१३ कयमै

विश्वास-प्रस्तुतिः - १०७१

मक्कळे पोल्वर् कयवर् अवरऩ्ऩ
ऒप्पारि याङ्गण्ड तिल्। १०७१

श्री-राम-देशिकः - १०७१

अधिकारः १०८. नीचत्वम्
आकारेण समैः साकं नीचानामस्ति तुल्यता ।
इदं साम्यन्त्वन्यवस्तुद्विके द्रष्टुं न शक्यते ॥ १०७१॥

NVK Ashraf choice (en) - १०७१

१०७१
The wicked look utterly like men!
Such close mimics we have never seen! *
(S. Maharajan)

रामचन्द्र-दीक्षितः (en) - १०७१

1071 makkaḷē pōlvar kayavar avaraṉṉa
oppāri yāmkaṇṭatu il.

1071. Ignoble men are only touched with human shapes. Rare indeed are such specimens.

शुद्धानन्द-भारती (en) - १०७१

1. மக்களே போல்வர் கயவர் அவரன்ன
ஒப்பாரி யாங்கண்டது இல்.
The mean seem men only in form
We have never seen such a sham. 1071

वेङ्कटकृष्ण (हि) - १०७१

1071 हैं मनुष्य के सदृश ही, नीच लोग भी दृश्य ।
हमने तो देखा नहीं, ऐसा जो सादृश्य ॥

श्रीनिवास (क) - १०७१
  1. कीळु जनरु (आकारदल्लि) मनुष्यरन्ने होलुत्तारॆ; इन्थ होलिकॆ (बेरॆ याव इब्बगॆय वस्तुगळल्लियू) नानु कण्डुदिल्ल.
मूलम् - १०७१

मक्कळे पोल्वर् कयवर् अवरऩ्ऩ
ऒप्पारि याङ्गण्ड तिल्। १०७१

विश्वास-प्रस्तुतिः - १०७२

नऩ्ऱऱि वारिऱ् कयवर् तिरुवुडैयर्
नॆञ्जत्तु अवलम् इलर्। १०७२

श्री-राम-देशिकः - १०७२

विवेकज्ञानवद्भयोऽपि नीचाः स्युर्भाग्यशालिनः ।
यतस्तैः सदसच्चिन्ता कापि न क्रियते किल ॥ १०७२॥

NVK Ashraf choice (en) - १०७२

१०७२
More blessed than the good are the base,
For they have no scruples.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०७२

1072 naṉṟaṟi vāriṉ kayavar tiruvuṭaiyār
neñcattu avalam ilar.

1072. Blessed are the base who are ignorant of the good. Verily they are never ill at ease.

शुद्धानन्द-भारती (en) - १०७२

2. நன்றறி வாரிற் கயவர் திருவுடையர்
நெஞ்சத்து அவலம் இலர்.
The base seem richer than the good
For no care enters their heart or head. 1072

वेङ्कटकृष्ण (हि) - १०७२

1072 चिन्ता धर्माधर्म की, नहीं हृदय के बीच ।
सो बढ़ कर धर्मज्ञ से, भाग्यवान हैं नीच ॥

श्रीनिवास (क) - १०७२
  1. ऒळ्ळॆयदन्नु अरितवरिगिन्त कीळ्तरद जनरे हॆच्चु सुखिगळु; एकॆन्दरॆ अवर हृदयदल्लि याव बगॆगू कळवळवे इरुवुदिल्ल.
मूलम् - १०७२

नऩ्ऱऱि वारिऱ् कयवर् तिरुवुडैयर्
नॆञ्जत्तु अवलम् इलर्। १०७२

विश्वास-प्रस्तुतिः - १०७३

तेवर् अऩैयर् कयवर् अवरुन्दाम्
मेवऩ सॆय्दॊऴुग लाऩ्। १०७३

श्री-राम-देशिकः - १०७३

लोके नीचस्तथा श्रीश इतीमै भवतः समौ ।
स्वेच्छया वाञ्छितं कार्यमुभाभ्यां क्रियते यतः ॥ १०७३॥

NVK Ashraf choice (en) - १०७३

१०७३
The base are like the gods.
They also do whatever they like.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०७३

1073 tēvar aṉaiyar kayavar avarumtām
mēvaṉa ceytuoḻuka lāṉ.

