेदॆकि पातिक. आवुकु परक. गॊर्रॆकु वीसं. पशुवुल यजमानि ऎरिगॆरिगि कावालनि तन पशुवुल्नि विडिचिपॆट्टि इतरुल चेनुनु मेपिनट्लयिते ई दण्डुग रॆट्टिम्पु वसूलु चेयालि. परक - रॆण्डु वीसमुलु. वीसमु = रूकलो पदहरो भागं लेदा ऒकदानिलो पदहरो भागं. ऊळ्ळकु चुट्टू ऒण्टॆ एनुगु अन्त परिमाणंलो दट्टङ्गा पॊडवुगा कञ्चॆ पॆट्टडं मञ्चिदि. पॊलालकैते चुट्टु उण्डेलागा कञ्चॆ पॆट्टालि. अटुवण्टि पॊलं पशुवुलु मेसिनट्लयिते बन्दॆ तीसुकोवालि. ऊरिकि वॆलुपल अण्टे मुन्दू, पशुवुलकोष्ठानिकि दग्गरलोनू, दारिकि इरुवैपुला चेरुवलो उण्टू कञ्चॆलेनि चेलकु पशुवुलु आशपडि आ चेललो पडि विजृम्भिञ्चिनट्लयिते राजुलु बन्दॆलु स्वीकरिञ्चरु. पशुवुलकु बुद्धुलु उण्डवु काबट्टि. तनकु तानुगा कावालनि ऎवडैना तन पशुवुल्नि इतरुल चेनुनु चॆड मेपिनट्लयिते अला चेसिनवाडिचेत बलवन्तङ्गा चेनुकि कलिगिन नष्टान्नि आ चेनु यजमानि वसूलु चेयालि. अलागे अटुवण्टिवाडिकि राजु तगिन शिक्ष विधिञ्चालि. भारतीय सनातन धर्मं 255 (वॆण्डिमाडलो ऎनिमिदो भागानिकि पणमु अनि लोकव्यवहरं. आ पणमुलोऎनिमिदो भागान्नि माषमु अनि अण्टारु. भूमिपै अयिदु गुरिगिञ्जल ऎत्तु ऒक माषं. पदहरु माषाल ऎत्तु ऒक कर्षमु. नालुगु कर्षालु कलिपिते ऒक पल. नूरु पलल ऎत्तु ऒक तुलं अण्टारु.) कापरि उदयं पूट लॆक्कपॆट्टुकॊनि पशुवुलनु तीसुकुपोयि, वाटिनि मेपि तानु मळ्ळी सायन्त्रानिकि लॆक्कपॆट्टिनट्लुगा ऎन्नि तीसुकुवॆळ्ळाडो अन्नी इव्वालि. ऒकवेळ वाटिलो ए ऒक्कटैना मरणिस्ते आ गोपालकुडु अला मरणिञ्चिन पशुवु तालूकू चॆविनिगानी कॊम्मुनु गानी साक्ष्यङ्गा चूपालि. अला चूपिते अतडु निर्दोषि अवुताडु. एदैना पशुवु चिक्कुकुपोयि, दानिनि ए दॊङ्गैना अपहरिञ्चुकु पोयिनप्पुडु वॆण्टने आ विषयं चॆप्पकपोते अदि दोषं अवुतुन्दि. कापरि गोवुलनु कायडं कोसं तीसुकुपोयि तानु परध्यानङ्गा उण्डटं मूलङ्गा वाटिनि पोगॊट्टिनट्लयिते अला पोगॊट्टिन वाडु आ पशुवुल यजमानिकि गोवुल वॆल इच्चि तीर्चुकोवालि. अलागे राजुगारिकी कॊन्त शिस्तु चॆल्लिञ्चुकोवालि. तानु एमाऱि, ऒक चेनु पूर्तिगा नाशनं अय्येला पशुवुलतो चॆड मेपिनट्लयिते आ चेनुकि सम्बन्धिञ्चिन नष्टान्नि अन्ता परिहरङ्गा वाडु कट्टेला ऒप्पिञ्चडं राजुकु ऒप्पु. आलोचिस्ते गोवुलनु काचेवाडिकि इव्ववलसिन जीतभत्यालु ऎलावुण्डालण्टे आ गोपालुडु काचे आवुल द्वारा वच्चे पाललो ऎनिमिदववन्तु क्षीरान्निगानी, लेदा चक्कगानूरु आवुलकु ऒक्क आवुनु गानी इव्वालि. इला गोपालुडिकि जीतङ्गा इव्वडं पशुवुलु गल यजमानिकि धर्मं. दुन्नकुण्डा पशुवुल मेतकै विडिचिपॆट्टिन नेलनु कॊऱनु अण्टारु. अला कॊऱनुगा विडिचिपॆट्टिन पॊलमू पूर्तिगा सेद्यं गल नेला रॆण्डू ऒकटे. अन्दुवल्ल अला कॊऱनुगा विडिचिपॆट्टिन नेललोनिकि चॊरबडेला पशुवुलनु तोलि मेपटं ऎटुवण्टिदण्टे आलोचिस्ते निर्भयङ्गा सेद्यपुनेलनु मेपिनटुवण्टिदे. बरुवु मोस्तुन्न बण्डिवाडिकि, वेदं चदिवे ब्राह्मणुडिकी, राजुगारिकी, विवादिकी, मोपु बरुवु ऎत्तुकुन्नवाडिकि, वृद्धुडिकी, बागा पसिकन्दुकू, गर्भिणिकी, 256 भारतीय सनातन धर्मं पिच्चिवाडिकी, व्याधिपीडितुडिकी वाळ्ळु स्पष्टङ्गा ऎदुरुगा वच्चिनट्लयिते विवेकन्तो तॊलगिपोवालि. कञ्चॆलोनि कॊन्नि कट्टॆल्नी, पॊलंलोनि गड्डिनी, देवपूजकु पुष्पाल्नी विप्रुडु तीसुकुन्नट्लयिते तीसुकोवद्दनकूडदु. ऊरिकी चेलकू मध्य ऎडं नूरुधनुवुलन्त उण्डालि. ई दूरं अदे खर्वटं विषयंलो अयिते दानिकि रॆट्टिम्पु. अण्टे रॆण्डुनूर्लधनुवुल ऎडं उण्डालि. अदे पट्टणानिकि वस्ते दानिकि रॆण्डु रॆट्लु. अण्टे नालुगुनूर्लधनुवुल दूरं अन्नमाट. दीनिकि मूलं आर्थिकालु तन सॊत्तुकानिदानिनि तन सॊत्तेननि चॆप्पि अम्मिनवाडि नुञ्चि नष्टपरिहरं वसूलु चेसि दानिनि सॊन्तयजमानिकि इप्पिञ्चडं राजुलकु धर्मं. इदि वीडि सॊत्तु कादनि तनकु तॆलिसी धनलोभन्तो चक्कगा वॆलयिच्चि इतरुडि सॊत्तुनु कॊनुक्कोवडं तप्पे अवुतुन्दि. अला चेसिन वाडिपैन दॊङ्गतनं चेसिन नेरं तप्पक पडुतुन्दि. तन सॊत्तुकानिदानिनि तनसॊत्तेननि चॆप्पि अम्मिनवाडु मरणिस्ते आ सॊत्तुनु कॊनुक्कुन्नवाडु ऎन्तकैते कॊनुक्कुन्नाडो अला कॊन्न धनंलो सगं पॆट्टि असलु यजमानि मळ्ळी दानिनि कॊनुक्कोवालि. तन धनं इतरुडि चेतिलो पडिते दानिनि तॆलुसुकॊनि वाण्णि पूनिकतो पट्टुकोवालि. वाडु आ सॊत्तुनु तनकु ऎवडैते अम्माडो आ अम्मिनवाण्णि चूपिस्ते वाडु शुद्धुडैपोताडु. वाडि तप्पेमी लेदनि. अला गनक चूपकपोते वाडु ताने दण्ड्युडु अवुताडु. दॊङ्गसॊम्मु दॊङ्गलु दोचुकुन्न सॊम्मुगानी उण्टे दानिनि चूसिन यजमानि इदि ना धनं अण्टे अप्पुडु आ यजमानि निजङ्गा ऎवरिदग्गर कॊन्नाडो दानिनि अम्मिनवाडु गनक उण्टे दाचकुण्डा संशयिञ्चकुण्डा चॆप्पालि. अला चॆप्पिनट्लयिते आ यजमानि शुद्धुडवुताडु. निर्दोषि अन्नमाट. अला चॆप्पकुण्डा भारतीय सनातन धर्मं 257 दाचिपॆडिते दानिवल्ल अला दाचिन यजमानिकि राजदण्डन विधिञ्चालि. दानितोपाटु आ यजमानि सॊम्मुनू स्वाधीनं चेसुकोवालि. निजङ्गा आलोचिस्ते अदे उत्तमधर्मं. दॊङ्गसॊम्मु तनधनमनि पॊन्दडं, दान्नि अनुभविञ्चडं पॆद्द नेरं. अला पॊन्दिनवाडु अला पॊन्दिन सॊम्मुलो अयिदवभागं राजुगारिकि कच्चितङ्गा चॆल्लिञ्चालि. वेरॊकडि सॊम्मुनु दॊङ्गिलिञ्चि दूरङ्गा वॆळ्ळडान्नि चूसिन तर्वात वेरॊकडु तानु आ सॊत्तुनु अपहरिस्ते दानिकि मॊदट दॊङ्गिलिञ्चिनवाडु तानु पदि पणालु राजुकि परिहरं चॆल्लिञ्चालि. परधनान्नि स्वीकरिञ्चि भार्यकू पुत्रुलकु वरसबॆट्टि इव्व तगदु. तगिनरीतिलो कुटुम्बरक्षणकु सरिपडा धनं मात्रमे भार्यापुत्रुलकु इच्चि तक्किन धनान्नि दानं चेयडं मेलु. अदे इललो उत्तमधर्मं. कॊन्न वस्तुवुकु वॆलगा इच्चिन धनं, कवि पण्डित गायकुलनु मॆच्चुकॊनि इच्चिन धनं, स्नेहं कोसं इच्चिन धनं, विवाह कट्नङ्गा इच्चिन धनं, दानं, धर्मं इत्यादिरूपङ्गा इच्चिन धनं, उपकारं चेसिनवाडिकि तनकु तानुगा कावालनि इच्चिन धनं तिरिगि तीसुकोवडं तगदु (शारदस्मृति). अनि नारदस्मृतिलो उन्दि. दीनि प्रकारं धनं रॆण्डु रकालु. 1) दत्तं
- आदत्तं. दत्तं अण्टे तिरिगि तीसुकोकूडनिदि. आदत्तं अण्टे तिरिगि तीसुकोवलसिनदि. भयपडिन वाडि नुण्डि भयपॆट्टे वाडि नुण्डि, मत्तुलो उन्न वाडिनुण्डि, मदोन्मत्तुडैन वाडि नुण्डि, बालुडिनुण्डि, शोकिञ्चे वाडिनुण्डि, रोगं वल्ल विह्वलुडैन वाडिनुण्डि, क्रोधञ्चेत विवशुडैनवाडिनुण्डि स्वीकरिञ्चिन धनमू; कुटिलधर्मं, कुटिलविद्यल द्वारा स्वीकरिञ्चिन धनमू; मऱपुवल्ल स्वीकरिञ्चिन सॊम्मू; मोसपूरितङ्गा कॊन्न लञ्चमू; तगनिवाडु इच्चिन परिहसपु दानमू; मात्सर्यन्तो अन्युडु इच्चे धनमू; चेयडानिकि तलपॆट्टिन कार्यं चेयक इतरुडि दग्गर तीसुकुन्न धनमू प्रीतितो तिरिगि इव्वकपोवडं न्यायं कादु. मञ्चिचॆड्डलु परिशीलिञ्चकुण्डा कॊन्न सरुकु तरुवात नच्चकपोते कॊन्नरोजुने अम्मिनवाडिकि तिरिगि इच्चॆय्यालि. अतडु दान्नि स्वीकरिञ्चालि. दानिकि वॆलगा चॆल्लिञ्चिन सॊम्मु मॊत्तं अम्मिनवाडु तिरिगि इच्चॆय्यालि. इदि न्यायपद्धति. 258 भारतीय सनातन धर्मं कॊन्न मर्नाडु पट्टुकुवॆळ्ळि तिरिगि इस्ते अप्पुडु - आ सरुकुकु निन्न चॆल्लिञ्चिन वॆललो मुप्पय्यव वन्तुनु अन्दङ्गा किम्मनकुण्डा कॊन्नवाडु वदुलुकोवालि. अदे मूडवनाडु तिरिगि इव्वदलिस्ते चॆल्लिञ्चिन धरलो पदिहेडववन्तु कॊन्नवाडु वदुलुकोवालि. गिञ्जलू धान्यालू वगैरालकु पदिरोजुलु; वस्र्तालकु - पदिहेनु रोजुलु, बानिसकु - नॆलनाळ्लु, ऎद्दुकु - अयिदुनाळ्लु, गुर्रानिकि - मूडु रोजुलु, आवुगानी गेदॆगानी अयिते वारं रोजुलु, रत्नङ्गानी इनुमुगानी अयिते ऒक्करोजु इवी सरुकु तिरिगि इव्वडानिकि तुदिगडुवुलु. इदि धर्ममार्गमनि पॆद्दलु चॆबुतुन्नारु. कञ्चू, तगरं, वॆण्डि, इनुमू मॊदलैन लोहलतो वस्तुवुलु चेयिञ्चुकॊनेटप्पुडु तरुगु ऎला उण्डालो चॆबुतुन्नाडु. पनि चेसेशाक तूकं वेसेटप्पुडु कञ्चुकि नूटिकि ऐदुशातं, तगरानिकि नूटिकि ऎनिमिदि शातं, वॆण्डिकि रॆण्डुशातं, इनुमुकु एडुशातं तरुगु अवुतुन्दि. पोतुन्न तन प्राणालनु ओर्पुतो ऒक सेवकुडु राजुगारिनि कापाडिनट्लयिते आ राजु लेदा यजमानि आ दासुडि दास्यान्नि - सेवनु विडिचिपॆट्टकुण्डा अतण्णि पुत्रुडितो समानङ्गा चूसुकॊण्टू रक्षिञ्चालि. पूर्वं वरिञ्चिन भ्रष्टजुण्णि तन तनयुडितो समानङ्गा उन्न वाडिनि राजु बलिमितो स्वीकरिञ्चि वाडि प्राणं उन्नन्तवरकू तन दासुडिगा नियमिञ्चुकॊनि वाडि सेवनु स्वीकरिञ्चालि. तनदग्गर पनिचेसिन सेवकुडुचॆप्पिन समयं अण्टे ऒप्पन्दं कुदुर्चुकुन्न समयं कण्टे मुन्दुगाने वॆळ्ळिपोयेट्टयिते आ भटुडे तानु स्वीकरिञ्चिन धनं तिरिगि इच्चेयालि. राजु ताने अतडिनि अनुकुन्न समयं कण्टे मुन्दुगा पम्पिञ्चेट्टयिते पनिचेसिन रोजुलकु जीतं इच्चि पनिलोञ्चि तीसॆय्यालि. गुरुवुकु शिष्युडु