विश्वास-प्रस्तुतिः - १०२१
करुमम् सॆयऒरुवऩ् कैदूवेऩ् ऎऩ्ऩुम्
पॆरुमैयिऩ् पीडुडैयदु इल्। १०२१
श्री-राम-देशिकः - १०२१
अधिकारः १०३. कुलगौरवक्षणम्
‘‘कुलगौरवनिर्माणकृत्याद्भ्रष्टो न चास्म्यहम्’’ ।
इत्येवं कथनादन्यन्महत्त्वं नास्ति कस्यचित् ॥ १०२१॥
NVK Ashraf choice (en) - १०२१
१०२१
There is nothing more glorious than to persist
In the advance of the community.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०२१
1021 karumam ceyaoruvaṉ kaitūvēṉ eṉṉum
perumaiyiṉ pīṭuuṭaiyatu il.
1021. Nothing is more exalted and manly than one’s ceaseless toil to uplift one’s own family.
शुद्धानन्द-भारती (en) - १०२१
1. கருமம் செயஒருவன் கைதூவேன் என்னும்
பெருமையின் பீடுடையது இல்.
No greatness is grander like
Saying “I shall work without slack”. 1021
वेङ्कटकृष्ण (हि) - १०२१
1021
‘हाथ न खींचूँ कर्म से, जो कुल हित कर्तव्य ।
इसके सम नहिं श्रेष्ठता, यों है जो मन्तव्य ॥
श्रीनिवास (क) - १०२१
- वंशपालनॆगागि कर्तव्यवन्नु माडुवुदक्कॆ नानु हिन्दॆगॆयुवुदिल्ल ऎन्दु ऒब्बनु प्रयत्न नडॆसुव हिरिमॆगिन्त मेलादुदु बेरावुदू इल्ल.
मूलम् - १०२१
करुमम् सॆयऒरुवऩ् कैदूवेऩ् ऎऩ्ऩुम्
पॆरुमैयिऩ् पीडुडैयदु इल्। १०२१
विश्वास-प्रस्तुतिः - १०२२
आळ्विऩैयुम् आऩ्ऱ अऱिवुम् ऎऩइरण्डिऩ्
नीळ्विऩैयाल् नीळुम् कुडि। १०२२
श्री-राम-देशिकः - १०२२
पूर्णज्ञानप्रयत्नाभ्यां युक्तेनाकुण्ठितेन च ।
कर्मणा कस्यचिद्वंशगौरवं बहु वर्धते ॥ १०२२॥
NVK Ashraf choice (en) - १०२२
१०२२
Manly exertion and sound knowledge:
A community progresses with these two. *
(V.V.S. Aiyar), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०२२
1022 āḷviṉaiyum āṉṟa aṟivum eṉa_iraṇṭiṉ
nīḷviṉaiyāl nīḷum kuṭi.
1022. Manly effort and ripe wisdom exalt one’s family.
शुद्धानन्द-भारती (en) - १०२२
2. ஆள்வினையும் ஆன்ற அறிவும் எனஇரண்டின்
நீள்வினையால் நீளும் குடி.
These two exalt a noble home
Ardent effort and ripe wisdom. 1022
वेङ्कटकृष्ण (हि) - १०२२
1022
सत् प्रयत्न गंभीर मति, ये दोनों ही अंश ।
क्रियाशील जब हैं सतत, उन्नत होता वंश ॥
श्रीनिवास (क) - १०२२
- मनुष्य प्रयत्न, तुम्बिद अरिवु- ई ऎरडर निरन्तरॆ साधनॆयिन्द वंशद कीर्तियु मेलेरि बॆळगुत्तदॆ.
मूलम् - १०२२
आळ्विऩैयुम् आऩ्ऱ अऱिवुम् ऎऩइरण्डिऩ्
नीळ्विऩैयाल् नीळुम् कुडि। १०२२
विश्वास-प्रस्तुतिः - १०२३
कुडिसॆय्वल् ऎऩ्ऩुम् ऒरुवऱ्कुत् तॆय्वम्
मडिदऱ्ऱुत् ताऩ्मुन् दुऱुम्। १०२३
श्री-राम-देशिकः - १०२३
वंशौन्नत्यकरे कार्ये सदा प्रयततां नृणाम् ।
बद्ध्वा वस्त्रं दृढं कटतां साह्यं कुर्याद्विधिः स्वयम् ॥ १०२३॥
NVK Ashraf choice (en) - १०२३
१०२३
The Lord himself will wrap his robes
And lead the one bent on social service. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
NVK Ashraf notes (en) - १०२३
१०२३. The phrase “मडि तऱ्ऱु” means “tightening one’s loin clothes”. Does this in any way refer to the Jaina deities that are always depicted naked?
