१७ पुलवि नुणुक्कम्

विश्वास-प्रस्तुतिः - १३११

पॆण्णियलार् ऎल्लारुम् कण्णिऩ् पॊदुउण्बर्
नण्णेऩ् परत्तनिऩ् मार्बु। १३११

श्री-राम-देशिकः - १३११

त्वद्वक्षः सकलस्त्रीभिः स्वनेत्राभ्यां यथेच्छया ।
यतो दृष्ट्वाऽनुभूतं तत्, नाहं भोक्तुं वृणे प्रिये ! ॥ १३११॥

NVK Ashraf choice (en) - १३११

१३११
I won’t clasp your broad chest,
A common dish for all women’s eyes to gorge! *
(P.S. Sundaram)

NVK Ashraf notes (en) - १३११

१३११. (K.R. Srinivasa Iyengar)’s translation, though not literal, would explain this scenario: “All women graze on your breast, O false one! I reject your advances”

रामचन्द्र-दीक्षितः (en) - १३११

1311 peṇiyalār ellārum kaṇṇiṉ potuuṇpar
naṇṇēṉ parattaniṉ mārpu.

1311. You yielded yourself to all sorts of women to look at you with their eyes. Therefore I shall not approach your breast.

शुद्धानन्द-भारती (en) - १३११

1. பெண்ணியலார் எல்லோரும் கண்ணின் பொதுஉண்பர்
நண்ணேன் பரந்தநின் மார்பு.
I shrink to clasp you bosom lewd
To the gaze of all ladies exposed. 1311

वेङ्कटकृष्ण (हि) - १३११

1311 सभी स्त्रियाँ सम भाव से, करतीं दृग से भोग ।
रे विट् तेरे वक्ष से, मैं न करूँ संयोग ॥

श्रीनिवास (क) - १३११
  1. परस्त्री सङ्गाभिलाषिये! हॆण्तनवुळ्ळवरॆल्ल निन्नन्नु बहिरङ्गवागि तम्म कण्णुगळिन्द भोगिसुवरु. अद्दरिन्द नानु निन्नदॆयन्नु सेरलारॆ!
मूलम् - १३११

पॆण्णियलार् ऎल्लारुम् कण्णिऩ् पॊदुउण्बर्
नण्णेऩ् परत्तनिऩ् मार्बु। १३११

विश्वास-प्रस्तुतिः - १३१२

ऊडि इरुन्देमात् तुम्मिऩार् याम्दम्मै
नीडुवाऴ् कॆऩ्पाक् कऱिन्दु। १३१२

श्री-राम-देशिकः - १३१२

दीर्घायुष्मानिति वचः क्षुतादौ कथ्यते जनैः ।
श्रोतुमाशीर्वचो मत्तः प्रियः क्षुतमथाऽकरोत् ॥ १३१२॥

NVK Ashraf choice (en) - १३१२

१३१२
When I sulked, he sneezed: hoping
I would forget and say “Bless you”.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १३१२

1312 ūṭi iruntēmāt tummiṉār yāmtammai
nīṭuvāḻ keṉpākku aṟintu.

1312. When I sat away from him, he sneezed knowing that I would bless him, saying “May you live long.”

शुद्धानन्द-भारती (en) - १३१२

2. ஊடி யிருந்தேமாத் தும்மினார் யாம்தம்மை
நீடுவாழ் கென்பாக்கு அறிந்து.
He sneezed while we went on sulking
Expecting me to say “live long”. 1312

वेङ्कटकृष्ण (हि) - १३१२

1312 हम बैठी थीं मान कर, छींक गये तब नाथ ।
यों विचार ‘चिर जीव’ कह, हम कर लेंगी बात ॥

श्रीनिवास (क) - १३१२
  1. नानु प्रियनॊन्दिगॆ कोपदिन्द मुनिसिकॊण्डिरुवाग, नानु अवरन्नु निडुगाल बाळलि ऎन्दु बायि तॆरॆदु हेळुवनॆन्दु बगॆदु अवरु (गट्टियागि) नीनिदरु.
मूलम् - १३१२

