२० कळ्ळुण्णामै

विश्वास-प्रस्तुतिः - ९२१

उट्कप् पडाअर् ऒळियिऴप्पर् ऎञ्ञाऩ्ऱुम्
कट्कादल् कॊण्डॊऴुगु वार्। ९२१

श्री-राम-देशिकः - ९२१

अधिकारः ९३. मद्यपाननिषेधः
मद्यपानप्रियान् दृष्टा न बिभ्यति विरोधिनः ।
तथा तैरार्जिता कीर्तीः अचिरात् क्षीयते भुवि ॥ ९२१॥

NVK Ashraf choice (en) - ९२१

०९२१
Those who always love wine
Will neither inspire fear in others nor retain their fame. *
(W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ९२१

921 uṭkap paṭāar oḷiyiḻappar eññāṉṟum
kaṭkātal koṇṭoḻuku vār.

921. He who is addicted to wine can never strike fear in the heart of his foe; nor can he retain his ancient splendour.

शुद्धानन्द-भारती (en) - ९२१

1. உட்கப் படாஅர் ஒளியிழப்பர் எஞ்ஞான்றும்
கட்காதல் கொண்டொழுகு வார்.
Foes fear not who for toddy craze
The addicts daily their glory lose. 921

वेङ्कटकृष्ण (हि) - ९२१

921 जो मधु पर आसक्त हैं, खोते हैं सम्मान ।
शत्रु कभी डरते नहीं, उनसे कुछ भय मान ॥

श्रीनिवास (क) - ९२१
  1. कळ्ळन्नु प्रीतिसि अदक्कॆ दासरागिरुव अरसरु यावागलू, हगॆगळल्लि भीतियन्नुण्टु माडलाररु; प्रतियागि तम्म कीर्तियन्नु कॆडिसिकॊळ्ळुवरु.
मूलम् - ९२१

उट्कप् पडाअर् ऒळियिऴप्पर् ऎञ्ञाऩ्ऱुम्
कट्कादल् कॊण्डॊऴुगु वार्। ९२१

विश्वास-प्रस्तुतिः - ९२२

उण्णऱ्क कळ्ळै उणिल्उण्ग साऩ्ऱोराऩ्
ऎण्णप् पडवेण्डा तार्। ९२२

श्री-राम-देशिकः - ९२२

मद्यं न पेयं विदुषा कश्चित् पातुं वृणोति चेत् ।
महाद्भिर्माननीयोऽसौ न कदाचिद्भविष्यति ॥ ९२२॥

NVK Ashraf choice (en) - ९२२

०९२२
Drink no wine, or let them drink
Who do not care what wise men think.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९२२

922 uṇṇaṟka kaḷḷai uṇiluṇka cāṉṟōrāl
eṇṇap paṭavēṇṭā tār.

922. Do not drink wine, for a drunkard can never command the homage of the great.

शुद्धानन्द-भारती (en) - ९२२

2. உண்ணற்க கள்ளை உணில்உண்க சான்றோரான்
எண்ணப் படவேண்டா தார்.
Drink not liquor; but let them drink
Whom with esteem the wise won’t think. 922

वेङ्कटकृष्ण (हि) - ९२२

922 मद्य न पीना, यदि पिये, वही पिये सोत्साह ।
साधु जनों के मान की, जिसे नहीं परवाह ॥

श्रीनिवास (क) - ९२२
  1. कळ्ळन्नु कुडियबारदु; सज्जनर गौरवक्कॆ पात्ररागलु इच्छिसदवरु बेकादरॆ कुडियलि!
मूलम् - ९२२

उण्णऱ्क कळ्ळै उणिल्उण्ग साऩ्ऱोराऩ्
ऎण्णप् पडवेण्डा तार्। ९२२

विश्वास-प्रस्तुतिः - ९२३

ईऩ्ऱाळ् मुगत्तेयुम् इऩ्ऩादाल् ऎऩ्मऱ्ऱुच्
चाऩ्ऱोर् मुगत्तुक् कळि। ९२३

श्री-राम-देशिकः - ९२३

जनन्याः पुरतो मद्यपानं क्लेशप्रदं यदि ।
पानं महात्मनामग्रे कियदुःखकरं भवेत् ॥ ९२३॥

