०७ कनवुनिलैयुरैत्तल्

विश्वास-प्रस्तुतिः - १२११

कादलर् तूदॊडु वन्द कऩविऩुक्कु
यादुसॆय् वेऩ्कॊल् विरुन्दु। १२११

श्री-राम-देशिकः - १२११

प्रियान्देशसहितः स्वप्नो यः समुपागतः ।
निद्रायां तस्य चातिथ्यं कीदृशं करवाण्यहम् ॥ १२११॥

NVK Ashraf choice (en) - १२११

१२११
How shall I feast this dream which brought
A message from my lord?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १२११

1211 kātalar tūtoṭu vanta kaṉaviṉukku
yātucey vēṉkol viruntu.

1211. With what feast may I entertain the dream that has brought glad tidings of my lover?

शुद्धानन्द-भारती (en) - १२११

1. காதலர் தூதொடு வந்த கனவினுக்கு
யாதுசெய் வேன்கொல் விருந்து.
How shall I feast this dream-vision
That brings the beloved’s love-mission? 1211

वेङ्कटकृष्ण (हि) - १२११

1211 प्रियतम का जो दूत बन, आया स्वप्नाकार ।
उसका मैं कैसे करूँ, युग्य अतिथि-सत्कार ॥

श्रीनिवास (क) - १२११
  1. (नानु विरहदल्लि सॊरगि मलगिरुवाग) प्रियतमन सन्देशदॊडनॆ बन्द कनसिगॆ तक्क रीतियल्लि सन्मानवन्नु हेगॆ माडूवुदेनो!
मूलम् - १२११

कादलर् तूदॊडु वन्द कऩविऩुक्कु
यादुसॆय् वेऩ्कॊल् विरुन्दु। १२११

विश्वास-प्रस्तुतिः - १२१२

कयलुण्गण् याऩिरप्पत् तुञ्जिऱ् कलन्दार्क्कु
उयलुण्मै साऱ्ऱुवेऩ् मऩ्। १२१२

श्री-राम-देशिकः - १२१२

नेत्रे निद्रावशं प्राप्ते स्वप्ने प्राप्तं प्रियं प्रति ।
कथं ‘‘कृच्छेण जीवामी’’ त्येतद् ब्रूयां विहेषतः ॥ १२१२॥

NVK Ashraf choice (en) - १२१२

१२१२
If only my painted eyes could sleep,
I will tell him in my dream of my true predicament. *
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - १२१२

1212 kayaluṇkaṇ yāṉirappat tuñciṉ kalantārkku
uyaluṇmai cāṟṟuvēṉ maṉ.

1212. If only my eyes would close in sleep at my request, how I would meet him in dreams!

शुद्धानन्द-भारती (en) - १२१२

2. கயலுண்கண் யானிரப்பத் துஞ்சிற் கலந்தார்க்கு
உயலுண்மை சாற்றுவேன் மன்.
I beg these fish-like dark eyes sleep
To tell my lover how life I keep. 1212

वेङ्कटकृष्ण (हि) - १२१२

1212 यदि सुन मेरी प्रार्थना, दृग हों निद्रावान ।
दुख सह बचने की कथा, प्रिय से कहूँ बखान ॥

श्रीनिवास (क) - १२१२
  1. नन्न कप्पाद मीन्गण्णुगळु नन्न कोरिकॆयन्तॆ निद्रावशवादरॆ, कनसिनल्लि सन्धिसुव नन्न प्रियतमनिगॆ नानु विरहवेदनॆयल्लि पारागि उळिदिरुव सङ्गतियन्नु सारि हेळुवनु.
मूलम् - १२१२

कयलुण्गण् याऩिरप्पत् तुञ्जिऱ् कलन्दार्क्कु
उयलुण्मै साऱ्ऱुवेऩ् मऩ्। १२१२

विश्वास-प्रस्तुतिः - १२१३

नऩविऩाल् नल्गा तवरैक् कऩविऩाल्
काण्डलिऩ् उण्डॆऩ् उयिर्। १२१३

श्री-राम-देशिकः - १२१३

जाग्रद्दशायां यो नैव मयि प्रीतिं व्यधात् प्रियः ।
स्वप्ने वा दर्शनात्तस्य जीवाम्यत्र कथञ्चन ॥ १२१३॥

NVK Ashraf choice (en) - १२१३

१२१३
Though I miss him when I am awake,
My life lingers on as I see him in my dreams. *
(J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - १२१३

1213 naṉaviṉāl nalkā tavaraik kaṉaviṉāl
kāṇṭaliṉ uṇṭeṉ uyir.

