०६ नण्ड्रियिल्सॆल्वम्

विश्वास-प्रस्तुतिः - १००१

वैत्ताऩ्वाय् साऩ्ऱ पॆरुम्बॊरुळ् अह्दुण्णाऩ्
सॆत्ताऩ् सॆयक्किडन्ददु इल्। १००१

श्री-राम-देशिकः - १००१

अधिकारः १०१. निरर्थकं वित्तम्
अभुक्त्वा स्वार्जितं वित्तं गृहपूर्णं सुपुष्कलम् ।
मृतिं प्राप्तवतस्तस्य किं वित्तेन प्रयोजनम् ॥ १००१॥

NVK Ashraf choice (en) - १००१

१००१
A miser makes of his pile of vast wealth,
No more use than a corpse. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १००१

1001 vaittāṉvāy cāṉṟa perumporuL aḵtuṇṇāṉ
cettāṉ ceyakkiṭantatu il.

1001. He who does not make use of his hoarded wealth is really dead, though aliye; for he cannot do anything great.

शुद्धानन्द-भारती (en) - १००१

1. வைத்தான்வாய் சான்ற பெரும்பொருள் அஃதுண்ணான்
செத்தான் செயக்கிடந்தது இல்.
Dead is he with wealth in pile
Unenjoyed, it is futile. 1001

वेङ्कटकृष्ण (हि) - १००१

1001 भर कर घर भर प्रचुर धन, जो करता नहिं भोग ।
धन के नाते मृतक है, जब है नहिं उपयोग ॥

श्रीनिवास (क) - १००१
  1. ऒब्बनु मनॆतुम्ब हेरळवाद सिरियन्नु सङ्ग्रहिसिट्टु अदन्नु अनुभविसदॆ होदल्लि, बदुक्किद्दू सत्तहागॆ; आ सिरियिन्द याव उपयोगवू इल्लवागुवुदु.
मूलम् - १००१

वैत्ताऩ्वाय् साऩ्ऱ पॆरुम्बॊरुळ् अह्दुण्णाऩ्
सॆत्ताऩ् सॆयक्किडन्ददु इल्। १००१

विश्वास-प्रस्तुतिः - १००२

पॊरुळाऩाम् ऎल्लामॆऩ्ऱु ईयादु इवऱुम्
मरुळाऩाम् माणाप् पिऱप्पु १००२

श्री-राम-देशिकः - १००२

‘‘वित्तेन साध्यते सर्वम्’‘इति बुद्धया ह्युपार्जितम् ।
यो न दद्याद् ज्ञानशून्यः स नीचं जन्म विन्दते ॥ १००२॥

NVK Ashraf choice (en) - १००२

१००२
Believing wealth is everything, yet giving nothing,
The miser is ensnared in the misery of birth. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - १००२

1002 poruḷāṉām ellāmeṉṟu īyātu ivaṟum
maruḷāṉām māṇāp piṟappu.

1002. The birth of a ghost awaits a miser who thinks he gains everything by hoarding wealth.

शुद्धानन्द-भारती (en) - १००२

2. பொருளானாம் எல்லாமென்று ஈயாது இவறும்
மருளானாம் மாணாப் பிறப்பு.
The niggard miser thinks wealth is all
He hoards, gives not is born devil. 1002

वेङ्कटकृष्ण (हि) - १००२

1002 ‘सब होता है अर्थ से’, रख कर ऐसा ज्ञान ।
कंजूसी के मोह से, प्रेत-जन्म हो मलान ॥

श्रीनिवास (क) - १००२
  1. सिरियिन्दले ऎल्ल (सुख साधनगळु) उण्टागुवुदॆन्दु तिळिदु पररिगॆ कूडदिरुव कैपणतनद भ्रमॆयिन्द कीळाद जन्म उण्टागुवुदु.
मूलम् - १००२

पॊरुळाऩाम् ऎल्लामॆऩ्ऱु ईयादु इवऱुम्
मरुळाऩाम् माणाप् पिऱप्पु १००२

विश्वास-प्रस्तुतिः - १००३

ईट्टम् इवऱि इसैवेण्डा आडवर्
तोऱ्ऱम् निलक्कुप् पॊऱै। १००३

श्री-राम-देशिकः - १००३

धनार्जनैकलक्ष्या ये कृत्वा दानादिसत्क्रियाम् ।
नार्जयन्ति परां कीर्तिं भारायन्ते भुवस्तु ते ॥ १००३॥

NVK Ashraf choice (en) - १००३

१००३
Their very sight is a burden to earth
Who hoard wealth and not renown. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - १००३

1003 īṭṭam ivaṟi icaivēṇṭā vāṭavar
tōṟṟam nilakkup poṟai.