1073. Mean men resemble unruly gods, for they know no law.

शुद्धानन्द-भारती (en) - १०७३

3. தேவர் அனையர் கயவர் அவருந்தாம்
மேவன செய்தொழுக லான்.
The base are like gods; for they too
As prompted by their desire do. 1073

वेङ्कटकृष्ण (हि) - १०७३

1073 नीच लोग हैं देव सम, क्योंकि निरंकुश जीव ।
वे भी करते आचरण, मनमानी बिन सींव ॥

श्रीनिवास (क) - १०७३
  1. कीळु जनरु देवर समानरु! एकॆन्दरॆ, अवरू कूड देवरन्तॆ तावु मनस्सिनल्लि इष्टपट्टन्तॆ नडॆदुकॊळ्ळुत्तारॆ!
मूलम् - १०७३

तेवर् अऩैयर् कयवर् अवरुन्दाम्
मेवऩ सॆय्दॊऴुग लाऩ्। १०७३

विश्वास-प्रस्तुतिः - १०७४

अगप्पट्टि आवारैक् काणिऩ् अवरिऩ्
मिगप्पट्टुच् चॆम्माक्कुम् कीऴ्। १०७४

श्री-राम-देशिकः - १०७४

भुवि नीचजनाः स्वस्मादपि नीचान् समीक्श्य तु ।
‘‘तस्मादपि वयं श्रेष्ठं’’ इति स्युर्ममतापराः ॥ १०७४॥

NVK Ashraf choice (en) - १०७४

१०७४
The base are proud when they find men
Meaner than themselves.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०७४

1074 akappaṭṭi āvāraik kāṇiṉ avariṉ
mikappaṭṭuc cemmākkum kīḻ.

1074. The mean fought their superiority among men baser than them.

शुद्धानन्द-भारती (en) - १०७४

4. அகப்பட்டி ஆவாரைக் காணின் அவரின்
மிகப்பட்டுச் செம்மாக்கும் கீழ்.
When the base meets a rake so vile
Him he will exceed, exult and smile. 1074

वेङ्कटकृष्ण (हि) - १०७४

1074 मनमौजी ऐसा मिले, जो अपने से खर्व ।
तो उससे बढ़ खुद समझ, नीच करेगा गर्व ॥

श्रीनिवास (क) - १०७४
  1. कीळादवरु, तमगिन्त कीळागि नडॆदुकॊळ्ळुववरन्नु कण्डरॆ अवरिगिन्त तावॆ मेलु ऎन्दु हॆम्मॆपट्टुकॊळ्ळुवरु.
मूलम् - १०७४

अगप्पट्टि आवारैक् काणिऩ् अवरिऩ्
मिगप्पट्टुच् चॆम्माक्कुम् कीऴ्। १०७४

विश्वास-प्रस्तुतिः - १०७५

अच्चमे कीऴ्गळदु आचारम् ऎच्चम्
अवावुण्डेल् उण्डाम् सिऱिदु। १०७५

श्री-राम-देशिकः - १०७५

राजदण्डभयान्नीचा भवन्ति गुणशालिनः ।
सच्चारित्रसमेताः स्युस्ते लब्धुं वाञ्छितं क्कचित् ॥ १०७५॥

NVK Ashraf choice (en) - १०७५

१०७५
Fear is the base man’s only code;
Sometimes, greed a little. *
(P.S. Sundaram), (G.U. Pope)

रामचन्द्र-दीक्षितः (en) - १०७५

1075 accamē kīḻkaḷatu ācāram eccam
avāvuṇṭēl uṇṭām ciṟitu.

1075. Fear and desire rule the conduct of the base.

शुद्धानन्द-भारती (en) - १०७५

5. அச்சமே கீழ்களது ஆசாரம் எச்சம்
அவாஉண்டேல் உண்டாம் சிறிது.
Fear forms the conduct of the low
Craving avails a bit below. 1075

वेङ्कटकृष्ण (हि) - १०७५

1075 नीचों के आचार का, भय ही है आधार ।
भय बिन भी कुछ तो रहे, यदि हो लाभ-विचार ॥

श्रीनिवास (क) - १०७५
  1. कीळु जनरु सरियागि नडॆदुकॊण्डरॆ अदक्कॆ अरसन भयवे कारण; अदिल्लवादरॆ अवरल्लि हुट्टिद लाभद आशॆय कारणवागियू स्वल्प ऒळ्ळॆय नडतॆकाणिसिकॊळ्ळुवुदु.
मूलम् - १०७५

अच्चमे कीऴ्गळदु आचारम् ऎच्चम्
अवावुण्डेल् उण्डाम् सिऱिदु। १०७५

विश्वास-प्रस्तुतिः - १०७६

अऱैबऱै अऩ्ऩर् कयवर्दाम् केट्ट
मऱैबिऱर्क्कु उय्त्तुरैक्क लाऩ्। १०७६

श्री-राम-देशिकः - १०७६

श्रुतानेकरहस्यानां स्वयं गत्वा बहुस्थालीम् ।
प्रसारणात् प्रचारार्थपटहाः सन्ति दुर्जनाः ॥ १०७६॥

NVK Ashraf choice (en) - १०७६

१०७६
The base are like drum, for they sound off to others
Every secret they hear. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - १०७६

1076 aṟaipaṟai aṉṉar kayavartām kēṭṭa
maṟaipiṟarkku uytturaikka lāṉ.

