स्वार्थक-प्रत्ययाः
सारयै-प्रत्यया इति निगद्यन्ते।
- इऩ् - पुणर्वै = पुणर्विऩै
- तऩ्
- मुदलिल् = मुदल्-तऩ्ऩिल्
- मुनिवर्-तङ्गळ्
- ताम्
- आऴ्वार्-तामे
- अऱ्ऱु
- वॆन्दविल् = वॆन्दव्-अऱ्ऱिल्
- इऱ्ऱु
- कैराल् = कैरिऱ्ऱाल्
- अवर्
सर्व-नाम-शब्दाः
- एक
- इवन्, इवळ्, इदु
- उवन् उवळ्
- अवन् अवळ् अदु
- बहु
- इवर्, इवर्गळ्, इवै
लिङ्ग-वाचकम्
- पुम् - इनन्
- स्त्रीः - इनळ्, अम्बुजत्ताळ्
- नपुंसकम् - इनदु
तद्धितम्
मतुप्
- अन्
- तॊऴिलन्(=कार्यवान्)
- अडियन् = अडियर्
- अन्-अन्
- अऴगनन् = अऴगन्
- उण्डनन् = उण्डन्
- एन्
- अडियेन्(=[स्वामि]पादवान्), पावियेन्, नूलेन्, इलेन्,
- ओन्
- अडियोन्
- उम्
- सीर्(=सत्)-आरुं(=पूर्ण)
- ओम्
- अडियोम्
- चिन्तैयिनोम्(=चिन्तावन्तः)
- तान्-समासः
- मतियम्(=चन्द्रस्य)-+बोल्-मुगत्-तान्(=मुखदवन्)
- इम्
- नेमियिन्
- इनन्
- “मेनिय्-इनन्”
अधिकरणे
- भुवियोर्, नल्लोर्
भावे
- अडिमै(=दास्यम्)
- इरुन्दमै
- इऴियुम् [पोदु]
- इळैदा [निलै]
- सदिर्क्कुम्(=चतुरता)
चित्
- गोलो
- यवन्-गोलो
- ऎऩ्ऱु-गोलो
उपमा
- इऩ् - पॊय्प्पिऩ् (=अनृतवत्)
कृत्
कर्तरि
क्रियापदरूपाणि कर्तृ-लिङ्ग-वचनादि-सूचकान्य् अन्यत्र +उक्तानि।
- क्त
- एक
- कॊडुत्त
- निऱैन्द(=नॆरिन्द)
- वन्दोन्, वन्दान्
- इरुक्कुम्
- आगिऱ पोगिऱ
- बहु
- पिऱन्दार्
- एक
- प्रकीर्णम्
- मुरल्वन(=गर्जिसुव)
- नडुङ्ग(=नडुगिसुव)
- तुयिन्ऱ(=निद्रन्)
- वॆल्लुं(=गॆल्लुं)
- शतृ
- उण्णान्(=खदन्ती)
- तिन्नान्
- अनुभविय्-आ-निऩ्ऱु
- अन्
- नडप्पन्
- आलऱ्ऱुवन् वणङ्गुवन्
- +इऩ्ऱ
- काक्क् इऩ्ऱन्
नकारे
- कॊडाद
- चॆय्द
- बहुवचने
- तिन्नार्, तिन्नार्ताम्
कर्मणि
- क्रियापद-पत्त्रे द्रष्टव्यम्।
अर्हतायाम्
- शतृ
- चॆल्लुम्
- उण्णुम्, चॆल्लुम्, परुगुम्
क्रिया
- भावे
- पिऱवि(=जन्मव्)
- इरुक्किऱदु
- वॆरुवु
- वॆरवुदल्
- अऴिक्क, उणर्त्तुविक्क, सेमिक्क
- प्रवर्तित्त, प्रवर्तिप्पित्त
- इरुक्कै
- तुमुन्
- शॆय्युं,
- कूवुवान्(=कूगलु)
- आगै (=आगलु)
- चेत्
- पडिन्द् एल्
- तव्यत्, अनीयर्
- अऱिन्दु-कॊळ्वदु
- कऴियक्-कडवदु(=तरणीयम्)
क्रिया-कालः
- आनन्तर्यम् (क्त्वा)
- पाडि पेचिय्
- इऱैंजि(=स्तुतिसि)
- पिऱन्दु
- पॆऱ्ऱु(=प्राप्य)
- आनन्तर्यम् (सति सप्तमीव)
- केट्क (=पृष्टे सति)
- इच्छिक्क
- “इप्पडि विशेष-वचनत्तै बाधिक्किल्, …”, ऎन्निल्
- उत्तरकालः
- यथावत्प्रकाशरहितनाय् निऱ्क(=स्थितौ)
- कुरुच्चियिल् ए वळर(=वर्धमाने सति)
- समान-कालः
- पण्णुदल् = माडुत्ता