विश्वास-प्रस्तुतिः - १३२१
इल्लै तवऱवर्क्कु आयिऩुम् ऊडुदल्
वल्लदु अवर्अळिक्कु माऱु। १३२१
श्री-राम-देशिकः - १३२१
निर्दुष्टेन प्रियेणापि विप्रलम्भो भवेद्यति ।
तदस्मासु विशेषण प्रेमाधिक्यप्रदायकम् ॥ १३२१॥
NVK Ashraf choice (en) - १३२१
१३२१
Though he is not to blame, I feign sulking
To bring out the best in him.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - १३२१
१३२१. Compare with १३०१: “Let me feign to be angry and see his pain of suffering for a while” - (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १३२१
1321 illai tavaṟuavarkku āyiṉum ūṭutal
vallatu avaraḷikkum āṟu.
1321. Though he is guiltless, false accusations make him more attached.
शुद्धानन्द-भारती (en) - १३२१
1. இல்லை தவறவர்க்கு ஆயினும் ஊடுதல்
வல்லது அவர்அளிக்கு மாறு.
He is flawless; but I do pout.
So that his loving ways show out. 1321
वेङ्कटकृष्ण (हि) - १३२१
1321
यद्यपि उनकी भूल नहिं, उनका प्रणय-विधान ।
प्रेरित करता है मुझे, करने के हित मान ॥
श्रीनिवास (क) - १३२१
- अवरल्लि दोषवॊन्दू इल्लवादरू अवरॊन्दिगॆ प्रणयद मुनिसि तोरुवुदरिन्द अवरु नन्न मेलॆ अधिकवाद प्रीति तोरुवन्तॆ माडबल्लुदु.
मूलम् - १३२१
इल्लै तवऱवर्क्कु आयिऩुम् ऊडुदल्
वल्लदु अवर्अळिक्कु माऱु। १३२१
विश्वास-प्रस्तुतिः - १३२२
ऊडलिऩ् तोऩ्ऱुम् सिऱुदुऩि नल्लळि
वाडिऩुम् पाडु पॆऱुम्। १३२२
श्री-राम-देशिकः - १३२२
विप्रलम्भेन सञ्जातमत्यल्पं व्ससनं भुवि ।
नायकप्रेमविच्छेदकारकं चापि सम्मतम् ॥ १३२२॥
NVK Ashraf choice (en) - १३२२
१३२२
The pinpricks of sulking do not discourage
But strengthen love.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १३२२
1322 ūṭalil tōṉṟum ciṟutuṉi nalaḷi
vāṭiṉum pāṭu peṟum.
1322. The little resentment resulting from lover’s quarrels yields delight in the end, though it may for the moment seem to cause pain.
शुद्धानन्द-भारती (en) - १३२२
2. ஊடலில் தோன்றும் சிறுதுனி நல்லளி
வாடினும் பாடு பெறும்.
Fading first, love blooms and outlives
The petty pricks that pouting gives. 1322
वेङ्कटकृष्ण (हि) - १३२२
1322
मान जनित लघु दुःख से, यद्यपि प्रिय का प्रेम ।
मुरझा जाता है ज़रा, फिर भी पाता क्षेम ॥
श्रीनिवास (क) - १३२२
- प्रणयद हुसि मुनिसिनिन्द काणिसिकॊळ्ळुव किरु दुःखदिन्दागि, प्रियतमन निर्मल प्रीतियु बाडिदरू अन्त्यदल्लि अदु हिरिमॆयन्नु पडॆयुवुदु.
मूलम् - १३२२
ऊडलिऩ् तोऩ्ऱुम् सिऱुदुऩि नल्लळि
वाडिऩुम् पाडु पॆऱुम्। १३२२
विश्वास-प्रस्तुतिः - १३२३
पुलत्तलिऩ् पुत्तेळ्नाडु उण्डो निलत्तॊडु
नीरियैन् दऩ्ऩार् अगत्तु। १३२३
श्री-राम-देशिकः - १३२३
जलं भुम्यं यथा शोलष्टं तथा स्निग्धप्रियैः सह ।
जाताद्वियोगादन्यः किं देवलोको भवेदिह ॥ १३२३॥
NVK Ashraf choice (en) - १३२३
१३२३
Is there a heaven higher than love’s sulk
With hearts that join like earth and water?
( Shuddhananda Bharatiar), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १३२३
1323 pulattaliṉ puttēḷnāṭu uṇṭō nilattoṭu
nīriyain taṉṉār akattu.
1323. Is there any other heaven than the quarrel between lovers whose minds are united even as earth and water?
शुद्धानन्द-भारती (en) - १३२३
3. புலத்தலின் புத்தேள்நாடு உண்டோ நிலத்தொடு
நீரியைந் தன்னா ரகத்து.
