विश्वास-प्रस्तुतिः - ९७१
ऒळिऒरुवऱ्कु उळ्ळ वॆऱुक्कै इळिऒरुवऱ्कु
अह्दिऱन्दु वाऴ्दुम् ऎऩल्। ९७१
श्री-राम-देशिकः - ९७१
अधिकारः ९८. महत्त्वम्
लोके कस्यचिदुत्साहो महत्त्वमिति कथ्यते ।
विनोत्साहं जीवनेच्छा महत्वाभाव उच्यते ॥ ९७१॥
NVK Ashraf choice (en) - ९७१
०९७१
Honour is to crave for excellence.
Dishonor is to say: “I shall live without it”.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ९७१
971 oḷioruvaṟku uḷḷa veṟukkai iḷioruvaṟku
aḵtuiṟantu vāḻtum eṉal.
971. The glory of life is to achieve greatness. The poverty of life is to be lost to all glory.
शुद्धानन्द-भारती (en) - ९७१
1. ஒளிஒருவற்கு உள்ள வெறுக்கை இளிஒருவற்கு
அஃதிறந்து வாழ்தும் எனல்.
A heart of courage lives in light
Devoid of that one’s life is night. 971
वेङ्कटकृष्ण (हि) - ९७१
971
मानव को विख्याति दे, रहना सहित उमंग ।
‘जीयेंगे उसके बिना’, है यों कथन कलक ॥
श्रीनिवास (क) - ९७१
- ऒब्बन बाळिनल्लि बॆळकॆन्दरॆ अवनल्लिरुव शक्तिये; ऒबन बाळिनल्लि कत्तलॆन्दरॆ, अदु इल्लदॆये बाळबहुदु ऎम्ब अवन ऎणिकॆ.
मूलम् - ९७१
ऒळिऒरुवऱ्कु उळ्ळ वॆऱुक्कै इळिऒरुवऱ्कु
अह्दिऱन्दु वाऴ्दुम् ऎऩल्। ९७१
विश्वास-प्रस्तुतिः - ९७२
पिऱप्पॊक्कुम् ऎल्ला उयिर्क्कुम् सिऱप्पॊव्वा
सॆय्दॊऴिल् वेऱ्ऱुमै याऩ्। ९७२
श्री-राम-देशिकः - ९७२
तुल्याः स्युर्जन्मना सर्वे किन्तु कर्मविभेदतः ।
महत्त्वतदाभावौ तु भिन्नौ जीवेषु तिष्ठतः ॥ ९७२॥
NVK Ashraf choice (en) - ९७२
०९७२
By birth all men are equal. Differences in their action
Render their worth unequal.
(S. Maharajan)
रामचन्द्र-दीक्षितः (en) - ९७२
972 piṟappuokkum ellā uyirkkum ciṟappuovvā
ceytoḻil vēṟṟumai yāṉ.
972. It is not birth but deeds that mark men.
शुद्धानन्द-भारती (en) - ९७२
2. பிறப்பொக்கும் எல்லா உயிர்க்கும் சிறப்பொவ்வா
செய்தொழில் வேற்றுமை யான்.
All beings are the same in birth
But work decides their varied worth. 972
वेङ्कटकृष्ण (हि) - ९७२
972
सभी मनुज हैं जन्म से, होते एक समान ।
गुण-विशेष फिर सम नहीं, कर्म-भेद से जान ॥
श्रीनिवास (क) - ९७२
- ऎल्ला जीविगळिगू हुट्टु ऒन्दे रीतियदु; आदरॆ, अवरवरु माडुव कॆलसगळु बेरॆबेरॆयागिरुवुदरिन्द, कीर्ति प्रतिष्ठॆगळु भिन्नवागिरुत्तदॆ.
मूलम् - ९७२
पिऱप्पॊक्कुम् ऎल्ला उयिर्क्कुम् सिऱप्पॊव्वा
सॆय्दॊऴिल् वेऱ्ऱुमै याऩ्। ९७२
विश्वास-प्रस्तुतिः - ९७३
मेलिरुन्दुम् मेलल्लार् मेलल्लर् कीऴिरुन्दुम्
कीऴल्लार् कीऴल् लवर्। ९७३
श्री-राम-देशिकः - ९७३
श्रेष्ठकर्म विन श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् ।
विना स्थानां श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् ॥ ९७३॥
NVK Ashraf choice (en) - ९७३
०९७३
Neither the high-born who act low are high,
Nor the low-born who act high, low. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९७३
973 mēliruntum mēlallār mēlallar kīḻiruntum
kīḻallār kīḻal lavar.
