नामपदम्

प्रकीर्ण-प्रत्ययाः

  • उम् = अपि
  • ए अवधारणे। कुरुच्चियिले।
  • ओ प्रश्ने। वैगुन्दमो।
  • आ प्रकारे। कण्डाप् पोले।
  • एल् = चेत्।

वचन-प्रत्ययाः

  • एक
    • न् - रामन्
    • म् - पदियम्
  • बहु
    • र् - रामर्
    • गळ् - वस्तुगळ्, अऱियार्गळ्
    • क्कळ् - सम्स्कृत-शब्द-योगे - जन्तुक्कळ्
    • नेर्-इऴैयीर्(=स्व्-आभरणाः)
    • पोदुवीर्(=होगुववरु)
    • मार् - तोऴऩ्मारैप् (=मित्राणि)

विभक्ति-प्रत्ययाः

विभक्त्यन्तर-स्थाने प्रथमा-प्रयोगो ऽनुमतः - यद्य् अर्थे भ्रमो न स्यात्।

विकरण-प्रत्ययः/ सारिगै

  • अत् - तिऱम् (+अत्) + इल् → तिऱत्तिल्, कूडत्तिल्।

  • स्त्री - मालै
  • पुम् - नन्दगोपन्, ऎन्-दै, तन्-दै
  • नपुंसक - जगत्तु

  • ञालत्तै(=भूमिय्)
  • कूडारै(=शत्रुगळै)
  • इशैप्पारे(=गायकान्??)

  • इशैयाल्(=ध्वन्या)

  • अन्बिनाल्(=प्रेम्णा)

  • ऒडु-प्रत्ययः - तिरुवॊडुम्

  • ऒट्टै - अवनोट्टै

  • ओडु-शब्दः - प्रकृतिय् ओडु

  • एकवचनम्
    • आचार्यनुक्कु, फलत्तिऱ्कु
    • ऎऩ्गैक्क्-आग
  • बहुवचनम्
    • चपलर्गळुक्कु, अरङ्गर्कु
    • तुणिवार्कट्क् (लेखने) = तुणिवार्कळ्क् (भाषणे)

  • ३,६,७-अर्थे ऽपि प्रयुज्यते।
  • इल्
    • दान-जपादिगळिल्
    • शास्त्रङ्गळिल्
    • सति-सप्तम्य्-अर्थेऽपि प्रयुज्यते। “इप्पडि विशेष-वचनत्तै बाधिक्किल्, …”
  • इन्
    • गुरु-भक्तियिन्
  • इल्+निऩ्ऱु
    • वायि(ल्)-निऩ्ऱु
  • हिमालयत्त् इरन्दु
  • पाद-मिसै

  • पार्-ओर्(=भूमिस्थानां)
  • कमलत्तु कमलत्
  • उडैय - आत्माविन्-उडैय
  • अदु - अवन्-अदु, कैयदु

  • नाळाल्
  • उणर्न्दवर्पाल्(=भावितवत्सु), पुण्णियर्पाल्‌
  • इवै-मिसै
  • इडै(=मध्ये) - उडैयानिडै
  • इन्
    • ऎन्बिन्(=अस्थिनि)
  • मेल्
    • अडिमेल् (=पादयोः)
  • अ+वाय्
    • वायवाय् = मुखे।

सम्बोधना

  • नारायणने
  • कण्णन्
  • कण्णा
  • कण्ण

प्रत्ययान्तं चेद् विकल्पाः -

  • (कॆडुत्तान् →) कॆडुत्ताय्, (तन्दान् →) तन्दाय्

स्त्रियाम्

  • पावाय्, मालाय्, ऎन्-दाय्,

बहुवचने

  • तॊण्डीर् (←तॊण्डर्), ऎल्लीर्