विश्वास-प्रस्तुतिः - १००१
वैत्ताऩ्वाय् साऩ्ऱ पॆरुम्बॊरुळ् अह्दुण्णाऩ्
सॆत्ताऩ् सॆयक्किडन्ददु इल्। १००१
श्री-राम-देशिकः - १००१
अधिकारः १०१. निरर्थकं वित्तम्
अभुक्त्वा स्वार्जितं वित्तं गृहपूर्णं सुपुष्कलम् ।
मृतिं प्राप्तवतस्तस्य किं वित्तेन प्रयोजनम् ॥ १००१॥
NVK Ashraf choice (en) - १००१
१००१
A miser makes of his pile of vast wealth,
No more use than a corpse. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १००१
1001 vaittāṉvāy cāṉṟa perumporuL aḵtuṇṇāṉ
cettāṉ ceyakkiṭantatu il.
1001. He who does not make use of his hoarded wealth is really dead, though aliye; for he cannot do anything great.
शुद्धानन्द-भारती (en) - १००१
1. வைத்தான்வாய் சான்ற பெரும்பொருள் அஃதுண்ணான்
செத்தான் செயக்கிடந்தது இல்.
Dead is he with wealth in pile
Unenjoyed, it is futile. 1001
वेङ्कटकृष्ण (हि) - १००१
1001
भर कर घर भर प्रचुर धन, जो करता नहिं भोग ।
धन के नाते मृतक है, जब है नहिं उपयोग ॥
श्रीनिवास (क) - १००१
- ऒब्बनु मनॆतुम्ब हेरळवाद सिरियन्नु सङ्ग्रहिसिट्टु अदन्नु अनुभविसदॆ होदल्लि, बदुक्किद्दू सत्तहागॆ; आ सिरियिन्द याव उपयोगवू इल्लवागुवुदु.
मूलम् - १००१
वैत्ताऩ्वाय् साऩ्ऱ पॆरुम्बॊरुळ् अह्दुण्णाऩ्
सॆत्ताऩ् सॆयक्किडन्ददु इल्। १००१
विश्वास-प्रस्तुतिः - १००२
पॊरुळाऩाम् ऎल्लामॆऩ्ऱु ईयादु इवऱुम्
मरुळाऩाम् माणाप् पिऱप्पु १००२
श्री-राम-देशिकः - १००२
‘‘वित्तेन साध्यते सर्वम्’‘इति बुद्धया ह्युपार्जितम् ।
यो न दद्याद् ज्ञानशून्यः स नीचं जन्म विन्दते ॥ १००२॥
NVK Ashraf choice (en) - १००२
१००२
Believing wealth is everything, yet giving nothing,
The miser is ensnared in the misery of birth. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १००२
1002 poruḷāṉām ellāmeṉṟu īyātu ivaṟum
maruḷāṉām māṇāp piṟappu.
1002. The birth of a ghost awaits a miser who thinks he gains everything by hoarding wealth.
शुद्धानन्द-भारती (en) - १००२
2. பொருளானாம் எல்லாமென்று ஈயாது இவறும்
மருளானாம் மாணாப் பிறப்பு.
The niggard miser thinks wealth is all
He hoards, gives not is born devil. 1002
वेङ्कटकृष्ण (हि) - १००२
1002
‘सब होता है अर्थ से’, रख कर ऐसा ज्ञान ।
कंजूसी के मोह से, प्रेत-जन्म हो मलान ॥
श्रीनिवास (क) - १००२
- सिरियिन्दले ऎल्ल (सुख साधनगळु) उण्टागुवुदॆन्दु तिळिदु पररिगॆ कूडदिरुव कैपणतनद भ्रमॆयिन्द कीळाद जन्म उण्टागुवुदु.
मूलम् - १००२
पॊरुळाऩाम् ऎल्लामॆऩ्ऱु ईयादु इवऱुम्
मरुळाऩाम् माणाप् पिऱप्पु १००२
विश्वास-प्रस्तुतिः - १००३
ईट्टम् इवऱि इसैवेण्डा आडवर्
तोऱ्ऱम् निलक्कुप् पॊऱै। १००३
श्री-राम-देशिकः - १००३
धनार्जनैकलक्ष्या ये कृत्वा दानादिसत्क्रियाम् ।
नार्जयन्ति परां कीर्तिं भारायन्ते भुवस्तु ते ॥ १००३॥
NVK Ashraf choice (en) - १००३
१००३
Their very sight is a burden to earth
Who hoard wealth and not renown. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १००३
1003 īṭṭam ivaṟi icaivēṇṭā vāṭavar
tōṟṟam nilakkup poṟai.