नित्यमू सेवचेसि भक्तिपरुडै विद्यलु नेर्चुकोवालि. अला नेर्चुकॊनि चिवरिकि विद्याभ्यासं पूर्ति अव्वगाने दण्डिगा गुरुदक्षिण इच्चि गुरुवुनुण्डि वीड्कोलु तीसुकोवालि. दासुडू, भृत्युडू इद्दरू पनिवाळ्ले. अयिते वारिलो दासुडु - धनमो पणमो इच्चि कॊनुक्कुन्न सेवकुडु. उद्भासितुडैन भृत्युडु अलाकादु कूलिपनिवाडे ऎक्कडैना. भारतीय सनातन धर्मं 259 दण्डिगा जीतं इव्वकुण्डाने ऒक यजमानि तक्कुव जीतानिकि नेर्पुगा ऒक सेवकुण्णि उद्योगंलो नियोगिस्ते - अला नियोगिञ्चिन यजमानि सेवकुण्णि विसिगिञ्चकुण्डा तगिन लाभं पॊन्दिनट्लयिते अतडिकि - आ सेवकुडिकि आ लाभंलो पदो भागं इच्चि यजमानि पम्पिवेयालि. नित्यमू दॊङ्गलु मोसगाळ्ळलो कलिसिपोयि - प्रवेशिञ्चि जूदपुसभलनु अलरिम्पजेस्तारु. अक्कड वारिनि कनिपॆट्टॆय्यवच्चु. इदि राजुकु लाभं कादा! सामाजिकालु अङ्गविहीनुण्णि, विकलाङ्गुण्णि, कुष्ठादि प्रसिद्धरोगालतो दुष्टमैन शरीरङ्गलवाडिनी चूसि असह्यिञ्चुकोवडं, ऎगताळि चॆय्यडमू तप्पे. ई तप्पुलकु प्रायश्चित्तं - मूडुरूकलपैन अर्धरूपायि. अण्टे मूडुन्नररूपायलु अपराध शुल्कं. इदि अला तूलनाडिनवाडिमीदा, गेलि चेसिनवाडिनमीदा पडुतुन्दि. अन्त दण्डुगु वारु चॆल्लिञ्चालनि. गुरुवुनु गानी, कन्न तल्लिनि गानी, तण्ड्रिनि गानी सोदरुण्णि गानी - अकारणङ्गा निन्दिञ्चिना अपवादुलु वेसिना तूलनाडिना आ दुर्मार्गुडि नुञ्चि अपराध शुल्कं पेरुन नूरु रूपायलु वसूलु चॆय्यडं राजुगारिकि - परिपालकुडिकि नीति, विधि. वाडि तल्लि, वाडि सोदरि, वाडि पॆळ्ळां, वाडि उम्पुडुगत्तॆलु - अन्दरिकी नेने मॊगुण्णि अण्टू ई रकङ्गा अम्मा अक्का आली बूतुलाडि ऎवरिनो तिट्टेवाडिकि पातिक रूपायलु दण्डुवु वेसि पालकुडु वसूलु चॆय्यवच्चु. तनकन्ना अधिकुण्नि गानी, परकान्तनुगानी लॆक्कलेनन्तगा तिडिते वाडिकि एभैरूपायलु दण्डुगु वेसि वसूलु चॆय्यालि. तनकन्ना हीनुण्णि ऎवडैना तिडिते अतडिकि - पन्नॆण्डुन्नर रूपायलु दण्डुगु वेसि राबट्टालि. इवन्नी पालकुल विधुलु. पद्धति विडिचिपॆट्टि, ऒक शूद्रुडु तानु गर्वितुडै, ए तप्पू चॆय्यनिवाडू अलागे तनकु ए अपकारमू चॆय्यनिवाडू अयिन ऒक विप्रोत्तमुडिमीद - उम्मि वेसिनट्टयिते, आ शूद्रुडि पॆदवुलु कत्तिरिञ्चडमो, अन्ते कॊलत उम्मिनि अतडितो तिनपिञ्चडमो, पालकुलु शिक्षगा विधिञ्चडं समुचितं. 260 भारतीय सनातन धर्मं शूद्रुडु तन करचरणाद्यवयवाललो ए अङ्गन्तो ऒक विप्रुण्णि हिंसिञ्चाडो बाधपॆट्टाडो आ अवयवान्नि परिपालकुडु खण्डिञ्चालि. अला कोतपडकुण्डा तनकु तानु तप्पिञ्चुकुण्टाननी तप्पिञ्चुकोगलननी ऎवडैना भाविञ्चे परिस्थिती, अने परिस्थिती देशंलो उण्डकूडदु. ऒक उत्तमुडिमीद लेनिपोनि अपनिन्दलु मोपि, ब्रह्महत्यादि मह पापालु अण्टगट्टि निन्दिञ्चिनवाडु अपराध रुसुं चॆल्लिञ्चालि. भूमिकि भर्त अयिन महराजुनुगानी वेदपण्डितुण्णि गानी, देवुण्णि गानी निन्दिञ्चिनवाडु - रुसुमुगा ऎनिमिदि वेल पणालु वेवेगङ्गा, विधिगा चॆल्लिञ्चालि, प्रभुत्वानिकि कट्टालि. दण्डुवु रूपङ्गा आ सॊम्मुकु अतडु बाकी उन्नट्लु. ऎव्वरू लेनि चोट ऒक्कडु नॊप्पि कलिगेला कॊट्टिनट्लयिते आ नॊप्पि कॊद्दी जरिगिन पोट्लाटनु - दानि कारणान्नि तॆलुसुकोवालि. ऎवरिनैना कॊडतानु अनि बॆदिरिञ्चडं कॊट्टडानिकि सिद्ध पडटं, कॊट्टडं, शरीरं तट्टुगट्टेलागा कॊट्टडं, नॆत्तुरु कारेलागा कॊट्टडं, कालो चॆय्यो विरिगेलागा तन्नडं - इवन्नी ऒकदानिकन्ना ऒकटि पॆद्द तप्पुलु. तप्पुकु तग्गट्टुगा दण्डुवु उण्डालि. तप्पु पॆरिगिते दण्डुमा रॆट्टिम्पु अव्वालि. भयङ्करङ्गा चिन्न पशुवुलनू अलागे तगुपाटि पॆद्द पशुवुलनू कॊडिते अला कॊट्टिन वाडिकि वरुसगा चिन्न पशुवुलकैते रॆण्डु पणालू, पॆद्दपशुवुलकैते नालुगु पणालु दण्डुवु पडुतुन्दि. आ नॊप्पि आधिक्यान्नि बट्टी आ दण्डुवु ऎक्कुववुतुन्दि. कुलं पेरॆत्ति तिट्टडं, शाखलपेर्लु पॆट्टि तिट्टडं - नाडू नेडू रॆण्डू नेराले. ब्राह्मणुललो मुरिकिनाट्लु मूर्खुलनी, द्राविडुलु नेर्परुलनी, असलु मॊत्तङ्गा ब्राह्मणुलकु अत्याश - इला देशभाषललो ऎवरैना ऎवरिनैना तिडिते अतगाडु वन्द रूकलु दण्डुवु कट्टालि. गोवुनु चम्पिन पापात्मुण्णि पट्टि तॆच्चि कर्रबद्दलतो कॊट्टि अतण्णि कपालं नरिकि चम्पडं धर्मं. भारतीय सनातन धर्मं 261 अच्चुलु, त्रासुलु, तूमुलु, तक्कुवगा अण्टे उण्डवलसिन परिमाणालू बरुवुलू लेकुण्डा मोसपुच्चेला चेसि कपटङ्गा अम्मे आ दॊङ्ग व्यापारुलु ऒक्कॊक्कचोट अच्चङ्गा पन्नॆण्डु माडलु अण्टे आरु वरहलु चॆल्लिञ्चालि. सती, पती अण्टे भार्याभर्तलू, अलागे तण्ड्री कॊडुकुलू ऒकरितो ऒकरु गॊडवपडुतुन्नट्लयिते साक्ष्यं तीसुकॊनि कूडा अण्टे तानु साक्षिगा उण्डि कूडा आ गॊडव मान्पनि अतडु मूडु पणालु दण्डुवुगा चॆल्लिञ्चालि. तॆलियनि वैद्यं नाकु तॆलुसुननि राजपुरुषुडिकिगानी अन्युलकुगानी तॆलिसी तॆलियनि मन्दुल्नि, चूर्णाल्नी इच्चिनट्लयिते आ दुर्जनुण्णि राजुगारु उत्तम अधमविधुलकु यथेष्टङ्गा विनियोगिञ्चुकोवच्चु. कॊलुचुधान्यं मॊदलैन वस्तुवुलनु कॊलिचेटप्पुडुगानी तूचेटप्पुडुगानी मोसपूरितङ्गा तक्कुवय्येटट्टु कॊलिचिना तूचिना आ वस्तुवु अन्त ऎक्कुव परिमाणंलो आ व्यापारिपै जरिमाना पडुतुन्दि. मन्दुललो कॊलुचुधान्याललो रसाललो गन्धाललो इतरपदार्थालनु कलिपि कल्ती चेसि अम्मिन अतडु पॆद्दमॊत्तङ्गा पदहरुपणालु दण्डुवु कट्टालि. चन्दनं, अगुरु, रत्नालु, वस्र्ताल पेरुतो जाति कानि द्रव्यान्नि जाति अनि चॆप्तू अम्मिनट्लयिते आ वॆलकु ऎनिमिदिरॆट्लु अतडु राजुकु दण्डुवु कट्टालि. अनेकुलु नियमपूर्वकङ्गा तामु ऒक्कटैपोयि, तमकु लाभं रावडङ्कोसं वेरॊक धरनु कल्पिञ्चिनट्लयिते वदिलिपॆट्टकुण्डा अन्दुलो उत्तम विधमैन दण्डुवु पडुतुन्दि. परुलनु कॊननिव्वकुण्डा दाचिपॆट्टि व्यापारस्थुलु सरकुनु अम्मकुण्डा कालं गडिपि आपै कॊन्त कालं तर्वात ऎक्कुव धरकु तॆगिञ्चि अम्मिनट्लयिते राजु वारिनन्दरिनी दण्डिञ्चडं उचितं नॆलनॆला राजु ऒक वॆल स्थिरीकरिञ्चिनट्लयिते आ वॆललोने नित्यं अम्मालि कानी दानिनि अतिक्रमिञ्चि तामु मरो वॆल निर्णयिञ्चुकॊनि पॆट्टुकॊनि अम्मुकोवडं वणिजुलकु निजं चॆप्पालण्टे तप्पु. नॆलप्रति कल्पिञ्चे सन्दर्भंलो कॊन्न अतडि व्ययं विडिचि, वॆय्यिकि नूऱु अलवडेला लाभं अतडिकि उण्डेला वॆल कल्पिञ्चडं तगिनदि. प्रतिनॆला राजु - वर्तकुलु अम्मे सरकुलकु निर्णयिञ्चे धरल पट्टीनि नॆलप्रति अण्टारु. 262 भारतीय सनातन धर्मं कट्ट तगनि वृषभमु मॊदलैन पशुवुलनु कट्टिवेसिना इन्तकुमुन्दु कट्टिवेयबडिन एनुगुलू गुर्रालु मॊदलैन जन्तुवुलनू अनिवार्यङ्गा (नॆट्टनन्) विडिचिना वाडु पॆद्दमॊत्तंलो ऎनिमिदिपणालु जरिमाना चॆल्लिञ्चालि. ऒक वस्तुवुकु इन्तधर अनि चॆप्पि कॊन्नवारिनुञ्चि दानिकि तगिन वॆल स्वीकरिञ्चि अम्मिन वस्तुवुनु कावालनि मरो व्यक्तिकि अम्मकूडदु. अम्मिते अला अम्मिनवाडु तानु रॆट्टिम्पु वॆल मॊदटि यजमानिकि अलागे रॆट्टिम्पु वॆल राजुकू विधिगा चॆल्लिञ्चालि. वॆल तीसुकॊनि अम्मिन वस्तुवु कॊन्नवाडिकि इव्वनिवाडु वेगमे दानिकि कल लाभान्नि तानु इव्वालि. अलागे अन्दुलोनि नष्टान्नी ऎऱिगि - तरुवात चॆल्लिञ्चालि. विदेशी वस्तुवुलवल्ल पदिण्टिकि ऒकटी, स्वदेशी वस्तुवुलवल्ल इरवैय्यैदिण्टिकि ऒक्कटी स्पष्टमैन लाभं कलिगेला वॆल निर्णयिञ्चालि. अम्मिन सरुकुनु यजमानि तीसुकोमण्टे कॊन्नवाडु तीसुकोकपोते दैववशात्तू अदि चॆडिपोते - आ अम्मिन सरुकु मॊत्तं कॊन्नवाडिके चॆडुतुन्दि. अण्टे आ नष्टं कॊन्नवाडे - तीसुकोमण्टे तीसुकोलेदु काबट्टि भरिञ्चालि. अनेकुलु कलिसि तामु ऒके व्यापारं चेस्तुण्टे - आ व्यापारंलो नष्टं गलिगिते दानिनि अन्दरू कलिसि ऒक्कटिगा अनुभविञ्चडं ऎक्कडैना सरे उचितम्बु. पॊत्तुललो उन्नवारु विडिपोयिनप्पुडू लेदा पॊत्तुलो उन्नवारु ऒप्पुकोकपोयिना पॊत्तुनुञ्चि विडिपोयि आ पॊत्तुलो उन्न व्यक्ति तानु स्वतन्त्रङ्गा वित्तं पाडुचेसिनट्लयिते अला पाडुचेसिन उम्मडि वित्तं अपुडे पॊत्तुनुञ्चि विडिपोयिनवाडिकि तगुलुतुन्दि. राजुचेता, दॊङ्गलचेता सॊत्तुनकु चेटु कलिगे समयंलो ऎवडैते नेर्पुतो आ सॊत्तुनु कापाडि तॆस्ताडो अतडिकि आ सॊत्तुलो पदोवन्तु व्यापारस्थुलु इव्वडं उचितं. सरकु अम्मे व्यापारुलु राजु नियोगिञ्चिन पन्नुवसूलु चेसे उद्योगुलपट्ल मिक्किलि नम्मकन्तो उण्टू सरकुनु अम्मिन सॊम्मुलो तामु इरवय्योवन्तु सुङ्कं प्रीतितो इव्वालि. राजुगारे अनुभविञ्चदगिन सरुकुनुगानी, राजु धरिञ्चडानिकि योग्यमयिन रत्नादुलुगानी राजुकु तॆलियकुण्डा अम्मिते आ सरकु - वॆल एमी लेकुण्डा राजुके मिगुलुतुन्दि. भारतीय सनातन धर्मं 263 सुङ्कपुटिळ्ळलो आगिन सुङ्कपुसरुकुनु मॊदट उन्नन्त मॊत्तङ्गा चूपकुण्डा उन्ना लेक अबद्धं आडिना ऎनिमिदि मडुगुल सुङ्कान्नि राजु वणिजुलनुञ्चि वसूलु चेयालि. न भिन्न कार्षापण मस्तिशुल्कं न शिल्पवृत्तौ न शिशौ न दूते, न भैक्षलब्धे न हुतावशेषे न श्रोत्रिये प्रव्रजितेन यज्ञः.