विश्वास-प्रस्तुतिः - ९९१
ऎण्बदत्ताल् ऎय्दल् ऎळिदॆऩ्प यार्माट्टुम्
पण्बुडैमै ऎऩ्ऩुम् वऴक्कु। ९९१
श्री-राम-देशिकः - ९९१
अधिकारः १००. अनुसृत्य प्रवर्तनम्
सौलभ्येन समैः साकमनुसृत्य प्रवर्तनात् ।
विशिष्टगुणसंप्राप्तिः सुलभेति सतां मतम् ॥ ९९१॥
NVK Ashraf choice (en) - ९९१
०९९१
The demeanor called courtesy, they say,
Comes easily to those easily accessible to all.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ९९१
991 eṇpatattāl eytal eḷiteṉpa yārmāṭṭum
paṇpuṭaimai eṉṉum vaḻakku.
991. Be cautious and easy of access. You will command the homage of the world.
शुद्धानन्द-भारती (en) - ९९१
1. எண்பதத்தால் எய்தல் எளிதென்ப யார்மாட்டும்
பண்புடைமை என்னும் வழக்கு.
To the polite free of access
Easily comes courteousness. 991
वेङ्कटकृष्ण (हि) - ९९१
991
मिलनसार रहते अगर, सब लोगों को मान ।
पाना शिष्टाचार है, कहते हैं आसान ॥
श्रीनिवास (क) - ९९१
- ऒब्बनु ऎल्लरल्लियू सुलभवागि सेरुववनादरॆ, अवनिगॆ सद्गुणगळन्नु पडॆयुवुदू सुलभ ऎन्दु ज्ञानिगळु हेळुवरु.
मूलम् - ९९१
ऎण्बदत्ताल् ऎय्दल् ऎळिदॆऩ्प यार्माट्टुम्
पण्बुडैमै ऎऩ्ऩुम् वऴक्कु। ९९१
विश्वास-प्रस्तुतिः - ९९२
अऩ्पुडैमै आऩ्ऱ कुडिप्पिऱत्तल् इव्विरण्डुम्
पण्बुडैमै ऎऩ्ऩुम् वऴक्कु। ९९२
श्री-राम-देशिकः - ९९२
प्रेम्णा प्रवर्तनं शुद्धविख्यातकुलजन्म च ।
द्वयमेतन्महत्वाख्यगुणं यच्छति कस्यचित् ॥ ९९२॥
NVK Ashraf choice (en) - ९९२
०९९२
Kindness and exalted birth: these two
Constitute the demeanor called courtesy.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ९९२
992 aṉpuṭaimai āṉṟa kuṭippiṟattal ivviraṇṭum
paṇpuṭaimai eṉṉum vaḻakku.
992. Courtesy springs from love and noble lineage.
शुद्धानन्द-भारती (en) - ९९२
2. அன்புடைமை ஆன்ற குடிப்பிறத்தல் இவ்விரண்டும்
பண்புடைமை என்னும் வழக்கு.
Humanity and noble birth
Develop courtesy and moral worth. 992
वेङ्कटकृष्ण (हि) - ९९२
992
उत्तम कुल में जन्म औ’, प्रेम पूर्ण व्यवहार ।
दोनों शिष्टाचार के, हैं ही श्रेष्ठ प्रकार ॥
श्रीनिवास (क) - ९९२
- प्रीतियुळ्ळवरागिरुवुदु, हॆसराद कुलदल्लि हुट्टिद कीर्ति इरुवदु, इवॆरडू गुणवुळ्ळवरागि बाळुव सन्मार्गगळॆनिसुवुवु.
मूलम् - ९९२
अऩ्पुडैमै आऩ्ऱ कुडिप्पिऱत्तल् इव्विरण्डुम्
पण्बुडैमै ऎऩ्ऩुम् वऴक्कु। ९९२
विश्वास-प्रस्तुतिः - ९९३
उऱुप्पॊत्तल् मक्कळॊप्पु अऩ्ऱाल् वॆऱुत्तक्क
पण्बॊत्तल् ऒप्पदाम् ऒप्पु। ९९३
श्री-राम-देशिकः - ९९३
जनैः साकं देशसाम्यान्न भेदनुवर्तनम् ।
गुणेन साम्यमेभिस्तु भवेच्छन्दानुवर्तनम् ॥ ९९३॥
NVK Ashraf choice (en) - ९९३
०९९३
What binds humanity together is not physical proximity,
But that binding of courteousness.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ९९३
993 uṟuppottal makkaḷoppu aṉṟāl veṟuttakka
paṇpottal oppatām oppu.