Is there a heaven like sulk beneath
Of hearts that join like water and earth? 1323
वेङ्कटकृष्ण (हि) - १३२३
1323
मिट्टी-पानी मिलन सम, जिस प्रिय का संपर्क ।
उनसे होते कलह से, बढ़ कर है क्या स्वर्ग ॥
श्रीनिवास (क) - १३२३
- नॆलदॊन्दिगॆ नीरु बॆरॆतिरुवन्तह प्रीतियुळ्ळ प्रियतमन बळि प्रणय कोपवन्नु तोरुवुदक्किन्त सुख तरुव स्वर्गलोकवु बेरॆ उण्टो!
मूलम् - १३२३
पुलत्तलिऩ् पुत्तेळ्नाडु उण्डो निलत्तॊडु
नीरियैन् दऩ्ऩार् अगत्तु। १३२३
विश्वास-प्रस्तुतिः - १३२४
पुल्लि विडाअप् पुलवियुळ् तोऩ्ऱुमॆऩ्
उळ्ळम् उडैक्कुम् पडै। १३२४
श्री-राम-देशिकः - १३२४
दृढभाविपरिष्वङ्गहेतुविश्लेषकर्मणि ।
मन्मनोभञ्जिका काचित् सेना सञ्जायते किल ॥ १३२४॥
NVK Ashraf choice (en) - १३२४
१३२४
From this prolonged pout arises the weapon
To break the defence of my heart.
(J. Narayanaswamy), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १३२४
1324 pulli viṭāap pulaviyuḷ tōṉṟumeṉ
uḷḷam uṭaikkum paṭai.
1324. The weapon that breaks my obstinate heart lies in the quarrel itself.
शुद्धानन्द-भारती (en) - १३२४
4. புல்லி விடாஅப் புலவியுள் தோன்றுமென்
உள்ளம் உடைக்கும் படை.
In long pout after embrace sweet
A weapon is up to break my heart. 1324
वेङ्कटकृष्ण (हि) - १३२४
1324
मिलन साध्य कर, बिछुड़ने, देता नहिं जो मान ।
उससे आविर्भूत हो, हृत्स्फोटक सामान ॥
श्रीनिवास (क) - १३२४
- प्रियतमनन्नु अप्पिकॊण्डु बिडदिरलु कारणवाद प्रणयद मुनिसिनल्लि नन्न हृदयवन्नु ऒडॆयबल्ल अस्त्रवॊन्दु तोरुत्तिदॆ.
मूलम् - १३२४
पुल्लि विडाअप् पुलवियुळ् तोऩ्ऱुमॆऩ्
उळ्ळम् उडैक्कुम् पडै। १३२४
विश्वास-प्रस्तुतिः - १३२५
तवऱिलर् आयिऩुम् तांवीऴ्वार् मॆऩ्ऱोळ्
अगऱलिऩ् आङ्गॊऩ् ऱुडैत्तु। १३२५
श्री-राम-देशिकः - १३२५
अकारणं वियुक्तस्य कामिनीमृदुहस्तयोः ।
स्पर्शभाग्यविहीनस्य हर्षः काश्चिद् भवेद् ध्रुवम् ॥ १३२५॥
NVK Ashraf choice (en) - १३२५
१३२५
Even for the guiltless it is a joy to forgo briefly
The shoulders from one’s clasp. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १३२५
1325 tavaṟilar āyiṉum tāmvīḻvār meṉtōḷ
akaṟaliṉ āṅkoṉṟu uṭaittu.
1325. Though guiltless being denied, there is a pleasure in the embrace of the soft beautiful shoulders of the sweetheart.
शुद्धानन्द-भारती (en) - १३२५
5. தவறில ராயினும் தாம்வீழ்வார் மென்றோள்
அகறலி னாங்கொன்று உடைத்து.
Though free form faults, one feels the charms
Of feigned release from lover’s arms. 1325
वेङ्कटकृष्ण (हि) - १३२५
1325
यद्यपि प्रिय निर्दोष है, मृदुल प्रिया का स्कंध ।
छूट रहे जब मिलन से, तब है इक आनन्द ॥
श्रीनिवास (क) - १३२५
- दोषविल्लदवरागियू प्रियतमॆय मुनिसिगॆ ऎरवागि, तावु प्रीतिसुव हॆण्णुगळ मॆदुदोळुगळन्नु दूर सरिसुवुदरल्लियू ऒण्दु रीतिय सुखवु इरुवुदु.