(वि.व्य.260) पोयिन सॊम्मु ऎव्वडि चेतिलो उण्टुन्दो वाण्णी, आ अडिगे पद्धतिलो पोलिक ऐनवाण्णी, मुन्दु अन्ता चूडगा दॊङ्गैन वाण्णी, इच्छतो दाक्कॊने वाण्णी, ऊरू कुलमू पेरू अबद्धं चॆप्पेवाण्णी, स्र्तीलपैना, जूदम्पैना आसक्तितो तिरिगेवाण्णी, पॆद्दगा अधिकङ्गा प्रियं चॆप्पेवाडिनी अन्निचोट्ला परधनं कोसमे चूसेवाण्णी, इतरुलु ऎवरू चूडकुण्डा उण्डे वाण्णी, चूसिनप्पुडुभयपडे वाण्णी, रक्षकभटुलु दॊङ्गलुगा भाविञ्चि पट्टुकॊनि परिशीलिञ्चालि. ई विधङ्गा चूडकपोते गानी तॆलियदु. दॊङ्गनु पट्टिन मात्रान वॆण्टने दण्डिम्पक अतनिचे प्रमाणं चेयिञ्चि वाडु निर्दोषि, स्वच्छमैनवाडु अयिते विडिचिपॆट्टालि. निजमैन दॊङ्गैते दगिन दण्डन वेयालि. सॊम्मुतो बट्टुकॊनि दॊङ्गल्नि चित्रवधचेसि दण्डिञ्चालि. ब्राह्मणुडु तानु दॊङ्गैते अतडि नुदुट कुक्कच्चु वेसि सर्वस्वमू स्वाधीनं चेसुकॊनि ऊर्लोञ्चि पम्पिञ्चिवेयालि. दॊङ्ग दॊङ्गिलिञ्चिन धनान्नि दाचिपॆट्टिन ऊरिकि पॆद्दयैन व्यक्ति आ धनान्निगानी दॊङ्गनिगानी चूपालि. दॊङ्ग ऊरिलोनिकि प्रवेशिस्ते आ ऊरिपॆद्दलु दॊङ्ग आचूकीगानी धन्नान्निगानी चूपालि. ऎक्कुवगा पॆक्कुटूळ्ळ मध्य दॊङ्गतनं जरिगिते अन्नि ऊळ्ळवारू कलिसि दॊङ्गनु दण्डिञ्चालि. दॊङ्गतनं चेसिनवारिनि शीघ्रमे दण्डिञ्चि ऎवरि धनं वारिकि राजु इव्वालि. अदि तगिनदि. अला इव्वकपोते - दॊङ्ग तालूकू पापं मॊत्तं राजुकु वस्तुन्दि. नडिचि बागा अलसिपोयि दप्पिपडिन नरुडु ऒक्कॊक्क अङ्गडिकि वॆळ्ळि पिडिकॆडु पिडिकॆडु धान्यं चॊप्पुन पुच्चुकोवच्चु. यजमानि वलदनकुण्डा दानिकि ऒप्पुकोवालि. ऒकडु मरॊकण्णि चम्पडङ्कोसङ्गानी चॆऱचडं कोसङ्गानी बाहटङ्गा वॆळ्तुण्टे अला वॆळ्ळडं तॆलिसी बलवन्तुडैनवाडु वाडिकि अड्डुपडकुण्डा उण्टे आ बलवन्तुडि दग्गरनुञ्चि मॊहमोटं लेकुण्डा वॆय्यिपणालु वसूलु चेयालि. 264 भारतीय सनातन धर्मं ऒकण्णि ऎव्वरू ऎऱुङ्गकुण्डा जम्पि अला चम्पिनवाडु तानु दाक्कॊन्नट्लयिते चच्चिनवाडि मित्रुल्नी भृत्युण्णी, अन्नदम्मुण्णी भार्यलनू पट्टुकॊनि गट्टिगा गद्दिञ्चियैना वारिनि वेर्वेरुगा प्रश्निञ्चि चच्चिनवाडि दग्गरकु वच्चेवारिनन्दरिनी परिशीलिञ्चि, ए ए धनालकोसं ऎवरितो ए जगडं कलिगिन्दो अनी आरातीसि आ चच्चिनवाण्णि चम्पडानिकि तगिन आ अनुमानं इतरुल मीद तगिलिनट्लयिते अला अनुमानास्पदुलैनवारिनि अदुपुलोनिकि तीसुकॊनि विचारिञ्चि तॆलिवितो वारिलो निर्दोषित्वं लेकपोते तगिनदण्डनतो दण्डिञ्चडं राजुकु तगिनदि. परकान्तल पट्ल अनुचितङ्गा असभ्यङ्गा प्रवर्तिञ्चिन दुर्जनुडिकि परदारगामितो सरिसमानङ्गा दण्डुवु वेसि शिक्षिञ्चालि. अतडिलागाने इतडू दण्ड्युडु. तल्लि तोबुट्टुवुल्नि, तण्ड्रि तोबुट्टुवुल्नि, तल्लि सहॆूदरीमणुल कूतुळ्लनु, अलागे तण्ड्रिगारि अन्नदम्मुल कूतुळ्लनु, सॊन्त अक्कचॆल्लॆळ्लनु, तन सोदरसोदरीमणुल कूतुळ्लनु; राजुगारि कूतुळ्लनु; राजुगारि कोडलिनि, तन कन्न कूतुर्नि, तन कोडल्नि, पिल्लनिच्चिन अत्तनु, तन गोत्रंवाळ्ळे अयिन वनितलनु; पतिव्रतामतल्लियैन ब्राह्मणिनि; स्नेहितुडि इल्लालिनि, शिष्युडि पॆळ्ळान्नि, गुरुवुगारि धर्मपत्निनि, पॆम्पुडु तल्लिनि - इला ऒप्पारे ई स्र्तीलनु सङ्गमिञ्चकूडदु. सङ्गमिञ्चिन दुष्टुडु गुरुतल्पगामि = गुरुपत्निनि सङ्गमिञ्चिनवाडितो समानं. मानवुल ऎदुट, तगादालैन सन्दर्भाललो कठिनङ्गा माट्लाडेटप्पुडू तानु इतरुलचेत निन्दिम्पबडिकूडा इम्पुगा भरिञ्चेवाडु ऎक्कडैना गौरविम्पदगिनवाडु. इद्दरु तिट्टुकुन्नारु. वारिलो ऎवडो ऒकडु मुन्दुगा तिट्टि उण्टाडु. अतडु दण्ड्युडे. अतडिकि समाधानङ्गा रॆण्डोवाडू तिट्टाडु. इतडू दण्ड्युडे. अयिते वीळ्ळकु विधिञ्चे अपराधशुल्कंलो कॊन्त तेडा उण्टुन्दिट. मॊदट तिट्टिनवाडु मारु तिट्टिनवाडिकन्ना रॆट्टिम्पु धनान्नि दण्डुवुगा राजुगारिकि चॆल्लिञ्चालि, वदिलिञ्चुकोवालि. इद्दरु सम उज्जीलैनवाळ्ळु - वस्तादुलु - कलियबड्डारु. तगुवुलाडुकुण्टुन्नारो तन्नुलाडुकुण्टुन्नारो. अन्दुलो इद्दरू सरिसमानङ्गा भारतीय सनातन धर्मं 265 उन्न सन्दर्भंलो ऎवडैना ऒकडु, रॆण्डो योधुडिमीदकु गद्दिस्तू मीदमीदकु वॆळ्ळिनट्टयिते, अला वॆळ्ळिनवाडु अधिक दण्ड्युडु. वाडिकि पॆद्द शिक्ष, ऎक्कुव दण्डुवु वॆय्यालि. ऎन्दुकण्टे वाडिकि अहमू, ऎलागैना ताने गॆलवालने पट्टुदल अधिकं अनि तॆलुस्तोन्दि काबट्टि तनकु तानु निलुवरिञ्चुकोलेनि दुडुकु मनिषि कनुक प्रमादकारि अनि काबोलु. कोडिपुञ्जुल्लागा इद्दरु सरिसमानङ्गा कलबडि तन्नुकुन्नारु. परुषङ्गा जगडमाडुकुन्नारु. इद्दरू गायालतो राजुगारि सभकु न्यायङ्कोसं वच्चारु. अप्पुडु इद्दरिकी सरि समानङ्गा दण्डुवु वेसि वसूलु चॆय्यालि धरणीश्वरुडु. इला दण्डिञ्चि दण्डुवु पुच्चुकोवडमे सद्धर्मं अनिपिञ्चुकुण्टुन्दि. मनसुकु नॊप्पि कलिगिञ्चडं, अलागे शरीरानिकि बाधकलिगिञ्चडं अने ई रॆण्डू दण्डिञ्चदगिनवे. पारुष्यमनेदि तिट्टडं एड्वडं अने रॆण्डिण्टितोनू जनुलकु पुडुतुन्दि. न्यायाधिपतियैन वाडु ताने हिंसिञ्चिना, शिक्षनु अमलुपरचिना तगिनदण्डनतो राजु वाण्णि दण्डिञ्चालि. मॊहमाटपडि विडिचिपॆडिते नगुबाटु कलुगुतुन्दि. दानिवल्ल पापमू राजुकि चुट्टुकुण्टुन्दि. ऎक्कुवकुलंलो पुट्टिनवाडु तक्कुवकुलंलो पुट्टिनवाण्णि कॊट्टिनट्लयिते तक्कुव दण्डन. तक्कुवकुलंलो पुट्टिनवाडु ऎक्कुवकुलंलो पुट्टिनवाण्णि कॊट्टिनट्लयिते ऎक्कुव दण्डन. इदि वरुसगा अन्नि कुलालकू वर्तिस्तुन्दि. मॊण्डिवाडु, पापकर्मुडु, चण्डालुडू मॊदलैन नीचजनुलु उत्तम वंशं कलवाडिनि कॊट्टिनट्लयिते शिस्तुवेयडं विडिचिपॆट्टि चम्पडमे राजुकि उचितधर्मं. परकान्ततो रमिञ्चिनवाण्णी, चोरुण्णी पट्टुकॊनि विडिचिन वाडू, दुर्जनुडू, राजुगारि आज्ञनु दप्पेला रासिन करणमू - ऐदु मडुगुलु राजुकु शिस्तुगा चॆल्लिञ्चालि. भक्ष्य, भोज्य, लेह्य पानीयालनु कल्तीचेसि दूषिञ्चिनवाडु वरुसगा राजुकि भक्ष्यदूषणकि ऐदुवन्दलु, भोज्यदूषणकि मूडुवन्दलु, लेह्यदूषणकि ऎनभै, पानीयदूषणकि नूट यिरवय्यैदु पणालु दण्डुवुगा चॆल्लिञ्चालि. 266 भारतीय सनातन धर्मं कल्ती व्यापारस्थुलकु शिक्षलु. वॆण्डि कानिदान्नि वॆण्डिलागा निगनिगलाडिञ्चि, रत्नं कानि दान्नि रत्नंलागा मिलमिललाडिञ्चि, बङ्गारं कानिदान्नि बङ्गारंलागा मिसमिसलाडिञ्चि - इला मोसगिञ्चि कपटवस्तुवुल्नि अम्मिना, कल्ती - कपट मांसान्नि अण्टे तिनकूडनि जन्तुवुल मांसान्नि अम्मिना सदरु पापात्मुण्नि पट्टि बन्धिञ्चि, वॆय्यि पणालु दण्डुवु वेसि वसूलु चॆय्यालि. इङ्का अदनङ्गा मुक्कु चॆवुलू चेतुलू तीसॆय्यालि. दारिलो वॆळ्तुन्नप्पुडु अड्डुगा वस्तुन्न प्रजलनु उद्देशिञ्चि तॊलगण्डि तॊलगण्डि अण्टू चॆप्पिनप्पटिकी तप्पुकोनिवारिनि आया जन्तुवुलु तॊक्किगानी पॊडिचिगानी हिंसिञ्चिनट्लयिते अला पसुवुल, गुर्राल, एनुगुलवलन वाळ्ळु बाधनॊन्दिनट्लयिते तॊलगुमनि चॆप्पिन राजु तलपै दोषं उन्दा? कोऱलू कॊम्मुलू उन्न क्रूरजन्तुवुलु ऎवडिनैना ऒकडिपै कलबडि बॊडवालनि वाडिपै विजृम्भिञ्चिनट्लयिते अला आ जन्तुवुलु सदरु व्यक्तिपै कविसिनचोट दानि यजमानि दानिनि आपगलिगिकूडा आपकुण्डा उन्नट्लयिते मूडुमाडलु दण्डुगु चॆल्लिञ्चडं न्यायं. नॆऱिनि पॊडिचे चण्डालु"डु करिचे कुक्कुलनु विडवगा, यजमानि तानु ऎऱिगी मान्पकपोयिनट्लयिते अतडु सत्वरमे राजुकु आरुमाडलु चॆल्लिञ्चालि. राजुगारिनि निन्दिञ्चिनवाण्णी, राजुगारु चेसे रहस्यमन्त्राङ्गं निर्णयालनू व्युहलनू बहिरङ्गपरिचिनवाण्नी वॆण्टने अदुपुलोकि तीसुकुनि एमी वॆनुकाडकुण्डा लेदा - चाल्ले अनि चिन्न दण्डनतो तृप्तिपडकुण्डा वाडि नालुकनु राजु कत्तिरिञ्चॆय्यालि, आपै देशन्नुञ्चि वॆळ्लगॊट्टालि. आयुधालु कल सैनिकुल आयुधालनु, वाद्यालवाळ्ळ वाद्य आतोद्यालू, पनिचेसेवाळ्ळ पनिमुट्लू राजुलु धनं मॊत्तं तीसुकोने सन्दर्भंवच्चिना वाटिनि मात्रं तीसुकोरु. ऎन्दुकण्टे अवि वारिकि जीवनाधारालु काबट्टी. चतुर्विध आतोद्यमुलु श्लो॥ ‘‘ततं चैवावनद्धं च घनं सुषिरमेव च, चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम्’’. भारतीय सनातन धर्मं 267