1003. He who prefers mere accumulation of wealth to glory is a burden unto the earth.
शुद्धानन्द-भारती (en) - १००३
3. ஈட்டம் இவறி இசைவேண்டா ஆடவர்
தோற்றம் நிலக்குப் பொறை.
A burden he is to earth indeed
Who hoards without a worthy deed. 1003
वेङ्कटकृष्ण (हि) - १००३
1003
लोलुप संग्रह मात्र का, यश का नहीं विचार ।
ऐसे लोभी का जनम, है पृथ्वी को भार ॥
श्रीनिवास (क) - १००३
- कूडिट्ट सिरियन्ने बयसुत्त (शाश्वतवाद) कीर्तियन्नु कडॆगणिसुव जनर बाळु, भूमिगॆ भारवागुरुवुदु.
मूलम् - १००३
ईट्टम् इवऱि इसैवेण्डा आडवर्
तोऱ्ऱम् निलक्कुप् पॊऱै। १००३
विश्वास-प्रस्तुतिः - १००४
ऎच्चमॆऩ्ऱु ऎऩ्ऎण्णुङ् गॊल्लो ऒरुवराल्
नच्चप् पडाअ तवऩ्। १००४
श्री-राम-देशिकः - १००४
सर्वैरस्पृहणीयस्य दानकृत्यमजानतः ।
किं वावशिष्यते तस्य मरणानन्तरं भुवि ॥ १००४॥
NVK Ashraf choice (en) - १००४
१००४
What legacy can one, who is loved by none,
Think of leaving behind?
( Shuddhananda Bharatiar), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १००४
1004 eccameṉṟu eṉeṇṇum kollō oruvarāl
naccap paṭāa tavaṉ.
1004. What awaits one if one cannot win the affections of others?
शुद्धानन्द-भारती (en) - १००४
4. எச்சமென்று என்எண்ணுங் கொல்லோ ஒருவரால்
நச்சப் படாஅ தவன்.
What legacy can he leave behind
Who is for approach too unkind. 1004
वेङ्कटकृष्ण (हि) - १००४
1004
किसी एक से भी नहीं, किया गया जो प्यार ।
निज अवशेष स्वरूप वह, किसको करे विचार ॥
श्रीनिवास (क) - १००४
- परोपकार गुणदिन्द ऒब्बर प्रीतिगू पात्रनागदवनु, तानु सत्तमेलॆ तन्न बळि यावुदु स्थिरवागि उळियुवुदॆन्दु भाविसुत्तानॆ?
मूलम् - १००४
ऎच्चमॆऩ्ऱु ऎऩ्ऎण्णुङ् गॊल्लो ऒरुवराल्
नच्चप् पडाअ तवऩ्। १००४
विश्वास-प्रस्तुतिः - १००५
कॊडुप्पदूउम् तुय्प्पदूउम् इल्लार्क्कु अडुक्किय
कोडियुण् डायिऩुम् इल्। १००५
श्री-राम-देशिकः - १००५
दानं परेभ्यः स्वेनापि भोगश्चेत्युभयं नृणाम् ।
यदि न स्यात् कोटिसङ्ख्यधनपुञ्जेन किं फलम् ॥ १००५॥
NVK Ashraf choice (en) - १००५
१००५
Wealth, though millions manifold, amounts to nothing
If one neither gives nor enjoys it.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १००५
1005 koṭuppatūum tuyppatūum illārkku aṭukkiya
kōṭiuṇ ṭāyiṉum il.
1005. Of what avail is the untold wealth of one who neither gives nor enjoys it?
शुद्धानन्द-भारती (en) - १००५
5. கொடுப்பதூஉம் துய்ப்பதூஉம் இல்லார்க்கு அடுக்கிய
கோடிஉண் டாயினும் இல்.
What is the good of crores they hoard
To give and enjoy whose heart is hard. 1005
वेङ्कटकृष्ण (हि) - १००५
1005
जो करते नहिं दान ही, करते भी नहिं भोग ।
कोटि कोटि धन क्यों न हो, निर्धन हैं वे लोग ॥
श्रीनिवास (क) - १००५
- पररिगॆ कॊडुव उदार बुद्धियागली, तानु अनुभविसि सुखपडुव धाराळ बुद्धियागली इल्लदवरिगॆ मेलॆ मेलॆ हेरिसिट्ट हण कोटिगट्टलॆ बन्दूदगिदरू अदरिन्द प्रयोजनविल्ल.
