विश्वास-प्रस्तुतिः - ११९१
तांवीऴ्वार् तंवीऴप् पॆऱ्ऱवर् पॆऱ्ऱारे
कामत्तुक् काऴिल् कऩि। ११९१
श्री-राम-देशिकः - ११९१
वृतः स्वेन प्रियः स्वां च कामयेद्याद् प्रिया ।
बीजावापं विना लब्धफला स्याल्लक्ष्यजीविते ॥ ११९१॥
NVK Ashraf choice (en) - ११९१
११९१
Only those blessed with the love of being loved
Are blessed with the seedless fruit of love. *
(J. Narayanaswamy), (K.R. Srinivasa Iyengar)
रामचन्द्र-दीक्षितः (en) - ११९१
1191 tāmvīḻvār tamvīḻap peṟṟavar peṟṟārē
kāmattuk kāḻil kaṉi.
1191. Only those women taste all the juice of the seedless fruit of love, whose love is returned by their lovers.
शुद्धानन्द-भारती (en) - ११९१
1. தாம்விழ்வார் தம்வீழப் பெற்றவர் பெற்றாரே
காமத்துக் காழில் கனி.
Stoneless fruit of love they have
Who are beloved by those they love. 1191
वेङ्कटकृष्ण (हि) - ११९१
1191
जिससे अपना प्यार है, यदि पाती वह प्यार ।
बीज रहित फल प्रेम का, पाती है निर्धार ॥
श्रीनिवास (क) - ११९१
- तावु प्रीतिसिद इनियर प्रेमवन्नु पडॆद कामिनियरु, काम वेदनॆयॆम्ब बीजविल्लद हण्णन्नु सविद अदृष्टशालिगळु.
मूलम् - ११९१
तांवीऴ्वार् तंवीऴप् पॆऱ्ऱवर् पॆऱ्ऱारे
कामत्तुक् काऴिल् कऩि। ११९१
विश्वास-प्रस्तुतिः - ११९२
वाऴ्वार्क्कु वाऩम् पयन्दऱ्ऱाल् वीऴ्वार्क्कु
वीऴ्वार् अळिक्कुम् अळि। ११९२
श्री-राम-देशिकः - ११९२
स्वानुरक्तासु नारीषु नायकैः प्रेमदर्शनम् ।
जन्तूनां विषये मेघकृतवृष्टिसमं भवेत् ॥ ११९२॥
NVK Ashraf choice (en) - ११९२
११९२
Like the heavenly showers to living men
Is the blessing of grace by lovers to their beloved. *
(G.U. Pope)
रामचन्द्र-दीक्षितः (en) - ११९२
1192 vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku
vīḻvār aḷikkum aḷi.
1192. Welcome as the rain to the tillers of the earth is the grace of the lover to his loved one.
शुद्धानन्द-भारती (en) - ११९२
2. வாழ்வார்க்கு வானம் பயந்தற்றால் வீழ்வார்க்கு
வீழ்வார் அளிக்கும் அளி.
The lover - and -beloved’s self-givings
Are like rains to living beings. 1192
वेङ्कटकृष्ण (हि) - ११९२
1192
जीवों का करता जलद, ज्यों जल दे कर क्षेम ।
प्राण-पियारे का रहा, प्राण-प्रिया से प्रेम ॥
श्रीनिवास (क) - ११९२
- ऒलिद नॆल्लॆगॆ प्रियतमनु ऒलिदु अर्पिसुव प्रीतियु, तन्न निरीक्षॆयल्लि बाळुव मानव कुलक्कॆ मळॆ सुख नीडिदन्तॆ.
मूलम् - ११९२
वाऴ्वार्क्कु वाऩम् पयन्दऱ्ऱाल् वीऴ्वार्क्कु
वीऴ्वार् अळिक्कुम् अळि। ११९२
विश्वास-प्रस्तुतिः - ११९३
वीऴुनर् वीऴप् पडुवार्क्कु अमैयुमे
वाऴुनम् ऎऩ्ऩुम् सॆरुक्कु। ११९३
श्री-राम-देशिकः - ११९३
नायकासक्तनारीणां खेदे विश्लेषमूलके ।
जातेऽपि सङ्गमो भूयादिति गर्वयुतास्तु ताः ॥ ११९३॥
NVK Ashraf choice (en) - ११९३
११९३
They alone can have the pride of living together
Who are loved by their beloved. *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ११९३
1193 vīḻunar vīḻap paṭuvārkku amaiyumē
vāḻunam eṉṉum cerukku.
1193. Justly may those women feel proud of their life who are endowed with lovers who requite their love in all its fullness.