1003. He who prefers mere accumulation of wealth to glory is a burden unto the earth.

शुद्धानन्द-भारती (en) - १००३

3. ஈட்டம் இவறி இசைவேண்டா ஆடவர்
தோற்றம் நிலக்குப் பொறை.
A burden he is to earth indeed
Who hoards without a worthy deed. 1003

वेङ्कटकृष्ण (हि) - १००३

1003 लोलुप संग्रह मात्र का, यश का नहीं विचार ।
ऐसे लोभी का जनम, है पृथ्वी को भार ॥

श्रीनिवास (क) - १००३
  1. कूडिट्ट सिरियन्ने बयसुत्त (शाश्वतवाद) कीर्तियन्नु कडॆगणिसुव जनर बाळु, भूमिगॆ भारवागुरुवुदु.
मूलम् - १००३

ईट्टम् इवऱि इसैवेण्डा आडवर्
तोऱ्ऱम् निलक्कुप् पॊऱै। १००३

विश्वास-प्रस्तुतिः - १००४

ऎच्चमॆऩ्ऱु ऎऩ्ऎण्णुङ् गॊल्लो ऒरुवराल्
नच्चप् पडाअ तवऩ्। १००४

श्री-राम-देशिकः - १००४

सर्वैरस्पृहणीयस्य दानकृत्यमजानतः ।
किं वावशिष्यते तस्य मरणानन्तरं भुवि ॥ १००४॥

NVK Ashraf choice (en) - १००४

१००४
What legacy can one, who is loved by none,
Think of leaving behind?
( Shuddhananda Bharatiar), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १००४

1004 eccameṉṟu eṉeṇṇum kollō oruvarāl
naccap paṭāa tavaṉ.

1004. What awaits one if one cannot win the affections of others?

शुद्धानन्द-भारती (en) - १००४

4. எச்சமென்று என்எண்ணுங் கொல்லோ ஒருவரால்
நச்சப் படாஅ தவன்.
What legacy can he leave behind
Who is for approach too unkind. 1004

वेङ्कटकृष्ण (हि) - १००४

1004 किसी एक से भी नहीं, किया गया जो प्यार ।
निज अवशेष स्वरूप वह, किसको करे विचार ॥

श्रीनिवास (क) - १००४
  1. परोपकार गुणदिन्द ऒब्बर प्रीतिगू पात्रनागदवनु, तानु सत्तमेलॆ तन्न बळि यावुदु स्थिरवागि उळियुवुदॆन्दु भाविसुत्तानॆ?
मूलम् - १००४

ऎच्चमॆऩ्ऱु ऎऩ्ऎण्णुङ् गॊल्लो ऒरुवराल्
नच्चप् पडाअ तवऩ्। १००४

विश्वास-प्रस्तुतिः - १००५

कॊडुप्पदूउम् तुय्प्पदूउम् इल्लार्क्कु अडुक्किय
कोडियुण् डायिऩुम् इल्। १००५

श्री-राम-देशिकः - १००५

दानं परेभ्यः स्वेनापि भोगश्चेत्युभयं नृणाम् ।
यदि न स्यात् कोटिसङ्ख्यधनपुञ्जेन किं फलम् ॥ १००५॥

NVK Ashraf choice (en) - १००५

१००५
Wealth, though millions manifold, amounts to nothing
If one neither gives nor enjoys it.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १००५

1005 koṭuppatūum tuyppatūum illārkku aṭukkiya
kōṭiuṇ ṭāyiṉum il.

1005. Of what avail is the untold wealth of one who neither gives nor enjoys it?

शुद्धानन्द-भारती (en) - १००५

5. கொடுப்பதூஉம் துய்ப்பதூஉம் இல்லார்க்கு அடுக்கிய
கோடிஉண் டாயினும் இல்.
What is the good of crores they hoard
To give and enjoy whose heart is hard. 1005

वेङ्कटकृष्ण (हि) - १००५

1005 जो करते नहिं दान ही, करते भी नहिं भोग ।
कोटि कोटि धन क्यों न हो, निर्धन हैं वे लोग ॥

श्रीनिवास (क) - १००५
  1. पररिगॆ कॊडुव उदार बुद्धियागली, तानु अनुभविसि सुखपडुव धाराळ बुद्धियागली इल्लदवरिगॆ मेलॆ मेलॆ हेरिसिट्ट हण कोटिगट्टलॆ बन्दूदगिदरू अदरिन्द प्रयोजनविल्ल.
मूलम् - १००५

कॊडुप्पदूउम् तुय्प्पदूउम् इल्लार्क्कु अडुक्किय
कोडियुण् डायिऩुम् इल्। १००५

विश्वास-प्रस्तुतिः - १००६

एदम् पॆरुञ्जॆल्वम् ताऩ्तुव्वाऩ् तक्कार्क्कॊऩ्ऱु
ईदल् इयल्बिला ताऩ्। १००६

श्री-राम-देशिकः - १००६

सत्पात्रदानरूपेण गुणेन रहितो नरः ।
स्वयं भोक्तुमनिच्छंश्च रोगः स्यात् स्वीयसम्पदाम् ॥ १००६॥

NVK Ashraf choice (en) - १००६

१००६
Riches are a curse when neither enjoyed,
Nor given to the worthy.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १००६

1006 ētam peruñcelvam tāṉtuvvāṉ takkārkkuoṉṟu
ītal iliyalpilā tāṉ.