1213. The merciless one favours me not in waking hours but in dreams I feast on him and thus manage to live.

शुद्धानन्द-भारती (en) - १२१३

3. நனவினால் நல்கா தவரைக் கனவினால்
காண்டலின் உண்டென் உயிர்.
In wakeful hours who sees me not
I meet in dreams and linger yet. 1213

वेङ्कटकृष्ण (हि) - १२१३

1213 जाग्रत रहने पर कृपा, करते नहीं सुजान ।
दर्शन देते स्वप्न में, तब तो रखती प्राण ॥

श्रीनिवास (क) - १२१३
  1. ननसिदल्लि नन्नन्नु प्रीतिसद प्रियतमनन्नु कनसिनल्लि काणुवुदरिन्दले नानु जीवन्तवागि उळिदिद्देनॆ.
मूलम् - १२१३

नऩविऩाल् नल्गा तवरैक् कऩविऩाल्
काण्डलिऩ् उण्डॆऩ् उयिर्। १२१३

विश्वास-प्रस्तुतिः - १२१४

कऩविऩाऩ् उण्डागुम् कामम् नऩविऩाऩ्
नल्गारै नाडित् तरऱ्कु। १२१४

श्री-राम-देशिकः - १२१४

मयि जाग्रति यः प्रीतिं कामुको नाकरोन्मयि ।
स्वप्नेन स समानीतस्तत्न प्रीतिं करोम्यहम् ॥ १२१४॥

NVK Ashraf choice (en) - १२१४

१२१४
Dreams sustain my love for in it I seek him
Who visits not while I am awake.
(W.H. Drew and J. Lazarus), (K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - १२१४

1214 kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāl
nalkārai nāṭit taraṟku.

1214. Why do I love dreams? It is because they bring before me the one who in waking hours favours me not.

शुद्धानन्द-भारती (en) - १२१४

4. கனவினான் உண்டாகும் காமம் நனவினான்
நல்காரை நாடித் தரற்கு.
In dreams I enjoy his love-bliss
Who in wakeful hours I miss. 1214

वेङ्कटकृष्ण (हि) - १२१४

1214 जाग्रति में करते नहीं, नाथ कृपा कर योग ।
खोज स्वप्न ने ला दिया, सो उसमें सुख-भोग ॥

श्रीनिवास (क) - १२१४
  1. ननसिनल्लि नन्नन्नु प्रीतिसद प्रियतमनन्नु कनसिदल्लि आरसि करॆदुकॊण्डु बरुवुरिन्दले ननगॆ आ कनसिनिन्द कामसुखवुण्टागुत्तिदॆ.
मूलम् - १२१४

कऩविऩाऩ् उण्डागुम् कामम् नऩविऩाऩ्
नल्गारै नाडित् तरऱ्कु। १२१४

विश्वास-प्रस्तुतिः - १२१५

नऩविऩाल् कण्डदूउम् आङ्गे कऩवुन्दाऩ्
कण्ड पॊऴुदे इऩिदु। १२१५

श्री-राम-देशिकः - १२१५

जाग्रद्दशायां यद् दृष्टं तदासीत् क्षणिकं सुखम् ।
अद्य स्वप्नगतानन्दो यः सोऽपि क्षणिकोऽभवत् ॥ १२१५॥

NVK Ashraf choice (en) - १२१५

१२१५
The very sight of him is joyous.
Be it in dreams or while I am awake.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १२१५

1215 naṉaviṉāl kaṇṭatūum āṅkē kaṉavuntāṉ
kaṇṭa poḻutē iṉitu.

1215. Sweet is his presence in the waking hours; sweet too is his appearance in a dream. What then do I miss in seeing him in my dreams?

शुद्धानन्द-भारती (en) - १२१५

5. நனவினாற் கண்டதூஉம் ஆங்கே கனவுந்தான்
கண்ட பொழுதெ இனிது.
Dream-sight of him delights at once
Awake- What of seeing him -hence. 1215

वेङ्कटकृष्ण (हि) - १२१५

1215 आँखों में जब तक रहे, जाग्रति में सुख-भोग ।
सपने में भी सुख रहा, जब तक दर्शन-योग ॥

श्रीनिवास (क) - १२१५
  1. (हिन्दॆ) ननसिनल्लि प्रियतमनन्नु काणुवाग उण्टाद मधुर अनुभववे कनसिनल्लि अवनन्नु काणुवागलू ननगॆ सिगुत्तिदॆ!
मूलम् - १२१५

नऩविऩाल् कण्डदूउम् आङ्गे कऩवुन्दाऩ्
कण्ड पॊऴुदे इऩिदु। १२१५

विश्वास-प्रस्तुतिः - १२१६

नऩवॆऩ ऒऩ्ऱिल्लै आयिऩ् कऩविऩाल्
कादलर् नीङ्गलर् मऩ्। १२१६

श्री-राम-देशिकः - १२१६

भुवि जाग्रदवस्थेयं सर्वदा न भवेद्यदि ।
तदा प्रियः स्वप्नदृष्टो मां वियुज्य न यास्पति ॥ १२१६॥