973. One is not great because of one’s birth in a noble family; one is not low because of one’s low birth.
शुद्धानन्द-भारती (en) - ९७३
3. மேலிருந்தும் மேலல்லார் மேலல்லர் கீழிருந்தும்
கீழல்லார் கீழல் லவர்.
Ignoble high not high they are
The noble low not low they fare. 973
वेङ्कटकृष्ण (हि) - ९७३
973
छोटे नहिं होते बड़े, यद्यपि स्थिति है उच्च ।
निचली स्थिति में भी बड़े, होते हैं नहिं तुच्छ ॥
श्रीनिवास (क) - ९७३
- मेलाद स्थितियल्लिद्दरू कूड, मेलाद गुणविल्लदवरु मेलु वर्गदवरॆनिसिकॊळ्ळलाररु; अदे रीति, कीळु स्थितियल्लिद्दरू कूड कीळाद गुण हॊन्ददवरु कीळु वर्गदवरॆन्दु ऎनिसिकॊळ्ळलाररु.
मूलम् - ९७३
मेलिरुन्दुम् मेलल्लार् मेलल्लर् कीऴिरुन्दुम्
कीऴल्लार् कीऴल् लवर्। ९७३
विश्वास-प्रस्तुतिः - ९७४
ऒरुमै मगळिरे पोलप् पॆरुमैयुम्
तऩ्ऩैत्ताऩ् कॊण्डॊऴुगिऩ् उण्डु। ९७४
श्री-राम-देशिकः - ९७४
यस्त्वात्मानं सद्गुणाद्यैः रक्षन् जीवति मानवः ।
महिमानं स विन्देत दृढचित्ता सती यथा ॥ ९७४॥
NVK Ashraf choice (en) - ९७४
०९७४
Even greatness, like a woman’s chastity,
Belongs only to him who guards himself.
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ९७४
974 orumai makaḷirē pōlap perumaiyum
taṉṉaittāṉ koṇṭuoḻukiṉ uṇṭu.
974. Greatness springs from one’s own good conduct preserved like the sacred honour of a woman.
शुद्धानन्द-भारती (en) - ९७४
4. ஒருமை மகளிரே போலப் பெருமையும்
தன்னைத்தான் கொண்டொழுகின் உண்டு.
Greatness like woman’s chastity
Is guarded by self-varacity. 974
वेङ्कटकृष्ण (हि) - ९७४
974
एक निष्ठ रहती हुई, नारी सती समान ।
आत्म-संयमी जो रहा, उसका हो बहुमान ॥
श्रीनिवास (क) - ९७४
- एक निष्ठॆयुळ्ळ हॆङ्गसरन्तॆये हिरिमॆयू कूड, तन्नन्नु तानु कापाडिकॊण्डु नडॆदुकॊण्डरॆ मात्र उण्टु.
मूलम् - ९७४
ऒरुमै मगळिरे पोलप् पॆरुमैयुम्
तऩ्ऩैत्ताऩ् कॊण्डॊऴुगिऩ् उण्डु। ९७४
विश्वास-प्रस्तुतिः - ९७५
पॆरुमै युडैयवर् आऱ्ऱुवार् आऱ्ऱिऩ्
अरुमै उडैय सॆयल्। ९७५
श्री-राम-देशिकः - ९७५
महत्त्वगुणसम्पन्नाः कर्तव्यं कार्यमुत्तमम् ।
विहितेन पथा कर्तुं भवेयुः शक्तिशालिनः ॥ ९७५॥
NVK Ashraf choice (en) - ९७५
०९७५
If the great achieve anything,
It will be deeds rare in achievement. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९७५
975 perumai uṭaiyavar āṟṟuvār āṟṟiṉ
arumai uṭaiya ceyal.
975. Greatness achieves things difficult for others.
शुद्धानन्द-भारती (en) - ९७५
5. பெருமை உடையவர் ஆற்றுவார் ஆற்றின்
அருமை உடைய செயல்.
Great souls when their will is active
Do mighty deeds rare to achieve. 975
वेङ्कटकृष्ण (हि) - ९७५
975
जो जन महानुभव हैं, उनको है यह साध्य ।
कर चुकना है रीति से, जो हैं कार्य असाध्य ॥
श्रीनिवास (क) - ९७५
- हिरिमॆयु गुणवुळ्ळवरु, कष्ट कालदल्लियू माडूवुदक्कॆ असाध्यवाद कॆलसगळन्नु, तक्क रीतियल्लि माडि मुगिसबल्लवरागुत्तारॆ.