1006. Abundance of wealth is not a blessing but a curse to one who can neither enjoy it nor spend it on the deserving.

शुद्धानन्द-भारती (en) - १००६

6. ஏதம் பெருஞ்செல்வம் தான்றுவ்வான் தக்கார்க்கொன்று
ஈதல் இயல்பிலா தான்.
Great wealth unused for oneself nor
To worthy men is but a slur. 1006

वेङ्कटकृष्ण (हि) - १००६

1006 योग्य व्यक्ति को कुछ न दे, स्वयं न करता भोग ।
विपुल संपदा के लिये, इस गुण का नर रोग ॥

श्रीनिवास (क) - १००६
  1. तानु अनुभविसदॆ, तक्कवरिगॆ कॊट्टु नॆरवागुव स्वभाववू इल्लदॆ बाळुववनु, तन्नलिरुव हेरळवाद हणक्कॆ ताने कुत्तागि परिणमिसुवनु.
मूलम् - १००६

एदम् पॆरुञ्जॆल्वम् ताऩ्तुव्वाऩ् तक्कार्क्कॊऩ्ऱु
ईदल् इयल्बिला ताऩ्। १००६

विश्वास-प्रस्तुतिः - १००७

अऱ्ऱार्क्कॊऩ्ऱु आऱ्ऱादाऩ् सॆल्वम् मिगनलम्
पॆऱ्ऱाळ् तमियळ्मूत् तऱ्ऱु। १००७

श्री-राम-देशिकः - १००७

अदत्वैव दरिद्रेभ्यो रक्षितं केनचिद्धनम् ।
अनूढसुन्दरीप्राप्तवार्धकेन समं भवेत् ॥ १००७॥

NVK Ashraf choice (en) - १००७

१००७
Wealth not given to the needy goes waste
Like a lovely spinster growing old. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १००७

1007 aṟṟārkkoṉṟu āṟṟātāṉ celvam mikanalam
peṟṟāṉ tamiyaḷmūt taṟṟu.

1007. The wealth that is not spent on the needy is as barren as the withering charm of a spinster.

शुद्धानन्द-भारती (en) - १००७

7. அற்றார்க்கொன்று ஆற்றாதான் செல்வம் மிகநலம்
பெற்றாள் தமியள்மூத் தற்று.
Who loaths to help have-nots, his gold
Is like a spinster-belle grown old. 1007

वेङ्कटकृष्ण (हि) - १००७

1007 कुछ देता नहिं अधन को, ऐसों का धन जाय ।
क्वाँरी रह अति गुणवती, ज्यों बूढ़ी हो जाय ॥

श्रीनिवास (क) - १००७
  1. कैलागद बड जनरिगॆ सहाय माडदवन सिरियु, अति सुन्दरियाद ऒब्ब हॆण्णु (गण्डनिल्लदॆ) एकाङ्गियागि बाळि मुदुकियादन्तॆ.
मूलम् - १००७

अऱ्ऱार्क्कॊऩ्ऱु आऱ्ऱादाऩ् सॆल्वम् मिगनलम्
पॆऱ्ऱाळ् तमियळ्मूत् तऱ्ऱु। १००७

विश्वास-प्रस्तुतिः - १००८

नच्चप् पडादवऩ् सॆल्वम् नडुवूरुळ्
नच्चु मरम्बऴुत् तऱ्ऱु। १००८

श्री-राम-देशिकः - १००८

???? ।
ग्राममध्ये फलैः पूर्णो यथैव विषपादपः ॥ १००८॥

NVK Ashraf choice (en) - १००८

१००८
The wealth of the unloved is like a poisonous tree
That ripens in the heart of a village.*
(P.S. Sundaram), (Satguru Subramuniyaswami)

NVK Ashraf notes (en) - १००८

१००८. Compare with २१६. “When wealth comes to the large-hearted, it is like the village tree coming to fruit” * - (C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - १००८

1008 naccap paṭātavaṉ celvam naṭuvūruḷ
naccu marampaḻut taṟṟu.

