१८ पॆण्वऴिच्चेऱल्

विश्वास-प्रस्तुतिः - ९०१

मऩैविऴैवार् माण्बयऩ् ऎय्दार् विऩैविऴैयार्
वेण्डाप् पॊरुळुम् अदु। ९०१

श्री-राम-देशिकः - ९०१

अधिकारः ९१. भार्यानुवर्तनम्
भार्यावचनकारी न लभते फलमुत्तमम् ।
भार्यानुसरणं लक्ष्यसाधने बाधकं भवेत् ॥ ९०१॥

NVK Ashraf choice (en) - ९०१

०९०१
Wives unduly exalted impede greatness.
Ambitious men avoid that very thing. *
(P.S. Sundaram), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ९०१

901 maṉaiviḻaivār māṇpayaṉ eytār viṉaiviḻaivār
vēṇṭāp poruḷum atu.

901. To follow one’s wife’s advice is to lose one’s honour and fortune.

शुद्धानन्द-भारती (en) - ९०१

1. மனைவிழைவார் மாண்பயன் எய்தார் வினைவிழைவார்
வேண்டாப் பொருளும் அது.
Who dote on wives lose mighty gain
That lust, dynamic men disdain. 901

वेङ्कटकृष्ण (हि) - ९०१

901 स्त्री पर जो आसक्त हैं, उनको मिले न धर्म ।
अर्थार्थी के हित रहा, घृणित वस्तु वह कर्म ॥

श्रीनिवास (क) - ९०१
  1. हॆण्डति हेळिदन्तॆ केळि नडॆयुववरु श्रेष्ठवाद फलवन्नु पडॆयलाररु. निजवाद कर्तव्यवन्नु बयसुववरिगॆ बेडवाद सङ्गति अदुवॆ.
मूलम् - ९०१

मऩैविऴैवार् माण्बयऩ् ऎय्दार् विऩैविऴैयार्
वेण्डाप् पॊरुळुम् अदु। ९०१

विश्वास-प्रस्तुतिः - ९०२

पेणादु पॆण्विऴैवाऩ् आक्कम् पॆरियदोर्
नाणाग नाणुत् तरुम्। ९०२

श्री-राम-देशिकः - ९०२

लक्ष्यमुत्सृज्य कामार्थं भार्यावचनकारिभिः ।
लब्धं वित्तं भवेत्तेषां नूनं लज्जाप्रदायकम् ॥ ९०२॥

NVK Ashraf choice (en) - ९०२

०९०२
The affluence of a careless uxorious man
Will buy him only shameful shame. *
(Satguru Subramuniyaswami), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९०२

902 pēṇātu peṇviḻaivāṉ ākkam periyatōr
nāṇāka nāṇut tarum.

902. The wealth of a henpecked husband is a mere mockery to him.

शुद्धानन्द-भारती (en) - ९०२

2. பேணாது பெண்விழைவான் ஆக்கம் பெரியதோர்
நாணாக நாணுத் தரும்.
Who dotes, unmanly, on his dame
His wealth to him and all is shame. 902

वेङ्कटकृष्ण (हि) - ९०२

902 स्त्री लोलुप की संपदा, वह है पौरुष-त्यक्त ।
लज्जास्पद बन कर बड़ी, लज्जित करती सख्त ॥

श्रीनिवास (क) - ९०२
  1. कर्तव्यवन्नु मरॆतु हॆण्डतिय हॆण्तनक्कॆ मनसोतवन ऐश्वर्यवु नाचिकॆगेडिनवागि अवमानवन्नु तरुत्तदॆ.
मूलम् - ९०२

पेणादु पॆण्विऴैवाऩ् आक्कम् पॆरियदोर्
नाणाग नाणुत् तरुम्। ९०२

विश्वास-प्रस्तुतिः - ९०३

इल्लाळ्गण् ताऴ्न्द इयल्बिऩ्मै ऎञ्ञाऩ्ऱुम्
नल्लारुळ् नाणुत् तरुम्। ९०३

श्री-राम-देशिकः - ९०३

आत्मगौरवमुत्सृज्य यः पत्न्यां भीतिमान् भवेत् ।
अतथाभूतमहतामग्रे लज्जां स विन्दते ॥ ९०३॥

NVK Ashraf choice (en) - ९०३

०९०३
Habitual submission to one’s wife
Will always bring disrepute among the good.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ९०३

903 illāḷkaṇ tāḻnta iyalpiṉmai eññāṉṟum
nallāruḷ nāṇut tarum.