ऊडि इरुन्देमात् तुम्मिऩार् याम्दम्मै
नीडुवाऴ् कॆऩ्पाक् कऱिन्दु। १३१२

विश्वास-प्रस्तुतिः - १३१३

कोट्टुप् पूच् चूडिऩुम् कायुम् ऒरुत्तियैक्
काट्टिय सूडिऩीर् ऎऩ्ऱु। १३१३

श्री-राम-देशिकः - १३१३

‘‘प्रदर्शनार्थमन्यासां त्वयैतन्मण्डनं कृतम्’’ ।
इति मालाभूषिताङ्ग प्रियं दृष्ट्वा चुकोप सा ॥ १३१३॥

NVK Ashraf choice (en) - १३१३

१३१३
If I wear a wreath, she cries enraged:
“For which woman’s sake is this?” *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १३१३

1313 kōṭṭuppūc cūṭiṉum kāyum oruttiyaik
kāṭṭiya cūṭiṉīr eṉṟu.

1313. Even if I put on a garland of hill-flowers, my sweetheart will say “You wore this to please some mistress of yours.”

शुद्धानन्द-भारती (en) - १३१३

3. கோட்டுப்பூச் சூடினும் காயும் ஒருத்தியைக்
காட்டிய சூடினீர் என்று.
“For which lady?” she widely cries
While I adorn myself with flowers. 1313

वेङ्कटकृष्ण (हि) - १३१३

1313 धरूँ डाल का फूल तो, यों होती नाराज़ ।
दर्शनार्थ औ’ नारि से, करते हैं यह साज ॥

श्रीनिवास (क) - १३१३
  1. कॊम्बॆगळल्लि अरळिद हूगळन्नु बयसि मुडिदुकॊण्डरू, “नीवुनिम्म अलङ्कारवन्नु यारॊब्बळिगो तोरिसलु मुडिदुकॊण्डिरि” ऎन्दु कोपिसिकॊळ्ळुवळु.
मूलम् - १३१३

कोट्टुप् पूच् चूडिऩुम् कायुम् ऒरुत्तियैक्
काट्टिय सूडिऩीर् ऎऩ्ऱु। १३१३

विश्वास-प्रस्तुतिः - १३१४

यारिऩुम् कादलम् ऎऩ्ऱेऩा ऊडिऩाळ्
यारिऩुम् यारिऩुम् ऎऩ्ऱु। १३१४

श्री-राम-देशिकः - १३१४

‘‘सर्वस्मादप्यहं प्रीतिविशेषं त्वयि च न्यधाम्’’ ।
इति प्रियवचः श्रुत्वा का वाऽन्येति चुकोप सा ॥ १३१४॥

NVK Ashraf choice (en) - १३१४

१३१४
If I say “I love you more than any one”,
She frowned asking, “Than whom, than whom?” *
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - १३१४

1314 yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ
yāriṉum yāriṉum eṉṟu.

1314. When I said my beloved was greater than anybody else, she grew angry and repeatedly asked me “Greater than whom?”

शुद्धानन्द-भारती (en) - १३१४

4. யாரினும் காதலம் என்றேனா ஊடினாள்
யாரினும் யாரினும் என்று.
“I love you more than all” I said
“Than whom, than whom?” she sulked and chid. 1314

वेङ्कटकृष्ण (हि) - १३१४

1314 ‘सब से बढ़’, मैंने कहा, ‘हम करते हैं प्यार’ ।
‘किस किस से’ कहती हुई, लगी रुठने यार ॥

श्रीनिवास (क) - १३१४
  1. बेरॆ यारिगिन्तलू निन्नन्ने हॆच्चागि प्रीतिसुत्तेनॆ ऎन्दु नानु हेळुवाग “यारिगिन्त? यारिगिन्त?” ऎन्दु मुनिसिकॊण्डळु.
मूलम् - १३१४

यारिऩुम् कादलम् ऎऩ्ऱेऩा ऊडिऩाळ्
यारिऩुम् यारिऩुम् ऎऩ्ऱु। १३१४

विश्वास-प्रस्तुतिः - १३१५

इम्मैप् पिऱप्पिल् पिरियलम् ऎऩ्ऱेऩाक्
कण्निऱै नीर्गॊण् डऩळ्। १३१५

श्री-राम-देशिकः - १३१५

‘‘इह जन्मनि विश्लेषो न स्यादि’’ त्यवदं प्रियाम् ।
‘‘भाविजन्मनि विश्लेषो भवेद्वे’‘त्यरुदत् प्रिया ॥ १३१५॥

