विश्वास-प्रस्तुतिः - १०९१
इरुनोक्कु इवळुण्गण् उळ्ळदु ऒरुनोक्कु
नोय्नोक्कॊऩ् ऱन्नोय् मरुन्दु। १०९१
श्री-राम-देशिकः - १०९१
अयास्तु स्वञ्जने नेत्रे दृष्टिद्व्यसमन्विते ।
मह्यं रोगं ददात्येका श्मयत्यपरा तु तम् ॥ १०९१॥
NVK Ashraf choice (en) - १०९१
१०९१
Her painted eyes have a double effect:
One glance brings pain and the other cures.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०९१
1091 irunōkku ivaḷuṇkaṇ uḷḷatu orunōkku
nōynōkkoṉṟu annōy maruntu.
1091. The glances of her collirium-painted eyes have a double sway. One wounds and the other heals.
शुद्धानन्द-भारती (en) - १०९१
1. இருநோக்கு இவளுண்கண் உள்ளது ஒருநோக்கு
நோய்நோககொன் றந்நோய் மருந்து.
Her painted eyes, two glances dart
One hurts; the other heals my heart. 1091
वेङ्कटकृष्ण (हि) - १०९१
1091
इसके कजरारे नयन, रखते हैं दो दृष्टि ।
रोग एक, उस रोग की, दवा दूसरी दृष्टि ॥
श्रीनिवास (क) - १०९१
- इवळ (ई ऎळॆवॆण्णिन) कप्पु हच्चिद कण्णुगळल्लि ऎरडु बगॆयाद नोटविदॆ. ऒन्दु यातनॆयुण्टु माडिदरॆ मत्तॊन्दु यातनॆयन्नु परिहरिसुवुदु
मूलम् - १०९१
इरुनोक्कु इवळुण्गण् उळ्ळदु ऒरुनोक्कु
नोय्नोक्कॊऩ् ऱन्नोय् मरुन्दु। १०९१
विश्वास-प्रस्तुतिः - १०९२
कण्गळवु कॊळ्ळुम् सिऱुनोक्कम् कामत्तिल्
सॆम्बागम् अऩ्ऱु पॆरिदु। १०९२
श्री-राम-देशिकः - १०९२
तस्याः क्षणिकदृष्टिर्या सकूतं प्रेरिता मयि ।
न सा कामार्घभागा स्यात् ततोऽपि महती किल ॥ १०९२॥
NVK Ashraf choice (en) - १०९२
१०९२
A single sneaky glance of her eyes
Is more than half the pleasure of love. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १०९२
1092 kaṇkaḷavu koḷḷum ciṟunōkkam kāmattil
cempākam aṉṟu peritu.
1092. More telling than her actual embrace are her stealthy love looks.
शुद्धानन्द-भारती (en) - १०९२
2. கண்களவு கொள்ளும் சிறுநோக்கம் காமத்தில்
செம்பாகம் அன்று பெரிது.
Her furtive lightning glance is more
Than enjoyment of sexual lore. 1092
वेङ्कटकृष्ण (हि) - १०९२
1092
आंख बचा कर देखना, तनिक मुझे क्षण काल ।
अर्द्ध नहीं, संयोग का, उससे अधिक रसाल ॥
श्रीनिवास (क) - १०९२
- तन्न कण्णुगळिन्दले नन्नन्नु अपहरिसिरुव ई ऎळॆवॆण्णिन किरु नोटवु, सम्भोग सुखदल्लि केवल अर्धभागमात्रवल्ल अदक्किन्त अधिक सुखवन्नु नीडुवुदु.
मूलम् - १०९२
कण्गळवु कॊळ्ळुम् सिऱुनोक्कम् कामत्तिल्
सॆम्बागम् अऩ्ऱु पॆरिदु। १०९२
विश्वास-प्रस्तुतिः - १०९३
नोक्किऩाळ् नोक्कि इऱैञ्जिऩाळ् अह्दवळ्
याप्पिऩुळ् अट्टिय नीर्। १०९३
श्री-राम-देशिकः - १०९३
सा मां ददर्श, दृष्टा सा मया मन्राननाऽभवत् ।
तदेत् प्रेमवृद्धयर्थ रचितं जलसेचनम् ॥ १०९३॥
NVK Ashraf choice (en) - १०९३
१०९३
She looked, and dropped her head,
And so watered the plant of love.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०९३
1093 nōkkiṉāṉ nōkki iṟaiñciṉāḷ aḵtavaḷ
yāppiṉuḷ aṭṭiya nīr.
