विश्वास-प्रस्तुतिः - १०३१
सुऴऩ्ऱुम्एर्प् पिऩ्ऩतु उलगम् अदऩाल्
उऴन्दुम् उऴवे तलै। १०३१
श्री-राम-देशिकः - १०३१
अधिकारः १०४. कृषिकर्म
नानाकर्मकरो लोकः कृषिमात्रेण जीवति ।
अतः क्लेशकरं चापि कृषिकर्म प्रशस्यते ॥ १०३१॥
NVK Ashraf choice (en) - १०३१
१०३१
Wherever it whirls, the world must follow the farmer.
Thus despite hardships, farming is the best. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १०३१
1031 cuḻaṉṟumērp piṉṉatu ulakam ataṉāl
uḻaṉṟum uḻavē talai.
1031. After vain wanderings in search of callings the world returned to the plough.
शुद्धानन्द-भारती (en) - १०३१
1. சுழன்றும்ஏர்ப் பின்னது உலகம் அதனால்
உழந்தும் உழவே தலை.
Farming though hard is foremost trade
Men ply at will but ploughmen lead. 1031
वेङ्कटकृष्ण (हि) - १०३१
1031
कृषि-अधीन ही जग रहा, रह अन्यों में घुर्ण ।
सो कृषि सबसे श्रेष्ठ है, यद्यपि है श्रमपूर्ण ॥
श्रीनिवास (क) - १०३१
- लोकद जनरु हलवु उद्योगगळल्लि ऎष्टे सुत्ताडिदरू अदु नेगिल दुडिमॆगॆ हिन्द निल्लुवन्थरु; अद्दरिन्द ऎष्टे श्रमविद्दरू उळुव दुडिमॆये मेलादुदु.
मूलम् - १०३१
सुऴऩ्ऱुम्एर्प् पिऩ्ऩतु उलगम् अदऩाल्
उऴन्दुम् उऴवे तलै। १०३१
विश्वास-प्रस्तुतिः - १०३२
उऴुवार् उलगत्तार्क्कु आणिअह् ताऱ्ऱादु
ऎऴुवारै ऎल्लाम् पॊऱुत्तु। १०३२
श्री-राम-देशिकः - १०३२
अन्यकर्मकराणं च समेषां जीवधारणात् ।
जनानां कर्षकाः सर्वे तिष्ठन्त्यक्षाणिवद् भुवि ॥ १०३२॥
NVK Ashraf choice (en) - १०३२
१०३२
Farmers are the linchpin of the world
For they support all others who cannot till. *
(S. Maharajan)
रामचन्द्र-दीक्षितः (en) - १०३२
1032 uḻuvār ulakattārkku āṇiaḵtu āṟṟātu
eḻuvārai ellām poṟuttu.
1032. Husbandmen are the sheet-anchor of the world for on them depend lives of others.
शुद्धानन्द-भारती (en) - १०३२
2. உழுவார் உலகத்தார்க்கு ஆணிஅஃதாற்றாது
எழுவாரை எல்லாம் பொறுத்து.
Tillers are linch-pin of mankind
Bearing the rest who cannot tend. 1032
वेङ्कटकृष्ण (हि) - १०३२
1032
जो कृषि की क्षमता बिना, करते धंधे अन्य ।
कृषक सभी को वहन कर, जगत-धुरी सम गण्य ॥
श्रीनिवास (क) - १०३२
- हॊलद दण्डिमॆयुळिदु बेरॆ कॆलसगळन्नु माडुव ऎल्लर भारवन्नु उळुववनु हॊरुवुदरिन्द, नेगिल योगियु, लोक रथद अच्चिन मॊळॆयन्तॆ इद्दानॆ.
मूलम् - १०३२
उऴुवार् उलगत्तार्क्कु आणिअह् ताऱ्ऱादु
ऎऴुवारै ऎल्लाम् पॊऱुत्तु। १०३२
विश्वास-प्रस्तुतिः - १०३३
उऴुदुण्डु वाऴ्वारे वाऴ्वार्मऱ् ऱॆल्लाम्
तॊऴुदुण्डु पिऩ्सॆल् पवर्। १०३३
श्री-राम-देशिकः - १०३३
जीवतां कृषिकार्येण भवेदुत्तमजीवनम् ।
परान् संस्तुत्य जीवन्तः परे सर्वे पराश्रयाः ॥ १०३३॥
NVK Ashraf choice (en) - १०३३
१०३३
They only live who live by the plough.
The rest must stoop and trail behind. *
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०३३
1033 uḻutuṇṭu vāḻvārē vāḻvārmaṟṟu ellām
toḻutuṇṭu piṉcel pavar.
