०२ पडर्मॆलिन्दिरङ्गल्

विश्वास-प्रस्तुतिः - ११६१

मऱैप्पेऩ्मऩ् याऩिह्दो नोयै इऱैप्पवर्क्कु
ऊऱ्ऱुनीर् पोल मिगुम्। ११६१

श्री-राम-देशिकः - ११६१

लज्जया कामरोगं तु छादयामि, न शाम्यति ।
निर्गते निर्गते वारि वर्धते स्त्रोतसो यथा ॥ ११६१॥

NVK Ashraf choice (en) - ११६१

११६१
I would hide this sickness, but it wells up
Like water drawn from a spring. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६१

1161 maṟaippēṉmaṉ yāṉiḵtō nōyai iṟaippavarkku
ūṟṟunīr pōla mikum.

1161. This my disease I seek to hide; but how endlessly it wells up like the waters of the spring.

शुद्धानन्द-भारती (en) - ११६१

1. மறைப்பேன்மன் யானிஃதோ நோயை இறைப்பவர்க்கு
ஊற்றுநீர் போல மிகும்.
It swells out like baled out spring
How to bear this pain so writhing? 1161

वेङ्कटकृष्ण (हि) - ११६१

1161 यथा उलीचे सोत का, बढ़ता रहे बहाव ।
बढ़ता है यह रोग भी, यदि मैं करूँ छिपाव ॥

श्रीनिवास (क) - ११६१
  1. ई कामवेदनॆयन्नु, इतररु तिळियबारदॆन्दु मरॆसुत्तिद्देनॆ. आदरॆ इदु ऊटॆय नीरिनन्तॆ तोडुत्त तोडुत्त ऒसरुत्तले होगुवुदु.
मूलम् - ११६१

मऱैप्पेऩ्मऩ् याऩिह्दो नोयै इऱैप्पवर्क्कु
ऊऱ्ऱुनीर् पोल मिगुम्। ११६१

विश्वास-प्रस्तुतिः - ११६२

करत्तलुम् आऱ्ऱेऩ्इन् नोयैनोय् सॆय्दार्क्कु
उरैत्तलुम् नाणुत् तरुम्। ११६२

श्री-राम-देशिकः - ११६२

नैव च्छादयितुं शक्ता कामरोगमहं बलात् ।
रोगदात्रे नायकाय वक्तुं लज्जा तु जायते ॥ ११६२॥

NVK Ashraf choice (en) - ११६२

११६२
Hide this sickness, I cannot.
To tell him who caused it, I am ashamed.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६२

1162 karattalum āṟṟēṉin nōyainōy ceytārkku
uraittalum nāṇut tarum.

1162. It lies not in my power to conceal the disease of my love. Nor am I able to speak of it unabashed to him who caused it.

शुद्धानन्द-भारती (en) - ११६२

2. கரத்தலும் ஆற்றேன்இந் நோயைநோய் செய்தார்க்கு
உரைத்தலும் நாணுத் தரும்.
I can’t conceal this nor complain
For shame to him who caused this pain. 1162

वेङ्कटकृष्ण (हि) - ११६२

1162 गोपन भी इस रोग का, है नहिं वश की बात ।
कहना भी लज्जाजनक, रोगकार से बात ॥

श्रीनिवास (क) - ११६२
  1. ई प्रणय यातनॆयन्नु नन्निन्द बच्चिडलू साध्यवागुत्तिल्ल; ननगॆ यातनॆयुण्टु माडिद इनियनिगॆ हेळिकॊळ्ळुवॆ ऎन्दरॆ नाचिकॆ अड्डलागि बरुत्तिदॆ.
मूलम् - ११६२

करत्तलुम् आऱ्ऱेऩ्इन् नोयैनोय् सॆय्दार्क्कु
उरैत्तलुम् नाणुत् तरुम्। ११६२

विश्वास-प्रस्तुतिः - ११६३

काममुम् नाणुम् उयिर्गावात् तूङ्गुम्ऎऩ्
नोऩा उडम्बिऩ् अगत्तु। ११६३

श्री-राम-देशिकः - ११६३

खेदं सोदुमशक्तऽस्मिन शरीरे प्राणनामकम् ।
यष्टिमालंव्य लम्बेते लज्जाकामौ तु पार्श्वयोः ॥ ११६३॥

NVK Ashraf choice (en) - ११६३

११६३
Love and shame hang poised on my life.
My body unable to bear them.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६३

1163 kāmamum nāṇum uyirkāvāt tūṅkumeṉ
nōṉā uṭampiṉ akattu.

