विश्वास-प्रस्तुतिः - ९२१
उट्कप् पडाअर् ऒळियिऴप्पर् ऎञ्ञाऩ्ऱुम्
कट्कादल् कॊण्डॊऴुगु वार्। ९२१
श्री-राम-देशिकः - ९२१
अधिकारः ९३. मद्यपाननिषेधः
मद्यपानप्रियान् दृष्टा न बिभ्यति विरोधिनः ।
तथा तैरार्जिता कीर्तीः अचिरात् क्षीयते भुवि ॥ ९२१॥
NVK Ashraf choice (en) - ९२१
०९२१
Those who always love wine
Will neither inspire fear in others nor retain their fame. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ९२१
921 uṭkap paṭāar oḷiyiḻappar eññāṉṟum
kaṭkātal koṇṭoḻuku vār.
921. He who is addicted to wine can never strike fear in the heart of his foe; nor can he retain his ancient splendour.
शुद्धानन्द-भारती (en) - ९२१
1. உட்கப் படாஅர் ஒளியிழப்பர் எஞ்ஞான்றும்
கட்காதல் கொண்டொழுகு வார்.
Foes fear not who for toddy craze
The addicts daily their glory lose. 921
वेङ्कटकृष्ण (हि) - ९२१
921
जो मधु पर आसक्त हैं, खोते हैं सम्मान ।
शत्रु कभी डरते नहीं, उनसे कुछ भय मान ॥
श्रीनिवास (क) - ९२१
- कळ्ळन्नु प्रीतिसि अदक्कॆ दासरागिरुव अरसरु यावागलू, हगॆगळल्लि भीतियन्नुण्टु माडलाररु; प्रतियागि तम्म कीर्तियन्नु कॆडिसिकॊळ्ळुवरु.
मूलम् - ९२१
उट्कप् पडाअर् ऒळियिऴप्पर् ऎञ्ञाऩ्ऱुम्
कट्कादल् कॊण्डॊऴुगु वार्। ९२१
विश्वास-प्रस्तुतिः - ९२२
उण्णऱ्क कळ्ळै उणिल्उण्ग साऩ्ऱोराऩ्
ऎण्णप् पडवेण्डा तार्। ९२२
श्री-राम-देशिकः - ९२२
मद्यं न पेयं विदुषा कश्चित् पातुं वृणोति चेत् ।
महाद्भिर्माननीयोऽसौ न कदाचिद्भविष्यति ॥ ९२२॥
NVK Ashraf choice (en) - ९२२
०९२२
Drink no wine, or let them drink
Who do not care what wise men think.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९२२
922 uṇṇaṟka kaḷḷai uṇiluṇka cāṉṟōrāl
eṇṇap paṭavēṇṭā tār.
922. Do not drink wine, for a drunkard can never command the homage of the great.
शुद्धानन्द-भारती (en) - ९२२
2. உண்ணற்க கள்ளை உணில்உண்க சான்றோரான்
எண்ணப் படவேண்டா தார்.
Drink not liquor; but let them drink
Whom with esteem the wise won’t think. 922
वेङ्कटकृष्ण (हि) - ९२२
922
मद्य न पीना, यदि पिये, वही पिये सोत्साह ।
साधु जनों के मान की, जिसे नहीं परवाह ॥
श्रीनिवास (क) - ९२२
- कळ्ळन्नु कुडियबारदु; सज्जनर गौरवक्कॆ पात्ररागलु इच्छिसदवरु बेकादरॆ कुडियलि!
मूलम् - ९२२
उण्णऱ्क कळ्ळै उणिल्उण्ग साऩ्ऱोराऩ्
ऎण्णप् पडवेण्डा तार्। ९२२
विश्वास-प्रस्तुतिः - ९२३
ईऩ्ऱाळ् मुगत्तेयुम् इऩ्ऩादाल् ऎऩ्मऱ्ऱुच्
चाऩ्ऱोर् मुगत्तुक् कळि। ९२३
श्री-राम-देशिकः - ९२३
जनन्याः पुरतो मद्यपानं क्लेशप्रदं यदि ।
पानं महात्मनामग्रे कियदुःखकरं भवेत् ॥ ९२३॥
NVK Ashraf choice (en) - ९२३
०९२३
When a drunkard’s glee hurts his own mother,
Why speak of the wise?