1033. Only the husbandmen live; all others subsist on their toil.
शुद्धानन्द-भारती (en) - १०३३
3. உழுதுண்டு வாழ்வாரே வாழ்வார்மற் றெல்லாம்
தொழுதுண்டு பின்செல் பவர்.
They live who live to plough and eat
The rest behind them bow and eat. 1033
वेङ्कटकृष्ण (हि) - १०३३
1033
जो जीवित हैं हल चला, उनका जीवन धन्य ।
झुक कर खा पी कर चलें, उनके पीचे अन्य ॥
श्रीनिवास (क) - १०३३
- भूमियन्नु उत्तु, पररिगॆ उणवित्तु तावू उण्टु सुखिसुवरैतरे बाळिन सुखक्कॆ पालुदाररु; उळिदवरॆल्ल पराश्रयदल्लि बाळुनडसुववरु.
मूलम् - १०३३
उऴुदुण्डु वाऴ्वारे वाऴ्वार्मऱ् ऱॆल्लाम्
तॊऴुदुण्डु पिऩ्सॆल् पवर्। १०३३
विश्वास-प्रस्तुतिः - १०३४
पलगुडै नीऴलुम् तङ्गुडैक्कीऴ्क् काण्बर्
अलगुडै नीऴ लवर्। १०३४
श्री-राम-देशिकः - १०३४
धान्यसम्पत्समृद्धाश्च दयावन्तः कृषीवलाः ।
अन्यराज्ञां भुवं स्वीयराजाधीनं वितन्वते ॥ १०३४॥
NVK Ashraf choice (en) - १०३४
१०३४
The reign of many kingdoms comes under
The reign of those with abundant grain. *
(P.S. Sundaram), (K. Kannan)
रामचन्द्र-दीक्षितः (en) - १०३४
1034 palakuṭai nīḻalum tamkuṭaikkīḻk kāṇpar
alakuṭai nīḻa lavar.
1034. It is the husbandmen that bring the might of the kings under the sway of their own sovereign.
शुद्धानन्द-भारती (en) - १०३४
4. பலகுடை நீழலும் தங்குடைக்கீழ்க் காண்பர்
அலகுடை நீழ லவர்.
Who have the shade of cornful crest
Under their umbra umbrellas rest. 1034
वेङ्कटकृष्ण (हि) - १०३४
1034
निज नृप छत्रच्छाँह में, कई छत्रपति शान ।
छाया में पल धान की, लाते सौम्य किसान ॥
श्रीनिवास (क) - १०३४
- धान्यद बॆळॆय तम्पिन छत्रद नॆरळल्लि बाळुववरु हलवु अरसर छत्रद नॆरळन्नु तम्म अरसन छत्रदडियल्ले काणुवरु.
मूलम् - १०३४
पलगुडै नीऴलुम् तङ्गुडैक्कीऴ्क् काण्बर्
अलगुडै नीऴ लवर्। १०३४
विश्वास-प्रस्तुतिः - १०३५
इरवार् इरप्पार्क्कॊऩ्ऱु ईवर् करवादु
कैसॆय्दूण् मालै यवर्। १०३५
श्री-राम-देशिकः - १०३५
कृषिं करेण संवर्ध्य भुञ्जानास्ते कृषिवलाः ।
न याचन्ते परान्, किन्तु यच्छन्त्यल्पमथार्थिनाम् ॥ १०३५॥
NVK Ashraf choice (en) - १०३५
१०३५
Those who eat what their hands produce
Neither beg nor refuse a beggar.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०३५
1035 iravār irappārkkoṉṟu īvar karavātu
kaiceytūṇ mālai yavar.
1035. A toiling peasant never begs but gives.
शुद्धानन्द-भारती (en) - १०३५
5. இரவார் இரப்பார்க்கொன்று ஈவர் கரவாது
கைசெய்தூண் மாலை யவர்.
Who till and eat, beg not; nought hide
But give to those who are in need. 1035
वेङ्कटकृष्ण (हि) - १०३५
1035
निज कर से हल जोत कर, खाना जिन्हें स्वभाव ।
माँगें नहिं, जो माँगता, देंगे बिना दुराव ॥
श्रीनिवास (क) - १०३५
- कैयारॆ श्रमपट्टु कॆलसमाडि उण्णुव गुणवुळ्ळवरु पररल्लि बेडुवुदिल्ल; तम्म बळि बेडलु बन्दवरिगॆ वञ्चनॆयिल्लदॆ कॊडुवरु.