रामचन्द्र-दीक्षितः (en) - १०२३
1023 kuṭiceyval eṉṉum oruvaṟkut teyvam
maṭitaṟṟut tāṉmun tuṟum.
1023. Even God girds up His loins in the service of one who strives for the glory of one’s family.
शुद्धानन्द-भारती (en) - १०२३
3. குடிசெய்வல் என்னும் ஒருவற்குத் தெய்வம்
மடிதற்றுத் தான்முந் துறும்.
When one resolves to raise his race
Loin girt up God leads his ways. 1023
वेङ्कटकृष्ण (हि) - १०२३
1023
‘कुल को अन्नत में करूँ’, कहता है दृढ बात ।
तो आगे बढ़ कमर कस, दैव बँटावे हाथ ॥
श्रीनिवास (क) - १०२३
- नन्न वंशद कीर्तियन्नु बॆळगुत्तेनॆन्दु पणतॊट्ट ऒब्बनिगॆ देवतॆयु समस्त वस्त्रालङ्कृतवागि ताने मुन्दॆ बन्दु सहायमडुत्तवॆ.
मूलम् - १०२३
कुडिसॆय्वल् ऎऩ्ऩुम् ऒरुवऱ्कुत् तॆय्वम्
मडिदऱ्ऱुत् ताऩ्मुन् दुऱुम्। १०२३
विश्वास-प्रस्तुतिः - १०२४
सूऴामल् ताऩे मुडिवॆय्दुम् तम्गुडियैत्
ताऴादु उञऱ्ऱु पवर्क्कु। १०२४
श्री-राम-देशिकः - १०२४
स्वकुलौन्नत्यसिद्धयर्थं त्वरया यततां नृणाम् ।
विमर्शमन्तरा कार्यं निर्विघ्नं सेत्स्यति क्षणे ॥ १०२४॥
NVK Ashraf choice (en) - १०२४
१०२४
Success will come by itself to the one
Who tirelessly strives for his society.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०२४
1024 cūḻāmal tāṉē muṭiveytum taṅkuṭiyait
tāḻātu uñaṟṟu pavarkku.
1024. Success comes unbidden to one who exalts one’s family with unremitting toil.
शुद्धानन्द-भारती (en) - १०२४
4. சூழாமல் தானே முடிவெய்தும் தம்குடியைத்
தாழாது உஞற்று பவர்க்கு.
Who raise their races with ceaseless pain
No need for plan; their ends will gain. 1024
वेङ्कटकृष्ण (हि) - १०२४
1024
कुल हित जो अविलम्ब ही, हैं प्रयत्न में चूर ।
अनजाने ही यत्न वह, बने सफलता पूर ॥
श्रीनिवास (क) - १०२४
- तम्म वंशवन्नु बॆळगुव कार्यदल्लि निधानिसदॆ, कूडले प्रयत्न नडॆसुववरिगॆ अवरु आलोचिसुवुदक्कॆ मुञ्चॆये तानागिये सिद्धियागुत्तदॆ.
मूलम् - १०२४
सूऴामल् ताऩे मुडिवॆय्दुम् तम्गुडियैत्
ताऴादु उञऱ्ऱु पवर्क्कु। १०२४
विश्वास-प्रस्तुतिः - १०२५
कुऱ्ऱम् इलऩाय्क् कुडिसॆय्दु वाऴ्वाऩैच्
चुऱ्ऱमाच् चुऱ्ऱुम् उलगु। १०२५
श्री-राम-देशिकः - १०२५
वंशप्रभावं संरक्ष्य जीवता शास्त्रवर्त्मनि ।
तेन बान्धव्यमिच्छंस्तु लोकस्तमनुवर्तते ॥ १०२५॥
NVK Ashraf choice (en) - १०२५
१०२५
The world will flock round the one
Leading a blameless life doing social service. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०२५
1025 kuṟṟam ilaṉāyk kuṭiceytu vāḻvāṉaic
cuṟṟamāc cuṟṟum ulaku.
1025. The world becomes kin to one who leads an unblemished householder’s life.
शुद्धानन्द-भारती (en) - १०२५
5. குற்றம் இலனாய்க் குடிசெய்து வாழ்வானைச்
சுற்றமாச் சுற்றும் உலகு.
Who keeps his house without a blame
People around, his kinship claim. 1025
वेङ्कटकृष्ण (हि) - १०२५
1025
कुल अन्नति हित दोष बिन, जिसका है आचार ।
बन्धु बनाने को उसे, घेर रहा संसार ॥
श्रीनिवास (क) - १०२५
- कॆडुकु माडदवनागि, वंशद कीर्तिगॆ तक्क कार्यगळन्नु माडि बाळुगैयुववनन्नु लोकद जनरु बन्धुविनन्तॆ प्रीतिसि हत्तिरक्कॆ बरुत्तारॆ.
