क्रियापदम्

लिङ्ग-वचन-विवेकः

स-विवेक-चैतन्यवत्सु पुंस्त्वं स्त्रीत्वं वोच्यते।
अचिति, शिशु-पशु-निभे विवेक-रहिते च
नपुंसक-प्रत्यय उच्यते ।
यथा -
कात पोगिरदु / पोगुम्।

अत्यन्त-पूज्ये चिति उम् इति नपुंसक-प्रत्यय-विशेष उच्यते,
एकवचनं च।
यथा -
रामानुजन् पोगुम्।

ईषत्-पूज्ये बहु-वचनम्। यथा - आचार्यर् पोगिरार् ।

धातु-सिद्धिः

निरर्थक-प्राय-धातु-योगः तुणै(=सह)-मिनै(=क्रिया) इति -

  • तन्द्-ऒऴिन्दाय्
  • तन्द-वैत्तान्
  • आगक् कडवऩ(=यान्ति)

भूतम्

  • प्रथमपुरुषे
    • एक
      • पुम् - कॊडुत्तान्
      • स्त्रीः - कॊडुत्ताळ्
      • नपुं - कॊडुत्तदु इरुन्ददु
    • बहु
      • पुम्, स्त्रीः - कॊडुत्तार्
      • नपुं - कॊडुत्तन
  • मध्यम-पुरुषे
    • एक - कॊडुत्ताय्
    • बहु - कॊडुत्तीर्
  • उत्तमपुरुषे
    • एक
      • पुगुन्देऩ्??
    • बहु
      • नणुगिनम् / नणुगिनोम् (=समगच्छाम); निऩ्ऱनम् / निऩ्ऱोम्
      • पोवोम्, पोनोम्

वर्तमानम्

  • वैकल्पिकम्
    • सर्वत्र वर्तमाने किऱान् इत्यादिषु ऩकारयुक्तं किऩ्ऱान् इत्यादिकं रूपं विकल्पेन भवति। तत्र कर्मानुवृत्तिर् (present continuous) अप्य् उच्यते??
    • सर्वत्र - पोरुगिऱदु
  • प्रथमपुरुषे
    • एक
      • पुंसि - पाडगिऱान्, पाडानिर्कऱान्, पाडान्??,
      • स्त्रीः - सेर्गिऱाळ्
      • नपुंसकलिङ्गे - सेर्गिऱदु उळ्ळदु इरुक्कु आवन??
        • आम् (=भवति)
        • पिऱक्कुम् आगवुम्??
    • बहु
      • पुंसि, स्त्रियाम् - सेर्गिऱार् पण्णुवर्गळ्
        • इरुप्पर्, इरुप्पार्
      • नपुंसकलिङ्गे - सेर्किन्ऱन पिऱन्दन?? आवन
  • मध्यम-पुरुषे
    • एक - वरुगिऱाय्, पोगिऱाय्
    • बहु - वरुगिऱीर्, पोगिऱीर्
  • उत्तमपुरुषे
    • एक - वरुगिरेन् (→वरेन् इत्य् अनौपचारिक-भाषा)
      • अकरणे - अऱिगिऩ्ऱिलेन्(=न वेद्मि)
    • बहु - (याम्) पोगिरोम्
  • अकणे - सेर्वद् इल्लै त्रिषु लिङ्गेषु।

कर्मणि

  • एक
    • नपुंसकलिङ्गे - पण्णप्-पट्टदु, वेण्डुवदु
    • इऱ्ऱु - आयिऱ्ऱु, सॊल्लिऱ्ऱु, मुऱ्ऱिऱ्ऱु, वेण्डिऱ्ऱु
  • बहु
    • नपुंसकलिङ्गे - पण्णप्-पट्टन
  • अकणे
    • तरिक्किलान(=तडॆयलार)
    • आराव्(=अशुष्यत्)

अनुवर्तमानम्

  • प्रथमपुरुषे
    • एक
      • काक्किऩ्ऱाऩ्
    • बहु
      • नपुंसके - प्रकाशिप्पिक्किऩ्ऱऩ
      • अन्यथा काक्किऩ्ऱऩर्
  • उत्तमपुरुषे

भविष्यम्

  • प्रथमपुरुषे
    • एक
      • पुंसि - तरुवान्(=तरुत्तानॆ) सेर्वान्
        • अकरणे - सेरान्
      • स्त्रीः - सेर्वाळ्
        • अकरणे - सेराळ्
      • नपुंसके - सेरुम्
        • अकरणे - सेरादु
    • बहु
      • पुंसि, स्त्रियाम् - (अवर्) सेर्वार्
        • अकरणे - सेरार्
      • नपुंसकलिङ्गे - (अवै) सेरुम्
        • प्रेरणार्थे - पोक्कुम् (पाण्ड्य-देशे स्वार्थेऽपि प्रयुज्यते, शठकोपेन च।)
        • अकरणे - सेरा
  • मध्यम-पुरुषे
    • एक - सेर्वाय्
      • अकरणे - सेराय्
    • बहु - सेर्वीर्
      • अकरणे - सेरीर्
  • उत्तमपुरुषे
    • एक - सेर्वेन्।
      • अकरणे - सेरेन्
    • बहु - (याम्) अणिवोम्(=धरिष्यामः)। पोगिवोम्। पोगुवोम्
      • अकरणे - सेरोम्

कर्मणि

  • काणुम् (=द्रक्ष्यते)

विधिः

  • उत्तम-पुरुषे
    • आम् = स्यात्
  • मध्यमपुरुषे
    • एक
      • चॊल्लु, उज्-जीवि
      • कॊळ्ळाय्
    • बहु
      • केण्मि(=शृणुत)
      • ऎऴुन्दिर् आय्(=एद्देळुवन्तवर् आगि)
      • वारीर्
      • विडुमिन् इडुमिन्
  • उत्तमपुरुषे
    • पोदुमिनो(=होगोण)

सम्भावनायाम्

  • आगैयाल्
  • उण्डागुम् आगैयाल् (उण्ड्-आदरू आगबहुदु - कन्नडे)
  • आम् = भवेत्

नकारः

  • ऒऴियादु(=ऒलियदु)

उत्तमपुरुषे

  • एक
    • वेण्डेन्(=नेच्छामि) पोगेन्
    • पोगम्
  • बहु
    • मुडियोम् पोगोम्
    • उण्णोम्(=तिन्नॆवु)
    • चिन्तियोम् (न चिन्तिप्पोम्)

करणीयत्वे

  • कऴियक्-कडवदु

प्रेरणार्थे

  • धातु-सिद्धिः

    • +इत् । अऱिवित्तान् प्रवर्तिप्पिक् प्रकाशिप्पिक्
    • +वित् । उणर्त्तुवित्
  • वर्तमान-काले

    • प्रथम-पुरुषे
      • एक
        • अऱिविक्किऱाऩ् प्रकाशिपिक्कि(ऩ्)ऱऩ
        • प्रकाशिपिक्कि(ऩ्)ऱदु
      • बहु
        • प्रकाशिपिक्किरार्
    • मध्यम-पुरुषे
      • एक - प्रकाशिप्पिक्काय्
      • बहु - प्रकाशिप्पिपुङ्गोळ्??
    • उत्तम-पुरुषे
      • एक - प्रकाशिप्पिरेऩ्

भूत-काले -

  • एक
    • वणङ्गु-वित्तदु
    • अऱिवित्तान्
  • बहु
    • अऱिवित्तनर्
  • आनन्तर्यम्
    • (आगि→)आक्कि
  • क्त
    • शेर्त्त