मूलम् - ९७५
पॆरुमै युडैयवर् आऱ्ऱुवार् आऱ्ऱिऩ्
अरुमै उडैय सॆयल्। ९७५
विश्वास-प्रस्तुतिः - ९७६
सिऱियार् उणर्चियुळ् इल्लै पॆरियारैप्
पेणिक् कॊळ् वेम् ऎऩ्ऩुम् नोक्कु। ९७६
श्री-राम-देशिकः - ९७६
‘‘महात्मनः पुरस्कृत्य यामस्तद्गतवर्त्मना’’ ।
इति न स्यान्मतिर्नीचेष्वात्मश्लाघापरेषु च ॥ ९७६॥
NVK Ashraf choice (en) - ९७६
०९७६
It is not in the nature of the small to have
That outlook of emulating the great. *
(S.M. Diaz)
NVK Ashraf notes (en) - ९७६
९७६. yama = God of Death.
रामचन्द्र-दीक्षितः (en) - ९७६
976 ciṟiyār uṇarcciyuḷ illai periyāraip
pēṇikkoḷ vēmeṉṉum nōkku.
976. Littleness feels no reverence for the great.
शुद्धानन्द-भारती (en) - ९७६
6. சிறியார் உணர்ச்சியுள் இல்லை பெரியாரைப்
பேணிக்கொள் வேம்என்னும் நோக்கு.
The petty-natured ones have not
The mind to seek and befriend the great. 976
वेङ्कटकृष्ण (हि) - ९७६
976
छोटों के मन में नहीं, होता यों सुविचार ।
पावें गुण नर श्रेष्ठ का, कर उनका सत्कार ॥
श्रीनिवास (क) - ९७६
- हिरियर हादियल्लि नडॆदु, अवर गुणगळन्नु नावू पडॆदुकॊळ्ळबेकु ऎन्नुव दृष्टि अल्पर मनस्सिनल्लि बरुवुदिल्ल.
मूलम् - ९७६
सिऱियार् उणर्चियुळ् इल्लै पॆरियारैप्
पेणिक् कॊळ् वेम् ऎऩ्ऩुम् नोक्कु। ९७६
विश्वास-प्रस्तुतिः - ९७७
इऱप्पे पुरिन्द तॊऴिऱ्ऱाम् सिऱप्पुन्दाऩ्
सीरल् लवर्गण् पडिऩ्। ९७७
श्री-राम-देशिकः - ९७७
सज्जनार्हमहत्वाख्यगुणो विद्यादिवर्जितम् ।
अस्थानपुरुषं प्राप्य तं कुर्याद् गर्वपूरितम् ॥ ९७७॥
NVK Ashraf choice (en) - ९७७
०९७७
If any distinction falls on the little minded,
Their insolence will know no bounds. *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ९७७
977 iṟappōr irunta toḻiṟṟām ciṟappuntāṉ
cīral lavarkaṇ paṭiṉ.
977. Littleness is proud of its virtues.
शुद्धानन्द-भारती (en) - ९७७
7. இறப்பே புரிந்த தொழிற்றாம் சிறப்புந்தான்
சீரல் லவர்கட் படின்.
The base with power and opulence
Wax with deeds of insolence. 977
वेङ्कटकृष्ण (हि) - ९७७
977
लगती है संपन्नता, जब ओछों के हाथ ।
तब भी अत्याचार ही, करे गर्व के साथ ॥
श्रीनिवास (क) - ९७७
- कुल, सम्पद, शिक्षण मॊदलाद हिरिमॆयु कीळादवर कैयल्लि सिक्किकॊण्डरॆ, दुरहङ्कारवन्नु वृद्धिपडिसुत्तदॆ.
मूलम् - ९७७
इऱप्पे पुरिन्द तॊऴिऱ्ऱाम् सिऱप्पुन्दाऩ्
सीरल् लवर्गण् पडिऩ्। ९७७
विश्वास-प्रस्तुतिः - ९७८
पणियुमाम् ऎऩ्ऱुम् पॆरुमै सिऱुमै
अणियुमाम् तऩ्ऩै वियन्दु। ९७८
श्री-राम-देशिकः - ९७८
महत्वगुणशीलास्तु भवन्ति विनयान्विताः ।
तद्विहीना निजस्तोत्रकरणैकपरायणाः ॥ ९७८॥
NVK Ashraf choice (en) - ९७८
०९७८
The great are always humble,
And the small lost in self-admiration.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९७८
978 paṇiyumām eṉṟum perumai ciṟumai
aṇiyumām taṉṉai viyantu.