मूलम् - १०३५
इरवार् इरप्पार्क्कॊऩ्ऱु ईवर् करवादु
कैसॆय्दूण् मालै यवर्। १०३५
विश्वास-प्रस्तुतिः - १०३६
उऴविऩार् कैम्मडङ्गिऩ् इल्लै विऴैवदूउम्
विट्टेम्ऎऩ् पार्क्कुम् निलै। १०३६
श्री-राम-देशिकः - १०३६
कृषिवालानां हस्तास्तु कृषिहीनो भवेद्यदि ।
विरक्तानां यतीनां च जीवनं दुर्लभं तदा ॥ १०३६॥
NVK Ashraf choice (en) - १०३६
१०३६
Even the desire-free hermits will lose their state
If ploughmen fold their hands. *
(P.S. Sundaram), (K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - १०३६
1036 uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum
viṭṭēmeṉ pārkkum nilai.
1036. Even the anchorite ceases from penance if husbandmen sit with their hands folded.
शुद्धानन्द-भारती (en) - १०३६
6. உழவினார் கைம்மடங்கின் இல்லை விழைவதூஉம்
விட்டேம்என் பார்க்கும் நிலை.
Should ploughmen sit folding their hands
Desire-free monks too suffer wants. 1036
वेङ्कटकृष्ण (हि) - १०३६
1036
हाथ खिँचा यदि कृषक का, उनकी भी नहिं टेक ।
जो ऐसे कहते रहे ‘हम हैं निस्पृह एक’ ॥
श्रीनिवास (क) - १०३६
- उळुववरु कॆलस माडुवुदन्नु निल्लिसिदरॆ, आशॆगळन्नॆल्ल तोरदिद्देवॆ ऎन्नुव सन्यासिगळिगू बाळिनल्लि नॆलॆ इल्लवागुत्तदॆ.
मूलम् - १०३६
उऴविऩार् कैम्मडङ्गिऩ् इल्लै विऴैवदूउम्
विट्टेम्ऎऩ् पार्क्कुम् निलै। १०३६
विश्वास-प्रस्तुतिः - १०३७
तॊडिप्पुऴुदि कह्सा उणक्किऩ् पिडित्तॆरुवुम्
वेण्डादु सालप् पडुम्। १०३७
श्री-राम-देशिकः - १०३७
कृष्टं पादांशतः शुष्कं कृत्वा बीजस्य पातनात् ।
दोहदं मुष्टिमात्रं च विना भूः स्यात् फलप्रदा ॥ १०३७॥
NVK Ashraf choice (en) - १०३७
१०३७
If ploughed and dried to quarter its size,
The soil yields plenty sans even handful manure. *
(J. Narayanaswamy), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - १०३७
1037 toṭippuḻuti kaḵcā uṇakkiṉ piṭitteruvum
vēṇṭātu cālap paṭum.
1037. Let the land be allowed to dry with dust. Even a handful of manure is not needed for a good harvest.
शुद्धानन्द-भारती (en) - १०३७
7. தொடிப்புழுதி கஃசா உணக்கின் பிடித்தெருவும்
வேண்டாது சாலப் படும்.
Moulds dried to quarter-dust ensure
Rich crops without handful manure. 1037
वेङ्कटकृष्ण (हि) - १०३७
1037
एक सेर की सूख यदि, पाव सेर हो धूल ।
मुट्ठी भर भी खाद बिन, होगी फ़सल अतूल ॥
श्रीनिवास (क) - १०३७
- ऒन्दु बॊगसॆ मण्णु कालु बॊगसॆयागुवन्तॆ चॆन्नागि उत्तुकायलु (ऒणगलु) बिट्टरॆ, ऒन्दु हिडि गॊब्बरवू इल्लदॆ पैरु हुलुसागि बॆळॆयुत्तदॆ.
मूलम् - १०३७
तॊडिप्पुऴुदि कह्सा उणक्किऩ् पिडित्तॆरुवुम्
वेण्डादु सालप् पडुम्। १०३७
विश्वास-प्रस्तुतिः - १०३८
एरिऩुम् नऩ्ऱाल् ऎरुविडुदल् कट्टबिऩ्
नीरिऩुम् नऩ्ऱतऩ् काप्पु। १०३८
श्री-राम-देशिकः - १०३८
कर्षणाद् दोहदं श्रेष्ठं द्वयं कृत्वा ततस्तृणम् ।
निष्कास्य रक्षणाद्भूमेः न मुख्यं जलसेचनम् ॥ १०३८॥
NVK Ashraf choice (en) - १०३८
१०३८
Manuring is crucial than ploughing. After weeding,
Protection is crucial than watering. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १०३८
1038 ēriṉum naṉṟāl eruiṭutal kaṭṭapiṉ
nīriṉum naṉṟataṉ kāppu.
1038. After weeding, let the land be guarded, for more important than water is the protection of crops.
शुद्धानन्द-भारती (en) - १०३८
8. ஏரினும் நன்றால் எருஇடுதல் கட்டபின்
நீரினும் நன்றதன் காப்பு.