मूलम् - १३२५
तवऱिलर् आयिऩुम् तांवीऴ्वार् मॆऩ्ऱोळ्
अगऱलिऩ् आङ्गॊऩ् ऱुडैत्तु। १३२५
विश्वास-प्रस्तुतिः - १३२६
उणलिऩुम् उण्डदु अऱल्इऩिदु कामम्
पुणर्दलिऩ् ऊडल् इऩिदु। १३२६
श्री-राम-देशिकः - १३२६
कामुकस्य तु विश्लेषः संश्लेषादपि मोददः ।
भुक्तं जीर्ण सुखं दद्यात् यथा वै भाविभोजनात् ॥ १३२६॥
NVK Ashraf choice (en) - १३२६
१३२६
More joyous than the meal is its digestion.
So is sulking more joyous than union.
(N.V.K. Ashraf), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १३२६
1326 uṇaliṉum uṇṭatu aṟaliṉitu kāmam
puṇartaliṉ ūṭal iṉitu.
1326. Sweeter than eating is the pause in the process. Likewise misunderstanding by lovers affords more joy than union itself.
शुद्धानन्द-भारती (en) - १३२६
6. உணலினும் உண்டது அறல்இனிது காமம்
புணர்தலின் ஊடல் இனிது.
Sweeter than meal is digestion
And sulk in love than union. 1326
वेङ्कटकृष्ण (हि) - १३२६
1326
खाने से, खाया हुआ, पचना सुखकर जान ।
काम-भोग हित मिलन से, अधिक सुखद है मान ॥
श्रीनिवास (क) - १३२६
- मेलॆ मेलॆ ऊट माडुवुदक्किन्तॆ, उण्डुदन्नु अरगिसिकॊळ्ळुवुदु सुख तरुवुदु; (अदरन्तॆ) प्रेमदल्लि कूडि मत्तॆ मत्तॆ सुखिसुवुदक्किन्त, प्रेमद मुनिसे कामक्कॆ मिगिलाद सुख कॊडुवुदु.
मूलम् - १३२६
उणलिऩुम् उण्डदु अऱल्इऩिदु कामम्
पुणर्दलिऩ् ऊडल् इऩिदु। १३२६
विश्वास-प्रस्तुतिः - १३२७
ऊडलिल् तोऱ्ऱवर् वॆऩ्ऱार् अदुमऩ्ऩुम्
कूडलिऱ् काणप् पडुम्। १३२७
श्री-राम-देशिकः - १३२७
पराजितो विप्रलम्भे यः स्यान म विजयी मतः ।
भाविसंश्लेषवेलायां तत्त्वमेतत् स्फुटं भवेत् ॥ १३२७॥
NVK Ashraf choice (en) - १३२७
१३२७
In lovers’ quarrels the loser wins,
As shown when they make up.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १३२७
1327 ūṭalil tōṟṟavar veṉṟār atumaṉṉum
kūṭalil kāṇap paṭum.
1327. In a lovers’ quarrel, the vanquished becomes the victor; this is revealed when they reunite.
शुद्धानन्द-भारती (en) - १३२७
7. ஊடலில் தோற்றவர் வென்றார் அதுமன்னும்
கூடலில் காணப் படும்.
The yielder wins in lover’s pout
Reunited joy brings it out. 1327
वेङ्कटकृष्ण (हि) - १३२७
1327
प्रणय-कलह में जो विजित, उसे रहा जय योग ।
वह तो जाना जायगा, जब होगा संयोग ॥
श्रीनिवास (क) - १३२७
- प्रनय कलहदल्लि सोतवरे गॆद्दवरु; अदु निश्चयवागि मुनिसु तीरद मेलॆ कूडि आनन्दिसुवुदरल्लि व्यक्तवागुवुदु.
मूलम् - १३२७
ऊडलिल् तोऱ्ऱवर् वॆऩ्ऱार् अदुमऩ्ऩुम्
कूडलिऱ् काणप् पडुम्। १३२७
विश्वास-प्रस्तुतिः - १३२८
ऊडिप् पॆऱुगुवम् कॊल्लो नुदल्वॆयर्प्पक्
कूडलिल् तोऩ्ऱिय उप्पु। १३२८
श्री-राम-देशिकः - १३२८
भालस्वेदकरं भोग कृत्वा या सुखमन्वभूत् ।
वियुज्यानया सुख तद्वत् किमह प्राप्नुयां पुनः ॥ १३२८॥
NVK Ashraf choice (en) - १३२८
१३२८
Will she sulk again to bring back the pleasure
Of that union drenched in sweat? *
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - १३२८
1328 ūṭip peṟukuvam kollō nutalveyarppak
kūṭalil tōṉṟiya uppu.
1328. Am I likely to gain, after a friendly quarrel, the delight now experienced in the union with her moistened forehead?
शुद्धानन्द-भारती (en) - १३२८
8. ஊடிப் பெறுகுவங் கொல்லோ நுதல்வெயர்ப்பக்
கூடலில் தோன்றிய உப்பு.
