विश्वास-प्रस्तुतिः - ११८१
नयन्दवर्क्कु नल्गामै नेर्न्देऩ् पसन्दवॆऩ्
पण्बियार्क्कु उरैक्को पिऱ। ११८१
श्री-राम-देशिकः - ११८१
???? ङ्गयकारि ???? ।
ततोऽभून्मयि वैवर्ण्य कस्मै तत्कथयाम्यहम् ॥ ११८१॥
NVK Ashraf choice (en) - ११८१
११८१
Having agreed to part my love,
How can I complain of my pallor to others? *
( Shuddhananda Bharatiar), (K.R. Srinivasa Iyengar)
NVK Ashraf notes (en) - ११८१
११८१. An alternate translation, but not close to the original is given by (P.S. Sundaram). “I agreed to part and so have lost the right to complain of my pallor”.
रामचन्द्र-दीक्षितः (en) - ११८१
1181 nayantavarkku nalkāmai nērntēṉ pacantaveṉ
paṇpiyārkku uraikkō piṟa.
1181. I did not assent to my lover’s parting. To whom can I now complain of the pallor of my body, stricken with separation?
शुद्धानन्द-भारती (en) - ११८१
1. நயந்தவர்க்கு நல்காமை நேர்ந்தேன் பசந்தஎன்
பண்பியார்க்கு உரைக்கோ பிற.
My lover’s parting, I allowed
Whom to complain my hue pallid? 1181
वेङ्कटकृष्ण (हि) - ११८१
1181
प्रिय को जाने के लिये, सम्मति दी उस काल ।
अब जा कर किससे कहूँ, निज पीलापन-हाल ॥
श्रीनिवास (क) - ११८१
- नन्नन्नु प्रीतिसिद नल्लनिगॆ नन्निन्द अगलिरलु अनुमति नीडिदॆ आदरॆ विवर्णवाद नन्न स्थितियन्नु मत्तॆ यारिगॆ हेळिकॊळ्ळलि?
मूलम् - ११८१
नयन्दवर्क्कु नल्गामै नेर्न्देऩ् पसन्दवॆऩ्
पण्बियार्क्कु उरैक्को पिऱ। ११८१
विश्वास-प्रस्तुतिः - ११८२
अवर्दन्दार् ऎऩ्ऩुम् तगैयाल् इवर्दन्दॆऩ्
मेऩिमेल् ऊरुम् पसप्पु। ११८२
श्री-राम-देशिकः - ११८२
‘‘नायकेनार्पितं चेदमि’’ ति सन्तोषहेतुना ।
वैवर्ण्य मम देहेऽस्मिन् व्याप्य सर्वत्र वर्तते ॥ ११८२॥
NVK Ashraf choice (en) - ११८२
११८२
Claiming that it begot through him,
Pallor creeps over my body with pride. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ११८२
1182 avartantār eṉṉum takaiyāl ivartantueṉ
mēṉimēl ūrum pacappu.
1182. The pallor spread over my body, exalting in the fact that he gave its birth.
शुद्धानन्द-भारती (en) - ११८२
2. அவர்தந்தார் என்னும் தகையால் இவர்தந்தென்
மேனிமேல் ஊரும் பசப்பு.
Claiming it is begot through him
Pallor creeps and rides over my frame. 1182
वेङ्कटकृष्ण (हि) - ११८२
1182
पीलापन यह गर्व कर, ‘मैं हूँ उनसे प्राप्त’ ।
चढ़ कर मेरी देह में, हो जाता है व्याप्त ॥
श्रीनिवास (क) - ११८२
- अवरु (इनियरु) कॊट्टरु ऎन्नुव गर्वदिन्द वैवर्ण्यवु नन्न ऒडलिन मेलेरि, सवारि माडुत्तिदॆ.
मूलम् - ११८२
अवर्दन्दार् ऎऩ्ऩुम् तगैयाल् इवर्दन्दॆऩ्
मेऩिमेल् ऊरुम् पसप्पु। ११८२
विश्वास-प्रस्तुतिः - ११८३
सायलुम् नाणुम् अवर्गॊण्डार् कैम्माऱा
नोयुम् पसलैयुम् तन्दु। ११८३
श्री-राम-देशिकः - ११८३
वैवर्ण्य कामरोगं च दत्वा मह्यं स नायकः ।
मत्तः सौन्दर्यलज्जे तु प्रत्यगृह्णान्मुदान्वितः ॥ ११८३॥
NVK Ashraf choice (en) - ११८३
११८३
He robbed me first of my beauty and shame,
And gave in exchange sickness and pallor.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११८३
1183 cāyalum nāṇum avarkoṇṭār kaimmāṟā
nōyum pacalaiyum tantu.