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९२३
923 īṉṟāḷ mukattēyum iṉṉātāl eṉmaṟṟuc
cāṉṟōr mukattuk kaḷi.
923. Even an indulgent mother never puts up with a drunkard; will the virtuous ever tolerate him?
शुद्धानन्द-भारती (en) - ९२३
3. ஈன்றாள் முகத்தேயும் இன்னாதால் என்மற்றுச்
சான்றோர் முகத்துக் களி.
The drunkard’s joy pains ev’n mother’s face
How vile must it look for the wise? 923
वेङ्कटकृष्ण (हि) - ९२३
923
माँ के सम्मुख भी रही, मद-मत्तता खराब ।
तो फिर सम्मुख साधु के, कितनी बुरी शराब ॥
श्रीनिवास (क) - ९२३
- मग हेग नडॆदुकॊण्डरू तायिगॆ इष्टवे आगुवुदादरू कळ्ळु कुडिदु अमलिनल्लि स्वेच्छियागि वर्तिसुवुदु अवळिगॆ सहिसदु; हागिरुवाग सज्जनर मुन्दॆ कुडिदु स्वेच्छियागि वर्तिसिदरॆ हेगॆ सहिसबल्लरु?
मूलम् - ९२३
ईऩ्ऱाळ् मुगत्तेयुम् इऩ्ऩादाल् ऎऩ्मऱ्ऱुच्
चाऩ्ऱोर् मुगत्तुक् कळि। ९२३
विश्वास-प्रस्तुतिः - ९२४
नाण्ऎऩ्ऩुम् नल्लाळ् पुऱङ्गॊडुक्कुम् कळ्ळॆऩ्ऩुम्
पेणाप् पॆरुङ्गुऱ्ऱत् तार्क्कु। ९२४
श्री-राम-देशिकः - ९२४
अतिहेयसुरपानरूपदोषजुषां पुरः ।
लज्जाख्यरमणी स्थातुमशक्ता दूरतो व्रजेत् ॥ ९२४॥
NVK Ashraf choice (en) - ९२४
०९२४
The good lady Shame turns her back to men
Addicted to the grave vice drunkenness. *
(P.S. Sundaram), (S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - ९२४
924 nāṇeṉṉum nallāḷ puṟamkoṭukkum kaḷḷeṉṉum
pēṇāp peruṅkuṟṟat tārkku.
924. The good lady of modesty averts her face from him guilty of hateful drink.
शुद्धानन्द-भारती (en) - ९२४
4. நாண்என்னும் நல்லாள் புறம்கொடுக்கும் கள்ளென்னும்
பேணாப் பெருங்குற்றத் தார்க்கு.
Good shame turns back from him ashamed
Who is guilty of wine condemned. 924
वेङ्कटकृष्ण (हि) - ९२४
924
जग-निंदित अति दोषयुत, जो हैं शराबखोर ।
उनसे लज्जा-सुन्दरी, मूँह लेती है मोड़ ॥
श्रीनिवास (क) - ९२४
- कळ्ळु कुडियुव, त्याज्यावाद दॊड्ड अपराध माडीदवरिगॆ नाचिकॆयॆम्ब सज्जन वधु बॆन्नु तोरिसि हॊरटु होगुवळु.