- ततमु (वीण मॊ॥), 2) अवनद्धमु (मद्दॆल मॊ॥), 3) सुषिरमु (वेणुवु मॊ॥), 4) घनमु (कञ्चुताळमुलु मॊ॥) राजुगारु कूर्चॊने सिंहसनान्नि, आयन ऎक्कि ऊरेगे पट्टपुटेनुगुनु, गुर्रान्नि इतरुलॆवरू अधिरोहिञ्चकूडदु - आयनगारे आह्वनिस्ते तप्प. अप्पुडु कादनकूडदु. ऎवडैना ई नियमं तॆलियक अज्ञानन्तो अधिरोहिस्ते, ऎक्कुमु अनि राजुगारु आह्वनिञ्चकुण्डाने ऎक्किते, वाडु वॆय्यि पणालु दण्डुवुगा राजुगारिकि चॆल्लिञ्चालि. अज्ञानन्तो चेसिन तप्पु काबट्टि ई मात्रं अल्पदण्डन. जातकरीत्या राजुगारिकि इदि गड्डु कालं, ग्रहलु प्रतिकूलङ्गा उन्नायि, कीडु जरुगुतुन्दि मन राज्यङ्कूडा अन्तरिस्तुन्दि - अन्याक्रान्तमवुतुन्दि- अण्टू तॆलिसीतॆलियनि सोदि चॆप्पे ज्योतिषाधमुल्नि वॆय्यिपणाल दण्डुवुतो शिक्षिञ्चडं राजुगारिकि धर्मं. आकलितो अर्थिञ्चिन अभ्यागतुण्णि वृधागा पम्पकुण्डा ऒक पद्धतिलो चेतनैनन्तलो प्रीतितो सन्तृप्तिपरिचि, वंशपारम्पर्यङ्गा वस्तुन्न गुरुवुलकु इष्टमैन रीतिलो माट्लाडुतू, बन्धुवर्गान्नि इम्पुगा आदुकॊण्टू, वीळ्ळू वाळ्ळू अनकुण्डा अन्दरू तनवारेनने भावनतो चूस्तू, ऎल्लवारिनी चक्कगा आदरिस्तू, ब्राह्मणभक्तुडै, परुल हितङ्कोसं पाटुपडुतू, शुभमैन गुणालतो प्रभुतनुकलिगि उण्टू अण्टे मञ्चिगुणालु कलवाडै - सत्यमू, शौचमू, धनसङ्ग्रहङ्गा महिलो चॆलगे गृहस्थधर्मं कलिगि उन्न पुरुषुलु उत्तमगतुलु पॊन्दुतारु. 268 भारतीय सनातन धर्मं व्यवहरकाण्ड राजु क्रोधमू लोभमू मॊदलैनवाटि जोलिकि पोकुण्डा उत्तममैन धर्मम्पट्ल तत्परभावन्तो विप्र वंशानिकि चॆन्दिन पण्डितोत्तमुलतो कलिसि तानु शाश्वतमैन धर्म व्याज्याललो निर्णयालु तीर्पुलु चक्कगा चेयालि. न्याय व्यवस्थ सुप्रसिद्धुलनू लेदा शास्र्तादि श्रवणं वेदज्ञानं कलवारिनी, सत्यनिष्ठकलवारिनी धर्मशास्र्तालु तॆलिसिनवारिनी, द्वेषमू अनुरागमू लेनि रागद्वेषालकु अतीतुलैन विप्रुलनू, हितुलनू राजु - तन न्यायसभलो सभ्युलुगा चेयालि. मुग्गुरु मुख्युलु तप्पनिसरिगा सभकु कावालि. प्रियान्नो धनलोभान्नो भयान्नो धर्मं तप्पेला पलिकिनट्लयिते वॆण्टने ऒक्कोसभ्युण्णी वारिमीद कनिकारं चूपिञ्चकुण्डा सभ्युलुगा तप्पिञ्चि दण्डिञ्चालि. दण्डिम्परानिवारिनि दण्डिस्तू उण्टे दण्डिञ्चदगिन वारिनन्दरिनी दण्डिञ्चकुण्डा उन्नट्लयिते अटुवण्टि राजु निन्दिम्पबडुतू दुर्गतुलपालौताडु. न्यायङ्कोरिन वाडिनि - वादिनि पिलिचि नीकु ऎवडु अनर्थं कलिगिञ्चाडो चॆप्पमनि अडिगि, वाडिनुण्डि पूर्तिगा विषयं तॆलुसुकॊनि, इक प्रत्यर्थिनि प्रतिवादिनि राजु सभकु पिलिपिञ्चालि. बुद्धिहीनुलैन बाल, वृद्ध, कन्यादुल पक्षान वादिनि पॆट्टुकॊनि न्यायं चॆप्पालि. बुद्धिहीन बालुडि पक्षान अतडि अन्नदम्मुलुगानी, बुद्धिहीनयैन वृद्धुरालि पक्षान आमॆ पुत्रुडुगानी, बुद्धिहीनयैन कन्य पक्षान आमॆ तण्ड्रि गानी, तक्किनवारि पक्षान प्रतिनिधिगा वारिचेत पम्पबडिन व्यक्तिगानी न्यायं कोरालि. तण्ड्रि, तोबुट्टुवु, पुत्रुडु, शिष्युडु तप्पिञ्चि तक्किनवाळ्ळु राजसभलो तमन्तट तामुगा ऒकरिपक्षान न्यायं कोरिते वारिनि दण्डिञ्चवच्चु. राजाज्ञचेत निलुवरिस्ते निलुवनिवाडू, निलुवरिञ्चदगनिवाडिनि, वाडिनि बलिमितो निलुवरिञ्चेवाडू, निलुवरिन्तकु निषेधंलो पडि उण्डनि वाडू, निषेधं विधिञ्चिनवाडू राजुकु दण्डनार्हुलु. भारतीय सनातन धर्मं 269 वादिकूडा व्याज्यपत्रान्नि सभलो प्रतिवादि ऎदुट रायडमू, दानिनि अन्दरू विनि, सभ्युलु अवुनु उचितं अन्न तर्वात प्रतिवादि वादिकि समाधानान्नि लिखिञ्चालि. ऒडम्बडिकनु बॊङ्कुचेयडं, ऒप्पन्दं कुदुर्चुकोवडानिकि कारणं चॆप्पि तप्पुकोवडं, मुन्दु ऒकचोट व्याज्यान्नि तानु गॆलवडं, इलाण्टिवाटिनि विडिचि पॆट्टकुण्डा प्रत्यर्थि तनकन्दिन उत्तरानिकि समाधानङ्गा चॆप्ताडु. मनुष्यमारणं चौर्यं परदाराभिमर्षणम्, पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम्.
- मनुष्यमारणमु, 2) चौर्यमु, 3) परदाराभिमर्षणमु, 4) वाक् पारुष्यमु - दण्डपारुष्यमु - अनि साहसं नालुगु विधालु. नडव जालनि वाळ्ळनि आलस्यं चेयकुण्डा मोसुकुवच्चेला चेसि वारिनि रप्पिञ्चि, अलागे समयं आट्टेलेनि पनुलकु आलस्यं चेयकुण्डा राजु तानु व्याज्यं तीर्चालि. ई संवत्सरं ई नॆललो ई तिथिनाडु ई ऊरिलो इतगाडिकि इन्त इच्चानु अण्टू न्यायं मुट्टचॆप्पिनट्टयिते अदि राजुलकु तॆलिसेला रायिञ्चुकोवालि. व्याज्यम्पै आसक्ति कलवाडि पक्षान मरॊकडु व्याज्यंलोनिकि वॆळ्ळिनप्पुडु अला वॆळ्ळिनवाडु आ व्याज्यंलो गॆलिचिना ओडिना पम्पिनवाडिके जयापजयालु कानी वॆळ्ळिनवाडु दानिकि बाध्युडु काडु. व्याज्यंलो ओडिन वाडिकि धनं चॆल्लिञ्चडानिकि इतडु चॆल्लिस्ताडु नादी पूची अनि हमी उण्डडानिकि ऒक व्यक्तिनि जामीनुगा तानु तॆच्चुकोवालि. अला ऎवडू दॊरककपोते राजु तन सेवकुण्णैना एर्पाटुचेयालि. पॆट्टालि. इतडु इन्त तीसुकुन्नाडनि अन्न तर्वात अतडिकि दावापत्रं इच्चि अदि आ दावा तीरकमुन्दे इतडु इन्त तीसुकुन्नाडनि मळ्ळी तन प्रतिपक्षंवाडितो राजसभललो कलहिञ्चडं तगदु. ऒकडु ऒकडितो व्याज्यानिकि बाहटङ्गा कलहिस्तुण्टे वाडिमीदे मरॊकडु कलहिञ्चडं अकृतं, अन्यायं. 270 भारतीय सनातन धर्मं इदि ना प्रतिज्ञ अनि मुन्दु स्पष्टङ्गा चॆप्पि, दानिकि व्यतिरेकङ्गा तर्वात चॆप्पडं तप्पु. अदि दावालो ओडिनट्ले. अन्यायमे अवुतुन्दि. इतडु तिट्टाडु, इतडु कॊट्टाडु अने आलोचनलतो आलस्यं चेयकुण्डा, नन्नु इतडु तिट्टाडु, नन्नु इतडु कॊट्टाडु अनि तप्पनिसरिगा नेर्पुगा न्यायसभल्लो चॆप्पडमे चालु. न्यायसभा व्याज्यंलो ओडिन वाडु इन्त सॊम्मु इव्वालि अनि निर्णयिञ्चिनट्लयिते अला चॆप्पिन सॊम्मुनु गॆलिचिनवाडिकि, अलागे न्यायञ्चॆप्पिन राजुकि तगवुतीर्चिनन्दुकु इच्चे सॊम्मुनु तानु मुन्दु ओडिन वाडु तगिनट्लुगा चॆल्लिञ्चालि. माटलाडडं तॆलियक माट्लाडिते दान्नि ओटमिगा तीसुकोकुण्डा निजङ्गा अन्दुलो कार्यमु उन्नट्लयिते आ निजान्नि राजु ताने प्रकटिञ्चि धर्मं प्राधान्यङ्गा न्यायं निर्णयिञ्चि तीर्पु वॆलुवरिञ्चालि. उन्न न्यायं - विषयं अन्ता न्याय सभललो अन्दरि मुन्दरा चॆप्पडं मरिचिपोयि आ तरुवात कार्यालु निर्णयिम्पबडिन तरुवात चॆप्ते दानिवल्ल बुद्धिमन्तुलकु लाभं लेदु. अनेक न्यायालु प्रयोजनालु लिखिञ्चिना नेनेमी मुट्टनन्ना एकमैना वाडिपै कलिगेला तॆलिपिन वाडिकि वाडु रासिनमेरकु चॆल्लिञ्चालि. आस्ति पत्रं, साक्षी, भोगं ई मूडू मानुष प्रमाणालु. इवि एवी पॊसगकपोते उद्योगिञ्चि दैवमैनक्रियनु अण्टे दैवप्रमाणालनु विधिवन्तङ्गा वेगमे चेयिञ्चालि. मॊदट तीर्पु चॆप्पि, तरुवात पॊरपाटुपड्डामनि, न्यायसभसभ्युलु आ चॆप्पिन तीर्पुनु मळ्ळी तिप्पि चॆप्पालनुकुन्नट्लयिते, मॊदटचॆप्पिन तीर्पुलो गॆलिचिनवाडू, आ तीर्पु चॆप्पिन सभ्युलू वेर्वेरुगा जरिगिन तप्पुनुबट्टी जरिमाना चॆल्लिञ्चालि. इन्त धनं तीसुकुन्नाडनि अप्पुइच्चिनव्यक्ति चॆप्पिनतर्वात अला तीसुकोलेदनि तीसुकुन्नवाडु तोसिपुच्चिनट्लयिते, तीसुकोवडं निजमे अयिते, अप्पु इच्चिनवाडु तॆलिपिन अप्पुपुच्चुकुन्नवाडु आ धनान्नि धनकुडिकि चॆल्लिञ्चालि. अलागे अन्ते मॊत्तं राजुकु दण्डुवुगा चॆल्लिञ्चालि. भारतीय सनातन धर्मं 271 इतडु इन्त तीसुकुन्नाडनि पन्तन्तो चॆप्पि वाडिमीद वॆऱुवक तानु रच्च रच्च चेसे तगादाकोरु अन्तकु रॆण्डुरॆट्लु चॆल्लिञ्चालि. तातल तण्ड्रुल तरन्नुञ्ची सङ्क्रमिञ्चिन क्षेत्रङ्काकुण्डा इतरक्षेत्रं सङ्क्रमिञ्चिन विधानान्नि चॆप्पकुण्डा प्रीतितो अनुभविञ्चिनट्लयिते अतडु ऎन्निसंवत्सरालयिना दॊङ्गे. मॊदट्नुञ्ची बन्धुजनुलु, ऒकपनिमीद वर्तिञ्चेवारु, ऒक ऊरिवारु, राजपुरुषुलु वरुसगा न्यायानिकि कर्तलु. वीरिलो उत्तरोत्तरं- अन्तकन्तकू अधिकुलु. बलन्तो भयपॆट्टि पगवाण्णी चुट्टान्नी वृद्धुण्णी, बालकुण्णी, बुद्धिहीनुण्णी, कॊट्टि अन्यायङ्गा तीर्चे पाडि धर्ममैना अदि न्यायं कादु. पोयिन धनं राजुवद्दकु चेरिते राजु आ धनं तालूकू यजमानि तन दग्गरकु वस्ते इव्वडं उचितं. आ यजमानि आ धनं विवरालनु चॆप्पकुण्डा अडिगिनट्लयिते आ यजमानि अन्त जरिमाना चॆल्लिञ्चालि. दॊङ्गिलिम्पबडिन धनं तनवद्दकु चेरिते यथातथङ्गा कोल्पोयिनवाडिकि दानिनि राजु इच्चिवेयालि. अलाकाकुण्डा ताने तीसुकोवालनि तलिस्ते इक अ धनं तालूकू यजमानि पापं मॊत्तं राजुके वस्तुन्दि. अनेक विधालुगा न्यायङ्कोसं अनेकुलतो ऒकडु तगुवुलाडिते ऒक कार्यं सिद्धिञ्चेटट्लयिते तानु ऒक्कडे अनेकुलतोनैना तगुवुलाडवच्चु. इल्लुनडिपे दक्षत कलिगिनप्पटिकी स्र्ती मगवारितो न्यायङ्कोसं वॆळ्ळडं तगदु. ऎन्दुकण्टे गॊडवलु पडडंलो अनुभवं आमॆकु उण्डदु काबट्टि. ऒकवेळ मगडे इन्तिनि पम्पिते वॆळ्ळवच्चु. अनुचरुडु पराधीनुडु. आ अनुचरुडितो पाडि पॊसगदु. ऐना वाडु राजु लेदा तन यजमानि अनुमतितो डब्बुव्यवहरङ्कोसं न्यायं अडगडं तगिनदि. सॊम्मु कलवाडु अनेक संवत्सरालु राकपोते आ सॊम्मु पट्टि तॆच्चिन वाडिकि नालुगो वन्तु इप्पिञ्चि तक्किनदान्नि राजु तीसुकोवच्चु. मूडेळ्ळकु पैगा सॊम्मु कलवाडु राकपोते राजु आ द्रव्यान्नि खर्चुचेयवच्चु. खर्चुचेसिन तरुवात वस्ते राजु तन भागं काकुण्डा तक्किन द्रव्यान्नि तन खजानानुण्डि इप्पिञ्चालि. 272 भारतीय सनातन धर्मं मूलंलो चॆप्पिन कालपरिमितिगानी राजु तन खजानानुञ्चि इव्वालनिगानी केतन अनुवादंलो लेदु. वड्डी विधानं वड्डी नालुगु रकालुगा उण्टुन्दट.