1076. The base are like the drum for they noise abroad the secrets of men.

शुद्धानन्द-भारती (en) - १०७६

6. அறைபறை அன்னர் கயவர்தாம் கேட்ட
மறைபிறர்க்கு உய்த்துரைக்க லான்.
The base are like the beaten drum
Since other’s secrets they proclaim. 1076

वेङ्कटकृष्ण (हि) - १०७६

1076 नीच मनुज ऐसा रहा, जैसा पिटता ढोल ।
स्वयं सुने जो भेद हैं, ढो अन्यों को खोल ॥

श्रीनिवास (क) - १०७६
  1. कीळाद जनरु तावु केळि तिळिद रहस्य विशयगळन्नु इतररिगॆ ऒय्दु बयलु माडुवुदरिन्द अवरन्नु प्रचारक्कॆ बळिसुव नगारिगॆ होलिसबहुदु.
मूलम् - १०७६

अऱैबऱै अऩ्ऩर् कयवर्दाम् केट्ट
मऱैबिऱर्क्कु उय्त्तुरैक्क लाऩ्। १०७६

विश्वास-प्रस्तुतिः - १०७७

ईर्ङ्गै विधिरार् कयवर् कॊडिऱुडैक्कुम्
कूऩ्कैयर् अल्ला तवर्क्कु। १०७७

श्री-राम-देशिकः - १०७७

बद्ध्वा कण्ठे करं बाधाकारकान् घातकान् विना ।
परेषामधमो भुक्तसिक्तहस्तं न दर्शयेत् ॥ १०७७॥

NVK Ashraf choice (en) - १०७७

१०७७
The base won’t even shake their wet hands
Unless their jaws are shaken with clenched fists. *
( Shuddhananda Bharatiar), (Satguru Subramuniyaswami)

NVK Ashraf notes (en) - १०७७

१०७७. This couplet is well explained in this translation by (Satguru Subramuniyaswami): “The wretched are too inhospitable to even shake the moisture from their just-washed hands, unless the visitor can shatter their jaw with clenched fist”.

रामचन्द्र-दीक्षितः (en) - १०७७

1077 īrṅkai vitirār kayavar koṭiṟuṭaikkum
kūṉkaiyar allā tavarkku.

1077. The base part with their crumbs only to a clenched hand.

शुद्धानन्द-भारती (en) - १०७७

7. ஈர்ங்கை விதிரார் கயவர் கொடிறுடைக்கும்
கூன்கைய ரல்லா தவர்க்கு.
The base their damp hand will not shake
But for fists clenched their jaws to break. 1077

वेङ्कटकृष्ण (हि) - १०७७

1077 गाल-तोड़ घूँसा बिना, जो फैलाये हाथ ।
झाडेंगे नहिं अधम जन, निज झूठा भी हाथ ॥

श्रीनिवास (क) - १०७७
  1. कीळु जनरु, तम्म दवडॆगॆ हॊडॆयलु मडिचिद कैयुळ्ळवरिगल्लदॆ उळिदवरिगॆ उण्ड ऎञ्जलु कैयन्नु अदुरिसुवुदिल्ल.
मूलम् - १०७७

ईर्ङ्गै विधिरार् कयवर् कॊडिऱुडैक्कुम्
कूऩ्कैयर् अल्ला तवर्क्कु। १०७७

विश्वास-प्रस्तुतिः - १०७८

सॊल्लप् पयऩ्पडुवर् साऩ्ऱोर् करुम्बुबोल्
कॊल्लप् पयऩ्पडुम् कीऴ्। १०७८

श्री-राम-देशिकः - १०७८

दुःखश्रवणमात्रेण सन्तः स्युरुपकारिणः ।
नीचाः स्युरिक्षुवत्पिष्टा भवन्ति सहकारिणः ॥ १०७८॥

NVK Ashraf choice (en) - १०७८

१०७८
A word will move the noble;
While the base, like sugarcane, must be crushed.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०७८

1078 collap payaṉpaṭuvar cāṉṟōr karumpupōl
kollap payaṉpaṭum kīḻ.

1078. Even the least cry of distress touches the heart of the good; but squeezing goodness out of the vile is like crushing the sugar-cane.

