विश्वास-प्रस्तुतिः - १०५१
इरक्क इरत्तक्कार्क् काणिऩ् करप्पिऩ्
अवर्बऴि तम्बऴि अऩ्ऱु। १०५१
श्री-राम-देशिकः - १०५१
अधिकारः १०६. याचना
दातुर्दर्शनवेलायां तस्मिन युक्तं हि याचनम् ।
दातुर्नेति वचस्तस्य दोषाय स्यान्न चार्थिनाम् ॥ १०५१॥
NVK Ashraf choice (en) - १०५१
१०५१
Beg if you meet men of means.
If they refuse, the fault is theirs, not yours. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १०५१
1051 irakka irattakkārk kāṇiṉ karappiṉ
avarpaḻi tampaḻi aṉṟu.
1051. Beg if you meet people who can give. If they refuse, it is their fault, not yours.
शुद्धानन्द-भारती (en) - १०५१
1. இரக்க இரத்தக்கார்க் காணின் கரப்பின்
அவர்பழி தம்பழி யன்று.
Demand from those who can supply
Default is theirs when they deny. 1051
वेङ्कटकृष्ण (हि) - १०५१
1051
याचन करने योग्य हों, तो माँगना ज़रूर ।
उनका गोपन-दोष हो, तेरा कुछ न कसूर ॥
श्रीनिवास (क) - १०५१
- बेडलु तक्कवरन्नु कण्डरॆ बेडिकॊळ्ळबेकु; अवरु कॊडगॆ तिरस्करिसिदरॆ, आ दोषवु अवरिगे विना बेडुववनदल्ल.
मूलम् - १०५१
इरक्क इरत्तक्कार्क् काणिऩ् करप्पिऩ्
अवर्बऴि तम्बऴि अऩ्ऱु। १०५१
विश्वास-प्रस्तुतिः - १०५२
इऩ्पम् ऒरुवऱ्कु इरत्तल् इरन्दवै
तुऩ्पम् उऱाअ वरिऩ्। १०५२
श्री-राम-देशिकः - १०५२
याचको वाञ्छितं वस्तु लभेत् दातरि ।
याचनापि तदा तस्य मोददा न तु दुःखदा ॥ १०५२॥
NVK Ashraf choice (en) - १०५२
१०५२
Begging is a pleasure if what is asked
Comes without pain.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०५२
1052 iṉpam oruvaṟku irattal irantavai
tuṉpam uṟāa variṉ.
1052. Begging would be pleasant to one if one were to achieve one’s object without causing pain.
शुद्धानन्द-भारती (en) - १०५२
2. இன்பம் ஒருவற்கு இரத்தல் இரந்தவை
துன்பம் உறாஅ வரின்.
Even demand becomes a joy
When the things comes without annoy. 1052
वेङ्कटकृष्ण (हि) - १०५२
1052
यचित चीज़ें यदि मिलें, बिना दिये दुख-द्वन्द ।
याचन करना मनुज को, देता है आनन्द ॥
श्रीनिवास (क) - १०५२
- बेडिन वस्तुगळु दुःखवुण्टागदॆ मन मॆच्चि कॊडल्पत्तरॆ, आ याचनॆयु बेडिदवनिगॆ सुखकरवे आगुत्तदॆ.
मूलम् - १०५२
इऩ्पम् ऒरुवऱ्कु इरत्तल् इरन्दवै
तुऩ्पम् उऱाअ वरिऩ्। १०५२
विश्वास-प्रस्तुतिः - १०५३
करप्पिला नॆञ्जिऩ् कडऩऱिवार् मुऩ्निऩ्ऱु
इरप्पुमो रेऎर् उडैत्तु। १०५३
श्री-राम-देशिकः - १०५३
वञ्चनातीतचित्तानां धर्मज्ञानां समक्षतः ।
अर्थिनां याचनं चापि नूनं श्रेष्ठ्याय भूयते ॥ १०५३॥
NVK Ashraf choice (en) - १०५३
१०५३
There is beauty even in begging
If it is before dutiful men with generous heart. *
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १०५३
1053 karappilā neñciṉ kaṭaṉaṟivār muṉniṉṟu
irappumōr ēr uṭaittu.
1053. There is a grace even in begging of one noble and generous of heart.
शुद्धानन्द-भारती (en) - १०५३
3. கரப்பிலா நெஞ்சின் கடனறிவார் முன்நின்று
இரப்புமோ ரேஎர் உடைத்து.
