०८ कुडिसॆयल्वगै

विश्वास-प्रस्तुतिः - १०२१

करुमम् सॆयऒरुवऩ् कैदूवेऩ् ऎऩ्ऩुम्
पॆरुमैयिऩ् पीडुडैयदु इल्। १०२१

श्री-राम-देशिकः - १०२१

अधिकारः १०३. कुलगौरवक्षणम्
‘‘कुलगौरवनिर्माणकृत्याद्भ्रष्टो न चास्म्यहम्’’ ।
इत्येवं कथनादन्यन्महत्त्वं नास्ति कस्यचित् ॥ १०२१॥

NVK Ashraf choice (en) - १०२१

१०२१
There is nothing more glorious than to persist
In the advance of the community.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०२१

1021 karumam ceyaoruvaṉ kaitūvēṉ eṉṉum
perumaiyiṉ pīṭuuṭaiyatu il.

1021. Nothing is more exalted and manly than one’s ceaseless toil to uplift one’s own family.

शुद्धानन्द-भारती (en) - १०२१

1. கருமம் செயஒருவன் கைதூவேன் என்னும்
பெருமையின் பீடுடையது இல்.
No greatness is grander like
Saying “I shall work without slack”. 1021

वेङ्कटकृष्ण (हि) - १०२१

1021 ‘हाथ न खींचूँ कर्म से, जो कुल हित कर्तव्य ।
इसके सम नहिं श्रेष्ठता, यों है जो मन्तव्य ॥

श्रीनिवास (क) - १०२१
  1. वंशपालनॆगागि कर्तव्यवन्नु माडुवुदक्कॆ नानु हिन्दॆगॆयुवुदिल्ल ऎन्दु ऒब्बनु प्रयत्न नडॆसुव हिरिमॆगिन्त मेलादुदु बेरावुदू इल्ल.
मूलम् - १०२१

करुमम् सॆयऒरुवऩ् कैदूवेऩ् ऎऩ्ऩुम्
पॆरुमैयिऩ् पीडुडैयदु इल्। १०२१

विश्वास-प्रस्तुतिः - १०२२

आळ्विऩैयुम् आऩ्ऱ अऱिवुम् ऎऩइरण्डिऩ्
नीळ्विऩैयाल् नीळुम् कुडि। १०२२

श्री-राम-देशिकः - १०२२

पूर्णज्ञानप्रयत्नाभ्यां युक्तेनाकुण्ठितेन च ।
कर्मणा कस्यचिद्वंशगौरवं बहु वर्धते ॥ १०२२॥

NVK Ashraf choice (en) - १०२२

१०२२
Manly exertion and sound knowledge:
A community progresses with these two. *
(V.V.S. Aiyar), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १०२२

1022 āḷviṉaiyum āṉṟa aṟivum eṉa_iraṇṭiṉ
nīḷviṉaiyāl nīḷum kuṭi.

1022. Manly effort and ripe wisdom exalt one’s family.

शुद्धानन्द-भारती (en) - १०२२

2. ஆள்வினையும் ஆன்ற அறிவும் எனஇரண்டின்
நீள்வினையால் நீளும் குடி.
These two exalt a noble home
Ardent effort and ripe wisdom. 1022

वेङ्कटकृष्ण (हि) - १०२२

1022 सत् प्रयत्न गंभीर मति, ये दोनों ही अंश ।
क्रियाशील जब हैं सतत, उन्नत होता वंश ॥

श्रीनिवास (क) - १०२२
  1. मनुष्य प्रयत्न, तुम्बिद अरिवु- ई ऎरडर निरन्तरॆ साधनॆयिन्द वंशद कीर्तियु मेलेरि बॆळगुत्तदॆ.
मूलम् - १०२२

आळ्विऩैयुम् आऩ्ऱ अऱिवुम् ऎऩइरण्डिऩ्
नीळ्विऩैयाल् नीळुम् कुडि। १०२२

विश्वास-प्रस्तुतिः - १०२३

कुडिसॆय्वल् ऎऩ्ऩुम् ऒरुवऱ्कुत् तॆय्वम्
मडिदऱ्ऱुत् ताऩ्मुन् दुऱुम्। १०२३

श्री-राम-देशिकः - १०२३

वंशौन्नत्यकरे कार्ये सदा प्रयततां नृणाम् ।
बद्ध्वा वस्त्रं दृढं कटतां साह्यं कुर्याद्विधिः स्वयम् ॥ १०२३॥

NVK Ashraf choice (en) - १०२३

१०२३
The Lord himself will wrap his robes
And lead the one bent on social service. *
(Satguru Subramuniyaswami), (P.S. Sundaram)

NVK Ashraf notes (en) - १०२३

१०२३. The phrase “मडि तऱ्ऱु” means “tightening one’s loin clothes”. Does this in any way refer to the Jaina deities that are always depicted naked?