978. Greatness is all humility; littleness is all arrogance.
शुद्धानन्द-भारती (en) - ९७८
8. பணியுமாம் என்றும் பெருமை சிறுமை
அணியுமாம் தன்னை வியந்து.
Greatness bends with modesty
Meanness vaunts with vanity 978
वेङ्कटकृष्ण (हि) - ९७८
978
है तो महानुभावता, विनयशील सब पर्व ।
अहम्मन्य हो तुच्छता, करती है अति गर्व ॥
श्रीनिवास (क) - ९७८
- यावागलू तग्गि नडॆयुवुदे हिरिय गुण; तम्म प्रतिष्ठॆयन्नु मरॆसि कॊण्डाडुवुदु कीळुगुण.
मूलम् - ९७८
पणियुमाम् ऎऩ्ऱुम् पॆरुमै सिऱुमै
अणियुमाम् तऩ्ऩै वियन्दु। ९७८
विश्वास-प्रस्तुतिः - ९७९
पॆरुमै पॆरुमिदम् इऩ्मै सिऱुमै
पॆरुमिदम् ऊर्न्दु विडल्। ९७९
श्री-राम-देशिकः - ९७९
गार्वभावो महत्त्वस्य लक्षणं सति कारणे ।
निष्कारणमहङ्कारवत्ता नीचत्वलक्षणम् ॥ ९७९॥
NVK Ashraf choice (en) - ९७९
०९७९
The great are never puffed up,
While the small are inordinately proud. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९७९
979 perumai perumitam iṉmai ciṟumai
perumitam ūrntu viṭal.
979. Greatness is not conscious of its worth. Littleness is rooted in pride.
शुद्धानन्द-भारती (en) - ९७९
9. பெருமை பெருமிதம் இன்மை சிறுமை
பெருமிதம் ஊர்ந்து விடல்.
Greatness is free from insolence
Littleness swells with that offence. 979
वेङ्कटकृष्ण (हि) - ९७९
979
अहम्मन्यता-हीनता, है महानता बान ।
अहम्मन्यता-सींव ही, ओछापन है जान ॥
श्रीनिवास (क) - ९७९
- हिरिमॆय गुणवॆन्दरॆ अहङ्कारविल्लदॆ बाळुवुदु; कीळ्तनवॆन्दरॆ अहङ्कारवु बेरूरि निल्लुवुदु.
मूलम् - ९७९
पॆरुमै पॆरुमिदम् इऩ्मै सिऱुमै
पॆरुमिदम् ऊर्न्दु विडल्। ९७९
विश्वास-प्रस्तुतिः - ९८०
अऱ्ऱम् मऱैक्कुम् पॆरुमै सिऱुमैदाऩ्
कुऱ्ऱमे कूऱि विडुम्। ९८०
श्री-राम-देशिकः - ९८०
महान्तः परदोषाणां दर्शने विमुखाः किल ।
अधमाः परदोषैकदर्शने नितरां प्रियाः ॥ ९८०॥
NVK Ashraf choice (en) - ९८०
०९८०
The great hide others’ faults.
Only the small talk of nothing else.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९८०
980 aṟṟam maṟaikkum perumai ciṟumaitāṉ
kuṟṟamē kūṟi viṭum.
980. Greatness hides the faults of others; littleness trumpets their faults alone.
शुद्धानन्द-भारती (en) - ९८०
10. அற்றம் மறைக்கும் பெருமை சிறுமைதான்
குற்றமே கூறி விடும்.
Weakness of others greatness screens
Smallness defects alone proclaims. 980
वेङ्कटकृष्ण (हि) - ९८०
980
दोषों को देना छिपा, है महानता-भाव ।
दोषों की ही घोषणा, है तुच्छत- स्वभाव ॥
श्रीनिवास (क) - ९८०
- हिरिमॆय गुणवु इतरर गुणदोषगळन्नु मरॆयुवुदु; कीळुतनवादरो इतरर गुणदोषगळन्ने ऎत्ति आडुवुदु.
मूलम् - ९८०
अऱ्ऱम् मऱैक्कुम् पॆरुमै सिऱुमैदाऩ्
कुऱ्ऱमे कूऱि विडुम्। ९८०