NVK Ashraf choice (en) - १३१५

१३१५
The moment I said we won’t part in this life,
Her eyes were filled with tears.
(S.M. Diaz)

NVK Ashraf notes (en) - १३१५

१३१५. …॥ thinking of next birth

रामचन्द्र-दीक्षितः (en) - १३१५

1315 immaip piṟappil piriyalam eṉṟēṉāk
kaṇniṟai nīrkoṇ ṭaṉaḷ.

1315. When I said “We shall not separate in this life”, her eyes were full of tears meaning that I would separate from her in the next life.

शुद्धानन्द-भारती (en) - १३१५

5. இம்மைப் பிறப்பில் பிரியலம் என்றேனாக்
கண்ணிறை நீர்கொண் டனள்.
“In this life we won’t part” I told
Her eyes at once with tears were filled. 1315

वेङ्कटकृष्ण (हि) - १३१५

1315 यों कहने पर- हम नहीं, ‘बिछुड़ेंगे इस जन्म’ ।
भर लायी दृग, सोच यह, क्या हो अगले जन्म ॥

श्रीनिवास (क) - १३१५
  1. ई जन्मदल्लि नानु निन्नन्नु अगलुवुदिल्ल ऎन्दु नानु हेळिदाग अवळु कण्णु तुम्ब नीरु तन्दुकॊण्डळु. (मरु जन्मदल्लि अगलिकॆ बरुवुदॆन्दु नॆनॆदु कण्णल्लि नीरु तन्दुकॊण्डळु)
मूलम् - १३१५

इम्मैप् पिऱप्पिल् पिरियलम् ऎऩ्ऱेऩाक्
कण्निऱै नीर्गॊण् डऩळ्। १३१५

विश्वास-प्रस्तुतिः - १३१६

उळ्ळिऩेऩ् ऎऩ्ऱेऩ्मऱ् ऱॆऩ्मऱन्दीर् ऎऩ्ऱॆऩ्ऩैप्
पुल्लाळ् पुलत्तक् कऩळ्। १३१६

श्री-राम-देशिकः - १३१६

‘‘त्वं मया तु स्मृते’’ त्युक्त, ‘‘विस्मृतस्य हि संस्मृतिः ।
तेन मां विस्मृतोऽसि त्वम्’‘इति तत्याज मां प्रिया ॥ १३१६॥

NVK Ashraf choice (en) - १३१६

१३१६
“I remembered you”, I said;
“After forgetting?” said she withdrawing herself! *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १३१६

1316 uḷḷiṉēṉ eṉṟēṉmaṟṟu eṉmaṟantīr eṉṟemmaip
pullāḷ pulattak kaṉaḷ.

1316. When I said ‘I thought of you’, she replied “So you forgot me before” and felt displeased.

शुद्धानन्द-भारती (en) - १३१६

6. உள்ளினேன் என்றேன்மற்று என்மறந்தீர் என்றென்னைப்
புல்லாள் புலத்தக் கனள்.
I said “I thought of you”. She left
Her embrace crying “Oft you forget”. 1316

वेङ्कटकृष्ण (हि) - १३१६

1316 ‘स्मरण किया’ मैंने कहा, तो क्यों बैठे भूल ।
यों कह मिले बिना रही, पकड़ मान का तूल ॥

श्रीनिवास (क) - १३१६
  1. निन्नन्नु नॆनॆसिकॊण्डॆनॆन्दु नानु हेळिदाग “नॆनॆसिकॊळ्ळुवुदरल्लियू मरॆवु इरबेकल्लवॆ? एकॆ मरॆतिरि” ऎन्दु नन्नन्नु तब्बिकॊळ्ळदॆ मुनिसु तोरिवळु.
मूलम् - १३१६

