प्रकीर्ण-प्रत्ययाः
- उम् = अपि
- ए अवधारणे। कुरुच्चियिले।
- ओ प्रश्ने। वैगुन्दमो।
- आ प्रकारे। कण्डाप् पोले।
- एल् = चेत्।
वचन-प्रत्ययाः
- एक
- न् - रामन्
- म् - पदियम्
- बहु
- र् - रामर्
- गळ् - वस्तुगळ्, अऱियार्गळ्
- क्कळ् - सम्स्कृत-शब्द-योगे - जन्तुक्कळ्
- नेर्-इऴैयीर्(=स्व्-आभरणाः)
- पोदुवीर्(=होगुववरु)
- मार् - तोऴऩ्मारैप् (=मित्राणि)
विभक्ति-प्रत्ययाः
विभक्त्यन्तर-स्थाने प्रथमा-प्रयोगो ऽनुमतः - यद्य् अर्थे भ्रमो न स्यात्।
विकरण-प्रत्ययः/ सारिगै
- अत् - तिऱम् (+अत्) + इल् → तिऱत्तिल्, कूडत्तिल्।
१
- स्त्री - मालै
- पुम् - नन्दगोपन्, ऎन्-दै, तन्-दै
- नपुंसक - जगत्तु
२
- ञालत्तै(=भूमिय्)
- कूडारै(=शत्रुगळै)
- इशैप्पारे(=गायकान्??)
३
-
इशैयाल्(=ध्वन्या)
-
अन्बिनाल्(=प्रेम्णा)
-
ऒडु-प्रत्ययः - तिरुवॊडुम्
-
ऒट्टै - अवनोट्टै
-
ओडु-शब्दः - प्रकृतिय् ओडु
४
- एकवचनम्
- आचार्यनुक्कु, फलत्तिऱ्कु
- ऎऩ्गैक्क्-आग
- बहुवचनम्
- चपलर्गळुक्कु, अरङ्गर्कु
- तुणिवार्कट्क् (लेखने) = तुणिवार्कळ्क् (भाषणे)
५
- ३,६,७-अर्थे ऽपि प्रयुज्यते।
- इल्
- दान-जपादिगळिल्
- शास्त्रङ्गळिल्
- सति-सप्तम्य्-अर्थेऽपि प्रयुज्यते। “इप्पडि विशेष-वचनत्तै बाधिक्किल्, …”
- इन्
- गुरु-भक्तियिन्
- इल्+निऩ्ऱु
- वायि(ल्)-निऩ्ऱु
- हिमालयत्त् इरन्दु
- पाद-मिसै
६
- पार्-ओर्(=भूमिस्थानां)
- कमलत्तु कमलत्
- उडैय - आत्माविन्-उडैय
- अदु - अवन्-अदु, कैयदु
७
- नाळाल्
- उणर्न्दवर्पाल्(=भावितवत्सु), पुण्णियर्पाल्
- इवै-मिसै
- इडै(=मध्ये) - उडैयानिडै
- इन्
- ऎन्बिन्(=अस्थिनि)
- मेल्
- अडिमेल् (=पादयोः)
- अ+वाय्
- वायवाय् = मुखे।
सम्बोधना
- नारायणने
- कण्णन्
- कण्णा
- कण्ण
प्रत्ययान्तं चेद् विकल्पाः -
- (कॆडुत्तान् →) कॆडुत्ताय्, (तन्दान् →) तन्दाय्
स्त्रियाम्
- पावाय्, मालाय्, ऎन्-दाय्,
बहुवचने
- तॊण्डीर् (←तॊण्डर्), ऎल्लीर्