मूलम् - १००५
कॊडुप्पदूउम् तुय्प्पदूउम् इल्लार्क्कु अडुक्किय
कोडियुण् डायिऩुम् इल्। १००५
विश्वास-प्रस्तुतिः - १००६
एदम् पॆरुञ्जॆल्वम् ताऩ्तुव्वाऩ् तक्कार्क्कॊऩ्ऱु
ईदल् इयल्बिला ताऩ्। १००६
श्री-राम-देशिकः - १००६
सत्पात्रदानरूपेण गुणेन रहितो नरः ।
स्वयं भोक्तुमनिच्छंश्च रोगः स्यात् स्वीयसम्पदाम् ॥ १००६॥
NVK Ashraf choice (en) - १००६
१००६
Riches are a curse when neither enjoyed,
Nor given to the worthy.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १००६
1006 ētam peruñcelvam tāṉtuvvāṉ takkārkkuoṉṟu
ītal iliyalpilā tāṉ.
1006. Abundance of wealth is not a blessing but a curse to one who can neither enjoy it nor spend it on the deserving.
शुद्धानन्द-भारती (en) - १००६
6. ஏதம் பெருஞ்செல்வம் தான்றுவ்வான் தக்கார்க்கொன்று
ஈதல் இயல்பிலா தான்.
Great wealth unused for oneself nor
To worthy men is but a slur. 1006
वेङ्कटकृष्ण (हि) - १००६
1006
योग्य व्यक्ति को कुछ न दे, स्वयं न करता भोग ।
विपुल संपदा के लिये, इस गुण का नर रोग ॥
श्रीनिवास (क) - १००६
- तानु अनुभविसदॆ, तक्कवरिगॆ कॊट्टु नॆरवागुव स्वभाववू इल्लदॆ बाळुववनु, तन्नलिरुव हेरळवाद हणक्कॆ ताने कुत्तागि परिणमिसुवनु.
मूलम् - १००६
एदम् पॆरुञ्जॆल्वम् ताऩ्तुव्वाऩ् तक्कार्क्कॊऩ्ऱु
ईदल् इयल्बिला ताऩ्। १००६
विश्वास-प्रस्तुतिः - १००७
अऱ्ऱार्क्कॊऩ्ऱु आऱ्ऱादाऩ् सॆल्वम् मिगनलम्
पॆऱ्ऱाळ् तमियळ्मूत् तऱ्ऱु। १००७
श्री-राम-देशिकः - १००७
अदत्वैव दरिद्रेभ्यो रक्षितं केनचिद्धनम् ।
अनूढसुन्दरीप्राप्तवार्धकेन समं भवेत् ॥ १००७॥
NVK Ashraf choice (en) - १००७
१००७
Wealth not given to the needy goes waste
Like a lovely spinster growing old. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १००७
1007 aṟṟārkkoṉṟu āṟṟātāṉ celvam mikanalam
peṟṟāṉ tamiyaḷmūt taṟṟu.
1007. The wealth that is not spent on the needy is as barren as the withering charm of a spinster.
शुद्धानन्द-भारती (en) - १००७
7. அற்றார்க்கொன்று ஆற்றாதான் செல்வம் மிகநலம்
பெற்றாள் தமியள்மூத் தற்று.
Who loaths to help have-nots, his gold
Is like a spinster-belle grown old. 1007
वेङ्कटकृष्ण (हि) - १००७
1007
कुछ देता नहिं अधन को, ऐसों का धन जाय ।
क्वाँरी रह अति गुणवती, ज्यों बूढ़ी हो जाय ॥
श्रीनिवास (क) - १००७
- कैलागद बड जनरिगॆ सहाय माडदवन सिरियु, अति सुन्दरियाद ऒब्ब हॆण्णु (गण्डनिल्लदॆ) एकाङ्गियागि बाळि मुदुकियादन्तॆ.
मूलम् - १००७
अऱ्ऱार्क्कॊऩ्ऱु आऱ्ऱादाऩ् सॆल्वम् मिगनलम्
पॆऱ्ऱाळ् तमियळ्मूत् तऱ्ऱु। १००७
विश्वास-प्रस्तुतिः - १००८
नच्चप् पडादवऩ् सॆल्वम् नडुवूरुळ्
नच्चु मरम्बऴुत् तऱ्ऱु। १००८
श्री-राम-देशिकः - १००८
???? ।
ग्राममध्ये फलैः पूर्णो यथैव विषपादपः ॥ १००८॥
NVK Ashraf choice (en) - १००८
१००८
The wealth of the unloved is like a poisonous tree
That ripens in the heart of a village.*
(P.S. Sundaram), (Satguru Subramuniyaswami)
NVK Ashraf notes (en) - १००८
१००८. Compare with २१६. “When wealth comes to the large-hearted, it is like the village tree coming to fruit” * - (C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - १००८
1008 naccap paṭātavaṉ celvam naṭuvūruḷ
naccu marampaḻut taṟṟu.
1008. The wealth of a miser is like the fruit of a poison-tree in the heart of a village.
शुद्धानन्द-भारती (en) - १००८
8. நச்சப் படாதவன் செல்வம் நடுவூருள்
நச்சு மரம்பழுத் தற்று.