1163. My frail body is harassed by love and my bashfulness bids me be quiet. My soul is torn between them.

शुद्धानन्द-भारती (en) - ११६३

3. காமமும் நாணும் உயிர்காவாத் தூங்கும்என்
நோனா உடம்பி னகத்து.
In life - poles of this wearied frame
Are poised the weights of lust and shame. 1163

वेङ्कटकृष्ण (हि) - ११६३

1163 मेरी दुबली देह में, प्राणरूप जो डांड ।
लटके उसके छोर में, काम व लज्जा कांड ॥

श्रीनिवास (क) - ११६३
  1. वेदनॆयन्नु ताळलारदॆ (तत्तरिसुत्तिरुव) नन्न शरीरदल्लि, प्राणवे कावडि कोलागि, काम वेदनॆयू नाचिकॆयू तुय्यलाडुत्तिदॆ.
मूलम् - ११६३

काममुम् नाणुम् उयिर्गावात् तूङ्गुम्ऎऩ्
नोऩा उडम्बिऩ् अगत्तु। ११६३

विश्वास-प्रस्तुतिः - ११६४

कामक् कडल्मऩ्ऩुम् उण्डे अदुनीन्दुम्
एमप् पुणैमऩ्ऩुम् इल्। ११६४

श्री-राम-देशिकः - ११६४

कामरोगममाख्यऽयं महानस्ति पयोधरः ।
तत्तीर्त्वा गन्तुमुचितो दृढः पोतो न विद्यते ॥ ११६४॥

NVK Ashraf choice (en) - ११६४

११६४
There is indeed a flood of lust;
But no safe raft to swim across it. *
(W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ११६४

1164 kāmak kaṭalmaṉṉum uṇṭē atunīntum
ēmap puṇaimaṉṉum il.

1164. Verily the endless sea of love stretches before me; but I find not even a raft to cross the limitless expanse.

शुद्धानन्द-भारती (en) - ११६४

4. காமக் கடல்மன்னும் உண்டோ அதுநீந்தும்
ஏமப் புணைமன்னும் இல்.
My lust is a sea, I do not see
A raft to go across safely. 1164

वेङ्कटकृष्ण (हि) - ११६४

1164 काम-रोग का तो रहा, पारावार अपार ।
पर रक्षक बेड़ा नहीं, उसको करने पार ॥

श्रीनिवास (क) - ११६४
  1. काम वेदनॆयॆम्ब कडलु मात्र मॊरॆयुत्तिदॆ. आदरॆ अदन्नु दाटि सुरक्षितवागि कॊण्डॊय्युव नावॆये इल्लवागिदॆ.
मूलम् - ११६४

कामक् कडल्मऩ्ऩुम् उण्डे अदुनीन्दुम्
एमप् पुणैमऩ्ऩुम् इल्। ११६४

विश्वास-प्रस्तुतिः - ११६५

तुप्पिऩ् ऎवऩावर् मऩ्कॊल् तुयर्वरवु
नट्पिऩुळ् आऱ्ऱु पवर्। ११६५

श्री-राम-देशिकः - ११६५

सुखप्रदायां मैत्र्यां ये दुःखोत्पादनतत्पराः ।
खेदप्रदविरोधस्य निरासे ते कथं क्षमाः ॥ ११६५॥

NVK Ashraf choice (en) - ११६५

११६५
If his friendship can bring so much misery,
How will it be in enmity? *
(G. Vanmikanathan), (P.S. Sundaram)

NVK Ashraf notes (en) - ११६५

११६५: An explanatory translation: “If in friendship he can hurt so much, imagine the fate when there is trouble?” - (K. Kannan). Also compare with १२०७: “What will happen if I forget him, when his memory itself burns my heart?” * - ( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ११६५

1165 tuppiṉ evaṉāvar maṉkol tuyarvaravu
naṭpiṉuḷ āṟṟu pavar.

1165. Even to the loving one, he brings so much suffering; how much more pain will he cause to his enemy!

शुद्धानन्द-भारती (en) - ११६५

5. துப்பின் எவனாவர் மற்கொல் துயர்வரவு
நட்பினுள் ஆற்று பவர்.
What wilt they prove when they are foes
Who in friendship bring me woes! 1165

वेङ्कटकृष्ण (हि) - ११६५

1165 जो देते हैं वेदना, रह कर प्रिय जन, खैर ।
क्या कर बैठेंगे अहो, यदि रखते हैं वैर ॥

श्रीनिवास (क) - ११६५
  1. प्रेमदिन्दले दुःखवन्नु तन्दॊड्डबल्लवरु हगॆतनदल्लि एनु तानॆ माडलाररु?
मूलम् - ११६५