903. The cowardice of one who submits to one’s wife makes one shrink from the company of the good.

शुद्धानन्द-भारती (en) - ९०३

3. இல்லாள்கண் தாழ்ந்த இயல்பின்மை எஞ்ஞான்றும்
நல்லாருள் நாணுத் தரும்.
Who’s servile to his wife always
Shy he feels before the wise. 903

वेङ्कटकृष्ण (हि) - ९०३

903 डरने की जो बान है, स्त्री से दब कर नीच ।
सदा रही लज्जाजनक, भले जनों के बीच ॥

श्रीनिवास (क) - ९०३
  1. गृहिणियादवळिगॆ हॆदरि विवेचनॆयिल्लदॆ नडॆदुकॊळ्ळुववनु सम्पन्नर नडुवॆ अवहेळनक्कॆ गुरियागुत्तानॆ.
मूलम् - ९०३

इल्लाळ्गण् ताऴ्न्द इयल्बिऩ्मै ऎञ्ञाऩ्ऱुम्
नल्लारुळ् नाणुत् तरुम्। ९०३

विश्वास-प्रस्तुतिः - ९०४

मऩैयाळै अञ्जुम् मऱुमैयि लाळऩ्
विऩैयाण्मै वीऱॆय्द लिऩ्ऱु। ९०४

श्री-राम-देशिकः - ९०४

भार्याभीरुर्न लभते लोकान्तरसुखं स्थिरम् ।
कार्यनिर्वाहसामर्थ्यं न तस्य श्लाघ्यते बुधैः ॥ ९०४॥

NVK Ashraf choice (en) - ९०४

०९०४
The deeds of one who dreads his wife
Merits little in this life or the next. *
(Satguru Subramuniyaswami), (G.U. Pope)

रामचन्द्र-दीक्षितः (en) - ९०४

904 maṉaiyāḷai añcum maṟumaiyi lāḷaṉ
viṉaiyāṇmai vīṟeytal iṉṟu.

904. He who dreads his wife denies himself the joys of Heaven. Even his noble actions are held in scorn.

शुद्धानन्द-भारती (en) - ९०४

4. மனையாளை அஞ்சும் மறுமையி லாளன்
வினையாண்மை வீறெய்தல் இன்று.
Fearing his wife salvationless
The weaklings’ action has no grace. 904

वेङ्कटकृष्ण (हि) - ९०४

904 गृहिणी से डर है जिसे, औ’ न मोक्ष की सिद्धि ।
उसकी कर्म-विदग्धता, पाती नहीं प्रसिद्धि ॥

श्रीनिवास (क) - ९०४
  1. गृहिणियादवळिगॆ अञ्जि, परलोकद फलवन्नु कळॆदुकॊण्डवनिगॆ, कार्यवन्नु साधिसुव शक्ति इद्दरू अदु सज्जनर गौरवक्कॆ पात्रवागुवुदिल्ल.
मूलम् - ९०४

मऩैयाळै अञ्जुम् मऱुमैयि लाळऩ्
विऩैयाण्मै वीऱॆय्द लिऩ्ऱु। ९०४

विश्वास-प्रस्तुतिः - ९०५

इल्लाळै अञ्जुवाऩ् अञ्जुमऱ् ऱॆञ्ञाऩ्ऱुम्
नल्लार्क्कु नल्ल सॆयल्। ९०५

श्री-राम-देशिकः - ९०५

भार्याभीरुर्महात्मभ्यो बहुभ्यश्च निजेच्छया ।
स तु स्वीयधनं चापि दातुं भीतिमवाप्नुयात् ॥ ९०५॥

NVK Ashraf choice (en) - ९०५

०९०५
A man who fears his wife will always fear
To do good things to good people. *
(G. Vanmikanathan)

रामचन्द्र-दीक्षितः (en) - ९०५

905 illāḷai yañcuvāṉ añcumaṟṟu eññāṉṟum
nallārkku nalla ceyal.

905. He who fears his wife fails in his offices to the good and the virtuous.

शुद्धानन्द-भारती (en) - ९०५

5. இல்லாளை அஞ்சுவான் அஞ்சுமற் றெஞ்ஞான்றும்
நல்லார்க்கு நல்ல செயல்.
Who fears his wife fears always
Good to do to the good and wise. 905

वेङ्कटकृष्ण (हि) - ९०५

905 पत्नी-भीरु सदा डरे, करने से वह कार्य ।
सज्जन लोगों के लिये, जो होते सत्कार्य ॥

श्रीनिवास (क) - ९०५
  1. मनॆयॊडतिगॆ अञ्जि बाळुववनु, यावागलू, सज्जनरिगॆ ऒळ्ळॆयदन्नु माडलु अञ्जुवनु.
मूलम् - ९०५

इल्लाळै अञ्जुवाऩ् अञ्जुमऱ् ऱॆञ्ञाऩ्ऱुम्
नल्लार्क्कु नल्ल सॆयल्। ९०५

विश्वास-प्रस्तुतिः - ९०६

इमैयारिऩ् वाऴिऩुम् पाडिलरे इल्लाळ्
अमैयार्दोळ् अञ्जु पवर्। ९०६

श्री-राम-देशिकः - ९०६

देवभोगमवाप्यापि नायं प्राप्नोति गौरवम् ।
रम्यहस्तयुतां भार्यां दृष्ट्वा यः कातरो भवेत् ॥ ९०६॥

NVK Ashraf choice (en) - ९०६

०९०६
Those who fear their wives’ slender shoulders
May live like gods but are not men.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९०६

906 imaiyāriṉ vāḻiṉum pāṭilarē illāḷ
amaiyārtōḷ añcu pavar.

