विश्वास-प्रस्तुतिः - ८९१
आऱ्ऱुवार् आऱ्ऱल् इगऴामै पोऱ्ऱुवार्
पोऱ्ऱलुळ् ऎल्लाम् तलै। ८९१
श्री-राम-देशिकः - ८९१
अधिकारः ९०. महात्मनिन्दानिराकरणम्
आत्मरक्षासाधनेषु श्रेष्ठं तत् तु प्रकीर्त्यते ।
यत्कार्यसाधनपटोः सामर्थ्यस्य परिग्रहः ॥ ८९१॥
NVK Ashraf choice (en) - ८९१
०८९१
The best way to guard oneself is to not spite
The powers of the prowess. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८९१
891 āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār
pōṟṟaluḷ ellām talai.
891. Not to offend the mighty is the crowning means of shielding one self.
शुद्धानन्द-भारती (en) - ८९१
1. ஆற்றுவார் ஆற்றல் இகழாமை போற்றுவார்
போற்றலு ளெல்லாம் தலை.
Not to spite the mighty ones
Safest safeguard to living brings. 891
वेङ्कटकृष्ण (हि) - ८९१
891
सक्षम की करना नहीं, क्षमता का अपमान ।
रक्षा हित जो कार्य हैं, उनमें यही महान ॥
श्रीनिवास (क) - ८९१
- समर्थर सामर्थ्यवन्नु तॆगळदिरुवुदे तम्मन्नु केडिनिन्द काय्दुकॊळ्ळुव कावलल्लि हिरिदॆनिसुत्तदॆ.
मूलम् - ८९१
आऱ्ऱुवार् आऱ्ऱल् इगऴामै पोऱ्ऱुवार्
पोऱ्ऱलुळ् ऎल्लाम् तलै। ८९१
विश्वास-प्रस्तुतिः - ८९२
पॆरियारैप् पेणादु ऒऴुगिऱ् पॆरियाराल्
पेरा इडुम्बै तरुम्। ८९२
श्री-राम-देशिकः - ८९२
महात्मनां तु विषये क्रियमाणा तिरस्कृतिः ।
कस्यचित्सकलं दुःखं प्रददाति न संशयः ॥ ८९२॥
NVK Ashraf choice (en) - ८९२
०८९२
Irreverence to the great will lead
To endless trouble through them.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८९२
892 periyāraip pēṇātu oḻukiṉ periyārāl
pērā iṭumpai tarum.
892. Lack of reverence for the great results in endless troubles.
शुद्धानन्द-भारती (en) - ८९२
2. பெரியாரைப் பேணாது ஒழுகின் பெரியாரால்
பேரா இடும்பை தரும்.
To walk unmindful of the great
Shall great troubles ceaseless create. 892
वेङ्कटकृष्ण (हि) - ८९२
892
आदर न कर महान का, करे अगर व्यवहार ।
होगा उसे महान से, दारुण दुःख अपार ॥
श्रीनिवास (क) - ८९२
- बलवन्तरॊडनॆ अगौरवदिन्द नडॆदुकॊण्डरॆ, अवर सामर्थ्यदिन्द, कॊनॆयिल्लद दुःखक्कीडागबेकागुत्तदॆ.
मूलम् - ८९२
पॆरियारैप् पेणादु ऒऴुगिऱ् पॆरियाराल्
पेरा इडुम्बै तरुम्। ८९२
विश्वास-प्रस्तुतिः - ८९३
कॆडल्वेण्डिऩ् केळादु सॆय्ग अडल्वेण्डिऩ्
आऱ्ऱु पवर्गण् इऴुक्कु। ८९३
श्री-राम-देशिकः - ८९३
शत्रुनिर्मूलनकृतिमिच्छामात्रेण कुर्वता ।
राज्ञा सह कुरु द्वेषं यदि त्वं नाशमिच्छसि ॥ ८९३॥
NVK Ashraf choice (en) - ८९३
०८९३
If destruction you desire, provoke those
Who in turn can destroy as they desire. *
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - ८९३
८९३. The import of the couplet can be summed up this way: “To offend the powerful wantonly is to ask for trouble” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८९३
893 keṭalvēṇṭiṉ kēḷātu ceyka aṭalvēṇṭiṉ
āṟṟu pavarkaṇ iḻukku.
893. To pick a quarrel with the mighty is to court one’s own ruin.
शुद्धानन्द-भारती (en) - ८९३
3. கெடல்வேண்டின் கேளாது செய்க அடல்வேண்டின்
ஆற்று பவர்கண் இழுக்கு.
Heed not and do, if ruin you want
Offence against the mighty great. 893
वेङ्कटकृष्ण (हि) - ८९३
893
करने की सामर्थ्य है, जब चाहें तब नाश ।
उनका अपचारी बनो, यदि चाहो निज नाश ॥
श्रीनिवास (क) - ८९३
- अरसनु तानु कॆट्टु नाशवागलु बयसिदरॆ, बल्लिदरॆदुरु तप्पि नडॆयलि; अवरल्लि न्याय नीतिगळन्नु अतिक्रमिसि वर्तिसलि!