Better manure than plough; then weed;
Than irrigating, better guard. 1038
वेङ्कटकृष्ण (हि) - १०३८
1038
खेत जोतने से अधिक, खाद डालना श्रेष्ठ ।
बाद निराकर सींचना, फिर भी रक्षण श्रेष्ठ ॥
श्रीनिवास (क) - १०३८
- नेगिलिनिन्द उळुवुदक्किन्त, भूमिगॆ सार नीडुवुदु ऒळ्लॆयुदु; कळॆयन्नु तॆगॆद मेलॆ, नीरु हायिसुवुदक्किन्त (बॆळॆय) कावलु कायुवुदु मेलु.
मूलम् - १०३८
एरिऩुम् नऩ्ऱाल् ऎरुविडुदल् कट्टबिऩ्
नीरिऩुम् नऩ्ऱतऩ् काप्पु। १०३८
विश्वास-प्रस्तुतिः - १०३९
सॆल्लाऩ् किऴवऩ् इरुप्पिऩ् निलम्बुलन्दु
इल्लाळिऩ् ऊडि विडुम्। १०३९
श्री-राम-देशिकः - १०३९
केदारमनिशं गत्वा स्वामी यदि न पश्यति ।
भूमिरप्रीतिपत्नीव विरक्ता तं परित्यजेत् ॥ १०३९॥
NVK Ashraf choice (en) - १०३९
१०३९
If the landlord neglects his field visits,
The angry land will sulk like a neglected wife. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १०३९
1039 cellāṉ kiḻavaṉ iruppiṉ nilampulantu
illāḷiṉ ūṭi viṭum.
1039. The land neglected by its owner puts on the appearance of a sulky woman abandoned by her lord.
शुद्धानन्द-भारती (en) - १०३९
9. செல்லான் கிழவன் இருப்பின் நிலம்புலந்து
இல்லாளின் ஊடி விடும்.
If landsmen sit sans moving about
The field like wife will sulk and pout. 1039
वेङ्कटकृष्ण (हि) - १०३९
1039
चल कर यदि देखे नहीं, मालिक दे कर ध्यान ।
गृहिणी जैसी रूठ कर, भूमि करेगी मान ॥
श्रीनिवास (क) - १०३९
- नॆलदॊडॆयनादवनु तन्न नॆलवन्नु सरियागि नोडिकॊळ्ळदिद्दल्लि, कुपितळाद कॆण्डतियन्तॆ, अवनल्लि आ नॆलवु असहकारवन्नु तोरुत्तदॆ.
मूलम् - १०३९
सॆल्लाऩ् किऴवऩ् इरुप्पिऩ् निलम्बुलन्दु
इल्लाळिऩ् ऊडि विडुम्। १०३९
विश्वास-प्रस्तुतिः - १०४०
इलमॆऩ्ऱु असैइ इरुप्पारैक् काणिऩ्
निलमॆऩ्ऩुम् नल्लाळ् नगुम्। १०४०
श्री-राम-देशिकः - १०४०
‘‘दरिद्रा वयम्’‘इत्युक्त्वा कृषिकर्मपराङ्मुखान् ।
तान् समीक्ष्याथ भूदेवो हसेदज्ञानसंयुतान् ॥ १०४०॥
NVK Ashraf choice (en) - १०४०
१०४०
Mother Earth laughs at the sight of those
Who remain idle pleading poverty. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १०४०
1040 ilameṉṟu acaii ippāraik kāṇiṉ
nilameṉṉum nallāḷ nakum.
1040. Mother earth laughs in scorn at those who plead poverty
शुद्धानन्द-भारती (en) - १०४०
10. இலமென்று அசைஇ இருப்பாரைக் காணின்
நிலமென்னும் நல்லாள் நகும்.
Fair good earth will laugh to see
Idlers pleading poverty. 1040
वेङ्कटकृष्ण (हि) - १०४०
1040
‘हम दरिद्र हैं’ यों करे, सुस्ती में आलाप ।
भूमि रूप देवी उसे, देख हँसेगी आप ॥
श्रीनिवास (क) - १०४०
- तम्मल्लि एनू इल्लवॆन्दु दारिद्र्यवन्नु तोरिसुत्त आलस्यदिन्द कालहरण माडुववनन्नु कण्डु बॆडगिन नॆलवण्णु (तिरस्कारदिन्द) नगुत्ताळॆ.
मूलम् - १०४०
इलमॆऩ्ऱु असैइ इरुप्पारैक् काणिऩ्
निलमॆऩ्ऩुम् नल्लाळ् नगुम्। १०४०