शुद्धानन्द-भारती (en) - १०७८

8. சொல்லப் பயன்படுவர் சான்றோர் கரும்புபோல்
கொல்லப் பயன்படும் கீழ்.
The good by soft words profits yield
The cane-like base when crushed and killed. 1078

वेङ्कटकृष्ण (हि) - १०७८

1078 सज्जन प्रार्थन मात्र से, देते हैं फल-दान ।
नीच निचोड़ों ईख सम, तो देते रस-पान ॥

श्रीनिवास (क) - १०७८
  1. दॊड्डवरु कॊरतॆयन्नु हेळिकॊण्डॊडनॆये नॆरवागुवरु; आदरॆ कीळाद जनरु कब्बिन जल्लॆयन्तॆ, अरॆदु जज्जिद मेले नॆरविगॆ बरुवरु.
मूलम् - १०७८

सॊल्लप् पयऩ्पडुवर् साऩ्ऱोर् करुम्बुबोल्
कॊल्लप् पयऩ्पडुम् कीऴ्। १०७८

विश्वास-प्रस्तुतिः - १०७९

उडुप्पदूउम् उण्बदूउम् काणिऩ् पिऱर्मेल्
वडुक्काण वऱ्ऱागुम् कीऴ्। १०७९

श्री-राम-देशिकः - १०७९

अन्नवस्त्रादिसम्पन्नान् जनानुद्वीक्ष्य याचकाः ।
असूयया मृषादोषान् सदा शंसन्ति तेष्वपि ॥ १०७९॥

NVK Ashraf choice (en) - १०७९

१०७९
The base excel in finding faults of others
When they see them well clothed and fed.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - १०७९

1079 uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl
vaṭukkāṇa vaṟṟākum kīḻ.

1079. The base envy others in their food and clothing and slander them.

शुद्धानन्द-भारती (en) - १०७९

9. உடுப்பதூஉம் உண்பதூஉம் காணின் பிறர்மேல்
வடுக்காண வற்றாகும் கீழ்.
Faults in others the mean will guess
On seeing how they eat and dress. 1079

वेङ्कटकृष्ण (हि) - १०७९

1079 खाते पीते पहनते, देख पराया तोष ।
छिद्रान्वेषण-चतुर जो, नीच निकाले दोष ॥

श्रीनिवास (क) - १०७९
  1. कीळाद जनरु इतररु चॆन्नागि इडुवुदन्नू उण्णुवुदन्नू कण्डाग अवरन्नु सहिसदॆ, अवरल्लि इल्लद दोषवन्नु काणलु यत्निसुवरु.
मूलम् - १०७९

उडुप्पदूउम् उण्बदूउम् काणिऩ् पिऱर्मेल्
वडुक्काण वऱ्ऱागुम् कीऴ्। १०७९

विश्वास-प्रस्तुतिः - १०८०

ऎऱ्ऱिऱ् कुरियर् कयवरॊऩ्ऱु उऱ्ऱक्काल्
विऱ्ऱऱ्कु उरियर् विरैन्दु। १०८०

श्री-राम-देशिकः - १०८०

आत्मानमपि नीचास्तु विक्रेतुं व्यसनागमे ।
सज्जा भवेयुः, सत्कर्म नान्यत् तैः कर्तुमिष्यते ॥ १०८०॥

NVK Ashraf choice (en) - १०८०

१०८०
What use are the base in a crisis,
Save to rush and sell themselves?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०८०

1080 eṟṟiṟku uriyar kayavaroṉṟu uṟṟakkāl
viṟṟaṟku uriyar viraintu.

1080. What are the base men fit for? They hasten only to sell themselves in adversity.

शुद्धानन्द-भारती (en) - १०८०

10. எற்றிற் குரியர் கயவரொன்று உற்றக்கால்
விற்றற்கு உரியர் விரைந்து.
The base hasten to sell themselves
From doom to flit and nothing else. 1080

वेङ्कटकृष्ण (हि) - १०८०

1080 नीच लोग किस योग्य हों, आयेंगे क्या काम ।
संकट हो तो झट स्वयं, बिक कर बनें गुलाम ॥

श्रीनिवास (क) - १०८०
  1. कीळाद जनरु यावुदक्कॆ तानॆ योग्यरु? कप्प कालदल्लि तम्मन्नु तावे बॆलॆगॆ मारिकॊळ्ळलु मात्र योग्यरु (अवरु)
मूलम् - १०८०

ऎऱ्ऱिऱ् कुरियर् कयवरॊऩ्ऱु उऱ्ऱक्काल्
विऱ्ऱऱ्कु उरियर् विरैन्दु। १०८०

ऒऴिबियल् मुऱ्ऱिऱ्ऱु
पॊरुट्पाल् मुऱ्ऱिऱ्ऱु

तिरुक्कुऱळ्