रामचन्द्र-दीक्षितः (en) - १०२३

1023 kuṭiceyval eṉṉum oruvaṟkut teyvam
maṭitaṟṟut tāṉmun tuṟum.

1023. Even God girds up His loins in the service of one who strives for the glory of one’s family.

शुद्धानन्द-भारती (en) - १०२३

3. குடிசெய்வல் என்னும் ஒருவற்குத் தெய்வம்
மடிதற்றுத் தான்முந் துறும்.
When one resolves to raise his race
Loin girt up God leads his ways. 1023

वेङ्कटकृष्ण (हि) - १०२३

1023 ‘कुल को अन्नत में करूँ’, कहता है दृढ बात ।
तो आगे बढ़ कमर कस, दैव बँटावे हाथ ॥

श्रीनिवास (क) - १०२३
  1. नन्न वंशद कीर्तियन्नु बॆळगुत्तेनॆन्दु पणतॊट्ट ऒब्बनिगॆ देवतॆयु समस्त वस्त्रालङ्कृतवागि ताने मुन्दॆ बन्दु सहायमडुत्तवॆ.
मूलम् - १०२३

कुडिसॆय्वल् ऎऩ्ऩुम् ऒरुवऱ्कुत् तॆय्वम्
मडिदऱ्ऱुत् ताऩ्मुन् दुऱुम्। १०२३

विश्वास-प्रस्तुतिः - १०२४

सूऴामल् ताऩे मुडिवॆय्दुम् तम्गुडियैत्
ताऴादु उञऱ्ऱु पवर्क्कु। १०२४

श्री-राम-देशिकः - १०२४

स्वकुलौन्नत्यसिद्धयर्थं त्वरया यततां नृणाम् ।
विमर्शमन्तरा कार्यं निर्विघ्नं सेत्स्यति क्षणे ॥ १०२४॥

NVK Ashraf choice (en) - १०२४

१०२४
Success will come by itself to the one
Who tirelessly strives for his society.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १०२४

1024 cūḻāmal tāṉē muṭiveytum taṅkuṭiyait
tāḻātu uñaṟṟu pavarkku.

1024. Success comes unbidden to one who exalts one’s family with unremitting toil.

शुद्धानन्द-भारती (en) - १०२४

4. சூழாமல் தானே முடிவெய்தும் தம்குடியைத்
தாழாது உஞற்று பவர்க்கு.
Who raise their races with ceaseless pain
No need for plan; their ends will gain. 1024

वेङ्कटकृष्ण (हि) - १०२४

1024 कुल हित जो अविलम्ब ही, हैं प्रयत्न में चूर ।
अनजाने ही यत्न वह, बने सफलता पूर ॥

श्रीनिवास (क) - १०२४
  1. तम्म वंशवन्नु बॆळगुव कार्यदल्लि निधानिसदॆ, कूडले प्रयत्न नडॆसुववरिगॆ अवरु आलोचिसुवुदक्कॆ मुञ्चॆये तानागिये सिद्धियागुत्तदॆ.
मूलम् - १०२४

सूऴामल् ताऩे मुडिवॆय्दुम् तम्गुडियैत्
ताऴादु उञऱ्ऱु पवर्क्कु। १०२४

विश्वास-प्रस्तुतिः - १०२५

कुऱ्ऱम् इलऩाय्क् कुडिसॆय्दु वाऴ्वाऩैच्
चुऱ्ऱमाच् चुऱ्ऱुम् उलगु। १०२५

श्री-राम-देशिकः - १०२५

वंशप्रभावं संरक्ष्य जीवता शास्त्रवर्त्मनि ।
तेन बान्धव्यमिच्छंस्तु लोकस्तमनुवर्तते ॥ १०२५॥

NVK Ashraf choice (en) - १०२५

१०२५
The world will flock round the one
Leading a blameless life doing social service. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०२५

1025 kuṟṟam ilaṉāyk kuṭiceytu vāḻvāṉaic
cuṟṟamāc cuṟṟum ulaku.