तुप्पिऩ् ऎवऩावर् मऩ्कॊल् तुयर्वरवु
नट्पिऩुळ् आऱ्ऱु पवर्। ११६५

विश्वास-प्रस्तुतिः - ११६६

इऩ्पम् कडल्मऱ्ऱुक् कामम् अह्दडुङ्गाल्
तुऩ्पम् अदऩिऱ् पॆरिदु। ११६६

श्री-राम-देशिकः - ११६६

कामो यदा सुखं दद्यात् तत्सुखं सिन्धुवन्महत् ।
वियोगाद् दुःखदे कामे तद् दुःखं जलधेर्महत् ॥ ११६६॥

NVK Ashraf choice (en) - ११६६

११६६
The pleasure of love is as vast as the sea.
Vaster still is the sorrow of its hurt.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ११६६

1166 iṉpam kaṭalmaṟṟuk kāmam aḵtaṭuṅkāl
tuṉpam ataṉiṉ peritu.

1166. Vast as the sea is the delight of wedded love; but vaster still are the sorrows of parting.

शुद्धानन्द-भारती (en) - ११६६

6. இன்பம் கடல்மற்றுக் காமம் அஃதடுங்கால்
துன்பம் அதனிற் பெரிது.
The pleasure in love is oceanful
But its pangs are more painful. 1166

वेङ्कटकृष्ण (हि) - ११६६

1166 जो है, बस, यह काम तो, सुख का पारावार ।
पीडा दे तो दुःख है, उससे बड़ा अपार ॥

श्रीनिवास (क) - ११६६
  1. कामवु सुखवुण्टु माडुवाग अदर सुख कडलिनन्तॆ; अदु सङ्कटदल्लि सिलुकिसुवाग अदर दुःखवु कडलिगिन्त मिगिलु.
मूलम् - ११६६

इऩ्पम् कडल्मऱ्ऱुक् कामम् अह्दडुङ्गाल्
तुऩ्पम् अदऩिऱ् पॆरिदु। ११६६

विश्वास-प्रस्तुतिः - ११६७

कामक् कडुम्बुऩल् नीन्दिक् करैगाणेऩ्
यामत्तुम् याऩे उळेऩ्। ११६७

श्री-राम-देशिकः - ११६७

कामप्रवाहे तीर्णेऽपि पारं मे नैव दृश्यते ।
गाढान्धकाररात्र्यां तु वसाम्येकाकिनी ह्महम् ॥ ११६७॥

NVK Ashraf choice (en) - ११६७

११६७
Whirling in the stormy sea of love, I find no shore;
Even at midnight I am alone.
(K. Kannan), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६७

1167 kāmak kaṭumpuṉal nīntik karaikāṇēṉ
yāmattum yāṉē uḷēṉ.

1167. Tossed in the troubled waters of love, I reach no shore; 1 am all alone in the still watches of the night.

शुद्धानन्द-भारती (en) - ११६७

7. காமக் கடும்புனல் நீந்திக் கரைகாணேன்
யாமத்தும் யானே உளேன்.
Wild waves of love I swim shoreless
Pining alone in midnight hush. 1167

वेङ्कटकृष्ण (हि) - ११६७

1167 पार न पाती पैर कर, काम-समुद्र महान ।
अर्द्ध रात्रि में भी निविड़, रही अकेली जान ॥

श्रीनिवास (क) - ११६७
  1. कामवॆन्नुव कडु प्रवाहवन्नु ईजियू अदर तीरवन्नु नानु काणलारळागिद्देनॆ; नट्टॆरुळिनल्लू नानु उसिरॊडनॆ एकाङ्गियागिद्देनॆ.
मूलम् - ११६७

कामक् कडुम्बुऩल् नीन्दिक् करैगाणेऩ्
यामत्तुम् याऩे उळेऩ्। ११६७

विश्वास-प्रस्तुतिः - ११६८

मऩ्ऩुयिर् ऎल्लाम् तुयिऱ्ऱि अळित्तिरा
ऎऩ्ऩल्लदु इल्लै तुणै। ११६८

श्री-राम-देशिकः - ११६८

सर्वलोक्जनान् निद्रावशान् कृत्वा तु मां परम् ।
सहायं प्राप्य तिष्ठन्ती यामिनी शोच्यतां गता ॥ ११६८॥

NVK Ashraf choice (en) - ११६८

११६८
Poor night, putting all things to sleep,
Has only me for company.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६८

1168 maṉṉuyir ellām tuyiṟṟi aḷittirā
eṉṉallatu illai tuṇai.