993. Mere physical features do not rank with men but only courtesy makes them ascend the scale.
शुद्धानन्द-भारती (en) - ९९३
3. உறுப்பொத்தல் மக்களொப்பு அன்றால் வெறுத்தக்க
பண்பொத்தல் ஒப்பதாம் ஒப்பு.
Likeness in limbs is not likeness
It’s likeness in kind courteousness. 993
वेङ्कटकृष्ण (हि) - ९९३
993
न हो देह के मेल से, श्रेष्ठ जनों का मेल ।
आत्माओं के योग्य तो, हैं संस्कृति का मेल ॥
श्रीनिवास (क) - ९९३
- मनुष्यरु तम्म देहद अङ्गाङ्गगळल्लि परस्पर होलुवुदु होलिकॆयल्ल; हॊन्दिकॊळ्ळुव गुणगळिन्द होलुवुदे निजवाद होलिकयॆनिसुवुदु.
मूलम् - ९९३
उऱुप्पॊत्तल् मक्कळॊप्पु अऩ्ऱाल् वॆऱुत्तक्क
पण्बॊत्तल् ऒप्पदाम् ऒप्पु। ९९३
विश्वास-प्रस्तुतिः - ९९४
यऩॊडु नऩ्ऱि पुरिन्द पयऩुडैयार्
पण्बुबा राट्टुम् उलगु। ९९४
श्री-राम-देशिकः - ९९४
नीतिधर्मसमेतानां परोपकृतिशालिनाम् ।
महात्मनां गुणं लोकाः प्रशंसन्ति मदान्विताः ॥ ९९४॥
NVK Ashraf choice (en) - ९९४
०९९४
The world applauds the conduct of those
Who help with impartiality and generosity. *
(W.H. Drew and J. Lazarus), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ९९४
994 nayaṉoṭu naṉṟi purinta payaṉuṭaiyār
paṇpupā rāṭṭum ulaku.
994. The world respects the courtesy of those who are just and willing to do good.
शुद्धानन्द-भारती (en) - ९९४
4. நயனொடு நன்றி புரிந்த பயனுடையார்
பண்புபா ராட்டும் உலகு.
The world applauds those helpful men
Whose actions are just and benign. 994
वेङ्कटकृष्ण (हि) - ९९४
994
नीति धर्म को चाहते, जो करते उपकार ।
उनके शिष्ट स्वभाव को, सराहता संसार ॥
श्रीनिवास (क) - ९९४
- ऒळ्ळॆय नडतॆ, उप्कार बुद्धि, इवुगळिन्द इतररिगॆ प्रयोजनवागुवन्तॆ बाळुव, सार्थक जीविगळ गुणगळन्नु इडी लोकवे कॊण्डाडुत्तदॆ.
मूलम् - ९९४
यऩॊडु नऩ्ऱि पुरिन्द पयऩुडैयार्
पण्बुबा राट्टुम् उलगु। ९९४
विश्वास-प्रस्तुतिः - ९९५
नगैयुळ्ळुम् इऩ्ऩा तिगऴ्च्चि पगैयुळ्ळुम्
पण्बुळ पाडऱिवार् माट्टु। ९९५
श्री-राम-देशिकः - ९९५
परिहासेऽप्यन्यनिन्दाकरणं दुःखमावहेत् ।
परानुसरणादज्ञा भवन्ति सुगुणान्विताः ॥ ९९५॥
NVK Ashraf choice (en) - ९९५
०९९५
Mockery hurts even in jest, and hence the considerate
Are courteous even to their foes. *
(P.S. Sundaram)
NVK Ashraf notes (en) - ९९५
९९५. Compare with ८७१. One should never wish for the accursed thing called enmity, even in jest. (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ९९५
995 nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum
paṇpuḷa pāṭaṟivār māṭṭu.
995. Do not mock at others even in a sportive mood. There is virtue in being courteous even to a foe.
शुद्धानन्द-भारती (en) - ९९५
5. நகையுள்ளும் இன்னாது இகழ்ச்சி பகையுள்ளும்
பண்புஉள பாடறிவார் மாட்டு.
The courteous don’t even foes detest
For contempt offends even in jest. 995
वेङ्कटकृष्ण (हि) - ९९५
995
हँसी खेल में भी नहीं, निंदा करना इष्ट ।
पर-स्वभाव ज्ञाता रहें, रिपुता में भी शिष्ट ॥
श्रीनिवास (क) - ९९५
- विनोददल्लि कूड निन्दनॆयु दुःखवन्नु तरुत्तदॆ; इतरर स्वभाववरितु नडॆयुव सद्गुणिगळ हगॆतनदल्लि कूड करुणॆ तुम्बिरुत्तदॆ.