NVK Ashraf choice (en) - ९२३

०९२३
When a drunkard’s glee hurts his own mother,
Why speak of the wise?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९२३

923 īṉṟāḷ mukattēyum iṉṉātāl eṉmaṟṟuc
cāṉṟōr mukattuk kaḷi.

923. Even an indulgent mother never puts up with a drunkard; will the virtuous ever tolerate him?

शुद्धानन्द-भारती (en) - ९२३

3. ஈன்றாள் முகத்தேயும் இன்னாதால் என்மற்றுச்
சான்றோர் முகத்துக் களி.
The drunkard’s joy pains ev’n mother’s face
How vile must it look for the wise? 923

वेङ्कटकृष्ण (हि) - ९२३

923 माँ के सम्मुख भी रही, मद-मत्तता खराब ।
तो फिर सम्मुख साधु के, कितनी बुरी शराब ॥

श्रीनिवास (क) - ९२३
  1. मग हेग नडॆदुकॊण्डरू तायिगॆ इष्टवे आगुवुदादरू कळ्ळु कुडिदु अमलिनल्लि स्वेच्छियागि वर्तिसुवुदु अवळिगॆ सहिसदु; हागिरुवाग सज्जनर मुन्दॆ कुडिदु स्वेच्छियागि वर्तिसिदरॆ हेगॆ सहिसबल्लरु?
मूलम् - ९२३

ईऩ्ऱाळ् मुगत्तेयुम् इऩ्ऩादाल् ऎऩ्मऱ्ऱुच्
चाऩ्ऱोर् मुगत्तुक् कळि। ९२३

विश्वास-प्रस्तुतिः - ९२४

नाण्ऎऩ्ऩुम् नल्लाळ् पुऱङ्गॊडुक्कुम् कळ्ळॆऩ्ऩुम्
पेणाप् पॆरुङ्गुऱ्ऱत् तार्क्कु। ९२४

श्री-राम-देशिकः - ९२४

अतिहेयसुरपानरूपदोषजुषां पुरः ।
लज्जाख्यरमणी स्थातुमशक्ता दूरतो व्रजेत् ॥ ९२४॥

NVK Ashraf choice (en) - ९२४

०९२४
The good lady Shame turns her back to men
Addicted to the grave vice drunkenness. *
(P.S. Sundaram), (S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ९२४

924 nāṇeṉṉum nallāḷ puṟamkoṭukkum kaḷḷeṉṉum
pēṇāp peruṅkuṟṟat tārkku.

924. The good lady of modesty averts her face from him guilty of hateful drink.

शुद्धानन्द-भारती (en) - ९२४

4. நாண்என்னும் நல்லாள் புறம்கொடுக்கும் கள்ளென்னும்
பேணாப் பெருங்குற்றத் தார்க்கு.
Good shame turns back from him ashamed
Who is guilty of wine condemned. 924

वेङ्कटकृष्ण (हि) - ९२४

924 जग-निंदित अति दोषयुत, जो हैं शराबखोर ।
उनसे लज्जा-सुन्दरी, मूँह लेती है मोड़ ॥

श्रीनिवास (क) - ९२४
  1. कळ्ळु कुडियुव, त्याज्यावाद दॊड्ड अपराध माडीदवरिगॆ नाचिकॆयॆम्ब सज्जन वधु बॆन्नु तोरिसि हॊरटु होगुवळु.
मूलम् - ९२४

नाण्ऎऩ्ऩुम् नल्लाळ् पुऱङ्गॊडुक्कुम् कळ्ळॆऩ्ऩुम्
पेणाप् पॆरुङ्गुऱ्ऱत् तार्क्कु। ९२४

