लिङ्ग-वचन-विवेकः
स-विवेक-चैतन्यवत्सु पुंस्त्वं स्त्रीत्वं वोच्यते।
अचिति, शिशु-पशु-निभे विवेक-रहिते च
नपुंसक-प्रत्यय उच्यते ।
यथा -
कात पोगिरदु / पोगुम्।
अत्यन्त-पूज्ये चिति उम् इति नपुंसक-प्रत्यय-विशेष उच्यते,
एकवचनं च।
यथा -
रामानुजन् पोगुम्।
ईषत्-पूज्ये बहु-वचनम्। यथा - आचार्यर् पोगिरार् ।
धातु-सिद्धिः
निरर्थक-प्राय-धातु-योगः तुणै(=सह)-मिनै(=क्रिया) इति -
- तन्द्-ऒऴिन्दाय्
- तन्द-वैत्तान्
- आगक् कडवऩ(=यान्ति)
भूतम्
- प्रथमपुरुषे
- एक
- पुम् - कॊडुत्तान्
- स्त्रीः - कॊडुत्ताळ्
- नपुं - कॊडुत्तदु इरुन्ददु
- बहु
- पुम्, स्त्रीः - कॊडुत्तार्
- नपुं - कॊडुत्तन
- एक
- मध्यम-पुरुषे
- एक - कॊडुत्ताय्
- बहु - कॊडुत्तीर्
- उत्तमपुरुषे
- एक
- पुगुन्देऩ्??
- बहु
- नणुगिनम् / नणुगिनोम् (=समगच्छाम); निऩ्ऱनम् / निऩ्ऱोम्
- पोवोम्, पोनोम्
- एक
वर्तमानम्
- वैकल्पिकम्
- सर्वत्र वर्तमाने किऱान् इत्यादिषु ऩकारयुक्तं किऩ्ऱान् इत्यादिकं रूपं विकल्पेन भवति। तत्र कर्मानुवृत्तिर् (present continuous) अप्य् उच्यते??
- सर्वत्र - पोरुगिऱदु
- प्रथमपुरुषे
- एक
- पुंसि - पाडगिऱान्, पाडानिर्कऱान्, पाडान्??,
- स्त्रीः - सेर्गिऱाळ्
- नपुंसकलिङ्गे - सेर्गिऱदु उळ्ळदु इरुक्कु आवन??
- आम् (=भवति)
- पिऱक्कुम् आगवुम्??
- बहु
- पुंसि, स्त्रियाम् - सेर्गिऱार् पण्णुवर्गळ्
- इरुप्पर्, इरुप्पार्
- नपुंसकलिङ्गे - सेर्किन्ऱन पिऱन्दन?? आवन
- पुंसि, स्त्रियाम् - सेर्गिऱार् पण्णुवर्गळ्
- एक
- मध्यम-पुरुषे
- एक - वरुगिऱाय्, पोगिऱाय्
- बहु - वरुगिऱीर्, पोगिऱीर्
- उत्तमपुरुषे
- एक - वरुगिरेन् (→वरेन् इत्य् अनौपचारिक-भाषा)
- अकरणे - अऱिगिऩ्ऱिलेन्(=न वेद्मि)
- बहु - (याम्) पोगिरोम्
- एक - वरुगिरेन् (→वरेन् इत्य् अनौपचारिक-भाषा)
- अकणे - सेर्वद् इल्लै त्रिषु लिङ्गेषु।
कर्मणि
- एक
- नपुंसकलिङ्गे - पण्णप्-पट्टदु, वेण्डुवदु
- इऱ्ऱु - आयिऱ्ऱु, सॊल्लिऱ्ऱु, मुऱ्ऱिऱ्ऱु, वेण्डिऱ्ऱु
- बहु
- नपुंसकलिङ्गे - पण्णप्-पट्टन
- अकणे
- तरिक्किलान(=तडॆयलार)
- आराव्(=अशुष्यत्)