मूलम् - ९२४
नाण्ऎऩ्ऩुम् नल्लाळ् पुऱङ्गॊडुक्कुम् कळ्ळॆऩ्ऩुम्
पेणाप् पॆरुङ्गुऱ्ऱत् तार्क्कु। ९२४
विश्वास-प्रस्तुतिः - ९२५
कैयऱि यामै उडैत्ते पॊरुळ्गॊडुत्तु
मॆय्यऱि यामै कॊळल्। ९२५
श्री-राम-देशिकः - ९२५
धनं दत्वा सुरां पीत्वा चोन्मादावस्थया स्थितिः ।
इतिकर्तव्यतामूढरूपाज्ञाननिरूपिका ॥ ९२५॥
NVK Ashraf choice (en) - ९२५
०९२५
It is sheer ignorance to spend one’s substance
And obtain in return only insensibility. *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ९२५
925 kaiyaṟi yāmai uṭaittē poruḷkoṭuttu
meyyaṟi yāmai koḷal.
925. To acquire forgetfulness at a price is indeed the fruit of past sin.
शुद्धानन्द-भारती (en) - ९२५
5. கையறியாமை யுடைத்தே பொருள் கொடுத்து
மெய்யறி யாமை கொளல்.
To pay and drink and lose the sense
Is nothing but rank ignorance. 925
वेङ्कटकृष्ण (हि) - ९२५
925
विस्मृति अपनी देह की, क्रय करना दे दाम ।
यों जाने बिन कर्म-फल, कर देना है काम ॥
श्रीनिवास (क) - ९२५
- हण तॆत्तु मैयरियद स्थितियन्नु तन्दुकॊळ्ळुवुदु, तानु माडुव कॆलसद अरिवुगेडितनवन्नु सम्पादिसिदन्तॆये.
मूलम् - ९२५
कैयऱि यामै उडैत्ते पॊरुळ्गॊडुत्तु
मॆय्यऱि यामै कॊळल्। ९२५
विश्वास-प्रस्तुतिः - ९२६
तुञ्जिऩार् सॆत्तारिऩ् वेऱल्लर् ऎञ्ञाऩ्ऱुम्
नञ्जुण्बार् कळ्ळुण् पवर्। ९२६
श्री-राम-देशिकः - ९२६
ज्ञानाभावान्न भेदोऽस्ति निद्राणस्य मृतस्य च ।
विषपायी सुरापायी द्वामिवौ च तथा समौ ॥ ९२६॥
NVK Ashraf choice (en) - ९२६
०९२६
Slumbers are no different from the dead.
Nor alcoholics from consumers of poison.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ९२६
926 tuñciṉār cettāriṉ vēṟallar eññāṉṟum
nañcuṇpār kaḷḷuṇ pavar.
926. To be asleep is to be dead. To drink wine is to drink poison.
शुद्धानन्द-भारती (en) - ९२६
6. துஞ்சினார் செத்தாரின் வேறல்லர் எஞ்ஞான்றும்
நஞ்சுண்பார் கள்ளுண் பவர்.
They take poison who take toddy
And doze ev’n like a dead body. 926
वेङ्कटकृष्ण (हि) - ९२६
926
सोते जन तो मृतक से, होते हैं नहिं भिन्न ।
विष पीते जन से सदा, मद्यप रहे अभिन्न ॥
श्रीनिवास (क) - ९२६
- कळ्ळिन अमलिनल्लि मैमरॆतु मलगिदवरु सत्तवरिगिन्त बेरॆ अल्ल; कळ्ळु कुडिदवरु नञ्जुण्णुववरॆ आगुत्तारॆ.
मूलम् - ९२६
तुञ्जिऩार् सॆत्तारिऩ् वेऱल्लर् ऎञ्ञाऩ्ऱुम्
नञ्जुण्बार् कळ्ळुण् पवर्। ९२६
विश्वास-प्रस्तुतिः - ९२७
उळ्ळॊऱ्ऱि उळ्ळूर् नगप्पडुवर् ऎञ्ञाऩ्ऱुम्
कळ्ळॊऱ्ऱिक् कण्साय् पवर्३ ९२७
श्री-राम-देशिकः - ९२७
सुरां रहसि संसेव्य नष्टप्रज्ञान् मदान्वितान् ।
ग्रामीणा हेतुभिस्तत्त्वमूह्य नूनं हसन्ति हि ॥ ९२७॥
NVK Ashraf choice (en) - ९२७
०९२७
Those who often get drunk in private
Will soon become a laughing stock in public.