उळ्ळिऩेऩ् ऎऩ्ऱेऩ्मऱ् ऱॆऩ्मऱन्दीर् ऎऩ्ऱॆऩ्ऩैप्
पुल्लाळ् पुलत्तक् कऩळ्। १३१६

विश्वास-प्रस्तुतिः - १३१७

वऴुत्तिऩाळ् तुम्मिऩेऩ् आग अऴित्तऴुदाळ्
यारुळ्ळित् तुम्मिऩीर् ऎऩ्ऱु। १३१७

श्री-राम-देशिकः - १३१७

क्षुतं कृतं मया, सद्य आशिषं प्राह मां प्रिया ।
‘‘कां स्मृत्वा क्षुतमायात’’ मिति क्रुद्धा रुरोद सा ॥ १३१७॥

NVK Ashraf choice (en) - १३१७

१३१७
She blessed as I sneezed, but soon recalled it crying:
“Thinking whom did you sneeze?” *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १३१७

1317 vaḻuttiṉāḷ tummiṉēṉ āka aḻittaḻutāḷ
yāruḷḷit tummiṉīr eṉṟu.

1317. When I sneezed she blessed me; but she wept and asked me which maiden thought of me when I sneezed.

शुद्धानन्द-भारती (en) - १३१७

7. வழுத்தினாள் தும்மினே னாக அழித்தழுதாள்
யாருள்ளித் தும்மினீர் என்று.
I sneezed; she blessed; then changed and wept
“You sneezed now at which lady’s thought?” 1317

वेङ्कटकृष्ण (हि) - १३१७

1317 छींका तो, कह शुभ वचन, तभी बदल दी बात ।
‘कौन स्मरण कर छींक दी’, कह रोयी सविषाद ॥

श्रीनिवास (क) - १३१७
  1. नानु सीनिदाग अवळु नूर्गल बाळॆन्दु हरसिदळु; ऒडनॆये “यारु निम्मन्नु नॆनॆदुदरिन्द सीनिदिरि?” ऎन्दु केळुत्त दुःखिसि अत्तळु.
मूलम् - १३१७

वऴुत्तिऩाळ् तुम्मिऩेऩ् आग अऴित्तऴुदाळ्
यारुळ्ळित् तुम्मिऩीर् ऎऩ्ऱु। १३१७

विश्वास-प्रस्तुतिः - १३१८

तुम्मुच् चॆऱुप्प अऴुदाळ् नुमर्उळ्ळल्
ऎम्मै मऱैत्तिरो ऎऩ्ऱु। १३१८

श्री-राम-देशिकः - १३१८

‘‘कां त्वां स्मृतवतीत्यंशो न ज्ञातः स्याद्यथा मया ।
तथा कर्तु क्षुतं रुद्रं र्वय’‘त्युक्त्वा रुरोद सा ॥ १३१८॥

NVK Ashraf choice (en) - १३१८

१३१८
When I suppressed my sneeze, she wept saying,
“Whom are you hiding from me?”
(W.H. Drew and J. Lazarus), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १३१८

1318 tummuc ceṟuppa aḻutāḷ numaruḷḷal
emmai maṟaittirō eṉṟu.

1318. When I controlled sneezing, she shed fretful tears and asked whether I tried to conceal the fact that others think of me.

शुद्धानन्द-भारती (en) - १३१८

8. தும்முச் செறுப்ப அழுதாள் நுமர்உள்ளல்
எம்மை மறைத்திரோ என்று.
I repressed sneeze; she wept crying
“Your thoughts from me you are hiding”. 1318

वेङ्कटकृष्ण (हि) - १३१८

1318 छींक दबाता मैं रहा, रोयी कह यह बैन ।
अपनी जो करती स्मरण, उसे छिपाते हैं न ॥

श्रीनिवास (क) - १३१८
  1. (अवळ मुनिसिगॆ अञ्जॆ) नानु बन्द नीनन्नु अडगिसिकॊळ्ळलु प्रयत्निसुत्तिरुवाग, अवळु निम्मवरु यारो निम्मन्नु नॆनॆयुत्तिरुवुदन्नु नन्निन्द मरॆसलु यत्निसुत्तिद्दीरा- ऎन्दु हेळि अत्तळु.
मूलम् - १३१८

