प्रातिपदिकम्

स्वार्थक-प्रत्ययाः

सारयै-प्रत्यया इति निगद्यन्ते।

  • इऩ् - पुणर्वै = पुणर्विऩै
  • तऩ्
    • मुदलिल् = मुदल्-तऩ्ऩिल्
    • मुनिवर्-तङ्गळ्
  • ताम्
    • आऴ्वार्-तामे
  • अऱ्ऱु
    • वॆन्दविल् = वॆन्दव्-अऱ्ऱिल्
  • इऱ्ऱु
    • कैराल् = कैरिऱ्ऱाल्
  • अवर्

सर्व-नाम-शब्दाः

  • एक
    • इवन्, इवळ्, इदु
    • उवन् उवळ्
    • अवन् अवळ् अदु
  • बहु
  • इवर्, इवर्गळ्, इवै

लिङ्ग-वाचकम्

  • पुम् - इनन्
  • स्त्रीः - इनळ्, अम्बुजत्ताळ्
  • नपुंसकम् - इनदु

तद्धितम्

मतुप्

  • अन्
    • तॊऴिलन्(=कार्यवान्)
    • अडियन् = अडियर्
  • अन्-अन्
    • अऴगनन् = अऴगन्
    • उण्डनन् = उण्डन्
  • एन्
    • अडियेन्(=[स्वामि]पादवान्), पावियेन्, नूलेन्, इलेन्,
  • ओन्
    • अडियोन्
  • उम्
    • सीर्(=सत्)-आरुं(=पूर्ण)
  • ओम्
    • अडियोम्
    • चिन्तैयिनोम्(=चिन्तावन्तः)
  • तान्-समासः
    • मतियम्(=चन्द्रस्य)-+बोल्-मुगत्-तान्(=मुखदवन्)
  • इम्
    • नेमियिन्
  • इनन्
    • “मेनिय्-इनन्”

अधिकरणे

  • भुवियोर्, नल्लोर्

भावे

  • अडिमै(=दास्यम्‌)
  • इरुन्दमै
  • इऴियुम् [पोदु]
  • इळैदा [निलै]
  • सदिर्क्कुम्(=चतुरता)

चित्

  • गोलो
    • यवन्-गोलो
    • ऎऩ्ऱु-गोलो

उपमा

  • इऩ् - पॊय्प्पिऩ् (=अनृतवत्)

कृत्

कर्तरि

क्रियापदरूपाणि कर्तृ-लिङ्ग-वचनादि-सूचकान्य् अन्यत्र +उक्तानि।

  • क्त
    • एक
      • कॊडुत्त
      • निऱैन्द(=नॆरिन्द)
      • वन्दोन्, वन्दान्
      • इरुक्कुम्
      • आगिऱ पोगिऱ
    • बहु
      • पिऱन्दार्
  • प्रकीर्णम्
    • मुरल्वन(=गर्जिसुव)
    • नडुङ्ग(=नडुगिसुव)
    • तुयिन्ऱ(=निद्रन्)
    • वॆल्लुं(=गॆल्लुं)
  • शतृ
    • उण्णान्(=खदन्ती)
    • तिन्नान्
    • अनुभविय्-आ-निऩ्ऱु
    • अन्
      • नडप्पन्
      • आलऱ्ऱुवन् वणङ्गुवन्
    • +इऩ्ऱ
      • काक्क् इऩ्ऱन्

नकारे

  • कॊडाद
  • चॆय्द
  • बहुवचने
    • तिन्नार्, तिन्नार्ताम्

कर्मणि

  • क्रियापद-पत्त्रे द्रष्टव्यम्।

अर्हतायाम्

  • शतृ
    • चॆल्लुम्
    • उण्णुम्, चॆल्लुम्, परुगुम्

क्रिया

  • भावे
    • पिऱवि(=जन्मव्)
    • इरुक्किऱदु
    • वॆरुवु
    • वॆरवुदल्
    • अऴिक्क, उणर्त्तुविक्क, सेमिक्क
    • प्रवर्तित्त, प्रवर्तिप्पित्त
    • इरुक्कै
  • तुमुन्
    • शॆय्युं,
    • कूवुवान्(=कूगलु)
    • आगै (=आगलु)
  • चेत्
    • पडिन्द् एल्
  • तव्यत्, अनीयर्
    • अऱिन्दु-कॊळ्वदु
    • कऴियक्-कडवदु(=तरणीयम्)

क्रिया-कालः

  • आनन्तर्यम् (क्त्वा)
    • पाडि पेचिय्
    • इऱैंजि(=स्तुतिसि)
    • पिऱन्दु
    • पॆऱ्ऱु(=प्राप्य)
  • आनन्तर्यम् (सति सप्तमीव)
    • केट्क (=पृष्टे सति)
    • इच्छिक्क
    • “इप्पडि विशेष-वचनत्तै बाधिक्किल्, …”, ऎन्निल्
  • उत्तरकालः
    • यथावत्प्रकाशरहितनाय् निऱ्‌क(=स्थितौ)
    • कुरुच्चियिल् ए वळर(=वर्धमाने सति)
  • समान-कालः
    • पण्णुदल् = माडुत्ता