906. Those who are under the spell of their bamboo-shouldered bewitching wives cease to be men even though they are like Gods on earth.

शुद्धानन्द-भारती (en) - ९०६

6. இமையாரின் வாழினும் பாடிலரே இல்லாள்
அமையார்தோள் அஞ்சு பவர்.
Who fear douce arms of their wives
Look petty even with god-like lives. 906

वेङ्कटकृष्ण (हि) - ९०६

906 जो डरते स्त्री-स्कंध से, जो है बाँस समान ।
यद्यपि रहते देव सम, उनका है नहिं मान ॥

श्रीनिवास (क) - ९०६
  1. मनॆयाकॆय बिदिरु काण्डदन्थ नळिदॊळिन तॆक्कॆगॆ अञ्जि बाळुववरु देवतॆगळन्तॆ (ई लोकदल्लि) बाळिदरू हिरिमॆ इल्लदवरे आगुत्तारॆ.
मूलम् - ९०६

इमैयारिऩ् वाऴिऩुम् पाडिलरे इल्लाळ्
अमैयार्दोळ् अञ्जु पवर्। ९०६

विश्वास-प्रस्तुतिः - ९०७

पॆण्णेवल् सॆय्दॊऴुगुम् आण्मैयिऩ् नाणुडैप्
पॆण्णे पॆरुमै उडैत्तु। ९०७

श्री-राम-देशिकः - ९०७

भार्यायां दास्यकृत्येन जीवतां पौरुषादपि ।
स्त्रीणां लज्जासमेतानां स्त्रीत्वमेव विशिष्यते ॥ ९०७॥

NVK Ashraf choice (en) - ९०७

०९०७
Modest womanhood is greater than the manhood
Which thrives on obeisance to wife. *
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ९०७

907 peṇṇēval ceytoḻukum āṇmaiyiṉ nāṇuṭaip
peṇṇē perumai yuṭaittu.

907. More respectful is the bashfulness of a woman than the ignoble conduct of one who is a slave to one’s wife.

शुद्धानन्द-भारती (en) - ९०७

7. பெண்ணேவல் செய்தொழுகும் ஆண்மையின் நாணுடைப்
பெண்ணே பெருமை உடைத்து.
Esteemed more is women bashful
Than man servile unto her will. 907

वेङ्कटकृष्ण (हि) - ९०७

907 स्त्री की आज्ञा पालता, जो पौरुष निर्लज्ज ॥ उससे बढ कर श्रेष्ठ है, स्त्री का स्त्रीत्व सलज्ज ॥

श्रीनिवास (क) - ९०७
  1. हॆण्णिन आज्ञॆयन्नु शिरसावहिसि नडॆयुववन पुरुषत्वक्किन्त, नाचिकॆये स्वभाववागुळ्ळ हॆण्णिन हिरिमॆये दॊड्डदु.
मूलम् - ९०७

पॆण्णेवल् सॆय्दॊऴुगुम् आण्मैयिऩ् नाणुडैप्
पॆण्णे पॆरुमै उडैत्तु। ९०७

विश्वास-प्रस्तुतिः - ९०८

नट्टार् कुऱैमुडियार् नऩ्ऱाऱ्ऱार् नऩ्ऩुदलाळ्
पॆट् टाङ्गु ऒऴुगु पवर्। ९०८

श्री-राम-देशिकः - ९०८

भार्यावचनकर्ता तु स्वमित्रेभ्योऽपि काङ्क्षितम् ।
न स्यात्पूरयिन्तु शक्तः कुर्याद्धर्मान् न शाश्वतान् ॥ ९०८॥

NVK Ashraf choice (en) - ९०८

०९०८
Men governed by their fair ladies cannot address
The needs of friends nor do any good.
(V.V.S. Aiyar), (N.V.K. Ashraf)

NVK Ashraf notes (en) - ९०८

९०८. A short and crisp translations of this couplet [but not close to original]: “A doting husband will have no time for friends or virtuous deeds” - (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९०८

908 naṭṭār kuṟaimuṭiyār naṉṟāṟṟār naṉṉutalāḷ
peṭṭāṅku oḻuku pavar.