Request has charm form open hearts
Who know the duty on their part. 1053
वेङ्कटकृष्ण (हि) - १०५३
1053
खुला हृदय रखते हुए, जो मानेंगे मान ।
उनके सम्मुख जा खड़े, याचन में भी शान ॥
श्रीनिवास (क) - १०५३
- मनस्सिनल्लि कैपणतॆयिल्लदॆ, कर्तव्यवॆन्दु तिळिदु कॊडुव दानिगळमुन्दॆ निन्तु बेडुवुदरल्लू ऒन्दु बगॆय सॊबगु इरुत्तदॆ.
मूलम् - १०५३
करप्पिला नॆञ्जिऩ् कडऩऱिवार् मुऩ्निऩ्ऱु
इरप्पुमो रेऎर् उडैत्तु। १०५३
विश्वास-प्रस्तुतिः - १०५४
इरत्तलुम् ईदले पोलुम् करत्तल्
कऩविलुम् तेऱ्ऱादार् माट्टु। १०५४
श्री-राम-देशिकः - १०५४
स्वप्नेऽपि कपटं वाक्यं प्रयोक्तुमविजानतः ।
दातुरग्रे याचनापि दानेन सादृशं भवेत् ॥ १०५४॥
NVK Ashraf choice (en) - १०५४
१०५४
Begging from men who do not refuse even in their dreams
Is as honorable as bestowing.
(N.V.K. Ashraf), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १०५४
1054 irattalum ītalē pōlum karattal
kaṉavilum tēṟṟātār māṭṭu.
1054. Begging is endowed with all the grace of giving when the noble guest does not fail of his gifts even in dreams.
शुद्धानन्द-भारती (en) - १०५४
4. இரத்தலும் ஈதலே போலும் கரத்தல்
கனவிலும் தேற்றாதார் மாட்டு.
Like giving even asking seems
From those who hide not even in dreams. 1054
वेङ्कटकृष्ण (हि) - १०५४
1054
जिन्हें स्वप्न में भी ‘नहीं’, कहने की नहिं बान ।
उनसे याचन भी रहा, देना ही सम जान ॥
श्रीनिवास (क) - १०५४
- कृपणतॆयन्नु कनसिनल्लियू अरियदवर बळि बेडि पडॆदुकॊळ्ळुवुदु. तावे दान माडिदुदक्कॆ समान.
मूलम् - १०५४
इरत्तलुम् ईदले पोलुम् करत्तल्
कऩविलुम् तेऱ्ऱादार् माट्टु। १०५४
विश्वास-प्रस्तुतिः - १०५५
करप्पिलार् वैयगत्तु उण्मैयाल् कण्णिऩ्ऱु
इरप्पवर् मेऱ्कॊळ् वदु। १०५५
श्री-राम-देशिकः - १०५५
नेत्यनुक्त्वा स्थितं वस्तु दातुमिष्टस्य कस्यचित् ।
अद्यापि सत्वाद्दातृणामग्रे तिष्ठन्ति याचकाः ॥ १०५५॥
NVK Ashraf choice (en) - १०५५
१०५५
Men stand expectant only because
The world has a few who won’t refuse.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०५५
1055 karappilār vaiyakattu uṇmaiyāṉ kaṇṇiṉṟu
irappavar mēṟkoḷ vatu.
1055. There is beggary because of persons touched by its very presence.
शुद्धानन्द-भारती (en) - १०५५
5. கரப்பிலார் வையகத்து உண்மையால் கண்ணின்று
இரப்பவர் மேற்கொள் வது.
The needy demand for help because
The world has men who don’t refuse. 1055
वेङ्कटकृष्ण (हि) - १०५५
1055
सम्मुख होने मात्र से, बिना किये इनकार ।
दाता हैं जग में, तभी, याचन है स्वीकार ॥
श्रीनिवास (क) - १०५५
- कृपण स्वभावविल्लदवरु ई लोकदल्लि सहजवागि इरुवुदरिन्दले बेडुववरु अवर मुन्दॆ निन्तु बेडिकॊळ्ळुवुदु.
मूलम् - १०५५
करप्पिलार् वैयगत्तु उण्मैयाल् कण्णिऩ्ऱु
इरप्पवर् मेऱ्कॊळ् वदु। १०५५
विश्वास-प्रस्तुतिः - १०५६
करप्पिडुम्बै यिल्लारैक् काणिऩ् निरप्पिडुम्बै
ऎल्लाम् ऒरुङ्गु कॆडुम्। १०५६
श्री-राम-देशिकः - १०५६
विहाय कपटं तत्त्ववक्तुर्दातुर्हि दर्शनात् ।
याचकानां सुदारिद्र्यदुःखं नश्येत्स्वतोऽखिलम् ॥ १०५६॥
NVK Ashraf choice (en) - १०५६
१०५६
All ills of begging will flee at the sight of those
Who are free from the ills of refusal. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १०५६
1056 karappiṭumpai illāraik kāṇiṉ nirappiṭumpai
ellām oruṅku keṭum.