1093. She gazed and gazed but she became shy and her bashful look has nurtured the plant of love between us.
शुद्धानन्द-भारती (en) - १०९३
3. நோக்கினாள் நோக்கி இறைஞ்சினாள் அஃதவள்
யாப்பினுள் அட்டிய நீர்.
She looked; looking bowed her head
And love-plant was with water fed. 1093
वेङ्कटकृष्ण (हि) - १०९३
1093
देखा, उसने देख कर, झुका लिया जो सीस ।
वह क्यारी में प्रेम की, देना था जल सींच ॥
श्रीनिवास (क) - १०९३
- नन्नन्नु नोडिदळु; नोडि नाचि तलॆ तग्गिसिदळु; अदु अवळु पोषिसुव प्रेमलतॆगॆ सुरिद नीरिनन्तॆ.
मूलम् - १०९३
नोक्किऩाळ् नोक्कि इऱैञ्जिऩाळ् अह्दवळ्
याप्पिऩुळ् अट्टिय नीर्। १०९३
विश्वास-प्रस्तुतिः - १०९४
याऩ्नोक्कुम् कालै निलऩ्नोक्कुम् नोक्काक्काल्
ताऩ्नोक्कि मॆल्ल नगुम्। १०९४
श्री-राम-देशिकः - १०९४
मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता ।
मय्यपश्यति मां दृष्ट्वा कुर्यान्मन्दस्मितं तु सा ॥ १०९४॥
NVK Ashraf choice (en) - १०९४
१०९४
When I look, she looks to the ground.
When I don’t, she looks and gently smiles! *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०९४
1094 yāṉnōkkum kālai nilaṉnōkkum nōkkākkāl
tāṉnōkki mella nakum.
1094. She casts her shy look on earth when I gaze at her; but if I turn aside, she glances at me with a gentle smile.
शुद्धानन्द-भारती (en) - १०९४
4. யான்நோக்குங் காலை நிலன்நோக்கும் நோக்காக்கால்
தான்நோக்கி மெல்ல நகும்.
I look; she droops to earth awhile
I turn; she looks with gentle smile. 1094
वेङ्कटकृष्ण (हि) - १०९४
1094
मैं देखूँ तो डालती, दृष्टि भूमि की ओर ।
ना देखूँ तो देख खुद, मन में रही हिलोर ॥
श्रीनिवास (क) - १०९४
- नानु नोडुवाग अवळु नॆलवन्नु नोडुवळु; नानु नोडदिरुवाग (नन्नन्नु) नोडि कुडिनगॆ सूसुवळु.
मूलम् - १०९४
याऩ्नोक्कुम् कालै निलऩ्नोक्कुम् नोक्काक्काल्
ताऩ्नोक्कि मॆल्ल नगुम्। १०९४
विश्वास-प्रस्तुतिः - १०९५
कुऱिक्कॊण्डु नोक्कामै अल्लाल् ऒरुगण्
सिऱक्कणित्ताळ् पोल नगुम् १०९५
श्री-राम-देशिकः - १०९५
यद्यप्योषा न मां साक्षात् पश्यत्यत्र न संशयः ।
अथापि मीलिताक्षीव भृत्वा मन्दं हसेदियम् ॥ १०९५॥
NVK Ashraf choice (en) - १०९५
१०९५
Without looking straight,
She passes a slanting glance and smiles. *
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - १०९५
1095 kuṟikkoṇṭu nōkkāmai allāl orukaṇ
ciṟakkaṇittāḷ pōla nakum.
1095. Without looking straight at me, with furtive glances she smiles inwardly.
शुद्धानन्द-भारती (en) - १०९५
5. குறிக்கொண்டு நோக்காமை அல்லால் ஒருகண்
சிறக்கணித்தாள் போல நகும்.
No direct gaze; a side-long glance
She darts at me and smiles askance. 1095
वेङ्कटकृष्ण (हि) - १०९५
1095
सीधे वह नहीं देखती, यद्यपि मेरी ओर ।
सुकुचाती सी एक दृग, मन में रही हिलोर ॥
श्रीनिवास (क) - १०९५
- नन्नन्नु नेरवागि नोडदिरुवुदु मात्रवल्लदॆ, ऒन्दु कण्णन्नु अरॆ मुच्चिद हागॆ माडि, कडॆगण्ण नोटदिन्द नोडि नगुवळु.