- रोजुवारी वड्डि. दीनिके कायिका वड्डी अनि पेरु.
- नॆलनॆला वड्डी. कालिका अनि दीनिकि व्यवहरं.
- ऒडबाटु वड्डि. दीनिके कारिता अनि संस्कृतं, Agreed Interest अनि आङ्ग्लं.
- वड्डि पैन वड्डि. इदि चक्रवड्डी. चक्रवृद्धि. अप्पुचेबदुलु तीसुकॊनि तिरिगि इव्वकुण्डा दीनुडै वॆळ्ळिपोयिनवाडू, अलागे इतरदेशानिकि वॆळ्ळिनवाडू मूडुनॆललु पोयिन तर्वात वड्डीतो सह चॆल्लिञ्चालि. ऒप्पन्दन्तो लेदा ऒप्पन्दपत्रं - प्रामिसरीनोटु रासिमरी अप्पु तीसुकॊनि धनं अडिगिते इव्वनि वाडिकि अदिमॊदलु आ असलू वड्डी रॆण्डू इव्वमनि वॆनुकाडकुण्डा इप्पिञ्चडं राजुकु तगिनदि. तीसुकॊन्न सॊम्मु चॆल्लिञ्चमनि निलुवरिञ्चिगानी न्यायङ्कोसं पञ्चायिती पॆट्टिगानी प्रमाणं चेसिगानी वञ्चिञ्चिगानी बलवन्तङ्गा वॆण्टपडि गानी ऋणग्रस्तुलनुण्डि धनं वसूलु चेयडं न्यायमे. काबट्टि तप्पु लेदु. जूदंसॊम्मू, सरकुवॆल, जीतं, इतरुल सॊम्मू दण्डनगा विधिञ्चिन सॊम्मुलो कॊन्तचॆल्लिञ्चगा मिगिलिनदी इलाण्टि वाटिपै ए रकङ्गा चूसिना वड्डी पडदु. ऎन्दुकण्टे इवि असळ्ळु कावु काबट्टि. अप्पुतीसुकॊनि चॆल्लिञ्चकुण्डा तिप्पि तिप्पि अकारणङ्गा राजसभकु फिर्यादु चेसिन तगादाकोरुनु अप्पडे दण्डिञ्चि वाडिनुण्डि धनं वसूलु चेयालि. मद्यपानं, स्र्ती व्यसनं, जूदं इत्यादुल कोसं चेसिन अप्पुकु - अला आ अप्पु चेसिनवाडि तल्लिदण्ड्रुलु अप्पुपडरु. उम्मडिगा उन्नप्पुडु कुटुम्बरक्षणकोसं पॊत्तुलवारन्दरू अप्पुचेस्ते आ अप्पुनु पॊत्तुलवारन्दरू विधिगा चॆल्लिञ्चालि. भारतीय सनातन धर्मं 273 भार्य तनु तीसुकॊन्न अप्पू, भर्त तननु इम्मनि निश्चितङ्गा आज्ञापिञ्चिन अप्पू, पति - तननु इम्मनि अङ्गीकरिम्पजेसिन अप्पू मात्रमे भार्य इस्तुन्दि. अन्ते कानी ई भूमिपै तदितरालैन मगडि बाकीलनु आमॆ तीर्चनवसरं लेदु. तण्ड्रि परदेशानिकि वॆळ्ळिपोयिना, पैलोकालके वॆळ्ळिपोयिना लेदा रोगन्तो पडि उन्ना अतडु चेसिन अप्पुनु अतडि कॊडुकुलु तीर्चालि. अतडि कॊडुकुलू बतिकिलेकपोते मनुमलु तीर्चालि. तण्ड्रिचेसिन अप्पुनु बालुडु तिरिगि चॆल्लिञ्चवलसिन अवसरं लेदु. अला चॆल्लिञ्चमनडं तगदु. आपै अण्टे पदहरु संवत्सरालु दाटिन तर्वात अतडिकि ऊह वस्तुन्दि काबट्टि अप्पुडु तण्ड्रि चेसिन अप्पुलनैते मात्रं तीर्चवलसिन बाध्यत ई बालुडिपै उन्दि. धर्मान्नि परिशीलिस्ते - चॆल्लिस्ताननि हमी उन्न व्यक्ति चॆल्लिञ्चकुण्डा तनु मरणिस्ते - अला मरणिञ्चिन व्यक्ति तालूकु पुत्रुडु आ बाकी सॊम्मुलो असलु चॆल्लिञ्चालि. मरणिञ्चिन वाडि कॊडुकु कॊडुकु - अण्टे मनुमडु आ बाकी चॆल्लिञ्चवलसिन अवसरं लेदु. ऒकडिदग्गर सॊम्मु तीसुकॊनि अनुभविञ्चिनवाडु, तिन्नवाडु चॆल्लिञ्चकुण्डा तप्पिञ्चुकॊनि तिरुगुतू उण्टे अन्दुकु हमीगा अड्डुपड्ड वाडु चॆल्लिस्ते, आ विषयं तॆलुसुकॊन्न राजुकु आ तिन्नवाडु कनिपिस्ते, अला कनिपिञ्चिनप्पुडे हमीगा अड्डुपडि चॆल्लिञ्चिनवाडिकि रॆट्टिम्पुगा अनुभविञ्चिनवाडिचेत इप्पिञ्चालि. तानु ताकट्टुपॆट्टिन वस्तुवुनु विडिपिञ्चुकोलेक, अदि ताकट्टु पॆट्टुकुन्नवाडिकि कूडा अनुभवयोग्यं कानप्पुडु, ऋणं तीसुकुन्नवाडु अतडिकि वेरे ताकट्टु इव्वडं तगिनदि. लेदा सरिपडा धनमैना इच्चि ऋणविमुक्तुडव्वालि. साक्षुलु कोरि वॆण्टतॆच्चिन लेखकुडु = आकुलपै विवरं एर्पडेला रायिञ्चुकोदगिन वाडु लिखितसाक्षि. मरुवकुण्डा ई प्रयोजनं नुव्वु तॆलुसुको अनि अप्पुडु तलपिम्पबडे वाडु तलपुसाक्षि. ऎक्कडिको वॆळ्ळडानिकि वच्चि अन्निकार्यालू नॆरवेरेला 274 भारतीय सनातन धर्मं विन्नवाडु यदृच्छा साक्षि. अर्थि तानुगा रहस्यङ्गा साक्षिगा तीसुकुवच्चिनवाडु गूढसाक्षि. ई गूढसाक्षी इतडिकि साक्ष्यङ्गा वच्चिन साक्षी ई इद्दरिकी साक्षियैनवाडु उत्तर साक्षि. वीळ्ळु अयिदुगुरू कृतसाक्षुलु. अकृतसाक्षुलु आरुगुरु ई अवनिपै उन्नारु. तपस्सू दानमू कुलमू धर्ममू सत्यमू ऋजुवर्तनमू निक्कमैन
- धनमू - तॆल्लधनमू मञ्चि सन्तानमू कल्गि, श्रुतिस्मृतिमार्गाललो वर्तिञ्चेवारै, चपलबुद्धुलु कानिवारिनि साक्षुलुगा तीसुकोवडं तगिनदि. वारु लेकपोते दोषालु लेनि जनुलु आया जातुलवारन्दरू अर्हुले. शुभगुणालू आचारमू प्रभुतनमुलु लेनिवारू - अण्टे अनधिकारुलु
- अनेकुलु अक्कर्लेदु. व्याज्यानिकि वच्चिन आ उभयुल अनुमतमु कल्गिन सभलो उत्तमुडु ऒक्कडैना साक्षिगा चालु. दूषणं, ऱङ्कु, दॊङ्गतनं इटुवण्टि विवादाललो ऎवरिनैना शीघ्रङ्गा साक्षिगा तीसुकोवच्चु. अटुवण्टिचोट साक्षि गुणालनु पॆद्दलु चूडरु. बालकुडु, वृद्धुडु, पगवाडु, चुट्टं, कुच्चितपुतिट्टु तिट्टुवाडु, कटिकवाडु लेदा हन्तकुडु, पापात्मुडु, असत्यवादि, दॊङ्ग, मुण्डाकोरु, चाडीलु चॆप्पेवाडु, कल्लुतागेवाडु साक्षि काडु. वीळ्ळु साक्षिगा उण्डडानिकि अर्हुलु कारु. तनन्ततानुगा साक्ष्यं चॆप्पडानिकि वच्चिन वाडु, तीर्पु इच्चिनन्दुकु इच्चे धनंलो भागं कलवाडु, पालिवाडु, कोपिष्ठि, मोहितुडु, पापपुण्यालु तॆलियनि वाडु, जूदगाडु साक्षि काडु. वीळ्ळु साक्षिगा उण्डडानिकि अर्हुलु कारु. साक्षुलु दुष्टबुद्धितो पक्षमू अपक्षमू एमी चूडकुण्डा तप्प पलिकिनट्लयिते वारिनि शिक्षिञ्चि जरिमानालु स्वीकरिञ्चि आ नीचुल्नि वेरुवेरुगा प्रश्निञ्चालि. सभलो शीघ्रङ्गा साक्षुलु चॆप्पेटप्पुडु पॊसगकपोवडन्तो रॆण्डुवर्गालुगा विडिपोयि युद्धं चेसिनट्लयिते अधिकुलु चॆप्पिन माटलने निजङ्गा स्वीकरिञ्चालि. वारि अभिप्रायन्तो पॊसगेला आ भिन्नाभिप्रायं कलवारु सरिसमानङ्गा उण्टे वारिलो गुणवन्तुलैन वारि पल्कुलने नम्मुकोवालि. अन्दरू गुणवन्तुले अयिते भारतीय सनातन धर्मं 275 अन्दुलो अधिकगुणाढ्युल्नि चूसि वारि माटलने निजङ्गा स्वीकरिञ्चालि. सुगुणसमग्रुलु कॊन्दरे उण्डि गुणहीनुलु ऎक्कुवमन्दि साक्ष्यालु आडेचोट गुणसमग्रुल माटलने लॆक्कलोनिकि तीसुकोवडं धर्मं अनि धर्मज्ञुलयिन महत्मुलन्दरू अण्टुन्नारु. धनं अप्पुतीसुकुन्न वाडु तगिनविधङ्गा तन चेत्तो रासि इच्चिन पत्रिकनु ताने इच्चिनट्लयिते अदि निजमैन पत्रमे. तीर्पु चॆप्पे चोट अनुमानमु लेदु. चिरिगिना मुक्कलैना पत्रंलो उन्न अक्षरालु सन्देहस्पदङ्गा उन्ना पत्रं बागादूरङ्गा परदेशंलो उन्ना वरुसगा वेरॊकपत्रं रायिञ्चुकोवालि. साक्षुल मुन्दु अप्पुतीसुकुन्नवाडु तनकु राबडि उण्टे तप्पकुण्डा अदे साक्षुलमुन्दु तॆलिसेला अप्पु चॆल्लिञ्चमन्नारु आदिमुनीन्द्रुलु. साक्षी पत्रमू चूपिञ्चडानिकि लेकपोते तीर्पुचॆप्पेचोट, तुल, अग्नि, विषं, जलं, कोशं अने सत्यप्रमाणालन्नी कावालि. प्रमाणालु मॊदटिरोजु निन्दितुण्णि तुललो तूचि वाडि ऎत्तु इटुकलु दाचिपॆट्टि, सत्यप्रमाणं चेसे रोजु सरित्रासुनु पूजिञ्चि अन्दुलो दिक्पालुल्नि आवहिम्पजेसि, तूर्पुमुखङ्गा तुललो निन्दितुण्णि ऎक्किञ्चि ऎप्पटिलागे निन्नटि इटुकल्नि पॆट्टि, देवतलारा! इतडु शुद्धुडैते ऎत्तण्डि. हीनुडैते दिम्पण्डि अण्टू न्यायाधिपति चॆप्पे समयंलो निन्दितुडु कूर्चुन्न त्रासु पळ्ळॆं मीदकि वस्ते अतडु निर्दोषि. ऒकेला समानङ्गा उन्ना किन्दिकि तूगिना ओडिनट्ले. निन्दितुडि किन्द लॆक्क अनि अण्टारु सत्यनिर्णयं तॆलिसिन साधुजनुलु. पदहरु वेळ्ळ वैशाल्यं, अन्ते वॆडल्पु उन्न दान्नि भक्तितो अर्चिञ्चि तूर्पुमुखङ्गा बडमट निन्दितुण्णि निलिपि अतडि दोसिट अश्वत्थवृक्षपु आकुलु ऎदुरुगा एडु मण्डलालु चुट्टि, अक्षतलु पैन चल्लि, कागिन मड्डु - पट्टुकाऱुलो दान्नि इऱिकिञ्चि पूनिकतो तॆच्चि, न्यायमूर्ति मन्त्रपूर्वकङ्गा पॆट्टटमू एडु मण्डलालु दाटि वॆळ्ळेला वेसिनट्लयिते चेतुलु पॊक्ककुण्डा उण्टे निन्दितुडु अन्दरिकी तॆलिसेला अनिन्दितुडु - निर्दोषि अवुताडु. 