1025. The world becomes kin to one who leads an unblemished householder’s life.

शुद्धानन्द-भारती (en) - १०२५

5. குற்றம் இலனாய்க் குடிசெய்து வாழ்வானைச்
சுற்றமாச் சுற்றும் உலகு.
Who keeps his house without a blame
People around, his kinship claim. 1025

वेङ्कटकृष्ण (हि) - १०२५

1025 कुल अन्नति हित दोष बिन, जिसका है आचार ।
बन्धु बनाने को उसे, घेर रहा संसार ॥

श्रीनिवास (क) - १०२५
  1. कॆडुकु माडदवनागि, वंशद कीर्तिगॆ तक्क कार्यगळन्नु माडि बाळुगैयुववनन्नु लोकद जनरु बन्धुविनन्तॆ प्रीतिसि हत्तिरक्कॆ बरुत्तारॆ.
मूलम् - १०२५

कुऱ्ऱम् इलऩाय्क् कुडिसॆय्दु वाऴ्वाऩैच्
चुऱ्ऱमाच् चुऱ्ऱुम् उलगु। १०२५

विश्वास-प्रस्तुतिः - १०२६

नल्लाण्मै ऎऩ्पदु ऒरुवऱ्कुत् ताऩ्पिऱन्द
इल्लाण्मै आक्किक् कॊळल्। १०२६

श्री-राम-देशिकः - १०२६

स्वोत्पन्नकुलनिर्वाहशक्तिं सम्पाद्य जीवनम् ।
तात्त्विकं पौरुषं ताद्धि पुरुषाणां प्रशस्यते ॥ १०२६॥

NVK Ashraf choice (en) - १०२६

१०२६
True valour lies in raising the community
One is born into. *
(C. Rajagopalachari), (V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १०२६

1026 nallāṇmai eṉpatu oruvaṟkut tāṉpiṟanta
illāṇmai ākkik koḷal.

1026. What is true manliness except perfect ordering of the house for its own glory?

शुद्धानन्द-भारती (en) - १०२६

6. நல்லாண்மை என்பது ஒருவற்குத் தான்பிறந்த
இல்லாண்மை ஆக்கிக் கொளல்.
Who raise their race which gave them birth
Are deemed as men of manly worth. 1026

वेङ्कटकृष्ण (हि) - १०२६

1026 स्वयं जनित निज वंश का, परिपालन का मान ।
अपनाना है मनुज को, उत्तम पौरुष जान ॥

श्रीनिवास (क) - १०२६
  1. ऒब्बनिगॆ ऒळ्ळॆय पौरुषतनवॆन्दरॆ, तानु हुट्टिद वंशवन्नु आळुव सामर्थ्यवन्नु तन्नदागि मादिकॊळ्ळुवुदु.
मूलम् - १०२६

नल्लाण्मै ऎऩ्पदु ऒरुवऱ्कुत् ताऩ्पिऱन्द
इल्लाण्मै आक्किक् कॊळल्। १०२६

विश्वास-प्रस्तुतिः - १०२७

अमरगत्तु वऩ्कण्णर् पोलत् तमरगत्तुम्
आऱ्ऱुवार् मेऱ्ऱे पॊऱै। १०२७

श्री-राम-देशिकः - १०२७

धीरो वहेद्युद्धभारं यथा बहुषु सत्स्वापि ।
शक्तस्तथा वहेद्वंशभारमन्येषु सत्स्वापि ॥ १०२७॥

NVK Ashraf choice (en) - १०२७

१०२७
As in the battlefield, the burden of social work
Also falls on the capable. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०२७

1027 amarakattu vaṉkaṇṇar pōlat tamarakattu
āṟṟuvār mēṟṟē poṟai.

1027. The brunt of the battle falls on the victorious; the burden of the family on the competent few.

शुद्धानन्द-भारती (en) - १०२७

7. அமரகத்து வன்கண்ணார் போலத் தமரகத்தும்
ஆற்றுவார் மேற்றே பொறை.
Like dauntless heroes in battle field
The home-burden rests on the bold. 1027

वेङ्कटकृष्ण (हि) - १०२७

1027 महावीर रणक्षेत्र में, ज्यों हैं जिम्मेदार ।
त्यों है सुयोग्य व्यक्ति पर, निज कुटुंब का भार ॥

श्रीनिवास (क) - १०२७
  1. रणरङ्गदल्लि रक्षणॆय भारवन्नु हॆदरदॆ हॊत्त वीररन्तॆ तम्म कुटुम्ब वर्गद हॊणॆयन्नु समर्थवागि हॊरबल्ल शक्तिवन्तर मेलॆये वंशद भारविरुत्तदॆ.
मूलम् - १०२७

अमरगत्तु वऩ्कण्णर् पोलत् तमरगत्तुम्
आऱ्ऱुवार् मेऱ्ऱे पॊऱै। १०२७

विश्वास-प्रस्तुतिः - १०२८

कुडिसॆय्वार्क् किल्लै परुवम् मडिसॆय्दु
माऩङ् गरुदक् कॆडुम्। १०२८

श्री-राम-देशिकः - १०२८

कुलगौरवरक्षार्थं कालो नात्र प्रतीक्ष्यताम् ।
आलस्यात् कालकाङ्क्षायां हीयते कुलगौरवम् ॥ १०२८॥

NVK Ashraf choice (en) - १०२८

१०२८
There is no set time for social service.
To put off is to ruin repute. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०२८

1028 kuṭiceyvārkku illai paruvam maṭiceytu
māṉam karutak keṭum.