विश्वास-प्रस्तुतिः - ९२५

कैयऱि यामै उडैत्ते पॊरुळ्गॊडुत्तु
मॆय्यऱि यामै कॊळल्। ९२५

श्री-राम-देशिकः - ९२५

धनं दत्वा सुरां पीत्वा चोन्मादावस्थया स्थितिः ।
इतिकर्तव्यतामूढरूपाज्ञाननिरूपिका ॥ ९२५॥

NVK Ashraf choice (en) - ९२५

०९२५
It is sheer ignorance to spend one’s substance
And obtain in return only insensibility. *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - ९२५

925 kaiyaṟi yāmai uṭaittē poruḷkoṭuttu
meyyaṟi yāmai koḷal.

925. To acquire forgetfulness at a price is indeed the fruit of past sin.

शुद्धानन्द-भारती (en) - ९२५

5. கையறியாமை யுடைத்தே பொருள் கொடுத்து
மெய்யறி யாமை கொளல்.
To pay and drink and lose the sense
Is nothing but rank ignorance. 925

वेङ्कटकृष्ण (हि) - ९२५

925 विस्मृति अपनी देह की, क्रय करना दे दाम ।
यों जाने बिन कर्म-फल, कर देना है काम ॥

श्रीनिवास (क) - ९२५
  1. हण तॆत्तु मैयरियद स्थितियन्नु तन्दुकॊळ्ळुवुदु, तानु माडुव कॆलसद अरिवुगेडितनवन्नु सम्पादिसिदन्तॆये.
मूलम् - ९२५

कैयऱि यामै उडैत्ते पॊरुळ्गॊडुत्तु
मॆय्यऱि यामै कॊळल्। ९२५

विश्वास-प्रस्तुतिः - ९२६

तुञ्जिऩार् सॆत्तारिऩ् वेऱल्लर् ऎञ्ञाऩ्ऱुम्
नञ्जुण्बार् कळ्ळुण् पवर्। ९२६

श्री-राम-देशिकः - ९२६

ज्ञानाभावान्न भेदोऽस्ति निद्राणस्य मृतस्य च ।
विषपायी सुरापायी द्वामिवौ च तथा समौ ॥ ९२६॥

NVK Ashraf choice (en) - ९२६

०९२६
Slumbers are no different from the dead.
Nor alcoholics from consumers of poison.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ९२६

926 tuñciṉār cettāriṉ vēṟallar eññāṉṟum
nañcuṇpār kaḷḷuṇ pavar.

926. To be asleep is to be dead. To drink wine is to drink poison.

शुद्धानन्द-भारती (en) - ९२६

6. துஞ்சினார் செத்தாரின் வேறல்லர் எஞ்ஞான்றும்
நஞ்சுண்பார் கள்ளுண் பவர்.
They take poison who take toddy
And doze ev’n like a dead body. 926

वेङ्कटकृष्ण (हि) - ९२६

926 सोते जन तो मृतक से, होते हैं नहिं भिन्न ।
विष पीते जन से सदा, मद्यप रहे अभिन्न ॥

श्रीनिवास (क) - ९२६
  1. कळ्ळिन अमलिनल्लि मैमरॆतु मलगिदवरु सत्तवरिगिन्त बेरॆ अल्ल; कळ्ळु कुडिदवरु नञ्जुण्णुववरॆ आगुत्तारॆ.
मूलम् - ९२६

तुञ्जिऩार् सॆत्तारिऩ् वेऱल्लर् ऎञ्ञाऩ्ऱुम्
नञ्जुण्बार् कळ्ळुण् पवर्। ९२६

विश्वास-प्रस्तुतिः - ९२७

उळ्ळॊऱ्ऱि उळ्ळूर् नगप्पडुवर् ऎञ्ञाऩ्ऱुम्
कळ्ळॊऱ्ऱिक् कण्साय् पवर्३ ९२७

श्री-राम-देशिकः - ९२७

सुरां रहसि संसेव्य नष्टप्रज्ञान् मदान्वितान् ।
ग्रामीणा हेतुभिस्तत्त्वमूह्य नूनं हसन्ति हि ॥ ९२७॥

NVK Ashraf choice (en) - ९२७

०९२७
Those who often get drunk in private
Will soon become a laughing stock in public.
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - ९२७

927 uḷḷoṟṟi uḷḷūr nakappaṭuvar eññāṉṟum
kaḷoṟṟik kaṇcāy pavar.