मूलम् - ९९५
नगैयुळ्ळुम् इऩ्ऩा तिगऴ्च्चि पगैयुळ्ळुम्
पण्बुळ पाडऱिवार् माट्टु। ९९५
विश्वास-प्रस्तुतिः - ९९६
पण्बुडैयार्प् पट्टुण्डु उलगम् अदुइऩ्ऱेल्
मण्बुक्कु माय्वदु मऩ्। ९९६
श्री-राम-देशिकः - ९९६
विशिष्टगुणिनां सत्त्वाल्लोकोद्यापि प्रवर्तते ।
तदभावे प्रपञ्चोऽयं भुवि मग्नो भवेत् किल ॥ ९९६॥
NVK Ashraf choice (en) - ९९६
०९९६
The world goes on because of civilized men.
Without them it would collapse into dust. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ९९६
996 paṇpuṭaiyārp paṭṭuṇṭu ulakam atuiṉṟēl
maṇpukku māyvatu maṉ.
996. The world is built on the wisdom of the noble and the good; but for them the entire world would be a heap of ruins.
शुद्धानन्द-भारती (en) - ९९६
6. பண்புடையார்ப் பட்டுண்டு உலகம் அதுஇன்றேல்
மண்புக்கு மாய்வது மன்.
The world rests with the mannered best
Or it crumbles and falls to dust. 996
वेङ्कटकृष्ण (हि) - ९९६
996
शिष्टों के आधार पर, टिकता है संसार ।
उनके बिन तो वह मिले, मिट्टी में निर्धार ॥
श्रीनिवास (क) - ९९६
- सद्गुणवुळ्ळवरन्ने आधरिसिकॊण्डु लोकद नडॆ निन्तिदॆ. अदिल्लवादरॆ, मण्णिनल्लि सेरि अदु नाशवागि होगुवुदु निश्चय.
मूलम् - ९९६
पण्बुडैयार्प् पट्टुण्डु उलगम् अदुइऩ्ऱेल्
मण्बुक्कु माय्वदु मऩ्। ९९६
विश्वास-प्रस्तुतिः - ९९७
अरम्बोलुम् कूर्मैय रेऩुम् मरम्बोल्वर्
मक्कट्पण्बु इल्ला तवर्। ९९७
श्री-राम-देशिकः - ९९७
सज्जनार्हगुणैर्हीनाः तीक्ष्णासिसमशेमुषीम् ।
लब्ध्वापि पादपसमा मन्यन्ते मानवैः समैः ॥ ९९७॥
NVK Ashraf choice (en) - ९९७
०९९७
Men without character, despite their sharp minds,
Are no better than blocks of wood.
(N.V.K. Ashraf), (S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - ९९७
997 arampōlum kūrmaiya rēṉum marampōlvar
makkaḷpaṇpu illā tavar.
997. Of what avail is one’s intelligence keen as the edge of the chist^? One is with the socks and gloves if one is not affable.
शुद्धानन्द-भारती (en) - ९९७
7. அரம்போலும் கூர்மைய ரேனும் மரம்போல்வர்
மக்கட்பண்பு இல்லா தவர்.
The mannerless though sharp like file
Are like wooden blocks indocile. 997
वेङ्कटकृष्ण (हि) - ९९७
997
यद्यपि हैं रेती सदृश, तीक्षण बुद्धि-निधान ।
मानव-संस्कृति के बिना, नर हैं वृक्ष समान ॥
श्रीनिवास (क) - ९९७
- मानवीय गुणवन्नु हॊन्दिरदॆ इरुववरु, अरवन्नु होलुव हरितवाद बुद्धियुळ्ळवरादरू चलनॆयिल्लद मरवन्ने होलुत्तारॆ.
मूलम् - ९९७
अरम्बोलुम् कूर्मैय रेऩुम् मरम्बोल्वर्
मक्कट्पण्बु इल्ला तवर्। ९९७
विश्वास-प्रस्तुतिः - ९९८
नण्बाऱ्ऱार् आगि नयमिल सॆय्वार्क्कुम्
पण्बाऱ्ऱार् आदल् कडै। ९९८
श्री-राम-देशिकः - ९९८
विना मैत्रीं विरोधं च कुर्वतां विषयेऽपि यः ।
गुणवान्न प्रवर्तेत् दोषयुक्तः स गण्यते ॥ ९९८॥
NVK Ashraf choice (en) - ९९८
०९९८
It is disgraceful to be discourteous,
Even towards the unfriendly who treat you unjustly.
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ९९८
998 naṇpāṟṟār āki nayamila ceyvārkkum
paṇpāṟṟār ātal kaṭai.