276 भारतीय सनातन धर्मं आलोचिस्ते बॊड्डुबण्टिनीळ्ळलो ऒकमानु चेतिकि ऊतङ्गा इच्चि मूडवनीटिशब्दंलो निन्दितुडैनवाडु मुनिगि उण्डगा ऒड्डुन उन्न व्यक्ति नडिनॆत्ति मध्यभागंलो अम्मु वेसिनन्त दूरं अतिवेगन्तो वॆळ्ते अक्कडनुण्डि वेरॊकडु अतिवेगन्तो वॆळ्ळि ऒड्डुन मुन्दु पातिन तोरण स्तम्भं ताकडानिकि मुन्दे मुनिगिनवाडि फालमू किन्दि अङ्गालु कनबडकुण्डा उण्टे निन्दितुडु गॆलिचिनट्लु. अलाकाक फालमू किन्दि अङ्गालु कनिपिस्ते वाडिकि ऒटमि तप्पदु अनि धर्मतत्त्वविदुलु अण्टारु. अप्पुडु वाडु ओडिनट्लु लॆक्क. क्रॊत्तकुण्डलो क्रूरसर्पान्नि उञ्चि पूजिञ्चि अन्दुलो निम्मपण्डु वेसि क्षेमङ्गा तीसिनट्लयिते शुद्धुडु - निर्दोषि अवुताडु. पम्पकालु - वारसत्वं तण्ड्रि तानु सम्पादिञ्चिन सॊम्मुनयिते तनकु कावलसिनट्लुगा कॊडुकुलकु पञ्चुकोवच्चु, तन तण्ड्रिनुञ्चि सङ्क्रमिञ्चिन आस्ति नयिते गनक आ तण्ड्रि - कॊडुकुलन्दरिकी समपाळ्ळलो पञ्चालि. ना अन्तट नेने बतुकुतानु. इण्ट्लोञ्चि वॆळ्ळिपोतानु अने कॊडुकुनि उट्टि चेतुलतो पम्पकुण्डा - अतडिकि कनीसं वॆय्यिलो पदि वन्तयिना दायङ्गा इच्चि मरी पम्पडं तण्ड्रिकि न्यायं. उम्मडिगा उन्न वस्तुवुलुगानी धनङ्गानी पॆद्द अन्नय्यकि इरवय्यो वन्तु इच्चि मिगिलिन आस्तिनि अतनितो सह सोदरुलु अन्दरू कलिसि समानङ्गा पञ्चुकोवडं सर्वत्रा तगिनदि. मञ्चिदि. उम्मडि आस्तिलो अग्रजुडिकि इरवय्यववन्तु अदनङ्गा दक्कुतुन्दि. कूतुळ्लकु पॆळ्ळि चेस्ते - वाळ्ळु इल्लु चॆडि - दुरदृष्टं कॊद्दी पेदराळ्ळयिते आ कूतुळ्लकु तण्ड्रि धनं सङ्गति अटुञ्चि कनीसं तल्लि धनमैना रावडं उचितं. आ कूतुळ्लन्दरू ऒकेलाण्टि वाळ्ळु - अण्टे, इल्लुचॆड्ड पेदराळ्ले अयिनट्लयिते वाळ्ळु ऒके तीरुगा वाटालु वेसुकॊनि तल्लि आस्तिनि पञ्चुकोवडं ऎक्कडैना धर्ममे. तण्ड्रि तननु चदिविञ्चनप्पुडुगानी - तण्ड्रिधनान्नि ऒक्कपैसा कूडा तिनि चदुवुकोकुण्डा तनन्त तानुगा सम्पादिञ्चुकॊनि आ डब्बुतोने तिनि, चदुवुकॊण्टे अला चदुवुकॊन्नवारु तर्वात धनं सम्पादिस्ते अला पॊन्दिन धनंलो दायादुलकु भागं उण्डदु. भारतीय सनातन धर्मं 277 तण्ड्रि सम्पादिञ्चिन धनं इतरुलचेत अपहरिम्पबडि अदि चॆडिपोयि उण्डि उण्टे आ तरुवात आ सॊत्तु ऎवडिचेतनैते मळ्ळी साधिञ्चबडि सुस्थितं अवुतुन्दो अला साधिञ्चिन धनं साधिञ्चिनवाडिदे. तन सोदरुलकु अतडु इस्तेने कलुगुतुन्दि. लेकपोते लेदु. दानिपै मिगिलिन सोदरुलकु ए हक्कुलू उण्डवनि. नालुगु वर्णाललो - अण्टे ब्राह्मण, क्षत्रिय, वैश्य, शूद्र जाति स्र्तीलतो ब्राह्मणुडिकि पुट्टिन कुमारुलु वरुसगा आस्तिलो नालुगू मूडू रॆण्डू ऒकटी अयिन भागालनु पञ्चुकॊनि स्वीकरिञ्चालि. चतुस्र्तिद्व्येक भागास्स्यु र्वर्णशो ब्राह्मणात्मजाः, क्षत्रजास्र्ति द्व्येक भागा विड्जास्तु द्व्येक भागिनः. (या.व्य.123, स.121) ब्राह्मणुडिद्वारा ब्राह्मणस्र्तीकि पुट्टिनवाडु नालुगू, क्षत्रियस्र्तीकि पुट्टिनवाडु मूडू, वैश्यस्र्तीकि पुट्टिनवाडु रॆण्डु, शूद्रस्र्तीकि पुट्टिनवाडु ऒक भागं चॊप्पुन आस्तिनि पञ्चुकोवालि अनि याज्ञवल्क्य स्मतिलोनि श्लोकं चॆबुतुन्नदि. तण्ड्री कॊडुकुलू कलिसि उम्मडिकुटुम्बंलो उन्नप्पुडु तमलो ऎवरॆवरु एए वस्तुवुलु वाडुकुन्नारो - अण्टे कट्टुकुन्न चीरलु, पॆट्टुकुन्न आभरणालू, अधिरोहिञ्चिन वाहनालू, इण्टिलो ऎल्लप्पुडू विडिचिपॆट्टकुण्डा उण्डे धान्यालू, बानिसलू अलागे इण्ट बन्दीलै सेवचेसे स्र्तीलु, मञ्चमू, पीठमू, कञ्चमू, चाप, चॆप्पुलु, गॊडुगु, चेट, तॆड्डु इङ्का नित्यमू इण्टिलो उण्डे सम्पदलू वगैरालन्नी विडिपोयेनाटिकि ऎवरॆवरु एवि वाडुकुण्टू उण्टे अवि वारिवे. वाटिनि अलागे इन्तकु मुन्दुलागे उञ्चि इवि काक तक्किन धनान्नि तमलोतामु वेरुवेरुगा ऒकेला = समानङ्गा पञ्चुकोवटं मञ्चिदि. तण्ड्रि बतिकि उन्नप्पुडु अतडु कट्टुकुन्न बट्टलु वाडुकुन्न वाहनालु, मञ्चालु, आभरणालु मॊदलैनवाटिनि - आ तण्ड्रि मरणिञ्चिन तर्वात आ तण्ड्रिकि चेसे श्राद्धकर्मललो ब्राह्मणार्थङ्गा कूर्चॊनि भोजनं चेसिनवाडु - भोक्त तीसुकोवडं तगिनदि. अतडिकि दानं चेसॆय्यालि. अन्तेकानी वाटिनि कॊडुकुलु पुच्चुकोवडं तगदु. मनुमलु तातगारि धनान्नि - आस्तिनि पञ्चुकोवडानिकि अर्हतकलवारैते अला पञ्चुकॊनेटप्पुडु ऒक विषयान्नि दृष्टिलो उञ्चुकोवालि. अदेमिटण्टे - 278 भारतीय सनातन धर्मं तमकु तण्ड्रुलु वेरुवेरुगा उण्टे - आया तण्ड्रुलकु एए वाटालु वस्तायो आया वाटालनु स्वीकरिञ्चडमे इललो मञ्चि धर्मं. तण्ड्रिनुञ्चि कॊडुकुलु आस्तिनि पञ्चुकॊनि वेरुपडिन तर्वात आ तण्ड्रिकि मळ्ळी इङ्कॊक कॊडुकु पुट्टिनट्लयिते, मुन्दु आस्तिनि पञ्चुकुन्नप्पुडु तण्ड्रिकि वच्चिन वाटा एदैते उन्दो अदि तर्वात पुट्टिन कॊडुकुके चॆन्दुतुन्दि. अदि आ कॊडुकु धनं. अन्तकु मुन्दु तण्ड्रिनि विडिचिवॆळ्ळिन कॊडुकुलकु ई तण्ड्रि वाटा ऎक्कडैनासरे ऎट्टि परिस्थितुल्लोनू रादु. आ वाटालो मळ्ळी वाटालु कोरकूडदनि. स्र्ती भर्त द्वारा पॊन्दिन धनान्नि तानु स्वयङ्गा तगिनवारिकि इव्ववच्चु. कानी भूमिनि मात्रं तानु अनुभविञ्चालि. अला अनुभविञ्चक इतरुलकु तन चनुवु कॊद्दी इव्वडं तगदण्टारु पण्डितुलु. स्र्तीधनं पेरुतो चॆलामणिलो उन्न धनमन्ता आमॆ कूतुरिके सङ्क्रमिस्तुन्दि. आ तर्वात कूतुरिकूतुरिकि - अण्टे मनुमरालिकि चॆन्दुतुन्दि. कूतुरिकि कूतुरु पुट्टकपोते - आ कूतुरिकि पुट्टिन कॊडुकुकि सङ्क्रमिस्तुन्दे कानी ई स्र्तीधनानिकि वारसुलय्ये वाटादारुलु इतरुलु ऎक्कड वॆदिकिना लेरु. अण्टे स्र्ती धनं अन्याक्रान्तं कारादनि. पुत्रुडु लेनिवाडि सॊम्मु क्रमङ्गा भार्य, भार्यलेकपोते अतडि तण्ड्रि, तर्वात अतडि कूतुरि सन्ततिगा मनुमळ्ळुगानी मनुमराळ्ळुगानी आ तर्वात सोदरुलू इङ्का वीळ्ळॆवरू लेकपोते इण्ट्लो उण्डेवाळ्लु आ तरुवात तन गुरुमा, तननु गुरुवुगा भाविञ्चिन शिष्युडू क्रमङ्गा स्वीकरिञ्चवच्चु. अतडि आस्तिकि वारसुलनि. वीळ्ळकु तप्प इङ्कॊकडिकि इव्ववलसिन पनि लेदु. वीळ्ळॆवरू लेकपोते ऎवरूलेनि वाडि सॊम्मुनु - एलिनवाडु काबट्टि चक्कगा राजुगारे स्वाधीनपरुचुकॊण्टारु. पॆद्द तुफानु वच्चिनप्पुडो, रोगं वच्चिनप्पुडो, आपद वच्चिन समयंलोनो, एदो पॆद्द राचकार्यङ्कोसमो अयिते भर्त इल्लालि धनान्नि तीसुकोवच्चु. अन्तकु मिञ्चि मिगिलिन इतर सन्दर्भाललो स्र्ती धनं तीसुकोकूडदु. भारतीय सनातन धर्मं 279 गुड्डिवाडु, कुण्टिवाडु, मूगवाडु, नपुंसकुडु, निजङ्गा तमतम वाटालनु स्वीकरिञ्चलेरु. वाळ्ळु वैकल्यं वल्ल धनान्नि कापाडुकोलेरु काबट्टि. वारि वाटानु स्वीकरिञ्चिनवाळ्ळे आ विकलाङ्गुल बाध्यतनुकूडा स्वीकरिञ्चालि. कॊडुकुलु लेनिवाडु चनिपोते अतडि दायादुलु अतडि धनान्नि तीसुकॊनि अतडिकि उन्न अप्पुल्नि तीर्चिवेयालि. धनङ्गानी पुत्रुडुगानी लेनिवाडु चनिपोते - चनिपोयिन तर्वात अतडि भार्य मॊदलैनवारिकि अतडि अप्पुल्नि तीर्चवलसिन पनि लेदु. वेरुपडिकूडा वेरुपडलेदनि तरुवात ऒकडु चॆप्पिनट्लयिते अप्पुडु विडिवड्डनाटि विडिपोयिनप्पुडु रासुकुन्न पत्रालू विडिपोवडं तॆलिसिन ज्ञातिसमूहलू दग्गरचुट्टालू मित्रुलू ऒप्पन्दन्तो इच्चिन पुच्चुकॊन्न अप्पुलू विडिचिन इल्लू ऊरुकि तॆलिसेला वाडिकि वेरुगा मळ्ळी तॆलपडं तगिनदि. ग्रामङ्गानी पॊलिमेरगानी कळ्ळङ्गानी, चेनुगानी, इण्टिस्थलङ्गानी कालान्तरंलो कॊन्तकालानिकि हद्दुलु चॆरिगिपोयि कलिसिपोते अप्पुडु वृद्धुल्नी, गॊल्लल्नी, वेटगाळ्ळनु समीपंलोनि चेललो ऎप्पुडू सेद्यं चेसेवारिनी पम्पि सीमकु मुन्दु पातिनबॊग्गुलनू इटुकराळ्ळनू ऎमुकलनू कट्टिनकट्टलनू पॆट्टिनचॆट्लनू तव्विन बावुलनू दिगुडु बावुलनू बट्टी सीमनु निर्णयिञ्चि तॆलपालि. अवेमी लेकपोते क्रमङ्गा चक्कगा चुट्टुपक्कल ऊळ्ळलो उन्न प्रजलनु साक्षुल्निचेसि प्रतिपक्षुडिनि पट्टिन नरुडु सीमतॆलुसुकॊनेला प्रयत्नं सागिञ्चालि. अन्तकुमुन्दु लेनि सरिहद्दुलकु सम्बन्धिञ्चि अवि कलिसे चोट आ सन्धिस्थलङ्कोसं विवादमै उण्टे अला उन्नचोट आ तगादालो उन्न पॊलान्नि तॆलुसुकॊनि ऊरिधनन्तो पॆम्पारगा राजु पञ्चिपॆट्टालि. धर्मकार्यार्थङ्गा ऒकडु इङ्कॊकडि पॊलंलो चॆरुवुगानी, बाविगानी नुय्यिगानी तव्विञ्चालनुकुण्टे दानिकि मुन्दुगा आ पॊलं यजमानिनि अडिगि अतडु ऒप्पुकुण्टेने आ पनि चॆय्यालि. आ पनि चेयडं वल्ल चेनुकि हनि कलुगुतुन्नट्लयिते दानि यजमानुडु आ पनि आपिञ्चेयवच्चु. ऒकडु चॆऱुवु तव्विस्ते दानिवल्ल विशेषलाभं लेकपोते वेरे इङ्कॊकडु दानिनि विस्तरिञ्चेला तननेर्पुतो कट्टालनुकॊण्टे, आ चॆऱुवुनु मुन्दु निर्मिञ्चिनवाडिकि 280 भारतीय सनातन धर्मं