1008. The wealth of a miser is like the fruit of a poison-tree in the heart of a village.

शुद्धानन्द-भारती (en) - १००८

8. நச்சப் படாதவன் செல்வம் நடுவூருள்
நச்சு மரம்பழுத் தற்று.
The idle wealth of unsought men
Is poison-fruit-tree amidst a town. 1008

वेङ्कटकृष्ण (हि) - १००८

1008 अप्रिय जन के पास यदि, आश्रित हो संपत्ति ।
ग्राम-मध्य विष-वृक्ष ज्यों, पावे फल-संपत्ति ॥

श्रीनिवास (क) - १००८
  1. परोपकार गुणविल्लदॆ यारिगू बेडादवन सिरियु ऊरिन मध्यदल्लि विषपूरितवाद इट्टिय मरवु फल बिट्टन्तॆ.
मूलम् - १००८

नच्चप् पडादवऩ् सॆल्वम् नडुवूरुळ्
नच्चु मरम्बऴुत् तऱ्ऱु। १००८

विश्वास-प्रस्तुतिः - १००९

अऩ्पॊरीइत् तऱ्सॆऱ्ऱु अऱनोक्कादु ईट्टिय
ऒण्बॊरुळ् कॊळ्वार् पिऱर्। १००९

श्री-राम-देशिकः - १००९

अभुक्त्वैव स्वयं धर्मकृत्वा प्रीतिमन्तरा ।
रक्षितं केनचिद्वित्तं लब्ध्वान्यः सुखमाप्नुयात् ॥ १००९॥

NVK Ashraf choice (en) - १००९

१००९
Strangers shall possess that wealth
Amassed without love, comfort or scruples.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १००९

1009 aṉporīit taṉceṟṟu aṟamnōkkātu īṭṭiya
oṇporuḷ koḷvār piṟar.

1009. Strangers inherit the great wealth of a miser who neither enjoys it nor gives.

शुद्धानन्द-भारती (en) - १००९

9. அன்பொரீஇத் தற்செற்று அறநோக்காது ஈட்டிய
ஒண்பொருள் கொள்வார் பிறர்.
Others usurp the shining gold
In loveless, stingy, vicious hold. 1009

वेङ्कटकृष्ण (हि) - १००९

1009 प्रेम-भाव तज कर तथा, भाव धर्म से जन्य ।
आत्म-द्रोह कर जो जमा, धन हथियाते अन्य ॥

श्रीनिवास (क) - १००९
  1. प्रीति इल्लदॆ. तन्नन्नु कष्टक्कॆ गुरिपडिसिकॊण्डु, धर्मवन्नु लॆक्किसदॆ, सेरिसिट्ट ऒब्बन हेरळवाद सिरियन्नु (कॊनॆयल्लि) पडॆदु अनुभविसुववरु बेरॆयवरे.
मूलम् - १००९

अऩ्पॊरीइत् तऱ्सॆऱ्ऱु अऱनोक्कादु ईट्टिय
ऒण्बॊरुळ् कॊळ्वार् पिऱर्। १००९

विश्वास-प्रस्तुतिः - १०१०

सीरुडैच् चॆल्वर् सिऱुदुऩि मारि
वऱङ्गूर्न् दऩैयदु उडैत्तु। १०१०

श्री-राम-देशिकः - १०१०

वृष्टमेघः पुनर्नीरलाभाद् वृद्धिं यथाश्नुते ।
समृद्धनां च दारिद्र्य तथा तात्कालिकं भवेत् ॥ १०१०॥

NVK Ashraf choice (en) - १०१०

१०१०
The brief want of the benign rich
Is like the monsoon clouds just shed its moisture.
( Shuddhananda Bharatiar), (N.V.K. Ashraf)

NVK Ashraf notes (en) - १०१०

१०१०. Compare with २१९. “The poverty of a generous man is nothing but his inability to exercise his generosity” * - (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - १०१०

1010 cīruṭaic celvar ciṟutuṉi māri
vaṟaṅkūrn taṉaiyatu uṭaittu.

1010. The short-lived poverty of the generous rich is the drought of rain-laden clouds.

शुद्धानन्द-भारती (en) - १०१०

10. சீருடைச் செல்வர் சிறுதுனி மாரி
வறங்கூர்ந் தனையது உடைத்து.
The brief want of the rich benign
Is like rainclouds growing thin. 1010

वेङ्कटकृष्ण (हि) - १०१०

1010 उनकी क्षणिक दरिद्रता, जो नामी धनवान ।
जल से खाली जलद का, है स्वभाव समान ॥

श्रीनिवास (क) - १०१०
  1. कीर्तिशालिगळाद सिरिवन्तर अल्प कालद बडतनवु, लोकदनॆलॆगॆ कारणवाद मोडगळु आकाशदल्लि चॆदुरि बडवादन्तॆ.
मूलम् - १०१०

सीरुडैच् चॆल्वर् सिऱुदुऩि मारि
वऱङ्गूर्न् दऩैयदु उडैत्तु। १०१०