शुद्धानन्द-भारती (en) - ११९३
3. வீழுநர் வீழப் படுவார்க்கு அமையுமே
வாழுநம் என்னும் செருக்கு.
The pride of living is for those
Whose love is returned by love so close. 1193
वेङ्कटकृष्ण (हि) - ११९३
1193
जिस नारी को प्राप्त है, प्राण-नाथ का प्यार ।
‘जीऊँगी’ यों गर्व का, उसको है अधिकार ॥
श्रीनिवास (क) - ११९३
- तावॊलिद इनियरिन्द अनुरागद सुख पडॆद कामिनियरिगॆ मात्र तावु कूडि बाळि सुखिसुत्तेवॆम्ब गर्वविरुत्तदॆ.
मूलम् - ११९३
वीऴुनर् वीऴप् पडुवार्क्कु अमैयुमे
वाऴुनम् ऎऩ्ऩुम् सॆरुक्कु। ११९३
विश्वास-प्रस्तुतिः - ११९४
वीऴप् पडुवार् कॆऴीइयिलर् तांवीऴ्वार्
वीऴप् पडाअर् ऎऩिऩ्। ११९४
श्री-राम-देशिकः - ११९४
स्ववाञ्छितप्रियतमो यस्यां प्रीतिं न दर्शयेत् ।
अन्येषां स्पृहणीयां च भाग्यहीनां हि तां विदुः ॥ ११९४॥
NVK Ashraf choice (en) - ११९४
११९४
Even if loved by others, they are luckless
Unless loved by those they love. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११९४
1194 vīḻap paṭuvār keḻīiyilar tāmvīḻvār
vīḻap paṭāar eṉiṉ.
1194. Those whose love is not returned by their sweet ones are unlucky beyond measure. Of what avail to them is the esteem of others?
शुद्धानन्द-भारती (en) - ११९४
4. வீழப் படுவார் கெழீஇயிலர் தாம்வீழ்வார்
வீழப் படாஅர் எனின்.
Whose love is void of love in turn
Are luckless with all esteems they earn. 1194
वेङ्कटकृष्ण (हि) - ११९४
1194
उसकी प्रिया बनी नहीं, जो उसका है प्रेय ।
तो बहुमान्या नारि भी, पुण्यवति नहिं ज्ञेय ॥
श्रीनिवास (क) - ११९४
- तावॊलिद इनियन अनुरागक्कॆ पात्ररागद प्रेयसियरु पतिव्रतॆयरिन्द प्रशंसॆगॆ पात्ररादरू नतदृष्टरे!
मूलम् - ११९४
वीऴप् पडुवार् कॆऴीइयिलर् तांवीऴ्वार्
वीऴप् पडाअर् ऎऩिऩ्। ११९४
विश्वास-प्रस्तुतिः - ११९५
नाम्गादल् कॊण्डार् नमक्कॆवऩ् सॆय्बवो
ताम्गादल् कॊळ्ळाक् कडै। ११९५
श्री-राम-देशिकः - ११९५
अङ्गनाप्रीतिपात्रं यः कामुकः प्रेम तासु च ।
न कुर्यच्चेत् तदा स्त्रीणां किं तैरस्ति प्रयोजनम् ॥ ११९५॥
NVK Ashraf choice (en) - ११९५
११९५
What more can I expect of my lord
If he does not love me as much as I love him?
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ११९५
1195 nāmkātal koṇṭār namakkevaṉ ceypavō
tāmkātal koḷḷāk kaṭai.
1195. When he does not return my love, what favour can I expect of him?
शुद्धानन्द-भारती (en) - ११९५
5. நாம்காதல் கொண்டார் நமக்கெவன் செய்பவோ
தாம்காதல் கொள்ளாக் கடை.
What can our lover do us now
If he does not requite our love? 1195
वेङ्कटकृष्ण (हि) - ११९५
1195
प्यार किया मैंने जिन्हें, यदि खुद किया न प्यार ।
तो उनसे क्या हो सके, मेरा कुछ उपकार ॥
श्रीनिवास (क) - ११९५
- ननु मॆच्चि ऒलिदवनु नन्नन्नु मॆच्चि ऒलियदिद्दरॆ अवनु नमगेनु सन्तोष कॊडबल्लनु?
मूलम् - ११९५
नाम्गादल् कॊण्डार् नमक्कॆवऩ् सॆय्बवो
ताम्गादल् कॊळ्ळाक् कडै। ११९५
विश्वास-प्रस्तुतिः - ११९६
ऒरुदलैयाऩ् इऩ्ऩादु कामम्गाप् पोल
इरुदलै याऩुम् इऩिदु। ११९६
श्री-राम-देशिकः - ११९६
एकपक्षानुरागास्तु जनयेद्यसनं महत् ।
कामस्तुलाभारसमो द्विपक्षस्थः सुखप्रदः ॥ ११९६॥
NVK Ashraf choice (en) - ११९६
११९६
One-sided love pains like lopsided kavadi.