1183. For my beauty and my bashfulness which he took away with him, my lover rewarded me with anguish and pallor.
शुद्धानन्द-भारती (en) - ११८३
3. சாயலும் நாணும் அவர்கொண்டார் கைம்மாறா
நோயும் பசலையும் தந்து.
He seized my beauty and modesty
Leaving pangs and Pallor to me. 1183
वेङ्कटकृष्ण (हि) - ११८३
1183
पीलापन औ’ रोग का, करके वे प्रतिदान ।
मेरी छवि औ’ लाज का, ले कर चले सुदान ॥
श्रीनिवास (क) - ११८३
- अवरु कामवेदनॆयन्नू, वैवर्ण्यवन्नू ननगॆ कॊट्टु अदक्कॆ प्रतियागि (नन्न) सौन्दर्य, नाचिकॆगळन्नु कसिदुकॊण्डरु.
मूलम् - ११८३
सायलुम् नाणुम् अवर्गॊण्डार् कैम्माऱा
नोयुम् पसलैयुम् तन्दु। ११८३
विश्वास-प्रस्तुतिः - ११८४
उळ्ळुवऩ् मऩ्याऩ् उरैप्पदु अवर्दिऱमाल्
कळ्ळम् पिऱवो पसप्पु। ११८४
श्री-राम-देशिकः - ११८४
स्मरामि नायकेनोक्तं तद्वीर्य च वदाम्यहम् ।
अथापि जातं वैवर्ण्य, न जाने वञ्चनामिमाम् ॥ ११८४॥
NVK Ashraf choice (en) - ११८४
११८४
His words I recollect and prowess I chant.
Yet, how does pallor sneak in?
(S.M. Diaz), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११८४
1184 uḷḷuvaṉ maṉyāṉ uraippatu avartiṟamāl
kaḷḷam piṟavō pacappu.
1184. I think only of him and I open my lips only to sing his praises. Yet this pallor has come over me — O what cunning is this!
शुद्धानन्द-भारती (en) - ११८४
4. உள்ளுவன் மன்யான் உரைப்பது அவர்திறமால்
கள்ளம் பிறவோ பசப்பு.
He is my thought, his praise my theme
Yet this pallor steals over my frame. 1184
वेङ्कटकृष्ण (हि) - ११८४
1184
उनके गुण का स्मरण कर, करती हूँ गुण-गान ।
फिर भी पीलापन चढ़ा, तो क्या यह धोखा न ॥
श्रीनिवास (क) - ११८४
- नानु अवर इनिमातुगळन्ने नॆनॆयुत्तॆनॆ; अवर स्वभाव गुणगळन्नु कुरितु (सखियरॆदुरु) हेळुत्तिरुत्तेनॆ; आदरू विवर्णतॆ नन्नन्नावंसुत्तिदॆ. इदेनु वञ्चनॆयो तिळियदागिदॆ.
मूलम् - ११८४
उळ्ळुवऩ् मऩ्याऩ् उरैप्पदु अवर्दिऱमाल्
कळ्ळम् पिऱवो पसप्पु। ११८४
विश्वास-प्रस्तुतिः - ११८५
उवक्काण्ऎम् कादलर् सॆल्वार् इवक्काण्ऎऩ्
मेऩि पसप्पूर् वदु। ११८५
श्री-राम-देशिकः - ११८५
मम प्रियो मां वियुज्य याति त्वं पश्य तत्र तु ।
पश्यात्र सद्यो वैवर्ण्य मम देहमुपागमत् ॥ ११८५॥
NVK Ashraf choice (en) - ११८५
११८५
There goes my lover and here comes the pallor
To creep over my body. *
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ११८५
1185 uvakkāṇem kātalar celvār ivakkāṇeṉ
mēṉi pacappuūr vatu.
1185. Lo! Yonder is my lover gone. And here is the pallid hue spreading over my frame.
शुद्धानन्द-भारती (en) - ११८५
5. உவக்காண்எம் காதலர் செல்வார் இவக்காண்என்
மேனி பசப்பூர் வது.
My lover departed me there
And pallor usurped my body here. 1185
वेङ्कटकृष्ण (हि) - ११८५
1185
वह देखो, जाते बिछुड़, मेरे प्रियतम आप्त ।
यह देखो, इस देह पर, पीलापन है व्याप्त ॥
श्रीनिवास (क) - ११८५
- अदो नोडु! नन्न इनियनु अगलि होगुत्तिद्दानॆ! इदो नोडु! नन्न शरीरवु वैवर्ण्यवन्नु ताळुत्तिदॆ!