1056. All the indignities of begging vanish in the presence of the truly generous who know not the sin of withholding gifts.
शुद्धानन्द-भारती (en) - १०५६
6. கரப்பிடும்பை இல்லாரைக் காணின் நிரப்பிடும்பை
எல்லாம் ஒருங்கு கெடும்.
The pain of poverty shall die
Before the free who don’t deny. 1056
वेङ्कटकृष्ण (हि) - १०५६
1056
उन्हें देख जिनको नहीं, ‘ना’, कह सहना कष्ट ।
दुःख सभी दारिद्र्य के, एक साथ हों नष्ट ॥
श्रीनिवास (क) - १०५६
- जॆपुणतनवॆम्ब रोगविल्लदवरन्नु कण्डरॆ, बडतनवॆम्ब रोगवु ऒन्दे सलक्कॆ नाशवागुवुदु.
मूलम् - १०५६
करप्पिडुम्बै यिल्लारैक् काणिऩ् निरप्पिडुम्बै
ऎल्लाम् ऒरुङ्गु कॆडुम्। १०५६
विश्वास-प्रस्तुतिः - १०५७
इगऴ्न्दॆळ्ळादु ईवारैक् काणिऩ् मगिऴ्न्दुळ्ळम्
उळ्ळुळ् उवप्पदु उडैत्तु। १०५७
श्री-राम-देशिकः - १०५७
प्रीतिपूर्वं गौरवेण याचकेभ्यः प्रयच्छतः ।
दातृन् दृष्ट्वा याचकस्तु मनस्यन्तः प्रमोदते ॥ १०५७॥
NVK Ashraf choice (en) - १०५७
१०५७
The glad heart rejoices within
When it sees one who gives without scorn.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०५७
1057 ikaḻntueḷḷātu īvāraik kāṇiṉ makiḻntuḷḷam
uḷḷuḷ uvappatu uṭaittu.
1057. Mendicancy inwardly rejoices in the bounty of the generous free of scorn.
शुद्धानन्द-भारती (en) - १०५७
7. இகழ்ந்தெள்ளாது ஈவாரைக் காணின் மகிழ்ந்துள்ளம்
உள்ளுள் உடைப்பது உடைத்து.
When givers without scorn impart
A thrill of delight fills the heart. 1057
वेङ्कटकृष्ण (हि) - १०५७
1057
बिना किये अवहेलना, देते जन को देख ।
मन ही मन आनन्द से, रहा हर्ष-अतिरेक ॥
श्रीनिवास (क) - १०५७
- तॆगळि निन्दनॆ माडदॆ कॊडुगैयिन्द कॊडुववरन्नु कण्डरॆ बेडुववर मनस्सु आनन्ददिन्द ऒळगॊळगे सन्तोषपडुत्तदॆ.
मूलम् - १०५७
इगऴ्न्दॆळ्ळादु ईवारैक् काणिऩ् मगिऴ्न्दुळ्ळम्
उळ्ळुळ् उवप्पदु उडैत्तु। १०५७
विश्वास-प्रस्तुतिः - १०५८
इरप्पारै इल्लायिऩ् ईर्ङ्गण्मा ञालम्
मरप्पावै सॆऩ्ऱुवन् दऱ्ऱु। १०५८
श्री-राम-देशिकः - १०५८
याचकानामभावे तु नराणां भुवि जीवनम् ।
सूत्राकृष्टचलद्दारुबिम्बवत् कृत्रिमं भवेत् ॥ १०५८॥
NVK Ashraf choice (en) - १०५८
१०५८
Without beggars this vast scenic world
Would be a stage of puppets that come and go.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०५८
1058 irappārai illāyiṉ īrṅkaṇmā ñālam
marappāvai ceṉṟuvan taṟṟu.
1058. Were there to be no mendicancy the vast world would be peopled with men moving like dolls.
शुद्धानन्द-भारती (en) - १०५८
8. இரப்பாரை இல்லாயின் ஈர்ங்கண்மா ஞாலம்
மரப்பாவை சென்றுவந் தற்று.