1028. To pure householders there is no cessation of work. One’s false prestige leads to the ruin of one’s family.

शुद्धानन्द-भारती (en) - १०२८

8. குடிசெய்வார்க்கு இல்லை பருவம் மடிசெய்து
மானம் கருதக் கெடும்.
No season have they who raise their race
Sloth and pride will honour efface. 1028

वेङ्कटकृष्ण (हि) - १०२८

1028 कुल-पालक का है नहीं, कोई अवसर खास ।
आलसवश मानी बने, तो होता है नाश ॥

श्रीनिवास (क) - १०२८
  1. वंशद कीर्तियन्नु बॆळसलिच्छिसुववरिगॆ तक्क कालवॆम्बुदु बेरॆ इल्ल; सोमारितनदिन्द तम्म हुसि अभिमानवन्नु लॆक्किसुववरादरॆ वंशद हिरिमॆयु नाशवागुवुदु.
मूलम् - १०२८

कुडिसॆय्वार्क् किल्लै परुवम् मडिसॆय्दु
माऩङ् गरुदक् कॆडुम्। १०२८

विश्वास-प्रस्तुतिः - १०२९

इडुम्बैक्के कॊळ्गलम् कॊल्लो कुटुम्बत्तैक्
कुऱ्ऱ मऱैप्पाऩ् उडम्बु। १०२९

श्री-राम-देशिकः - १०२९

कुलसम्भावितानार्थवारणे यत्नशालिनः ।
शरीरं कस्यचित्किन्नु दुःखमात्रैकभाजनम् ॥ १०२९॥

NVK Ashraf choice (en) - १०२९

१०२९
Is the body that protects one’s family against hurdles
A receptacle for hardships alone? *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १०२९

1029 iṭumpaikkē koḷkalam kollō kuṭumpattaik
kuṟṟam maṟaippāṉ uṭampu.

1029. Is he who protects his family from the ills of life a mere vessel of suffering?

शुद्धानन्द-भारती (en) - १०२९

9. இடும்பைக்கே கொள்கலங் கொல்லோ குடும்பத்தைக்
குற்றம் மறைப்பான் உடம்பு.
Is not his frame a vase for woes
Who from mishaps shields his house? 1029

वेङ्कटकृष्ण (हि) - १०२९

1029 जो होने देता नहीं, निज कुटुंब में दोष ।
उसका बने शरीर क्या, दुख-दर्दों का कोष ॥

श्रीनिवास (क) - १०२९
  1. तन्न वंशद अपनिन्दॆगळन्नु निवारिसुववन शरीरवु दुःखगळन्नु तुम्बुवुदक्कागिते इरुव पात्रयागिरुवुदो?
मूलम् - १०२९

इडुम्बैक्के कॊळ्गलम् कॊल्लो कुटुम्बत्तैक्
कुऱ्ऱ मऱैप्पाऩ् उडम्बु। १०२९

विश्वास-प्रस्तुतिः - १०३०

इडुक्कण्गाल् कॊऩ्ऱिड वीऴुम् अडुत्तूऩ्ऱुम्
नल्लाळ् इलाद कुडि। १०३०

श्री-राम-देशिकः - १०३०

???? ।
यस्मिन कुले भाविदुःखकुठाराभिहतः पतेत् ॥ १०३०॥

NVK Ashraf choice (en) - १०३०

१०३०
Society will crash axed by misfortune
Without good men to support it.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १०३०

1030 iṭukkaṇkāl koṉṟiṭa vīḻum aṭuttūṉṟum
nallāḷ ilāta kuṭi.

1030. The axe of adversity falls on the family which has no noble son to shield it.

शुद्धानन्द-भारती (en) - १०३०

10. இடுக்கண்கால் கொன்றிட வீழும் அடுத்தூன்றும்
நல்லாள் இலாத குடி.
A house will fall by a mishap
With no good man to prop it up. 1030

वेङ्कटकृष्ण (हि) - १०३०

1030 योग्य व्यक्ति कुल में नहीं, जो थामेगा टेक ।
जड़ में विपदा काटते, गिर जाये कुल नेक ॥

श्रीनिवास (क) - १०३०
  1. सङ्खट कालदल्लि ऒडनिद्दु आधारवागबल्ल ऒळ्ळॆय व्यक्तियु इल्लदिद्दरॆ, वंशवृक्षवु दुर्विधियॆम्ब कॊडलि एटिनिन्द कॆळगुरुळुवुदु.
मूलम् - १०३०

इडुक्कण्गाल् कॊऩ्ऱिड वीऴुम् अडुत्तूऩ्ऱुम्
नल्लाळ् इलाद कुडि। १०३०