चॆप्पि ऒप्पन्दं कुदुर्चुकॊनि निर्मिञ्चडं ऒप्पु. अलाकाक तॊन्दरपडि कडिते आ फलमन्ता मुन्दु चॆरुवु तव्विञ्चिन वाडि पालवुतुन्दि. पॊलं यजमानि रैतुकु पॊलान्नि कौलुकु इस्ते - दुन्नडानिकि - दुन्नुकोवडानिकि अङ्गीकरिञ्चिन रैतु - कृषिकुडु तानु दुन्नकुण्डा पॊलान्नि अलागे उञ्चिते आ यजमानि आ पॊलान्नि वेरॊकडितो दुन्निञ्चुकोवच्चु. अयिते मॊदट कौलुकु पुच्चुकुन्न रैतु वेरेवाडिनि रानिव्वकुण्डा - पॊलान्नि तानु दुन्नक इतरुडिनि दुन्ननिव्वकुण्डा उण्टे तद्वारा पॊलं दुन्नडं आगिनट्लयिते - फलसायंलो भागङ्गा इव्ववलसिन कौलुनू आ पॊलानिकि सम्बन्धिञ्चिन शिस्तुनू अतडिनुञ्चे - अड्डुकुन्नवाडिनुञ्चे वसूलु चेयालि. धर्मशास्र्त ग्रन्थालु इला विवरङ्गा चॆप्तुन्ना न्यायकोविदुलैन पॆद्दलु पाटिञ्चे स्थानिक सम्प्रदायालनु गुर्तिञ्चि धर्ममार्गंलो अन्दरू नडुचुकोवडं उत्तमं. भारतीय सनातन धर्मं 281 आरोग्य नियमालु दन्तधावन पद्धति ◆ प्रातःकालंलोने निद्रनुण्डि मेल्कोवालि. ◆ दन्तधावन पद्धति तॆलुसुकॊनि श्रेष्ठमैन ऒक पुल्लनु तीसुकॊनि पण्ड्लु तोमुकोवालि. ◆ पॊद्दॆक्केदाका निद्रपोवडं, निद्रलेचिना वॆण्टने पण्ड्लुतोमुकोकुण्डा उण्डटं
- इवि पापकारकालु. ◆ निश्शब्दङ्गा ऎवरितोनू माट्लाडकुण्डा दन्तधावनञ्चॆय्यालि. ◆ दन्तधावनानिकि पुण्यकाष्ठं उपयोगिञ्चालि. चण्ड्र, वटं, कानुग, जिल्लेडु, वेप, मद्दि जुव्वि दन्तधावनानिकि उपयोगपडे वृक्षजातुलु. ◆ ऒगरुगा, चेदुगा, कारङ्कारङ्गा उन्न आ पुल्ललनु नीळ्ळलो तडिपि दन्तालकेसि बागा तोमि तोमि पण्ड्लु शुभ्रपरुचुकोवालि. ◆ मद्दि चॆट्टुपुल्लवल्ल आयुरारोग्यालु. ◆ मामिडिपुल्ल वल्ल अपारमैन ऐश्वर्यं . ◆ मादीफलं पीडलन्निण्टिनी नाशनं चेस्ते - कानुगचॆट्टु युद्धंलो विजया न्नन्दिस्तुन्दि. ◆ मारेडु वल्ल धनलाभं, उत्तरेणि वल्ल उत्तमसन्तानं. ◆ चण्ड्रचॆट्टुवल्ल आहरं रुचिञ्चकपोवडं, मन्दबुद्धि अने रुग्मतलु नशिञ्चिपोतायि. ◆ जुव्विचॆट्टु वल्ल साटिलेनि वाक् सिद्धि . ◆ जाजि, दाडिम, दरिसं, गॊडिसॆ, मॊदल, अङ्कोलं मॊदलैन चॆट्लवल्ल मोक्ष सम्पद. ◆ सिन्धुवारं वाडिते चॆड्डकललु दरिचेरवु. ◆ दन्तधावनं वल्ल कफमू, पैत्यमू हरिञ्चुकुपोतायि. मनसु प्रसन्नङ्गा उण्टुन्दि. कर्णपुटालनू, नाडीमण्डलान्नि कूडा इदि शुद्धिचेस्तुन्दि. नेत्रालकू मेलुचेस्तुन्दि. 282 भारतीय सनातन धर्मं ◆ निद्र लेचि, कालकृत्यालु तीर्चुकॊनि, दन्तधावनं चेसि, स्नानं चेसि, सन्ध्यावन्दनादि कृत्यालनु निर्वर्तिञ्चि, नित्याग्निहॆूत्रं चेसि भक्तितो निष्ठगा देवताराधन चेयालि. आ तरुवाते इण्टिपनुलु. स्नान पद्धति ◆ तलण्टु स्नानं - मनिषि शरीरानिकि सुखं कलिगिस्तुन्दि. मालिन्यालु दुरदलू अनारोग्यालू इत्यादि दुर्गुणालु एवी दरिजेरनिव्वनि मञ्चि मन्दु. शरीरानिकि कान्ति. पोषण. ◆ ई अभ्यङ्ग स्नानानिकि वेडिनीळ्ले मञ्चिवि. ◆ पुण्यप्रदालैन नदीतीर्थाललोनि निर्मलमैन नीळ्ळलो गानी वेडिनीळ्लतो गानी प्रयत्न पूर्वकङ्गा स्नानं चॆय्यालि. ◆ नवरन्ध्रालद्वारा स्रविञ्चे असह्यकरमैन मालिन्यालु प्रातःकालस्नानन्तो तॊलगिपोतायि. ◆ प्रातःस्नानं चाला तृप्तिकरं, शुचिप्रदं. बलवर्थकं. दुस्स्वप्नाल दुष्फलितालु नशिस्तायि. ◆ तेजस्सू रूपमू कान्ती पुण्यमू आयुष्षु अन्नी वृद्धि चॆन्दुतायि. ◆ प्रातःस्नानं चेसिन मीदट - सन्ध्यावन्दनं. सूर्याराधन, अग्निदेवाराधन चेसि प्रातःकालंलो चॆय्याल्सिन हॆूमालु विधिगा चॆय्यालि. ◆ निजकुलाचारालनु आचरिञ्चिन पिम्मट तूर्पुदिक्कु वैपु तिरिगि केशपाशान्नि मुडुचुकोवालि. पुष्पधारण पद्धति ◆ मञ्चि सुवासनगल पुव्वुलु तललो धरिस्ते दानिवल्ल तलकु चुण्ड्रु पट्टदु. ◆ चॆमट वासन उण्टे सत्वरमे अदी पोतुन्दि. ◆ पुष्पधारण वल्ल बुद्धि विकसिस्तुन्दि. कळ्ळकु ऎन्तो मञ्चिन्दि. ◆ मेलुजाति जव्वादिनि पूसिन गेदगिपूलु सुखकारकालु. ◆ पॊगड, कलिगॊट्टु, सम्पॆङ्ग, तामर पुव्वुलकु कस्तूरिनि कलिपि धरिस्ते मञ्चिदि. ◆ तॆलिसी तॆलियकुण्डा पडनिवाटिनि कलिपिते मञ्चि कलुगकपोगा कीडु. ◆ गोरिण्टपुव्वुकु मरुवान्नि चेर्चि धरिञ्चालि. सुगन्धं इब्बडि अवुतुन्दि. भारतीय सनातन धर्मं 283 ◆ विरजाजि पुव्वुलनू, चॆङ्गलुवलनू कर्पूरन्तो जतचेसि धरिञ्चालि. ◆ मॊल्ल, जाजि, गन्नेरु पुव्वुलू, तॆल्लन्दनं उट्टिपडे कुरुवेरुपुव्वुलू वात पित्तश्लेष्मादि त्रिदोषालनू हरिञ्चिवेस्तायि. चलवचेस्तायि. सहजमैन गॊज्जगि नीरु कॊन्त पैपैनि जल्लि वेसविरात्रुललो धरिस्ते मञ्चिदि. ◆ पुव्वुल स्वभावालनु बट्टी आया कालाललो वाटिनि धरिञ्चालि. ◆ गुरुविन्दपूलु, गन्नेरु पूलु, अप्पुडे विकसिञ्चिन विरजाजुलू, कलिगॊट्टु पुव्वुलू अन्तगा वेडिचॆय्यवु अलागे चलवा चॆय्यवु. काबट्टि वाटिनि वर्षकालंलो धरिस्ते मञ्चिदि. ◆ पॊन्नलु, चेमन्तुलु, सुरपॊन्नलु, सम्पॆङ्गलु, मॊगलिपुव्वुलु, पॊगडपुव्वुलु. इवन्नी वेडिचेसे स्वभावं कलिगि उण्टायि. काबट्टि वीटिनि शीतकालंलो धरिञ्चालि. ◆ जाजिपूल सुवासन रॆण्डु घटिकलदाका उण्टुन्दि. अदे विरजाजुल, मॊल्लल वासन नालुगु घटिकलु. (घटिक = 24 निमिषालु) ◆ पॊन्नल सुवासन ऒक जामु कालं दाका उण्टे मल्लॆ, करवीर, गुरुविन्द, पॊगड पुव्वुल सुवासन रॆण्डु जामुल दाका उण्टुन्दि. ◆ सम्पॆङ्गल सुवासन ऒक पगलू रात्री . चेमन्ति वासन रॆण्डु रोजुलु. ◆ नालुगुरोजुल दाका चॆङ्गल्व पुव्वु सुवासन निलिचि उण्टुन्दि. ◆ गेदगिपूवासन अयिदुरात्रुल वरकू उण्टे - कलुगॊट्टु, सुरपॊन्न पुव्वुल सुवासन ऎप्पटिकी उण्टुन्दि. ◆ वॆण्ट्रुकलु बिरुसॆक्किपोयि बागा गरगरलाडुतू उण्टे नवमालिकपूलु, मॊल्ललु, कॊत्तगा विरिसिन जाजिपूलु मुडुचुकोवटं मेलु. ◆ चॆङ्गलुव पुव्वुलु ऎटुवण्टि केशालकैना मञ्चिवे. ◆ मल्लॆपुव्वुलु वेडि. दीनिवल्ल कळ्ळकु विपरीतमैन बाध. बुद्धि मन्दगिस्तुन्दि. ◆ गोरिण्टपुव्वु, मल्लॆपुव्वुल कण्टे कीडु चेसे पुव्वुलु वेरे लेने लेवु. ◆ मॊगलिपुव्वु, चॆङ्गलुव पुव्वु चाला श्रेष्ठमैनवि. ◆ तल मासिनप्पुडु मल्लॆपूलु, जुट्टुकु नूनॆ पॆट्टुकॊन्नप्पुडु केतकपुष्पालनु धरिञ्चालि. 284 भारतीय सनातन धर्मं लेपन पद्धति ◆ चन्दनान्नि शीताकालंलो अगरुनु, कुङ्कुम पुव्वुनू कलिपि ऒण्टिकि पूसुकॊनि, नलुगु पॆट्टुकुन्नट्लुगा अलन्दुकोवालि. ◆ वेसङ्गिलो गॊज्जगिनीटिलो कर्पूरान्नि बागा कलिपि दानिलो मळ्ळी चन्दनान्नि कलिपि ऒण्टिकि पट्टिञ्चालि. वर्षाकालंलो कस्तूरि, कुङ्कुमपुव्वुल मेळनन्तो चन्दनान्नि पुलुमुकोवटं मञ्चिदि. ◆ स्नानं चेसेय्यगाने वॆण्टने तडि लेकुण्डा ऒत्तुकोवालि तुडुचुकोवालि. वस्र्तधारण पद्धति ◆ शीताकालंलो पट्टुचीरलु, ताम्रवर्णंलो उन्न वस्र्तालु, ऎरुपुरङ्गु वस्र्तालु धरिञ्चालि. इवि शरीरंलोनि वातान्नी, श्लेष्मान्नी हरिञ्चिवेस्तायि ◆ वेसविलो लेत ऎऱुपु चायकल चॆङ्गावि वस्र्तालु ,वर्षाकालंलो तॆल्लनि वस्र्तालनु धरिञ्चालि. ◆ मलिनमै पोयिनवी, स्र्तीलु धरिञ्चिनवी, इतरुलु धरिञ्चिनवी, ऎलुकलु कॊरिकिनवी - चिरिगिनवी, कालिपोयिनवी अयिन वस्र्तालु धरिञ्चकूडदु. ◆ मासिनवस्र्तान्नि धरिस्ते दुरद पुडुतुन्दि. अशुभं कूडा. ◆ स्र्ती धरिञ्चिन वस्र्तान्नि धरिस्ते - कलिगे भाग्यमू, अड्डुलेनि शौर्यमू तप्पिपोतायि. ◆ इतरुलु धरिञ्चि विडिचिन वस्र्तान्नि धरिस्ते - चेसिन पुण्यं कास्ता कोल्पोये परिस्थिति वस्तुन्दि. ◆ ऎलुकलु कॊट्टिन वस्र्तालनु धरिस्ते चूपरुलु दडुसुकुण्टारु. भयं कलुगुतुन्दि. ◆ चिरिगिन वस्र्तान्नि धरिञ्चकूडदु. अदि दरिद्रदेवतकु आटपट्टु. ◆ कॊद्दिगा कालि, कन्नालु पडिन वस्र्तान्नि धरिस्ते उन्न मञ्चि पोवडमे कादु. इङ्का ऎक्कुव कीडु जरुगुतुन्दि. जीवितं यमधर्मराजुकु वशं अवुतुन्दि. भारतीय सनातन धर्मं 285 आभरणधारण पद्धति ◆ ऒक्कॊक्क रत्नानिकि ऒक्कॊक्क अधिदेवत. आया देवतल अनुग्रहन्नि पॊन्दडानिकि आया वाराललो आया रत्नखचित आभरणाल समूहन्नि धरिञ्चालि. ◆ ऒकवेळ ए वारानिकि आ आभरणं धरिञ्चलेकपोते - अवयवालनु शुद्धि चेयडानिकि कारणभूतालैनवी प्रकाशवन्तालैनवी अयिन आभरणालनु धरिञ्चालि. ◆ लक्कतो रागितो - चेसिन आभरणालु धरिञ्चकूडदु. अर्चापद्धति ◆ दशदानालु चेसि,अटुपैनि भक्ति श्रद्धलतो देव-पितृ यज्ञालु निर्वहिञ्चालि. इवि चेसिन तरवातने भोजनानिकि कूर्चोवालि. ◆ गोवु, बङ्गारं,ब्राह्मणुडु, अग्नि, नॆय्यि, नीरु, सूर्युडु, राजु अने मङ्गळाष्टकान्नि नियमन्तो दर्शिञ्चालि. भक्तितो नमस्करिञ्चालि. एकाग्रचित्तन्तो अर्चिञ्चालि. प्रदक्षिण चेयालि. भोजनपद्धति ◆ अलङ्करिञ्चिन भोजनशाललो गृहस्थु तन बन्धुमित्रुलतो कलिसि, सहपङ्क्ति भोजनं चॆय्यालि. ◆ कनीसं ऒकरिद्दरितोनैना कलिसि भुजिञ्चेवाडिकि इष्टफलालु सिद्धिस्तायि. तुष्टि कलुगुतुन्दि. सम्पद - कीर्ति अभिवृद्धि चॆन्दुतायि. गॊप्पवाडु अवुताडु. ◆ मुन्दुगा तिय्यटि शाकपाकालु, मध्यलो वगरू, चेदू पदार्थालु, चिवरिकि पुलुसुलू चारुलू लाण्टिवि आस्वादिञ्चडं उत्तमं. ◆ तीपि अतिगा तिण्टे आकलि चच्चिपोतुन्दि. ऎक्कुवगा उप्पु तिण्टे चूपु मन्दगिस्तुन्दि. कटिक चेदू ऎक्कुव पुलुपू मुसलितनान्नि शीघ्रङ्गा तॆच्चिपॆडतायि. ◆ दप्पिक वेस्ते नीळ्ळु तागालि गानी दानिकि मारुगा आहरं तिनकूडदु. आकलि वेस्ते आहरं तिनालि गानी बदुलुगा नीरु त्राग कूडदु. 