NVK Ashraf choice (en) - १२१६

१२१६
Save for that thing called waking,
My dream-lover won’t leave me indeed.
(P.S. Sundaram)

NVK Ashraf notes (en) - १२१६

१२१६. In other words: “But for this state of wakefulness, I would have my beloved always in my dreams” * - (K. Krishnaswamy & Vijaya Ramkumar), (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - १२१६

1216 naṉaveṉa oṉṟuillai āyiṉ kaṉaviṉāl
kātalar nīṅkalar maṉ.

1216. If only there was no such thing as waking hours, my lover would never desert me in my dreams.

शुद्धानन्द-भारती (en) - १२१६

6. நனவென ஒன்றில்லை யாயின் கனவினால்
காதலர் நீங்கலர் மன்.
If wakeful hours cometo nought
My lov’r in dreams would nev’r depart 1216

वेङ्कटकृष्ण (हि) - १२१६

1216 यदि न रहे यह जागरण, तो मेरे प्रिय नाथ ।
जो आते हैं स्वप्न में, छोड़ न जावें साथ ॥

श्रीनिवास (क) - १२१६
  1. ननसु ऎन्नुव स्थितियॊन्दु इल्ल ऎन्दादरॆ कनसिनल्लि कॊडिद नन्न प्रियतमनु नन्नन्नु तॊरॆदु ऎन्दिगू आगुवुदिल्ल.
मूलम् - १२१६

नऩवॆऩ ऒऩ्ऱिल्लै आयिऩ् कऩविऩाल्
कादलर् नीङ्गलर् मऩ्। १२१६

विश्वास-प्रस्तुतिः - १२१७

नऩविऩाल् नल्गाक् कॊडियार् कऩवऩाल्
ऎऩ्ऎम्मैप् पीऴिप् पदु। १२१७

श्री-राम-देशिकः - १२१७

मयि जाग्रति संयुज्य यः क्रूरो नाकरोत् प्रियम् ।
स्वप्नो परं समागत्य मां कुतो व्यथयत्यसौ ॥ १२१७॥

NVK Ashraf choice (en) - १२१७

१२१७
Why does he haunt me in my dreams
When he cruelly deserts me when awake? *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १२१७

1217 naṉaviṉāl nalkāk koṭiyār kaṉaviṉāl
eṉemmaip pīḻip patu.

1217. Why does the cruel one plague me in my dreams when he shows no compassion on me in my waking state?

शुद्धानन्द-भारती (en) - १२१७

7. நனவினால் நல்காக் கொடியார் கனவினால்
என்எம்மைப் பீழிப் பது.
Awake he throws my overtures
Adream, ah cruel! he tortures! 1217

वेङ्कटकृष्ण (हि) - १२१७

1217 कृपा न कर जागरण में, निष्ठुर रहे सुजन ।
पीड़ित करते किसलिये, मुझे स्वप्न में प्राण ॥

श्रीनिवास (क) - १२१७
  1. ननसिनल्लि प्रीतिय करुणॆ तोरद कठिण मनस्सुळ्ळ प्रियतमनु कासिनल्लि (मात्र) बन्दु नन्नन्नु पीडिसुवुदेकॆ?
मूलम् - १२१७

नऩविऩाल् नल्गाक् कॊडियार् कऩवऩाल्
ऎऩ्ऎम्मैप् पीऴिप् पदु। १२१७

विश्वास-प्रस्तुतिः - १२१८

तुञ्जुङ्गाल् तोळ्मेलर् आगि विऴिक्कुङ्गाल्
नॆञ्जत्तर् आवर् विरैन्दु। १२१८

श्री-राम-देशिकः - १२१८

मत्स्वप्ने कामुकः प्राप्य स्कन्धमारुह्य वर्तते ।
निद्रान्ते पूर्ववत्सोऽयं मम मानसमाविशेत् ॥ १२१८॥

NVK Ashraf choice (en) - १२१८

१२१८
Asleep he is round my shoulders.
Awake he hurries back to my heart. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १२१८

1218 tuñcuṅkāl tōḷmēlar āki viḻikkuṅkāl
neñcattar āvar viraintu.