927. A drunkard who has lost his senses becomes an object of ridicule to his sober neighbours.

शुद्धानन्द-भारती (en) - ९२७

7. உள்ளொற்றி உள்ளூர் நகப்படுவர் எஞ்ஞான்றும்
கள்ளொற்றிக் கண்சாய் பவர்.
The secret drunkards’ senses off
Make the prying public laugh. 927

वेङ्कटकृष्ण (हि) - ९२७

927 जो लुक-छिप मधु पान कर, खोते होश-हवास ।
भेद जान पुर-जन सदा, करते हैं परिहास ॥

श्रीनिवास (क) - ९२७
  1. कळ्ळिगॆ सोतु बलियादवरु, (तम्म अमलिनिन्द) यावागलू, तम्म मनस्सन्नु प्रकटपडिसि ऊर नगॆगॆ पात्ररागुवरु.
मूलम् - ९२७

उळ्ळॊऱ्ऱि उळ्ळूर् नगप्पडुवर् ऎञ्ञाऩ्ऱुम्
कळ्ळॊऱ्ऱिक् कण्साय् पवर्३ ९२७

विश्वास-प्रस्तुतिः - ९२८

कळित्तऱियेऩ् ऎऩ्पदु कैविडुग नॆञ्जत्तु
ऒळित्तदूउम् आङ्गे मिगुम्। ९२८

श्री-राम-देशिकः - ९२८

सुरां पीत्वापि ‘‘नो पीतं मये ति कथनं त्यज ।
पानमात्रेण चित्तस्थसत्यं किल विनिस्सरेत् ॥ ९२८॥

NVK Ashraf choice (en) - ९२८

०९२८
Drop saying, “I never drank”:
Hidden secrets will be out when drunk. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९२८

928 kaḷittaṟiyēṉ eṉpatu kaiviṭuka neñcattu
oḷittatūum āṅkē mikum.

928. Let not a drunkard boast that he has not tasted wine; for that which is hidden shows itself with greater force when drunk.

शुद्धानन्द-भारती (en) - ९२८

8. களித்தறியேன் என்பது கைவிடுக நெஞ்சத்து
ஒளித்ததூஉம் ஆங்கே மிகும்.
Don’t say “I’m not a drunkard hard”
The hidden fraud is known abroad. 928

वेङ्कटकृष्ण (हि) - ९२८

928 ‘मधु पीना जाना नहीं’, तज देना यह घोष ।
पीने पर झट हो प्रकट, मन में गोपित दोष ॥

श्रीनिवास (क) - ९२८
  1. “नानु कळ्ळु कुडिदरियॆनु” ऎन्दु कळ्ळु कुडियुववनु हेळुवुदन्नु कैबिडबेकु; अवनु कळ्ळु कुडिदागले अवन मनस्सिनॊळगिन दौर्बल्यवॆल्ल हॊरगॆ बरुवुदु.
मूलम् - ९२८

कळित्तऱियेऩ् ऎऩ्पदु कैविडुग नॆञ्जत्तु
ऒळित्तदूउम् आङ्गे मिगुम्। ९२८

विश्वास-प्रस्तुतिः - ९२९

कळित्ताऩैक् कारणम् काट्टुदल् कीऴ्नीर्क्
कुळित्ताऩैत् तीत्तुरीइ अऱ्ऱु। ९२९

श्री-राम-देशिकः - ९२९

सुरया स्मृतिहीनस्य ज्ञानदानं सहेतुकम् ।
दीपसाह्यान्नीरमग्रवस्त्वन्वेषणवाद् वृथा ॥ ९२९॥

NVK Ashraf choice (en) - ९२९

०९२९
To reason with one drowned in drink is like
Searching with a candle for a man drowned in water. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९२९

929 kaḷittāṉaik kāraṇam kāṭṭutal kīḻnīrk
kuḷittāṉait tītturīi aṟṟu.