286 भारतीय सनातन धर्मं ◆ अन्नं तिने मुन्दु नीळ्ळु तागडं अधमं. अन्नं तिण्टू मध्ये मध्ये पानीयं अन्नट्टु मध्यलो मञ्चिनीळ्ळु तागडं मध्यमं. भोजनं मुगिञ्चिन तरवात नीळ्ळु तागडं उत्तमं. ◆ मुप्पॊद्दुला चॆक्कपूटुगा अन्नं तिनकूडदु. ◆ कडुपुकि सगमे अन्नं तिनालि. ऒक भागं नीटितो निम्पालि. मरॊक भागं खाळीगा वदिलिपॆट्टालि. ◆ भोजनं तर्वात निद्रपोकूडदु. कॊञ्चॆंसेपु कासिन्त दूरं मॆल्लमॆल्लगानैना नडिस्ते - आयुष्षु. कास्त ऎक्कुव दूरमे नडवगलिगिते मरी मञ्चिदि. ◆ अतिगा तिनडमू, अस्सलु तिनकपोवडमू रॆण्डू मञ्चिवि कावु. काबट्टि समङ्गा भुजिञ्चालि. अदे आरोग्यं. ◆ कानी भोजनसमयंलो कोपावेशानिकि लोनुकाकुण्डा प्रशान्तङ्गा उण्डालि ◆ भोजनानन्तरं चेतुलु कडुक्कॊनि, मुम्मारु आचमिञ्चालि - पुक्किलिञ्चालि. आ तडिचेतुल्नि ऒकदानितो ऒकटि गट्टिगा रुद्दालि. अला मधिञ्चिन नीटिनि कन्नुलकु पुलुमुकोवालि. ◆ ऎक्कुवगा ऒकेसारि नीळ्ळु तागकूडदु. कॊञ्चॆं कॊञ्चॆङ्गा पलु पर्यायालु तागालि. ताम्बूल पद्धति ◆ ताम्बूलंलो उपयोगिञ्चे पोक मुदिरिनदै, नुन्नगा उण्डालि. ऒगरु एमात्रं उण्डकूडदु. बागा तीपिगा उण्डालि. ◆ तमलपाकु कारङ्गा उण्डालि. परिमळिस्तू दळसरिगा उण्डालि. वेसुकोगाने पण्डालि. ◆ बट्टीलो बागा काल्चिन सुन्नपुराळ्ळनु मॆत्तगा नूरिन चूर्णान्नि मात्रमे उपयोगिञ्चालि. ◆ ताम्बूलं भोजनानिकि मुन्दु नालुगु सार्लु, भोजनानन्तरं रॆण्डु सार्लु वेसुकोवालि. भारतीय सनातन धर्मं 287 ◆ प्रातःकालंलो ऒक पोककु मूडु आकुलु चॊप्पुन कूर्चिन ताम्बूलं, मध्याह्न - रात्रि समयाललो नालुगु लेदा ऐदु लेदा कोरुकुन्नन्नि आकुलतो वेसुकोवच्चु. ◆ प्रातःकाल ताम्बूलंलो काचु वाडटं आरोग्यानिकि मञ्चिदि. ◆ तमलपाकुकु शुद्धि चेयालि. तॊडिमॆनू, तोकनू तुम्पि, नडिमि ईनॆ तॊलगिञ्चि, तडि पोयेलागा पॊडिगुड्डतो ऒत्तालि. आपै दान्नि सुन्नितङ्गा मडिचि-चिलकलु चुट्टि वेसुकोवालि. ◆ पॊद्दुटि ताम्बूलंलो पोकलू, मध्याह्नताम्बूलंलो सुन्नमू रात्रिवेसे ताम्बूलंलो आकुलू - ऎक्कुव उण्डालि. ◆ ताम्बूलं वेसुकुन्नाक वॆण्टने नोटिलो ऊरे प्रथम रसान्नी रॆण्डव रसान्नी मिङ्गकुण्डा उम्मिवेयालि. ◆ तमलपाकु वल्ल सुखविरेचनं अवुतुन्दि. श्लेष्मं, पैत्त्यं, नोटि दुर्वासन तॊलगिपोतायि. ◆ पोकल वल्ल पैत्त्यं कलुगदु. आकलि वेस्तुन्दि. वेगङ्गा दप्पिक तीरिपोतुन्दि. ◆ ताम्बूलं नोटिलोनू कडुपुलोनू कलिगे क्रिमिदोषालनु पोगॊट्टि, जठराग्निकि दोषं तॊलगिञ्चि दीप्तिनि कलिगिस्तुन्दि. ◆ रातिसुन्नपु पॊडि. पैत्त्यान्नि, वातान्नि पोगॊडुतुन्दि. ◆ शङ्खपु पॊडि पैत्त्यशैत्यालनु हरिस्तुन्दि. ◆ चिप्पल सुन्नमु श्लेष्मान्नि हरिस्तुन्दि. ◆ गुल्लसुन्नं वातान्नि पोगॊडुतुन्दि. ◆ मुत्याल सुन्नंवल्ल तॆलिवितेटलु पॆरुगुतायि. ◆ वडिलिपोयिन लेदा नलिगि, चिरिगिपोयिन तमलपाकु आयुवुनु हरिस्तुन्दि. ◆ तला तोका तुम्पि, ईनॆ तीसेसिन आकुने ताम्बूलंलो वाडालि. ◆ ताम्बूलमु मुखविकासान्नी, सौरभान्नी इनुमडिम्पजेस्तुन्दि. पॆरिगिन कॊव्वुनु हरिस्तुन्दि. 288 भारतीय सनातन धर्मं ◆ पालु तागिन वॆण्टने ताम्बूलं सेविञ्चिनट्लयिते कुष्ठव्याधि सोकुतुन्दि. पालुतागि गडिय कालं गडिचाक ताम्बुलं सेविञ्चिनट्लयिते मधुमेहं सोकुतुन्दि. आपै मरो गडिय गडिचाक ताम्बूलं वेसुकुण्टे अतिमूत्ररोगं वस्तुन्दि. ◆ कर्पूरताम्बूलं आरोग्यानिकि ऎन्तो मञ्चिदि. ◆ क्षय, वॆऱ्ऱि, पाण्डुरोगं, नेत्ररोगं, रॊम्मुनॊप्पि, कडुपुनॊप्पि मॊदलैन रोगालु उन्नवारु ताम्बूलं सेविञ्चरादु. स्र्तीसङ्गमविधि ◆ पगळ्ळू सन्ध्यासमयालू, पर्वदिनाल रात्रिळ्ळू विडिचिपॆट्टगा मिगिलिन अर्हमैनरात्रुललो मात्रमे स्र्तीलतो समागमिञ्चालि. ◆ मन्मथकेळि तर्वात पुरुषुडु स्र्तीलकु दूरङ्गा पडुकोवालि. व्यवहर पद्धति ◆ आवुलिन्तनु नोटिलोने आपि आ गालिनि मुक्कुद्वारा बयटकु पम्पालि. तुम्मुनि कूडा अलागे चेयालि. इला चॆय्यडंवल्ल चरमधातुरक्ष, आयुष्षु कूडा. ◆ सत्यमे श्रेष्ठमैन धर्मं. पापात्मुल विषयंलो असत्यं दोषं कादु. ◆ ओर्पुतो प्रशान्तङ्गा, धैर्यङ्गा, उण्टू परोपकारगुणन्तो स्थिरचित्तन्तो उण्डेवाडि इल्लु लक्ष्मीनिवासमे. ◆ दैवम्पैने भारं वेसि असलु पनिनि प्रारम्भिञ्चकपोवडं तप्पु. ◆ कार्यसाधनकु प्रयत्निञ्चनिवाडिनी, आरम्भिञ्चिना कडदाका कॊनसागिञ्चे साहसमू धैर्यमू लेनिवाडिनी, आरम्भिञ्चिन कार्यान्नि साधिञ्चेन्दुकु तगिन प्रयत्नं चेयनिवाडिनी, सोमरिपोतुनू लक्ष्मीदेवि चेरदु. ◆ तगिन प्रयत्नमू शक्ती कल साहसि उत्तमुडु. बलहीन साधनालु कलवाडु मध्यमुडु. ◆ गॊप्प सम्पदलु उत्साहवन्तुलकु तमन्त तामे कलुगुतायि. ◆ गॊप्पवारिके आपदलु ऎक्कुव. भारतीय सनातन धर्मं 289 ◆ कार्यान्नि मञ्चिमाटलतोने चक्कपॆट्टुकोवालि. ◆ दीनङ्गा काकुण्डा प्रियङ्गा माट्लाडडं नेर्पु. ◆ दानं कलिगि उण्डी ऎक्कुवगा सहिञ्चकपोवडं चाला मेलु. ◆ मञ्चि वक्त अयि उण्डी निष्ठुरङ्गा माट्लाडकपोवडं लॆस्स. ◆ सत्ता उण्डि कूडा ओर्पुगा उण्डडं ऒप्पु. ◆ अकारणङ्गा मित्रत्वमू शत्रुत्वमू कलुगदु. ◆ ऎव्वरू ऎव्वरिवारू कारु. अन्दरू सम्पदलकु दासुले. ◆ पगलु निद्रपोकूडदु. परकान्तपै व्यामोहं कूडदु. परदूषण, परुलकु कीडु तलपॆट्टालने अलोचन, कोपं, कपटं लेकुण्डा चूसुकोवालि. आहर नियन्त्रण उण्डालि. अतिगानू, कठिनङ्गानू माट्लाडकूडदु. अबद्धं आडकूडदु. आत्मस्तुति पनिकि रादु. ◆ परुल मेलु कोरे वाडिके उत्तरोत्तराभिवृद्धि. 290 भारतीय सनातन धर्मं उपसंहरं प्रपञ्चंलो ए देशानिकी इन्त पटिष्टमैन धार्मिक वाङ्मयं लेदु. वेद-पुराण-इतिहसालु-स्मृति ग्रन्थालू सर्वजनुलू अनुसरिञ्चवलसिन धार्मिकांशालनु निर्वन्द्वङ्गा, निर्दुष्टङ्गा अन्दिस्तुन्नायि. सामान्य धर्माल पेरुतो अन्दरिकी आचरणयोग्यमैन धर्मालनु चॆप्तूने - देश, प्रान्त, वर्ग भेदाल आधारङ्गा विशेषमैन धर्मालनू धर्मशास्र्त ग्रन्थालु चॆप्तुन्नायि. इवन्नी ऎप्पटिकप्पुडु मारे कालानिकि अनुगुणङ्गा मानवजीवनं सुखवन्तमू, शान्तियुतमू अय्येला रूपुदाल्चिनवे. दार्शनिकुलैन महर्षुलु लोकरीतुल्नी, साध्यासाध्याल्नी परिशीलिञ्चि, तम अनुभवं द्वारा भविष्यत्कालान्नि कूडा दृष्टिलो उञ्चुकॊनि महत्तरमैन सनातन धर्म मार्गान्नि मनकु चूपिञ्चारु. मनं चेयवलसिनदल्ला - त्रिकरणशुद्धिगा, भारतीय आर्ष सम्प्रदायम्पट्ल अचञ्चलमैन विश्वासान्नि कलिगि, धर्मं पट्ल अनुरक्तुलमै आचरिञ्चडमे. आचारमैना, धर्ममैना आचरिञ्चिनप्पुडे दान्नि फलितान्नि मानवाळिकि अन्दिस्तुन्दि. आचारशून्युडैन वाडु ऎन्त गॊप्पवाडैना अतण्णि भगवन्तुडु कूडा रक्षिञ्चलेडु. अन्निण्टिकण्टे अनुष्ठानं प्रधानं. अदि स्वीय कल्पितं काक सनातमू, वेदप्रोक्तमू अयिनप्पुडे उत्तमोत्तममै अलरारुतुन्दि. मॊक्कवोनि दीक्षतो आचरिञ्चेवारिकि अनेक श्रेयस्सुलनु अन्दिस्तुन्दि. अन्दुके मनमन्ता कूडा ई विज्ञानान्नि पॊन्दि, सनातन धर्मं पट्ल विश्वासान्नि उञ्चि, निष्ठगा आचरिञ्चि, मन जीवनान्नि आनन्दमयं चेसुकुन्दां!