मूलम् - १०९५
कुऱिक्कॊण्डु नोक्कामै अल्लाल् ऒरुगण्
सिऱक्कणित्ताळ् पोल नगुम् १०९५
विश्वास-प्रस्तुतिः - १०९६
उऱाअ तवर्बोल् सॊलिऩुम् सॆऱाअर्सॊल्
ऒल्लै उणरप् पडुम्। १०९६
श्री-राम-देशिकः - १०९६
अप्रीतवाक्यसदृशं ब्रूयात्सा कठिनं बहिः ।
परन्तु हृदये क्रोधो नास्तीति ज्ञायते क्षणात् ॥ १०९६॥
NVK Ashraf choice (en) - १०९६
१०९६
They may speak like strangers, but the words
Will soon reveal their intimacy.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - १०९६
१०९६. Compare with १०९९ for similar ideas.
रामचन्द्र-दीक्षितः (en) - १०९६
1096 uṟāa tavarpōl coliṉum ceṟāarcol
ollai uṇarap paṭum.
1096. Though her words are as harsh as those of a stranger, they betoken only love.
शुद्धानन्द-भारती (en) - १०९६
6. உறாஅ தவர்போல் சொலினும் செறாஅர்சொல்
ஒல்லை உணரப் படும்.
Their words at first seem an offence
But quick we feel them friendly ones. 1096
वेङ्कटकृष्ण (हि) - १०९६
1096
यदुअपि वह अनभिज्ञ सी, करती है कटु बात ।
बात नहीं है क्रुद्ध की, झट होती यह ज्ञात ॥
श्रीनिवास (क) - १०९६
- हॊर नोटक्कॆ अवरु अपरिचितरन्तॆ (कुपित) सम्भाषणॆ नडॆसिदरू, अदु निजवागि वैरविल्लद प्रणय सल्लाप ऎम्बुदु ऒडनॆये तिळियुवुदु.
मूलम् - १०९६
उऱाअ तवर्बोल् सॊलिऩुम् सॆऱाअर्सॊल्
ऒल्लै उणरप् पडुम्। १०९६
विश्वास-प्रस्तुतिः - १०९७
सॆऱाअच् चिऱुसॊल्लुम् सॆऱ्ऱार्बोल् नोक्कुम्
उऱाअर्बोऩ्ऱु उऱ्ऱार् कुऱिप्पु। १०९७
श्री-राम-देशिकः - १०९७
वचः क्रूरं निष्कपटमरिवद्दर्शनं च यत् ।
तदन्तःप्रीतियुक्तानां लक्षणं प्रोच्यते बुधैः ॥ १०९७॥
NVK Ashraf choice (en) - १०९७
१०९७
Words that look unfriendly and looks that look offending
Are signs of love in disguise.
(S.M. Diaz), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - १०९७
1097 ceṟāac ciṟucollum ceṟṟārpōl nōkkum
uṟāarpōṉṟu uṟṟār kuṟippu.
1097. The pretended angry look and the bitter-sweet word of the beloved are like those of a stranger. Surely these are but the masks of her love.
शुद्धानन्द-भारती (en) - १०९७
7. செறாஅச் சிறுசொல்லும் செற்றார்போல் நோக்கும்
உறாஅர்போன்று உற்றார் குறிப்பு.
Harsh little words; offended looks,
Are feigned consenting love-lorn tricks. 1097
वेङ्कटकृष्ण (हि) - १०९७
1097
रुष्ट दृष्टि है शत्रु सम, कटुक वचन सप्रीति ।
दिखना मानों अन्य जन, प्रेमी जन की रीति ॥
श्रीनिवास (क) - १०९७
- हॊर नोटक्कॆ अपरिचितर रीतियल्लि आडुव कठिण मातुगळू हगॆगळन्तॆ काणुव नोटवू प्रणयिगळ अन्तरङ्गवन्नु कुरित सङ्केतवे आगुवुदु.
मूलम् - १०९७
सॆऱाअच् चिऱुसॊल्लुम् सॆऱ्ऱार्बोल् नोक्कुम्
उऱाअर्बोऩ्ऱु उऱ्ऱार् कुऱिप्पु। १०९७
विश्वास-प्रस्तुतिः - १०९८
असैयियऱ्कु उण्डाण्डो र् एऎर्याऩ् नोक्कप्
पसैयिऩळ् पैय नगुम्। १०९८
श्री-राम-देशिकः - १०९८
मयि पश्यति तद् दृष्ट्वा प्रीता मन्दं हसेदियम् ।
तस्याश्चलन्त्यास्तत्कृत्य रमणीयं प्राकाशते ॥ १०९८॥
NVK Ashraf choice (en) - १०९८
१०९८
Her gentle smile to my pleading look
Adds beauty to her gentle nature. *
(P.S. Sundaram), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - १०९८
1098 acaiyiyaṟku uṇṭuāṇṭōr ēeryāṉ nōkkap
pacaiyiṉaḷ paiya nakum.