929. To reason a drunkard into his senses is like searching with a candle for one lost in deep waters.

शुद्धानन्द-भारती (en) - ९२९

9. களித்தானைக் காரணம் காட்டுதல் கீழ்நீர்க்
குளித்தானைத் தீத்துரீஇ யற்று.
Can torch search one in water sunk?
Can reason reach the raving drunk? 929

वेङ्कटकृष्ण (हि) - ९२९

929 मद्यप का उपदेश से, होना होश-हवास ।
दीपक ले जल-मग्न की, करना यथा तलाश ॥

श्रीनिवास (क) - ९२९
  1. कुडिद अमलिनल्लिरुववनिगॆ कारण हेळि तिळियपडिसुवुदु, नीरिनडियल्लि मुळुगिदवनन्नु, कॊळ्ळि दीपवन्नु हिडिदुकॊण्डु अरसिदन्तॆ.
मूलम् - ९२९

कळित्ताऩैक् कारणम् काट्टुदल् कीऴ्नीर्क्
कुळित्ताऩैत् तीत्तुरीइ अऱ्ऱु। ९२९

विश्वास-प्रस्तुतिः - ९३०

कळ्ळुण्णाप् पोऴ्दिऱ् कळित्ताऩैक् काणुङ्गाल्
उळ्ळाऩ्कॊल् उण्डदऩ् सोर्वु। ९३०

श्री-राम-देशिकः - ९३०

अपीतमदिरः कश्चिद् दृष्ट्वा पानमदान्वितम् ।
‘‘इयं दशा ममापि स्यात् पानेन’’ ति किं स्मरेत् ॥ ९३०॥

NVK Ashraf choice (en) - ९३०

०९३०
When a drunkard sober sees another drunk,
Why does he not note his own damage?
(P.S. Sundaram)

NVK Ashraf notes (en) - ९३०

९३०. Compare with ९९ and ३१८ for the typical style of Valluvar: “How can anyone speak harsh words, having seen what kind words do?” - (N.V.K. Ashraf) and “Why does one hurt others knowing what it is to be hurt?” - (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९३०

930 kaḷḷuṇṇāp pōḻtil kaḷittāṉaik kāṇuṅkāl
uḷḷāṉkol uṇṭataṉ cōrvu.

930. If a drunkard in sober moments sees, another under the influence of wine, will he fail to realise his own state when drunk?

शुद्धानन्द-भारती (en) - ९३०

10. கள்ளுண்ணாப் போழ்தில் களித்தானைக் காணுங்கால்
உள்ளான்கொல் உண்டதன் சோர்வு.
The sober seeing the drunkard’s plight
On selves can’t they feel same effect? 930

वेङ्कटकृष्ण (हि) - ९३०

930 बिना पिये रहते समय, मद-मस्त को निहार ।
सुस्ती का, पीते स्वयं, करता क्यों न विचार ॥

श्रीनिवास (क) - ९३०
  1. ऒब्बनु तानु कळ्ळु कुडियदिरुवाग, कळ्ळिन अमलिनल्लि इरुववनन्नु कण्डाद कळ्ळु कुडियुवुदरिन्द आगुव कॆडुकन्नु योचिसलारनॆ?
मूलम् - ९३०

कळ्ळुण्णाप् पोऴ्दिऱ् कळित्ताऩैक् काणुङ्गाल्
उळ्ळाऩ्कॊल् उण्डदऩ् सोर्वु। ९३०