It is sweet only when shared by both sides.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - ११९६
११९६. The word “kaavadi” [कावडि, appearing as “का” in Kural] refers to the shoulder pole used to carry heavy articles on either side.
रामचन्द्र-दीक्षितः (en) - ११९६
1196 orutalaiyāṉ iṉṉātu kāmamkāp pōla
irutalai yāṉum iṉitu.
1196. Bitter is unrequited love; sweet it is if returned in equal measure like the well-poised even scales.
शुद्धानन्द-भारती (en) - ११९६
6. ஒருதலையான் இன்னாது காமம்காப் போல
இருதலை யானும் இனிது.
One sided pains; love in both souls
Poises well like shoulder poles. 1196
वेङ्कटकृष्ण (हि) - ११९६
1196
प्रेम एक-तरफ़ा रहे, तो है दुखद अपार ।
दोय तरफ़ हो तो सुखद, ज्यों डंडी पर भार ॥
श्रीनिवास (क) - ११९६
- कामवु ऒन्दु पक्कवागिद्दरॆ, दुःखवुण्टु माडूवुदु. कावडिय भारदन्तॆ ऎरडु पक्कदल्लू समवागि इद्दरॆ अदु सवियुण्टु माडूवुदु.
मूलम् - ११९६
ऒरुदलैयाऩ् इऩ्ऩादु कामम्गाप् पोल
इरुदलै याऩुम् इऩिदु। ११९६
विश्वास-प्रस्तुतिः - ११९७
परुवरलुम् पैदलुम् काणाऩ्कॊल् कामऩ्
ऒरुवर्गण् निऩ्ऱॊऴुगु वाऩ्। ११९७
श्री-राम-देशिकः - ११९७
रक्तकामुकयोर्मध्ये वसन्नेकत्र केवलम् ।
मदीयदुःखवैवर्ण्ये जानीयान्मदनः कथम् ॥ ११९७॥
NVK Ashraf choice (en) - ११९७
११९७
Can’t the god of Love, lodged in me alone
Causing distress, see my pallor and pain? *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११९७
1197 paruvaralum paitalum kāṇāṉkol kāmaṉ
oruvarkaṇ niṉṟoḻuku vāṉ.
1197. Cannot the god of love, who pays his attention to me alone, behold all my anguish and sorrow?
शुद्धानन्द-भारती (en) - ११९७
7. பருவரலும் பைதலும் காணான்கொல் காமன்
ஒருவர்கண் நின்றொழுகு வான்.
This cupid aims at me alone;
Knows he not my pallor and pain? 1197
वेङ्कटकृष्ण (हि) - ११९७
1197
जम कर सक्रिय एक में, रहा मदन बेदर्द ।
क्या वह समझेगा नहीं, मेरा दुःख व दर्द ॥
श्रीनिवास (क) - ११९७
- कामनु ऒब्बर पक्षदल्लिये नॆलॆयागि निन्तु नोवु व्यर्थगळन्नु तन्दॊड्डुत्तिरुवनु! अदु अवनिगॆ गॊतागदष्टु निर्दयनॆ अवनु?
मूलम् - ११९७
परुवरलुम् पैदलुम् काणाऩ्कॊल् कामऩ्
ऒरुवर्गण् निऩ्ऱॊऴुगु वाऩ्। ११९७
विश्वास-प्रस्तुतिः - ११९८
वीऴ्वारिऩ् इऩ्सॊल् पॆऱाअदु उलगत्तु
वाऴ्वारिऩ् वऩ्कणार् इल्। ११९८
श्री-राम-देशिकः - ११९८
स्वानुरक्तप्रियेणोक्तमश्रुत्वा मधुरं वचः ।
वियुज्य भुवि जीवन्त्यो भवन्ति क्लेशभाजनम् ॥ ११९८॥
NVK Ashraf choice (en) - ११९८
११९८
Hard is the heart that can survive this world
Without a word of love from the beloved. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११९८
1198 vīḻvāriṉ iṉcol peṟāatu ulakattu
vāḻvāriṉ vaṉkaṇār il.
1198. Breathes there a more cruel soul on this earth than the one who lives on without the encouraging words of the loved one?
शुद्धानन्द-भारती (en) - ११९८
8. வீழ்வாரின் இன்சொல் பெறாஅது உலகத்து
வாழ்வாரின் வன்கணார் இல்.