1168. Beneficent night which has rocked all living creatures to sleep finds in me her lone sleepless companion.

शुद्धानन्द-भारती (en) - ११६८

8. மன்னுயி ரெல்லாம் துயிற்றி அளித்திரா
என்னல்லது இல்லை துணை.
Night’s mercy lulls all souls to sleep
Keeping but me for companionship. 1168

वेङ्कटकृष्ण (हि) - ११६८

1168 सुला जीव सब को रही, दया-पात्र यह रात ।
इसको मुझको छोड़ कर, और न कोई साथ ॥

श्रीनिवास (क) - ११६८
  1. पाप! ई रात्रियु भूमिय मेलिन ऎल्ल जीविगळिगू सुख निद्रयित्तु तानु मात्र ऎच्चरवागिदॆ! अदक्कॆ नानल्लदॆ बेरॆ सङ्गाति इल्ल!
मूलम् - ११६८

मऩ्ऩुयिर् ऎल्लाम् तुयिऱ्ऱि अळित्तिरा
ऎऩ्ऩल्लदु इल्लै तुणै। ११६८

विश्वास-प्रस्तुतिः - ११६९

कॊडियार् कॊडुमैयिऩ् ताम्गॊडिय इन्नाळ्
नॆडिय कऴियुम् इरा। ११६९

श्री-राम-देशिकः - ११६९

वियोगकाले यामिन्यो वर्धन्ते याः सुदीर्घतः ।
वियुक्तनायकाच्चापि ताः क्रराः किल भान्ति मे ॥ ११६९॥

NVK Ashraf choice (en) - ११६९

११६९
Even crueler than my cruel lord
Are the long nights of these days. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११६९

1169 koṭiyār koṭumaiyiṉ tāmkoṭiya innāḷ
neṭiya kaḻiyum irā.

1169. These nights, all too short in those sweet days, now lengthen their heavy hours, surpassing in cruelty even my lord.

शुद्धानन्द-भारती (en) - ११६९

9. கொடியார் கொடுமையின் தாம்கொடிய இந்நாள்
நெடிய கழியும் இரா.
Crueller than that cruel he
Are midnight hours gliding slowly. 1169

वेङ्कटकृष्ण (हि) - ११६९

1169 ये रातें जो आजकल, लम्बी हुई अथोर ।
निष्ठुर के नैष्ठुर्य से, हैं खुद अधिक कठोर ॥

श्रीनिवास (क) - ११६९
  1. ई विरहद दिनगळल्लि दीर्घवागि काणुव ई इरुळु निर्दयनाद नन्निनियन काठिण्यक्किन्त हॆच्चु कठिणवागि वर्तिसुत्तिदॆ!
मूलम् - ११६९

कॊडियार् कॊडुमैयिऩ् ताम्गॊडिय इन्नाळ्
नॆडिय कऴियुम् इरा। ११६९

विश्वास-प्रस्तुतिः - ११७०

उळ्ळम्बोऩ्ऱु उळ्वऴिच् चॆल्गिऱ्पिऩ् वॆळ्ळनीर्
नीन्दल मऩ्ऩोऎऩ् कण्। ११७०

श्री-राम-देशिकः - ११७०

प्रियसामीप्यगमनशक्तिर्नेत्रस्य चित्तवत् ।
यदि स्यात् तर्हि मन्नेत्रे न स्यातां सलिलाकुले ॥ ११७०॥

NVK Ashraf choice (en) - ११७०

११७०
If eyes could also reach him like the heart,
They won’t be swimming in a flood of tears.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ११७०

११७०. Compare with १२४४. “Rid me of these eyes, O my heart! For they, longing to see him, wear my life away” - (G.U. Pope)

रामचन्द्र-दीक्षितः (en) - ११७०

1170 uḷḷampōṉṟu uḷvaḻic celkiṟpiṉ veḷḷanīr
nīntala maṉṉōeṉ kaṇ.

1170. If only my eyes like my mind had the speedy power of fleeing to my lover, they need not now swim in a flood of tears.

शुद्धानन्द-भारती (en) - ११७०

10. உள்ளம்போன்று உள்வழிச் செல்கிற்பின் வெள்ளநீர்
நீந்தல மன்னோஎன் கண்.
Like heart, if my sight reaches him
It won’t in floods of tears swim! 1170

वेङ्कटकृष्ण (हि) - ११७०

1170 चल सकते हैं प्रिय के यहाँ, यदि झट हृदय समान ।
नहीं तैरते बाढ़ में, यों मेरे दृग, जान ॥

श्रीनिवास (क) - ११७०
  1. मनस्सु हेगो हागॆ कण्णुगळू प्रियतमनिरुवॆडॆगॆ वेगवागि तलुपुवुदादरॆ, (अगलिकॆय) कण्णीर हॊनलिनल्लि अवु ईजबेकिल्ल.
मूलम् - ११७०

उळ्ळम्बोऩ्ऱु उळ्वऴिच् चॆल्गिऱ्पिऩ् वॆळ्ळनीर्
नीन्दल मऩ्ऩोऎऩ् कण्। ११७०