Shall not our pouting again give
The dew-browed joy of joint love? 1328
वेङ्कटकृष्ण (हि) - १३२८
1328
स्वेद-जनक सुललाट पर, मिलन जन्य आनन्द ।
प्रणय-कलह कर क्या मिले, फिर वह हमें अमन्द ॥
श्रीनिवास (क) - १३२८
- अवळ नॊसलु बॆवरुवन्तॆ कूडि, आ काम सुखवन्नु इन्नॊम्मॆ अवळ प्रणयद मुनिसल्लिरुवाग पडॆदु आनन्दिसुवॆनल्लवॆ?
मूलम् - १३२८
ऊडिप् पॆऱुगुवम् कॊल्लो नुदल्वॆयर्प्पक्
कूडलिल् तोऩ्ऱिय उप्पु। १३२८
विश्वास-प्रस्तुतिः - १३२९
ऊडुग मऩ्ऩो ऒळियिऴै यामिरप्प
नीडुग मऩ्ऩो इरा। १३२९
श्री-राम-देशिकः - १३२९
विप्रलम्भं पुनः शोभायुतेयं कुरुतात् प्रिया ।
संप्रार्थ्य ?त् कोपशान्त्यै मम रात्रिर्विवर्धताम् ॥ १३२९॥
NVK Ashraf choice (en) - १३२९
१३२९
May the bright-jewel sulk,
And may the night be prolonged for me to implore her! *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १३२९
1329 ūṭuka maṉṉō oḷiyiḻai yāmirappa
nīṭuka maṉṉō irā.
1329. May the jewelled lady-love go on quarrelling; may also the night be long enough to conciliate her!
शुद्धानन्द-भारती (en) - १३२९
9. ஊடுக மன்னோ ஒளியிழை யாம்இரப்ப
நீடுக மன்னோ இரா.
Sulk on O belle of shining jewels!
Prolong O night! our delight swells! 1329
वेङ्कटकृष्ण (हि) - १३२९
1329
रत्नाभरण सजी प्रिया, करे और भी मान ।
करें मनौती हम यथा, बढ़े रात्रि का मान ॥
श्रीनिवास (क) - १३२९
- आ चॆलुविन बॆडगुगाति इन्नू प्रणय मुनिसन्नु तोरुववळागलि! नानु अवळ मुनिसन्नु तणिसुवन्तॆ बेडिकॊळ्ळलु, रात्रि कालवु मत्तष्टु दीर्घवागलि.
मूलम् - १३२९
ऊडुग मऩ्ऩो ऒळियिऴै यामिरप्प
नीडुग मऩ्ऩो इरा। १३२९
विश्वास-प्रस्तुतिः - १३३०
ऊडुदल् कामत्तिऱ्कु इऩ्पम् अदऱ्किऩ्पम्
कूडि मुयङ्गप् पॆऱिऩ्। १३३०
श्री-राम-देशिकः - १३३०
विप्रलम्भात् कामभोगः सुख प्राप्नोति भूतले ।
ततो जाताच्च संश्लेषात् विप्रलम्भः सुखं व्रजेत् ॥ १३३०॥
NVK Ashraf choice (en) - १३३०
१३३०
The joy of love lies in sulking, for that joy is realized
While embracing in union.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १३३०
1330 ūṭutal kāmattiṟku iṉpam ataṟkuiṉpam
kūṭi muyaṅkap peṟiṉ.
1330. The delight of love is the lovers’ quarrel; greater delight is the loving reunion.
शुद्धानन्द-भारती (en) - १३३०
10. ஊடுதல் காமத்திற்கு இன்பம் அதற்கின்பம்
கூடி முயங்கப் பெறின்.
Bouderie is lovers’ delight
Its delight grows when they unite 1330
वेङ्कटकृष्ण (हि) - १३३०
1330
रहा काम का मधुर रस, प्रणय-कलह अवगाह ।
फिर उसका है मधुर रस, मधुर मिलन सोत्साह ॥
श्रीनिवास (क) - १३३०
- प्रणयद मुनिसु प्रेमक्कॆ सॊगसु; मुनिसु तीरद मेलॆ कूडि अप्पिकॊण्डरॆ आ मुनिसिन सॊगसिगू मिगिलु.
मूलम् - १३३०
ऊडुदल् कामत्तिऱ्कु इऩ्पम् अदऱ्किऩ्पम्
कूडि मुयङ्गप् पॆऱिऩ्। १३३०
कऱ्पियल् मुऱ्ऱिऱ्ऱु
कामत्तुप्पाल् मुऱ्ऱिऱ्ऱु
तिरुक्कुऱळ् मुऱ्ऱिऱ्ऱु