अनुवर्तमानम्
- प्रथमपुरुषे
- एक
- काक्किऩ्ऱाऩ्
- बहु
- नपुंसके - प्रकाशिप्पिक्किऩ्ऱऩ
- अन्यथा काक्किऩ्ऱऩर्
- एक
- उत्तमपुरुषे
भविष्यम्
- प्रथमपुरुषे
- एक
- पुंसि - तरुवान्(=तरुत्तानॆ) सेर्वान्
- अकरणे - सेरान्
- स्त्रीः - सेर्वाळ्
- अकरणे - सेराळ्
- नपुंसके - सेरुम्
- अकरणे - सेरादु
- पुंसि - तरुवान्(=तरुत्तानॆ) सेर्वान्
- बहु
- पुंसि, स्त्रियाम् - (अवर्) सेर्वार्
- अकरणे - सेरार्
- नपुंसकलिङ्गे - (अवै) सेरुम्
- प्रेरणार्थे - पोक्कुम् (पाण्ड्य-देशे स्वार्थेऽपि प्रयुज्यते, शठकोपेन च।)
- अकरणे - सेरा
- पुंसि, स्त्रियाम् - (अवर्) सेर्वार्
- एक
- मध्यम-पुरुषे
- एक - सेर्वाय्
- अकरणे - सेराय्
- बहु - सेर्वीर्
- अकरणे - सेरीर्
- एक - सेर्वाय्
- उत्तमपुरुषे
- एक - सेर्वेन्।
- अकरणे - सेरेन्
- बहु - (याम्) अणिवोम्(=धरिष्यामः)। पोगिवोम्। पोगुवोम्
- अकरणे - सेरोम्
- एक - सेर्वेन्।
कर्मणि
- काणुम् (=द्रक्ष्यते)
विधिः
- उत्तम-पुरुषे
- आम् = स्यात्
- मध्यमपुरुषे
- एक
- चॊल्लु, उज्-जीवि
- कॊळ्ळाय्
- बहु
- केण्मि(=शृणुत)
- ऎऴुन्दिर् आय्(=एद्देळुवन्तवर् आगि)
- वारीर्
- विडुमिन् इडुमिन्
- एक
- उत्तमपुरुषे
- पोदुमिनो(=होगोण)
सम्भावनायाम्
- आगैयाल्
- उण्डागुम् आगैयाल् (उण्ड्-आदरू आगबहुदु - कन्नडे)
- आम् = भवेत्
नकारः
- ऒऴियादु(=ऒलियदु)
उत्तमपुरुषे
- एक
- वेण्डेन्(=नेच्छामि) पोगेन्
- पोगम्
- बहु
- मुडियोम् पोगोम्
- उण्णोम्(=तिन्नॆवु)
- चिन्तियोम् (न चिन्तिप्पोम्)
करणीयत्वे
- कऴियक्-कडवदु
प्रेरणार्थे
-
धातु-सिद्धिः
- +इत् । अऱिवित्तान् प्रवर्तिप्पिक् प्रकाशिप्पिक्
- +वित् । उणर्त्तुवित्
-
वर्तमान-काले
- प्रथम-पुरुषे
- एक
- अऱिविक्किऱाऩ् प्रकाशिपिक्कि(ऩ्)ऱऩ
- प्रकाशिपिक्कि(ऩ्)ऱदु
- बहु
- प्रकाशिपिक्किरार्
- एक
- मध्यम-पुरुषे
- एक - प्रकाशिप्पिक्काय्
- बहु - प्रकाशिप्पिपुङ्गोळ्??
- उत्तम-पुरुषे
- एक - प्रकाशिप्पिरेऩ्
- प्रथम-पुरुषे
भूत-काले -
- एक
- वणङ्गु-वित्तदु
- अऱिवित्तान्
- बहु
- अऱिवित्तनर्
- आनन्तर्यम्
- (आगि→)आक्कि
- क्त
- शेर्त्त