908. An infatuated husband can never be a friend in need; nor can he hope to do virtuous deeds.

शुद्धानन्द-भारती (en) - ९०८

8. நட்டார் குறைமுடியார் நன்றாற்றார் நன்னுதலாள்
பெட்டாங்கு ஒழுகு பவர்.
By fair-browed wives who are governed
Help no friends nor goodness tend. 908

वेङ्कटकृष्ण (हि) - ९०८

908 चारु मुखी वंछित वही, करते हैं जो कर्म ।
भरते कमी न मित्र की, करते नहीं सुधर्म ॥

श्रीनिवास (क) - ९०८
  1. मृदु नॊसलिन मनॆयाकॆय इच्छॆयन्तॆ नडॆदुकॊळ्ळुववरु, तम्म स्नेहितरिगॆ ऒदगिद कष्टगळन्नु नीगिसलाररु; ऒळ्लॆय कॆलसगळन्नू माडलाररु.
मूलम् - ९०८

नट्टार् कुऱैमुडियार् नऩ्ऱाऱ्ऱार् नऩ्ऩुदलाळ्
पॆट् टाङ्गु ऒऴुगु पवर्। ९०८

विश्वास-प्रस्तुतिः - ९०९

अऱविऩैयुम् आऩ्ऱ पॊरुळुम् पिऱविऩैयुम्
पॆण्एवल् सॆय्वार्गण् इल्। ९०९

श्री-राम-देशिकः - ९०९

धर्मकार्यं तन्निधानवित्तार्जनविधिं तथा ।
काम्यकर्माणि कर्तुं च पत्नीदासो न शक्नुयात् ॥ ९०९॥

NVK Ashraf choice (en) - ९०९

०९०९
Virtuous deeds, exalted wealth and other deeds
Are not for the henpecked. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९०९

909. Pleasures of life are not for the henpecked husband.

909 aṟaviṉaiyum āṉṟa poruḷum piṟaviṉaiyum
peṇēval ceyvārkaṇ il.

शुद्धानन्द-भारती (en) - ९०९

9. அறவினையும் ஆன்ற பொருளும் பிறவினையும்
பெண்ஏவல் செய்வார்கண் இல்.
No virtue riches nor joy is seen
In those who submit to women 909

वेङ्कटकृष्ण (हि) - ९०९

909 धर्म-कर्म औ’ प्रचुर धन, तथा अन्य जो काम ।
स्त्री के आज्ञापाल को, इनका नहिं अंजाम ॥

श्रीनिवास (क) - ९०९
  1. ऒळ्ळॆय धर्म कार्यगळू, अदरिन्द गळिसिद सिरि सम्पादनॆयू, मत्तितर कर्तव्यगळू, हॆण्णिन आज्ञाधारिगळादवरल्लि सेरुवुदिल्ल.
मूलम् - ९०९

अऱविऩैयुम् आऩ्ऱ पॊरुळुम् पिऱविऩैयुम्
पॆण्एवल् सॆय्वार्गण् इल्। ९०९

विश्वास-प्रस्तुतिः - ९१०

ऎण्सेर्न्द नॆञ्जत् तिडऩुडैयार्क्कु ऎञ्ञाऩ्ऱुम्
पॆण्सेर्न्दाम् पेदैमै इल्। ९१०

श्री-राम-देशिकः - ९१०

ऋजुपूतमनस्कानां श्रेष्ठस्थानमुपेयुषाम् ।
पत्नीदास्यकराज्ञानां सर्वथा न भविष्यति ॥ ९१०॥

NVK Ashraf choice (en) - ९१०

०९१०
The thoughtful and firm-willed never indulge
In the folly of doting on their wives. *
(Satguru Subramuniyaswami), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९१०

910 eṇcērnta neñcattu iṭaṉuṭaiyārkku eññāṉṟum
peṇcērntām pētaimai il.

910. Men of resolute will never commit the folly of slaving for women.

शुद्धानन्द-भारती (en) - ९१०

10. எண்சேர்ந்த நெஞ்சத் திடனுடையார்க்கு எஞ்ஞான்றும்
பெண்சேர்ந்தாம் பேதைமை இல்.
Thinkers strong and broad of heart
By folly on fair sex do not dote. 910

वेङ्कटकृष्ण (हि) - ९१०

910 जिनका मन हो कर्मरत, औ’ जो हों धनवान ।
स्त्री-वशिता से उन्हें, कभी न है अज्ञान ॥

श्रीनिवास (क) - ९१०
  1. ऒळ्ळॆयदन्नु आलोचिसुव मनस्सू अदरिन्द पडॆद सिरियू उळ्ळवरल्लि, हॆण्णिन दास्यतॆयिन्द उण्टागुव आज्ञानविरुवुदिल्ल.
मूलम् - ९१०

ऎण्सेर्न्द नॆञ्जत् तिडऩुडैयार्क्कु ऎञ्ञाऩ्ऱुम्
पॆण्सेर्न्दाम् पेदैमै इल्। ९१०