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ९२७
927 uḷḷoṟṟi uḷḷūr nakappaṭuvar eññāṉṟum
kaḷoṟṟik kaṇcāy pavar.
927. A drunkard who has lost his senses becomes an object of ridicule to his sober neighbours.
शुद्धानन्द-भारती (en) - ९२७
7. உள்ளொற்றி உள்ளூர் நகப்படுவர் எஞ்ஞான்றும்
கள்ளொற்றிக் கண்சாய் பவர்.
The secret drunkards’ senses off
Make the prying public laugh. 927
वेङ्कटकृष्ण (हि) - ९२७
927
जो लुक-छिप मधु पान कर, खोते होश-हवास ।
भेद जान पुर-जन सदा, करते हैं परिहास ॥
श्रीनिवास (क) - ९२७
- कळ्ळिगॆ सोतु बलियादवरु, (तम्म अमलिनिन्द) यावागलू, तम्म मनस्सन्नु प्रकटपडिसि ऊर नगॆगॆ पात्ररागुवरु.
मूलम् - ९२७
उळ्ळॊऱ्ऱि उळ्ळूर् नगप्पडुवर् ऎञ्ञाऩ्ऱुम्
कळ्ळॊऱ्ऱिक् कण्साय् पवर्३ ९२७
विश्वास-प्रस्तुतिः - ९२८
कळित्तऱियेऩ् ऎऩ्पदु कैविडुग नॆञ्जत्तु
ऒळित्तदूउम् आङ्गे मिगुम्। ९२८
श्री-राम-देशिकः - ९२८
सुरां पीत्वापि ‘‘नो पीतं मये ति कथनं त्यज ।
पानमात्रेण चित्तस्थसत्यं किल विनिस्सरेत् ॥ ९२८॥
NVK Ashraf choice (en) - ९२८
०९२८
Drop saying, “I never drank”:
Hidden secrets will be out when drunk. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९२८
928 kaḷittaṟiyēṉ eṉpatu kaiviṭuka neñcattu
oḷittatūum āṅkē mikum.
928. Let not a drunkard boast that he has not tasted wine; for that which is hidden shows itself with greater force when drunk.
शुद्धानन्द-भारती (en) - ९२८
8. களித்தறியேன் என்பது கைவிடுக நெஞ்சத்து
ஒளித்ததூஉம் ஆங்கே மிகும்.
Don’t say “I’m not a drunkard hard”
The hidden fraud is known abroad. 928
वेङ्कटकृष्ण (हि) - ९२८
928
‘मधु पीना जाना नहीं’, तज देना यह घोष ।
पीने पर झट हो प्रकट, मन में गोपित दोष ॥
श्रीनिवास (क) - ९२८
- “नानु कळ्ळु कुडिदरियॆनु” ऎन्दु कळ्ळु कुडियुववनु हेळुवुदन्नु कैबिडबेकु; अवनु कळ्ळु कुडिदागले अवन मनस्सिनॊळगिन दौर्बल्यवॆल्ल हॊरगॆ बरुवुदु.
मूलम् - ९२८
कळित्तऱियेऩ् ऎऩ्पदु कैविडुग नॆञ्जत्तु
ऒळित्तदूउम् आङ्गे मिगुम्। ९२८
विश्वास-प्रस्तुतिः - ९२९
कळित्ताऩैक् कारणम् काट्टुदल् कीऴ्नीर्क्
कुळित्ताऩैत् तीत्तुरीइ अऱ्ऱु। ९२९
श्री-राम-देशिकः - ९२९
सुरया स्मृतिहीनस्य ज्ञानदानं सहेतुकम् ।
दीपसाह्यान्नीरमग्रवस्त्वन्वेषणवाद् वृथा ॥ ९२९॥
NVK Ashraf choice (en) - ९२९
०९२९
To reason with one drowned in drink is like
Searching with a candle for a man drowned in water. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९२९
929 kaḷittāṉaik kāraṇam kāṭṭutal kīḻnīrk
kuḷittāṉait tītturīi aṟṟu.