This grand cool world shall move to and fro
Sans Askers like a puppet show. 1058
वेङ्कटकृष्ण (हि) - १०५८
1058
शीतल थलयुत विपुल जग, यदि हो याचक-हीन ।
कठपुथली सम वह रहे, चलती सूत्राधीन ॥
श्रीनिवास (क) - १०५८
- बेडुववरे इल्लवादरॆ, ई तम्पाद विशाल भूमियल्लि वासिसुव जनर चलनॆयु, सूत्रदिन्द आडिसुव मरद बॊम्बॆय चलनॆगॆ होलुवुदु.
मूलम् - १०५८
इरप्पारै इल्लायिऩ् ईर्ङ्गण्मा ञालम्
मरप्पावै सॆऩ्ऱुवन् दऱ्ऱु। १०५८
विश्वास-प्रस्तुतिः - १०५९
ईवार्गण् ऎऩ्ऩुण्डाम् तोऱ्ऱम् इरन्दुगोळ्
मेवार् इलाअक् कडै। १०५९
श्री-राम-देशिकः - १०५९
दातृणामन्तिकं गत्वा दारिद्रा याचका भुवि ।
न याचन्ते यदि तदा महिमा स्यात् कथं प्रभोः ॥ १०५९॥
NVK Ashraf choice (en) - १०५९
१०५९
What fame can givers achieve
If there is none to beg and receive?
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०५९
1059 īvārkaṇ eṉṉuṇṭām tōṟṟam irantukōḷ
mēvāril ilāak kaṭai.
1059. If there be no beggars in the world, will there be any glory for the bountiful?
शुद्धानन्द-भारती (en) - १०५९
9. ஈவார்கண் என்னுண்டாம் தோற்றம் இரந்துகோள்
மேவார் இலாஅக் கடை.
Where stands the glory of givers
Without obligation seekers? 1059
वेङ्कटकृष्ण (हि) - १०५९
1059
जब कि प्रतिग्रह चाहते, मिलें न याचक लोग ।
दाताओं को क्या मिले, यश पाने का योग ॥
श्रीनिवास (क) - १०५९
- बेडि पडॆदुकॊळ्ळुववरे इल्लवाद पक्षदल्लि कूडुव मनस्सुळ्ळवरिगॆ याव कीर्ति उण्टागुत्तदॆ?
मूलम् - १०५९
ईवार्गण् ऎऩ्ऩुण्डाम् तोऱ्ऱम् इरन्दुगोळ्
मेवार् इलाअक् कडै। १०५९
विश्वास-प्रस्तुतिः - १०६०
इरप्पाऩ् वॆगुळामै वेण्डुम् निरप्पिडुम्बै
ताऩेयुम् सालुम् करि। १०६०
श्री-राम-देशिकः - १०६०
अर्थिभिर्विजितक्रोधैर्भाव्यं क्षेमार्थिभिः सदा ।
दारिद्र्यं स्वगतं स्वस्य भवेद् ज्ञानप्रदायकम् ॥ १०६०॥
NVK Ashraf choice (en) - १०६०
१०६०
The denied suppliant should not chafe.
His own want is proof enough. *
(P.S. Sundaram)
NVK Ashraf notes (en) - १०६०
१०६०. i.e. proof enough to gauge the miserable condition of the one who refused. (J. Narayanaswamy)’s translation will help understand the import of the verse explicitly: “Seekers should disdain anger; the givers with good intent may also be in dire straits”.
रामचन्द्र-दीक्षितः (en) - १०६०
1060 irappāṉ vekuḷāmai vēṇṭum nirappiṭumpai
tāṉēyum cālum kari.
1060. Do not chafe against the hunks for inevitable is the pain of poverty.
शुद्धानन्द-भारती (en) - १०६०
10. இரப்பான் வெகுளாமை வேண்டும் நிரப்புஇடும்பை
தானேயும் சாலும் கரி.
The needy should not scowl at “No”
His need anothers’ need must show. 1060
वेङ्कटकृष्ण (हि) - १०६०
1060
याचक को तो चाहिये, ग्रहण करे अक्रोध ।
निज दरिद्रता-दुःख ही, करे उसे यह बोध ॥
श्रीनिवास (क) - १०६०
- बेडुववनु कोपिसिकॊळ्ळदिरबेकु; अवन पडॆदिरुव बडतनवॆम्ब दुःखवे अवनिगॆ अरिवु तोरुव निष्छळवाद साक्षि.
मूलम् - १०६०
इरप्पाऩ् वॆगुळामै वेण्डुम् निरप्पिडुम्बै
ताऩेयुम् सालुम् करि। १०६०