तुम्मुच् चॆऱुप्प अऴुदाळ् नुमर्उळ्ळल्
ऎम्मै मऱैत्तिरो ऎऩ्ऱु। १३१८

विश्वास-प्रस्तुतिः - १३१९

तऩ्ऩै उणर्त्तिऩुम् कायुम् पिऱर्क्कुम्नीर्
इन्नीरर् आगुदिर् ऎऩ्ऱु। १३१९

श्री-राम-देशिकः - १३१९

वियोगेऽपि समाश्वास्य कृता प्रीता मया प्रिया ।
‘‘स्त्र्यन्तरेऽपि त्वया चेत्थं कृतमि’‘त्यरुदत् प्रिया ॥ १३१९॥

NVK Ashraf choice (en) - १३१९

१३१९
If I try making up with her, she would ask enraged,
“Is this how you coax others as well?” *
(P.S. Sundaram), (J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - १३१९

1319 taṉṉai uṇarttiṉum kāyum piṟarkkunīr
innīrar ākutir eṉṟu.

1319. She will quarrel with me even if I fully satisfy her, saying “You will behave thus to every woman.”

शुद्धानन्द-भारती (en) - १३१९

9. தன்னை உணர்த்தினும் காயும் பிறர்க்குநீர்
இந்நீரர் ஆகுதிர் என்று.
I try to coax her and she remarks
“Your coaxing others thus this marks”. 1319

वेङ्कटकृष्ण (हि) - १३१९

1319 अगर मनाऊँ तो सही, यों कह होती रुष्ट ।
करते होंगे अन्य को, इसी तरह से तुष्ट ॥

श्रीनिवास (क) - १३१९
  1. अवळु मुनिसिकॊण्डिरुवाग अवळन्नु सन्तयिस होदरू “नीवु इतर स्त्रीयरिगू इदे रीति माडूविरि” ऎन्दु हेलि कोपवन्नु ताळुवळु.
मूलम् - १३१९

तऩ्ऩै उणर्त्तिऩुम् कायुम् पिऱर्क्कुम्नीर्
इन्नीरर् आगुदिर् ऎऩ्ऱु। १३१९

विश्वास-प्रस्तुतिः - १३२०

निऩैत्तिरुन्दु नोक्किऩुम् कायुम् अऩैत्तुनीर्
यारुळ्ळि नोक्किऩीर् ऎऩ्ऱु। १३२०

श्री-राम-देशिकः - १३२०

प्रियाङ्गशोभावैशिष्टयं सम्यक्पश्याम्यहं यदा ।
‘‘मय्यीक्षसे कया साम्यम्’‘इति क्रुद्धयेत् तदा प्रिया ॥ १३२०॥

NVK Ashraf choice (en) - १३२०

१३२०
If I gaze at her in silence, she would fume and ask,
“Thinking of whom this comparison?” *
(K.R. Srinivasa Iyengar), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १३२०

1320 niṉaittiruntu nōkkiṉum kāyum aṉaittunīr
yāruḷḷi nōkkiṉīr eṉṟu.

1320. If I look at her silently and appreciate her beauty, she will ask me querulously, “whom you are thinking of?”

शुद्धानन्द-भारती (en) - १३२०

10. நினைத்திருந்து நோக்கினும் காயும் அனைத்துநீர்
யாருள்ளி நோக்கினீர் என்று.
I think and gaze at her; she chides:
“On whom your thought just now abides?”
1320

वेङ्कटकृष्ण (हि) - १३२०

1320 देखूँ यदि मैं मुग्ध हो, यों कह करती रार ।
देख रहे हैं आप सब, दिल में किसे विचार ॥

श्रीनिवास (क) - १३२०
  1. अवळ चॆलुवन्नु नॆनॆदु मौनवागि नोडुत्तिरुवागलू “नीवु यारन्नु नॆनॆदु ई रीति नोडुत्तिरुविरि” ऎन्दु केळि कोपगॊळ्ळुवळु
मूलम् - १३२०

निऩैत्तिरुन्दु नोक्किऩुम् कायुम् अऩैत्तुनीर्
यारुळ्ळि नोक्किऩीर् ऎऩ्ऱु। १३२०