1098. When I look beseechingly at her she returns a gentle smile. Oh, what bewitching charm fills the tender maid’s look!
शुद्धानन्द-भारती (en) - १०९८
8. அசையியற்கு உண்டாண்டோர் ஏஎர்யான் நோக்கப்
பசையினள் பைய நகும்.
What a grace the slim maid has!
As I look she slightly smiles. 1098
वेङ्कटकृष्ण (हि) - १०९८
1098
मैं देखूँ तो, स्निग्ध हो, करे मंद वह हास ।
सुकुमारी में उस समय, एक रही छवी ख़ास ॥
श्रीनिवास (क) - १०९८
- नानु नोडुवाग (अवळु) प्रेमार्द्रळागि मैदु नगॆ सूसुवळु; लताङ्गियाद अवळल्लि आग ऒन्दु बगॆय चॆलुवु अरळुवुदु.
मूलम् - १०९८
असैयियऱ्कु उण्डाण्डो र् एऎर्याऩ् नोक्कप्
पसैयिऩळ् पैय नगुम्। १०९८
विश्वास-प्रस्तुतिः - १०९९
एदिलार् पोलप् पॊदुनोक्कु नोक्कुदल्
कादलार् कण्णे उळ। १०९९
श्री-राम-देशिकः - १०९९
उदासीनैः समं बाह्ये यदन्योन्यनिरीक्षणम् ।
अन्तः स्थितां प्रीतिमेव तद् व्यनक्ति तयोस्तदा ॥ १०९९॥
NVK Ashraf choice (en) - १०९९
१०९९
To look at each other as if they were strangers
Belongs to lovers alone.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०९९
1099 ētilār pōlap potunōkku nōkkutal
kātalār kaṇṇē uḷa.
1099. Oh, what an indifferent air do the lovers assume! They look at each other as if they were strangers.
शुद्धानन्द-भारती (en) - १०९९
9. ஏதிலார் போலப் பொதுநோக்கு நோக்குதல்
காதலார் கண்ணே யுள.
Between lovers we do discern
A stranger’s look of unconcern. 1099
वेङ्कटकृष्ण (हि) - १०९९
1099
उदासीन हो देखना, मानों हो अनजान ।
प्रेमी जन के पास ही, रहती ऐसी बान ॥
श्रीनिवास (क) - १०९९
- अपरिचितरन्तॆ सामान्य नोटदिन्द नोडुवुदु प्रणयिगळल्लि सामान्य.
मूलम् - १०९९
एदिलार् पोलप् पॊदुनोक्कु नोक्कुदल्
कादलार् कण्णे उळ। १०९९
विश्वास-प्रस्तुतिः - ११००
कण्णॊडु कण्इणै नोक्कॊक्किऩ् वाय्च्चॊऱ्कळ्
ऎऩ्ऩ पयऩुम् इल। ११००
श्री-राम-देशिकः - ११००
लोके कामुकयोनेन्त्रे यदि प्रेम्णा परस्परम् ।
पश्येतां, तहिं वचसा भाषणे किं प्रयोजनम् ॥ ११००॥
NVK Ashraf choice (en) - ११००
११००
When eyes with eyes commingle,
What do words avail?
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११००
1100 kaṇṇōṭu kaṇiṇai nōkkokkiṉ vāyccoṟkaḷ
eṉṉa payaṉum ila.
1100. Of what avail are words when eyes speak to eyes and heart whispers unto heart.
शुद्धानन्द-भारती (en) - ११००
10. கண்ணொடு கண்ணிணை நோக்கொக்கின் வாய்ச்சொற்கள்
என்ன பயனும் இல.
The words of mouth are of no use
When eye to eye agrees the gaze. 1100
वेङ्कटकृष्ण (हि) - ११००
1100
नयन नयन मिल देखते, यदि होता है योग ।
वचनों का मूँह से कहे, है नहिं कुछ उपयोग ॥
श्रीनिवास (क) - ११००
- कण्णॊडनॆ कण्णुगळु ऒन्दागि कूडि ऒलवु सम्भाषणॆ नडॆसिदल्लि बरिय बायि मातुगळिन्द याव प्रयोजनवू इरुवुदिल्ल.
मूलम् - ११००
कण्णॊडु कण्इणै नोक्कॊक्किऩ् वाय्च्चॊऱ्कळ्
ऎऩ्ऩ पयऩुम् इल। ११००