मूलम् - १०२५
कुऱ्ऱम् इलऩाय्क् कुडिसॆय्दु वाऴ्वाऩैच्
चुऱ्ऱमाच् चुऱ्ऱुम् उलगु। १०२५
विश्वास-प्रस्तुतिः - १०२६
नल्लाण्मै ऎऩ्पदु ऒरुवऱ्कुत् ताऩ्पिऱन्द
इल्लाण्मै आक्किक् कॊळल्। १०२६
श्री-राम-देशिकः - १०२६
स्वोत्पन्नकुलनिर्वाहशक्तिं सम्पाद्य जीवनम् ।
तात्त्विकं पौरुषं ताद्धि पुरुषाणां प्रशस्यते ॥ १०२६॥
NVK Ashraf choice (en) - १०२६
१०२६
True valour lies in raising the community
One is born into. *
(C. Rajagopalachari), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १०२६
1026 nallāṇmai eṉpatu oruvaṟkut tāṉpiṟanta
illāṇmai ākkik koḷal.
1026. What is true manliness except perfect ordering of the house for its own glory?
शुद्धानन्द-भारती (en) - १०२६
6. நல்லாண்மை என்பது ஒருவற்குத் தான்பிறந்த
இல்லாண்மை ஆக்கிக் கொளல்.
Who raise their race which gave them birth
Are deemed as men of manly worth. 1026
वेङ्कटकृष्ण (हि) - १०२६
1026
स्वयं जनित निज वंश का, परिपालन का मान ।
अपनाना है मनुज को, उत्तम पौरुष जान ॥
श्रीनिवास (क) - १०२६
- ऒब्बनिगॆ ऒळ्ळॆय पौरुषतनवॆन्दरॆ, तानु हुट्टिद वंशवन्नु आळुव सामर्थ्यवन्नु तन्नदागि मादिकॊळ्ळुवुदु.
मूलम् - १०२६
नल्लाण्मै ऎऩ्पदु ऒरुवऱ्कुत् ताऩ्पिऱन्द
इल्लाण्मै आक्किक् कॊळल्। १०२६
विश्वास-प्रस्तुतिः - १०२७
अमरगत्तु वऩ्कण्णर् पोलत् तमरगत्तुम्
आऱ्ऱुवार् मेऱ्ऱे पॊऱै। १०२७
श्री-राम-देशिकः - १०२७
धीरो वहेद्युद्धभारं यथा बहुषु सत्स्वापि ।
शक्तस्तथा वहेद्वंशभारमन्येषु सत्स्वापि ॥ १०२७॥
NVK Ashraf choice (en) - १०२७
१०२७
As in the battlefield, the burden of social work
Also falls on the capable. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०२७
1027 amarakattu vaṉkaṇṇar pōlat tamarakattu
āṟṟuvār mēṟṟē poṟai.
1027. The brunt of the battle falls on the victorious; the burden of the family on the competent few.
शुद्धानन्द-भारती (en) - १०२७
7. அமரகத்து வன்கண்ணார் போலத் தமரகத்தும்
ஆற்றுவார் மேற்றே பொறை.
Like dauntless heroes in battle field
The home-burden rests on the bold. 1027
वेङ्कटकृष्ण (हि) - १०२७
1027
महावीर रणक्षेत्र में, ज्यों हैं जिम्मेदार ।
त्यों है सुयोग्य व्यक्ति पर, निज कुटुंब का भार ॥
श्रीनिवास (क) - १०२७
- रणरङ्गदल्लि रक्षणॆय भारवन्नु हॆदरदॆ हॊत्त वीररन्तॆ तम्म कुटुम्ब वर्गद हॊणॆयन्नु समर्थवागि हॊरबल्ल शक्तिवन्तर मेलॆये वंशद भारविरुत्तदॆ.
मूलम् - १०२७
अमरगत्तु वऩ्कण्णर् पोलत् तमरगत्तुम्
आऱ्ऱुवार् मेऱ्ऱे पॊऱै। १०२७
विश्वास-प्रस्तुतिः - १०२८
कुडिसॆय्वार्क् किल्लै परुवम् मडिसॆय्दु
माऩङ् गरुदक् कॆडुम्। १०२८
श्री-राम-देशिकः - १०२८
कुलगौरवरक्षार्थं कालो नात्र प्रतीक्ष्यताम् ।
आलस्यात् कालकाङ्क्षायां हीयते कुलगौरवम् ॥ १०२८॥
NVK Ashraf choice (en) - १०२८
१०२८
There is no set time for social service.