None is so firm as she who loves
Without kind words from whom she dotes. 1198
वेङ्कटकृष्ण (हि) - ११९८
1198
प्रियतम से पाये बिना, उसका मधुमय बैन ।
जग में जीती स्त्री सदृश, कोई निष्ठुर है न ॥
श्रीनिवास (क) - ११९८
- इनियन इनिमातुगळन्नु किवियार केळदॆ लोकदल्लि बाळुव कामिनियरिगिन्त कल्लॆदॆयवरु बेरिल्ल!
मूलम् - ११९८
वीऴ्वारिऩ् इऩ्सॊल् पॆऱाअदु उलगत्तु
वाऴ्वारिऩ् वऩ्कणार् इल्। ११९८
विश्वास-प्रस्तुतिः - ११९९
नसैइयार् नल्गार् ऎऩिऩुम् अवर्माट्टु
इसैयुम् इऩिय सॆविक्कु। ११९९
श्री-राम-देशिकः - ११९९
वाञ्छितः कामुकः प्रीतिं मयि नैव करोतु वा ।
तत्कीर्तिश्रवणं नूनं श्रवणानन्दं मम ॥ ११९९॥
NVK Ashraf choice (en) - ११९९
११९९
Though my beloved bestows nothing,
Still any news about him is sweet to my ears. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ११९९
1199 nacaiiyār nalkār eṉiṉum avarmāṭṭu
icaiyum iṉiya cevikku.
1199. Though the loved one favours me not, delightful indeed is stray news of him that reaches my ears.
शुद्धानन्द-भारती (en) - ११९९
9. நசைஇயார் நல்கார் எனினும் அவர்மாட்டு
இசையும் இனிய செவிக்கு.
The lover accords not my desires
And yet his words sweeten my ears. 1199
वेङ्कटकृष्ण (हि) - ११९९
1199
प्रेम रहित प्रियतम रहे, यद्यपि है यह ज्ञात ।
कर्ण मधुर ही जो मिले, उनकी कोई बात ॥
श्रीनिवास (क) - ११९९
- नन्न प्रीयिगॆ पात्ररादवरु नन्नन्नु प्रीतिसदिद्दरू अवर परवाद हॊगळिकॆयु नन्न किविगॆ इम्पागिरुवुदु.
मूलम् - ११९९
नसैइयार् नल्गार् ऎऩिऩुम् अवर्माट्टु
इसैयुम् इऩिय सॆविक्कु। ११९९
विश्वास-प्रस्तुतिः - १२००
उऱाअर्क्कु उऱुनोय् उरैप्पाय् कडलैच्
चॆऱाअअय् वाऴिय नॆञ्जु। १२००
श्री-राम-देशिकः - १२००
प्रेमहीने तु पुरुषे हे चित्त! वदसि व्यथाम् ।
न तेन तव लाभोऽस्ति जलघेर्गोपनं यथा ॥ १२००॥
NVK Ashraf choice (en) - १२००
१२००
O heart, why pour your concerns to the unconcerned?
As well dump into the sea! *
(K.R. Srinivasa Iyengar), (N.V.K. Ashraf)
NVK Ashraf notes (en) - १२००
१२००. There are differing renderings of this couplet. The word “उऱार्क्कु” is sometimes taken to mean “strangers or people” and the word “सॆऱाय्” to mean “not to be angry or furious”.
रामचन्द्र-दीक्षितः (en) - १२००
1200 uṟāarkku uṟunōy uraippāy kaṭalaic
ceṟāaay vāḻiya neñcu.
1200. Oh my heart! try to tell gnawing cares to your unresponsive lover; you may as well strive to dry up the surging sea.
शुद्धानन्द-भारती (en) - १२००
10. உறாஅர்க்கு உறுநோய் உரைப்பாய் கடலைச்
செறாஅஅய் வாழிய நெஞ்சு.
You tell your grief to listless he
Bless my heart! rather fill up sea! 1200
वेङ्कटकृष्ण (हि) - १२००
1200
प्रेम हीन से कठिन रुज, कहने को तैयार ।
रे दिल ! तू चिरजीव रह ! सुखा समुद्र अपार ॥
श्रीनिवास (क) - १२००
- प्रीतिरहितरागि निन्नन्नगलि दूर होदवन बळि निन्न वेदनॆयन्नु हेळिकॊळ्ळलु आतुरपडुत्तिरुवॆयल्ल ओ मनस्सॆ! अदक्किन्त निन्न दुःखवन्नु हॆच्चिसुव कडलन्नॆ अरिसुवुदु ऒळितु!
मूलम् - १२००
उऱाअर्क्कु उऱुनोय् उरैप्पाय् कडलैच्
चॆऱाअअय् वाऴिय नॆञ्जु। १२००