1218. She says to her companion: “He embraces me in my dreams but the moment I awake he quickly vanishes into my heart.”

शुद्धानन्द-भारती (en) - १२१८

8. துஞ்சுங்கால் தோள்மேலர் ஆகி விழிக்குங்கால்
நெஞ்சத்தர் ஆவர் விரைந்து.
Asleep he embraces me fast;
Awake he enters quick my heart. 1218

वेङ्कटकृष्ण (हि) - १२१८

1218 गले लगाते नींद में, पर जब पडती जाग ।
तब दिल के अन्दर सुजन, झट जाते हैं भाग ॥

श्रीनिवास (क) - १२१८
  1. नानु निद्रिसिरुवाग (कनसिनल्लि बन्दु) नन्न तोळ मेलॆ ऒरगिदवरु, ननगॆ ऎच्चरवादॊडनॆये त्वरॆयागि बन्दु नन्न हृदयदल्लि सेरिकॊळ्ळुवरु.
मूलम् - १२१८

तुञ्जुङ्गाल् तोळ्मेलर् आगि विऴिक्कुङ्गाल्
नॆञ्जत्तर् आवर् विरैन्दु। १२१८

विश्वास-प्रस्तुतिः - १२१९

नऩविऩाल् नल्गारै नोवर् कऩविऩाल्
कादलर्क् काणा तवर्। १२१९

श्री-राम-देशिकः - १२१९

अदृश्यं स्वप्नवेलायां तथा जाग्रद्दशास्वपि ।
प्रियं प्रीतिमकुर्वन्तं स्मृत्वा खेदयुताः स्त्रियः ॥ १२१९॥

NVK Ashraf choice (en) - १२१९

१२१९
Only those starved of love dreams,
Rue missing their beloved in wakefulness. *
(J. Narayanaswamy)

NVK Ashraf notes (en) - १२१९

१२१९. A good alternate translation is given by (K.R. Srinivasa Iyengar): “They blame him for not visiting me; they know not what dreams can do”

रामचन्द्र-दीक्षितः (en) - १२१९

1219 naṉaviṉāl nalkārai nōvar kaṉaviṉāl
kātalark kāṇā tavar.

1219. Only those women who do not see their lovers in dreams, blame them for their cruelty in walking hours.

शुद्धानन्द-भारती (en) - १२१९

9. நனவினால் நல்காரை நோவர் கனவினால்
காதலர்க் காணா தவர்.
In dreams who don’t discern lovers
Rue their missing in wakeful hours. 1219

वेङ्कटकृष्ण (हि) - १२१९

1219 जाग्रति में अप्राप्त को, कोसेंगी वे वाम ।
जिनके प्रिय ने स्वप्न में, मिल न दिया आराम ॥

श्रीनिवास (क) - १२१९
  1. प्रेमद अनुभवविल्लदॆ, कनसिनल्लि इनियनन्नु काणलारद बॆडगियरु, ननसिनल्लि ननगॆ प्रेमवन्नु करुणिसद नल्लन कल्लॆदॆयन्नु कुरितु निन्दिसि आडुवरु.
मूलम् - १२१९

नऩविऩाल् नल्गारै नोवर् कऩविऩाल्
कादलर्क् काणा तवर्। १२१९

विश्वास-प्रस्तुतिः - १२२०

नऩविऩाल् नम्नीत्तार् ऎऩ्पर् कऩविऩाल्
काणार्गॊल् इव्वू रवर्। १२२०

श्री-राम-देशिकः - १२२०

‘‘त्याक्तवाऽस्मान् नायकः प्रायादि’’ ति निन्दन्ति याः स्त्रियः ।
अविर्भवन्तं स्वप्ने तं न निन्दन्ति हि ताः किमु ॥ १२२०॥

NVK Ashraf choice (en) - १२२०

१२२०
He is a deserter, people say.
But how can they see his visits in my dreams?
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १२२०

1220 naṉaviṉāl namnīttār eṉpar kaṉaviṉāl
kāṇārkol ivvū ravar.

1220. Folk say: “He has abandoned her in sooth.” Verily they do not know how he visits me in my dreams.

शुद्धानन्द-भारती (en) - १२२०

10. நனவினால் நம்நீத்தார் என்பர் கனவினால்
காணார்கொல் இவ்வூ ரவர்.
The townsmen say he left me thus
In dreams failing to see him close. 1220

वेङ्कटकृष्ण (हि) - १२२०

1220 यों कहते प्रिय का मुझे, जाग्रति में नहिं योग ।
सपने में ना देखते, क्या इस पुर के लोग ॥

श्रीनिवास (क) - १२२०
  1. ननसिनल्लि नन्नन्नु अवरु तॊरॆदु होदरॆन्दु ई ऊरवरु निन्दिसि माताडुवरल्ल! नन्न कनसिनल्लि अवरु बन्दु होगुवुदन्नु काणलाररॆ?
मूलम् - १२२०

नऩविऩाल् नम्नीत्तार् ऎऩ्पर् कऩविऩाल्
काणार्गॊल् इव्वू रवर्। १२२०