998. To be failing in one’s courtesy even to one’s foe is sin.
शुद्धानन्द-भारती (en) - ९९८
8. நண்பாற்றா ராகி நயமில செய்வார்க்கும்
பண்பாற்றா ராதல் கடை.
Discourtesy is mean indeed
E’en to a base unfriendly breed. 998
वेङ्कटकृष्ण (हि) - ९९८
998
मित्र न रह जो शत्रु हैं, उनसे भी व्यवहार ।
सभ्य पुरुष का नहिं किया, तो वह अधम विचार ॥
श्रीनिवास (क) - ९९८
- स्नेहविल्लदवरागि कॆट्टद्दन्ने माडुववरिगॆ कूड ऒळ्ळॆय गुणगळन्नु प्रदर्शिसदिरुवुदु कीळ्तरवॆनिसुवुदु.
मूलम् - ९९८
नण्बाऱ्ऱार् आगि नयमिल सॆय्वार्क्कुम्
पण्बाऱ्ऱार् आदल् कडै। ९९८
विश्वास-प्रस्तुतिः - ९९९
नगल्वल्लर् अल्लार्क्कु मायिरु ञालम्
पगलुम्बाऱ् पट्टऩ्ऱु इरुळ्। ९९९
श्री-राम-देशिकः - ९९९
स्नेहतत्त्वं समालम्ब्य प्रवर्तनमजानताम् ।
दिवसोऽपि प्रभायुक्तो दृश्येत् तमसावृतः ॥ ९९९॥
NVK Ashraf choice (en) - ९९९
०९९९
To those who cannot laugh,
This big world is all darkness even during the day.
(C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - ९९९
999 nakalvallar allārkku māyiru ñālam
pakalumpāṟ paṭṭaṉṟ iruḷ.
999. Even the wide world darkens at noon to the sullen who fails to gladden the hearts of men.
शुद्धानन्द-भारती (en) - ९९९
9. நகல்வல்லர் அல்லார்க்கு மாயிரு ஞாலம்
பகலும்பாற் பட்டன்று இருள்.
To those bereft of smiling light
Even in day the earth is night. 999
वेङ्कटकृष्ण (हि) - ९९९
999
जो जन कर सकते नहीं, प्रसन्न मन व्यवहार ।
दिन में भी तम में पड़ा, है उनका संसार ॥
श्रीनिवास (क) - ९९९
- नगबल्ल गुणविल्लदवरिगॆ विशालवाद ई लोकदल्लि हगलिनल्लू कत्तलॆये काणुवुदु.
मूलम् - ९९९
नगल्वल्लर् अल्लार्क्कु मायिरु ञालम्
पगलुम्बाऱ् पट्टऩ्ऱु इरुळ्। ९९९
विश्वास-प्रस्तुतिः - १०००
पण्बिलाऩ् पॆऱ्ऱ पॆरुञ्जॆल्वम् नऩ्पाल्
कलन्दीमै याल्दिरिन् दऱ्ऱु। १०००
श्री-राम-देशिकः - १०००
निर्गुणेनार्जितं वित्तं नोपयोगकरं भवेत् ।
यथा स्यात् पात्रदोषेण पयो माधुर्यवर्जितः ॥ १०००॥
NVK Ashraf choice (en) - १०००
१०००
The great wealth kept by the uncultured
Is clean milk gone sour in a can unclean.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १०००
1000 paṇpilāṉ peṟṟa peruñcelvam naṉpāl
kalantīmai yāltirintu aṟṟu.
1000. Of what’ use is the wealth of the discourteous? It is like good milk spoilt by an unclean vessel.
शुद्धानन्द-भारती (en) - १०००
10. பண்பிலான் பெற்ற பெருஞ் செல்வம் நன்பால்
கலந்தீமை யால்திரிந்த தற்று.
The wealth heaped by the churlish base
Is pure milk soured by impure vase. 1000
वेङ्कटकृष्ण (हि) - १०००
1000
जो है प्राप्त असभ्य को, धन-सम्पत्ति अमेय ।
कलश-दोष से फट गया, शुद्ध दूध सम ज्ञेय ॥
श्रीनिवास (क) - १०००
- गुणविल्लदवन कैलिरुव अतुळवाद ऐश्वर्यवु कॊळकु पात्रयल्लिट्टु ऒळ्लॆय हालिनन्तॆ शीघ्रवे कॆट्टु होगुत्तदॆ.
मूलम् - १०००
पण्बिलाऩ् पॆऱ्ऱ पॆरुञ्जॆल्वम् नऩ्पाल्
कलन्दीमै याल्दिरिन् दऱ्ऱु। १०००