मूलम् - ११८५
उवक्काण्ऎम् कादलर् सॆल्वार् इवक्काण्ऎऩ्
मेऩि पसप्पूर् वदु। ११८५
विश्वास-प्रस्तुतिः - ११८६
विळक्कऱ्ऱम् पार्क्कुम् इरुळेबोल् कॊण्गऩ्
मुयक्कऱ्ऱम् पार्क्कुम् पसप्पु। ११८६
श्री-राम-देशिकः - ११८६
यथा दीपतिरोधानं प्रतीक्षद्वर्तते तमः ।
तथाऽऽलिङ्गनविच्छेदं वैवर्ण्य संप्रतीक्षते ॥ ११८६॥
NVK Ashraf choice (en) - ११८६
११८६
Darkness lies in wait for the lamp to go out,
And pallor for the embrace to break.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११८६
1186 viḷakkuaṟṟam pārkkum iruḷēpōl koṇkaṉ
muyakkuaṟṟam pārkkum pacappu.
1186. Pallor awaits me the moment I am away from my lord’s embrace, even as darkness lies in wait for the light to fade.
शुद्धानन्द-भारती (en) - ११८६
6. விளக்கற்றம் பார்க்கும் இருளேபோல் கொண்கன்
முயக்கற்றம் பார்க்கும் பசப்பு.
Just as darkness waits for light-off
Pallor looks for lover’s arms-off. 1186
वेङ्कटकृष्ण (हि) - ११८६
1186
दीपक बुझने की यथा, तम की जो है ताक ।
प्रिय-आलिंगन ढील पर, पैलापन की ताक ॥
श्रीनिवास (क) - ११८६
- बॆळकिन नाशवन्ने ऎदुरु नोडुव इरुळिनन्तॆ, इनियन अप्पुगॆय नडलिकॆयन्ने ऎदुरु नोडुत्तिदॆ वैवर्ण्यवु.
मूलम् - ११८६
विळक्कऱ्ऱम् पार्क्कुम् इरुळेबोल् कॊण्गऩ्
मुयक्कऱ्ऱम् पार्क्कुम् पसप्पु। ११८६
विश्वास-प्रस्तुतिः - ११८७
पुल्लिक् किडन्देऩ् पुडैबॆयर्न्देऩ् अव्वळविल्
अळ्ळिक्कॊळ् वऱ्ऱे पसप्पु। ११८७
श्री-राम-देशिकः - ११८७
परिष्वज्य प्रियं पार्श्चे यदाऽहं परिवर्तिता ।
अत्रान्तरे तु वैवर्ण्य मद्देहे व्यापृतं वभौ ॥ ११८७॥
NVK Ashraf choice (en) - ११८७
११८७
Locked in embrace, I turned a little.
Seizing that moment, pallor seized me in full. *
(P.S. Sundaram), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ११८७
1187 pullik kiṭantēṉ puṭaipeyarntēṉ avvaḷavil
aḷḷikkoḷ vaṟṟē pacappu.
1187. I lay locked up in my lover’s embrace; I moved away so little from him; when lo! pallor sprang up as it were to devour me.
शुद्धानन्द-भारती (en) - ११८७
7. புல்லிக் கிடந்தேன் புடைபெயர்ந்தேன் அவ்வளவில்
அள்ளிக்கொள் வற்றே பசப்பு.
From his embrace I turned a nonce
This pallor swallowed me at once. 1187
वेङ्कटकृष्ण (हि) - ११८७
1187
आलिंगन करके रही, करवट बदली थोर ।
उस क्षण जम कर छा गया, पीलापन यह घोर ॥
श्रीनिवास (क) - ११८७
- नानु (नल्लनन्नु) अप्पिकॊण्डॆ, हागॆये तुसु पक्कक्कॆ सरिदॆ. अष्टरल्लिये वशपडिसिकॊळ्ळुव आतुरदिन्द विवर्ण्यवु नन्नन्नु आवरिसिकॊण्डितु.
मूलम् - ११८७
पुल्लिक् किडन्देऩ् पुडैबॆयर्न्देऩ् अव्वळविल्
अळ्ळिक्कॊळ् वऱ्ऱे पसप्पु। ११८७
विश्वास-प्रस्तुतिः - ११८८
पसन्दाळ् इवळ्ऎऩ्पदु अल्लाल् इवळैत्
तुऱन्दार् अवर्ऎऩ्पार् इल्। ११८८
श्री-राम-देशिकः - ११८८
‘‘वैवर्ण्य प्रापदेषे’’ ति वक्तारः मन्ति भृरिशः ।
‘‘प्रियो ययौ वियुज्यैनामि’’ ति वक्ता न विद्यते ॥ ११८८॥
NVK Ashraf choice (en) - ११८८
११८८
“Pallid has she become” blame everyone,
But none say “He parted her”.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ११८८
1188 pacantāḷ ivaḷeṉpatu allāl ivaḷait
tuṟantār evareṉpār il.
1188. People say that I have gone sickly pale; never do they blame him that has abandoned me.
शुद्धानन्द-भारती (en) - ११८८
8. பசந்தாள் இவள்என்பது அல்லால் இவளைத்
துறந்தார் அவர்என்பார் இல்.