929. To reason a drunkard into his senses is like searching with a candle for one lost in deep waters.
शुद्धानन्द-भारती (en) - ९२९
9. களித்தானைக் காரணம் காட்டுதல் கீழ்நீர்க்
குளித்தானைத் தீத்துரீஇ யற்று.
Can torch search one in water sunk?
Can reason reach the raving drunk? 929
वेङ्कटकृष्ण (हि) - ९२९
929
मद्यप का उपदेश से, होना होश-हवास ।
दीपक ले जल-मग्न की, करना यथा तलाश ॥
श्रीनिवास (क) - ९२९
- कुडिद अमलिनल्लिरुववनिगॆ कारण हेळि तिळियपडिसुवुदु, नीरिनडियल्लि मुळुगिदवनन्नु, कॊळ्ळि दीपवन्नु हिडिदुकॊण्डु अरसिदन्तॆ.
मूलम् - ९२९
कळित्ताऩैक् कारणम् काट्टुदल् कीऴ्नीर्क्
कुळित्ताऩैत् तीत्तुरीइ अऱ्ऱु। ९२९
विश्वास-प्रस्तुतिः - ९३०
कळ्ळुण्णाप् पोऴ्दिऱ् कळित्ताऩैक् काणुङ्गाल्
उळ्ळाऩ्कॊल् उण्डदऩ् सोर्वु। ९३०
श्री-राम-देशिकः - ९३०
अपीतमदिरः कश्चिद् दृष्ट्वा पानमदान्वितम् ।
‘‘इयं दशा ममापि स्यात् पानेन’’ ति किं स्मरेत् ॥ ९३०॥
NVK Ashraf choice (en) - ९३०
०९३०
When a drunkard sober sees another drunk,
Why does he not note his own damage?
(P.S. Sundaram)
NVK Ashraf notes (en) - ९३०
९३०. Compare with ९९ and ३१८ for the typical style of Valluvar: “How can anyone speak harsh words, having seen what kind words do?” - (N.V.K. Ashraf) and “Why does one hurt others knowing what it is to be hurt?” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ९३०
930 kaḷḷuṇṇāp pōḻtil kaḷittāṉaik kāṇuṅkāl
uḷḷāṉkol uṇṭataṉ cōrvu.
930. If a drunkard in sober moments sees, another under the influence of wine, will he fail to realise his own state when drunk?
शुद्धानन्द-भारती (en) - ९३०
10. கள்ளுண்ணாப் போழ்தில் களித்தானைக் காணுங்கால்
உள்ளான்கொல் உண்டதன் சோர்வு.
The sober seeing the drunkard’s plight
On selves can’t they feel same effect? 930
वेङ्कटकृष्ण (हि) - ९३०
930
बिना पिये रहते समय, मद-मस्त को निहार ।
सुस्ती का, पीते स्वयं, करता क्यों न विचार ॥
श्रीनिवास (क) - ९३०
- ऒब्बनु तानु कळ्ळु कुडियदिरुवाग, कळ्ळिन अमलिनल्लि इरुववनन्नु कण्डाद कळ्ळु कुडियुवुदरिन्द आगुव कॆडुकन्नु योचिसलारनॆ?
मूलम् - ९३०
कळ्ळुण्णाप् पोऴ्दिऱ् कळित्ताऩैक् काणुङ्गाल्
उळ्ळाऩ्कॊल् उण्डदऩ् सोर्वु। ९३०