The idle wealth of unsought men
Is poison-fruit-tree amidst a town. 1008
वेङ्कटकृष्ण (हि) - १००८
1008
अप्रिय जन के पास यदि, आश्रित हो संपत्ति ।
ग्राम-मध्य विष-वृक्ष ज्यों, पावे फल-संपत्ति ॥
श्रीनिवास (क) - १००८
- परोपकार गुणविल्लदॆ यारिगू बेडादवन सिरियु ऊरिन मध्यदल्लि विषपूरितवाद इट्टिय मरवु फल बिट्टन्तॆ.
मूलम् - १००८
नच्चप् पडादवऩ् सॆल्वम् नडुवूरुळ्
नच्चु मरम्बऴुत् तऱ्ऱु। १००८
विश्वास-प्रस्तुतिः - १००९
अऩ्पॊरीइत् तऱ्सॆऱ्ऱु अऱनोक्कादु ईट्टिय
ऒण्बॊरुळ् कॊळ्वार् पिऱर्। १००९
श्री-राम-देशिकः - १००९
अभुक्त्वैव स्वयं धर्मकृत्वा प्रीतिमन्तरा ।
रक्षितं केनचिद्वित्तं लब्ध्वान्यः सुखमाप्नुयात् ॥ १००९॥
NVK Ashraf choice (en) - १००९
१००९
Strangers shall possess that wealth
Amassed without love, comfort or scruples.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १००९
1009 aṉporīit taṉceṟṟu aṟamnōkkātu īṭṭiya
oṇporuḷ koḷvār piṟar.
1009. Strangers inherit the great wealth of a miser who neither enjoys it nor gives.
शुद्धानन्द-भारती (en) - १००९
9. அன்பொரீஇத் தற்செற்று அறநோக்காது ஈட்டிய
ஒண்பொருள் கொள்வார் பிறர்.
Others usurp the shining gold
In loveless, stingy, vicious hold. 1009
वेङ्कटकृष्ण (हि) - १००९
1009
प्रेम-भाव तज कर तथा, भाव धर्म से जन्य ।
आत्म-द्रोह कर जो जमा, धन हथियाते अन्य ॥
श्रीनिवास (क) - १००९
- प्रीति इल्लदॆ. तन्नन्नु कष्टक्कॆ गुरिपडिसिकॊण्डु, धर्मवन्नु लॆक्किसदॆ, सेरिसिट्ट ऒब्बन हेरळवाद सिरियन्नु (कॊनॆयल्लि) पडॆदु अनुभविसुववरु बेरॆयवरे.
मूलम् - १००९
अऩ्पॊरीइत् तऱ्सॆऱ्ऱु अऱनोक्कादु ईट्टिय
ऒण्बॊरुळ् कॊळ्वार् पिऱर्। १००९
विश्वास-प्रस्तुतिः - १०१०
सीरुडैच् चॆल्वर् सिऱुदुऩि मारि
वऱङ्गूर्न् दऩैयदु उडैत्तु। १०१०
श्री-राम-देशिकः - १०१०
वृष्टमेघः पुनर्नीरलाभाद् वृद्धिं यथाश्नुते ।
समृद्धनां च दारिद्र्य तथा तात्कालिकं भवेत् ॥ १०१०॥
NVK Ashraf choice (en) - १०१०
१०१०
The brief want of the benign rich
Is like the monsoon clouds just shed its moisture.
( Shuddhananda Bharatiar), (N.V.K. Ashraf)
NVK Ashraf notes (en) - १०१०
१०१०. Compare with २१९. “The poverty of a generous man is nothing but his inability to exercise his generosity” * - (W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १०१०
1010 cīruṭaic celvar ciṟutuṉi māri
vaṟaṅkūrn taṉaiyatu uṭaittu.
1010. The short-lived poverty of the generous rich is the drought of rain-laden clouds.
शुद्धानन्द-भारती (en) - १०१०
10. சீருடைச் செல்வர் சிறுதுனி மாரி
வறங்கூர்ந் தனையது உடைத்து.
The brief want of the rich benign
Is like rainclouds growing thin. 1010
वेङ्कटकृष्ण (हि) - १०१०
1010
उनकी क्षणिक दरिद्रता, जो नामी धनवान ।
जल से खाली जलद का, है स्वभाव समान ॥
श्रीनिवास (क) - १०१०
- कीर्तिशालिगळाद सिरिवन्तर अल्प कालद बडतनवु, लोकदनॆलॆगॆ कारणवाद मोडगळु आकाशदल्लि चॆदुरि बडवादन्तॆ.
मूलम् - १०१०
सीरुडैच् चॆल्वर् सिऱुदुऩि मारि
वऱङ्गूर्न् दऩैयदु उडैत्तु। १०१०