On my pallor they cast a slur
But none says “lo he parted her”. 1188
वेङ्कटकृष्ण (हि) - ११८८
1188
‘यह है पीली पड़ गयी’, यों करते हैं बात ।
इसे त्याग कर वे गये, यों करते नहिं बात ॥
श्रीनिवास (क) - ११८८
- (नोडुववरु) इवळु (चिन्तॆयिन्द) विवर्णळागिद्दाळॆ ऎन्नुवरल्लदॆ, अवरु (नन्नन्नु) (निर्दय मनस्करागि) तॊरॆदु होदरु ऎन्दु हेळुववरु यारू इल्ल.
मूलम् - ११८८
पसन्दाळ् इवळ्ऎऩ्पदु अल्लाल् इवळैत्
तुऱन्दार् अवर्ऎऩ्पार् इल्। ११८८
विश्वास-प्रस्तुतिः - ११८९
पसक्कमऩ् पट्टाङ्गॆऩ् मेऩि नयप्पित्तार्
नऩ्ऩिलैयर् आवर् ऎऩिऩ्। ११८९
श्री-राम-देशिकः - ११८९
वियोगे सम्मतां मां च योऽकरोत् सोऽपि सत्तमः ।
यदि स्यात्तर्हि मद्देहवैवर्ण्यान्नास्ति मे व्यथा ॥ ११८९॥
NVK Ashraf choice (en) - ११८९
११८९
If my lord who left me remains free of guilt,
My pallor is worth all the grief. *
(W.H. Drew and J. Lazarus), (S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - ११८९
1189 pacakkamaṉ paṭṭāṅkueṉ mēṉi nayappittār
nalnilaiyar āvar eṉiṉ.
1189. If only he would keep his promise to return, my frame would gladly endure all the pallor of love.
शुद्धानन्द-भारती (en) - ११८९
9. பசக்கமன் பட்டாங்கென் மேனி நயப்பித்தார்
நல்நிலையார் ஆவர் எனின்.
Let all my body become pale
If he who took my leave fares well. 1189
वेङ्कटकृष्ण (हि) - ११८९
1189
मुझे मना कर तो गये, यदि सकुशल हों नाथ ।
तो मेरा तन भी रहे, पीलापन के साथ ॥
श्रीनिवास (क) - ११८९
- नन्नन्नु विरहक्कॆ ऒप्पिसिद नल्लनु इन्दु कुशलवागिरुवरु ऎन्दादल्लि नन्न शरीरवु निजवागि वैवर्ण्यवन्नु ताळलि.
मूलम् - ११८९
पसक्कमऩ् पट्टाङ्गॆऩ् मेऩि नयप्पित्तार्
नऩ्ऩिलैयर् आवर् ऎऩिऩ्। ११८९
विश्वास-प्रस्तुतिः - ११९०
पसप्पॆऩप् पेर्बॆऱुदल् नऩ्ऱे नयप्पित्तार्
नल्गामै तूऱ्ऱार् ऎऩिऩ्। ११९०
श्री-राम-देशिकः - ११९०
वियुक्त मम सम्मत्या प्रियं खिन्न जना यदि ।
न निन्देयुस्तदा श्लाघ्या विवर्णेयमिति प्रथा ॥ ११९०॥
NVK Ashraf choice (en) - ११९०
११९०
I don’t mind being called pallid, so long as
They don’t blame him for causing it. *
(K.R. Srinivasa Iyengar), ( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ११९०
1190 pacappeṉap pērpeṟutal naṉṟē nayappittār
nalkāmai tūṟṟār eṉiṉ.
1190. Good it is for me to be known as pallor incarnate if only people do not call my lover merciless.
शुद्धानन्द-भारती (en) - ११९०
10. பசப்பெஎனப் பேர்பெறுதல் நன்றே நயப்பித்தார்
நல்காமை தூற்றார் எனின்.
Let people call me all pallid
But my lover let them not deride. 1190
वेङ्कटकृष्ण (हि) - ११९०
1190
अच्छा है पाना स्वयं, पीलापन का नाम ।
प्रिय का तजना बन्धुजन, यदि न करें बदनाम ॥
श्रीनिवास (क) - ११९०
- नन्नन्नु नयवाद मातुगळिन्द ऒप्पिसि (विरहक्कॆ कारणनाद) नल्लन निर्दयतॆयन्नु इतररु दूरुवुदिल्ल ऎन्नुवुदादरॆ, नानु विवर्णळागिद्देनॆम्ब आक्षेपवन्नु हॊरुवुदे लेसु!
मूलम् - ११९०
पसप्पॆऩप् पेर्बॆऱुदल् नऩ्ऱे नयप्पित्तार्
नल्गामै तूऱ्ऱार् ऎऩिऩ्। ११९०