To put off is to ruin repute. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०२८
1028 kuṭiceyvārkku illai paruvam maṭiceytu
māṉam karutak keṭum.
1028. To pure householders there is no cessation of work. One’s false prestige leads to the ruin of one’s family.
शुद्धानन्द-भारती (en) - १०२८
8. குடிசெய்வார்க்கு இல்லை பருவம் மடிசெய்து
மானம் கருதக் கெடும்.
No season have they who raise their race
Sloth and pride will honour efface. 1028
वेङ्कटकृष्ण (हि) - १०२८
1028
कुल-पालक का है नहीं, कोई अवसर खास ।
आलसवश मानी बने, तो होता है नाश ॥
श्रीनिवास (क) - १०२८
- वंशद कीर्तियन्नु बॆळसलिच्छिसुववरिगॆ तक्क कालवॆम्बुदु बेरॆ इल्ल; सोमारितनदिन्द तम्म हुसि अभिमानवन्नु लॆक्किसुववरादरॆ वंशद हिरिमॆयु नाशवागुवुदु.
मूलम् - १०२८
कुडिसॆय्वार्क् किल्लै परुवम् मडिसॆय्दु
माऩङ् गरुदक् कॆडुम्। १०२८
विश्वास-प्रस्तुतिः - १०२९
इडुम्बैक्के कॊळ्गलम् कॊल्लो कुटुम्बत्तैक्
कुऱ्ऱ मऱैप्पाऩ् उडम्बु। १०२९
श्री-राम-देशिकः - १०२९
कुलसम्भावितानार्थवारणे यत्नशालिनः ।
शरीरं कस्यचित्किन्नु दुःखमात्रैकभाजनम् ॥ १०२९॥
NVK Ashraf choice (en) - १०२९
१०२९
Is the body that protects one’s family against hurdles
A receptacle for hardships alone? *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १०२९
1029 iṭumpaikkē koḷkalam kollō kuṭumpattaik
kuṟṟam maṟaippāṉ uṭampu.
1029. Is he who protects his family from the ills of life a mere vessel of suffering?
शुद्धानन्द-भारती (en) - १०२९
9. இடும்பைக்கே கொள்கலங் கொல்லோ குடும்பத்தைக்
குற்றம் மறைப்பான் உடம்பு.
Is not his frame a vase for woes
Who from mishaps shields his house? 1029
वेङ्कटकृष्ण (हि) - १०२९
1029
जो होने देता नहीं, निज कुटुंब में दोष ।
उसका बने शरीर क्या, दुख-दर्दों का कोष ॥
श्रीनिवास (क) - १०२९
- तन्न वंशद अपनिन्दॆगळन्नु निवारिसुववन शरीरवु दुःखगळन्नु तुम्बुवुदक्कागिते इरुव पात्रयागिरुवुदो?
मूलम् - १०२९
इडुम्बैक्के कॊळ्गलम् कॊल्लो कुटुम्बत्तैक्
कुऱ्ऱ मऱैप्पाऩ् उडम्बु। १०२९
विश्वास-प्रस्तुतिः - १०३०
इडुक्कण्गाल् कॊऩ्ऱिड वीऴुम् अडुत्तूऩ्ऱुम्
नल्लाळ् इलाद कुडि। १०३०
श्री-राम-देशिकः - १०३०
???? ।
यस्मिन कुले भाविदुःखकुठाराभिहतः पतेत् ॥ १०३०॥
NVK Ashraf choice (en) - १०३०
१०३०
Society will crash axed by misfortune
Without good men to support it.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १०३०
1030 iṭukkaṇkāl koṉṟiṭa vīḻum aṭuttūṉṟum
nallāḷ ilāta kuṭi.
1030. The axe of adversity falls on the family which has no noble son to shield it.
शुद्धानन्द-भारती (en) - १०३०
10. இடுக்கண்கால் கொன்றிட வீழும் அடுத்தூன்றும்
நல்லாள் இலாத குடி.
A house will fall by a mishap
With no good man to prop it up. 1030
वेङ्कटकृष्ण (हि) - १०३०
1030
योग्य व्यक्ति कुल में नहीं, जो थामेगा टेक ।
जड़ में विपदा काटते, गिर जाये कुल नेक ॥
श्रीनिवास (क) - १०३०
- सङ्खट कालदल्लि ऒडनिद्दु आधारवागबल्ल ऒळ्ळॆय व्यक्तियु इल्लदिद्दरॆ, वंशवृक्षवु दुर्विधियॆम्ब कॊडलि एटिनिन्द कॆळगुरुळुवुदु.
मूलम् - १०३०
इडुक्कण्गाल् कॊऩ्ऱिड वीऴुम् अडुत्तूऩ्ऱुम्
नल्लाळ् इलाद कुडि। १०३०