मूलम् - ८९३
कॆडल्वेण्डिऩ् केळादु सॆय्ग अडल्वेण्डिऩ्
आऱ्ऱु पवर्गण् इऴुक्कु। ८९३
विश्वास-प्रस्तुतिः - ८९४
कूऱ्ऱत्तैक् कैयाल् विळित्तऱ्ऱाल् आऱ्ऱुवार्क्कु
आऱ्ऱादार् इऩ्ऩा सॆयल्। ८९४
श्री-राम-देशिकः - ८९४
समं बलवता वैरं क्रियते यद्धि दुर्बलैः ।
हन्तुर्यमस्य हस्ताभ्यामाह्वानसदृशं हि तत् ॥ ८९४॥
NVK Ashraf choice (en) - ८९४
०८९४
For the weak to challenge the mighty
Is to summon yama with the hand.
(P.S. Sundaram), (Satguru Subramuniyaswami)
NVK Ashraf notes (en) - ८९४
८९४. yama is ‘god of death’. Compare with couplet २५० where Valluvar says “When you threaten one weaker than yourself, think of yourself before a bully”. ((P.S. Sundaram))
रामचन्द्र-दीक्षितः (en) - ८९४
894 kūṟṟattaik kaiyāl viḷittaṟṟāl āṟṟuvārkku
āṟṟātār iṉṉā ceyal.
894. Behold the weak trying to do harm to the mighty. It is like beckoning unto death.
शुद्धानन्द-भारती (en) - ८९४
4. கூற்றத்தைக் கையால் விளித்தற்றால் ஆற்றுவார்க்கு
ஆற்றாதார் இன்னா செயல்
The weak who insult men of might
Death with their own hands invite. 894
वेङ्कटकृष्ण (हि) - ८९४
894
करना जो असमर्थ का, समर्थ का नुक़सान ।
है वह यम को हाथ से, करना ज्यों आह्वान ॥
श्रीनिवास (क) - ८९४
- बल्लिदरादवरिगॆ, अशक्तरादवरु कॆट्टद्दन्नु माडिदरॆ, तावे कैयारॆ, मृत्युवन्नु आह्वानिसिदन्तॆ.
मूलम् - ८९४
कूऱ्ऱत्तैक् कैयाल् विळित्तऱ्ऱाल् आऱ्ऱुवार्क्कु
आऱ्ऱादार् इऩ्ऩा सॆयल्। ८९४
विश्वास-प्रस्तुतिः - ८९५
याण्डुच्चॆऩ् ऱियाण्डु मुळरागार् वॆन्दुप्पिऩ्
वेन्दु सॆऱप्पट् टवर्। ८९५
श्री-राम-देशिकः - ८९५
क्रूरसत्त्वसमायुक्तभृपक्रोधवशं गतः ।
आत्मनो रक्षणं तस्मात् कुत्र गत्वा करिष्यति ॥ ८९५॥
NVK Ashraf choice (en) - ८९५
०८९५
Where can he go and how can he thrive,
Who falls foul of a powerful king?
( Shuddhananda Bharatiar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८९५
895 yāṇṭucceṉṟu yāṇṭum uḷarākār ventuppiṉ
vēntu ceṟappaṭ ṭavar.
895. Where is the refuge for one who incurs the wrath of the mighty monarch?
शुद्धानन्द-भारती (en) - ८९५
5. யாண்டுச்சென்று யாண்டும் உளராகார் வெந்துப்பின்
வேந்து செறப்பட் டவர்.
Where can they go and thrive where
Pursued by powerful monarch’s ire? 895
वेङ्कटकृष्ण (हि) - ८९५
895
जो पराक्रमी भूप के, बना कोप का पात्र ।
बच कर रह सकता कहाँ, कहीं न रक्षा मात्र ॥
श्रीनिवास (क) - ८९५
- बलशालियाद अरसन हगॆगॊळगादवरु तलॆ तप्पिसि ऎल्लिगॆ होदरू जीवदिन्द उळियुवुदिल्ल.
मूलम् - ८९५
याण्डुच्चॆऩ् ऱियाण्डु मुळरागार् वॆन्दुप्पिऩ्
वेन्दु सॆऱप्पट् टवर्। ८९५
विश्वास-प्रस्तुतिः - ८९६
ऎरियाल् सुडप्पडिऩुम् उय्वुण्डाम् उय्यार्
पॆरियार्प् पिऴैत्तॊऴुगु वार्। ८९६
श्री-राम-देशिकः - ८९६
दग्धोऽपि वह्निना कश्चित् कदाचिज्जीवितुं क्षमः ।
महातामपकारी तु जीवितुं न भवेत् क्षमः ॥ ८९६॥
NVK Ashraf choice (en) - ८९६
०८९६
One may survive even if burnt in fire
But no survival for those who offend the great. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
NVK Ashraf notes (en) - ८९६
८९६. Compare with १०४९ for similar idea: “One may sleep even in the midst of fire, but by no means in the midst of poverty” * - (W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ८९६
896 eriyāl cuṭappaṭiṉum uyvuṇṭām uyyār
periyārp piḻaittoḻuku vār.
896. There is just a chance of saving oneself if one gets caught in a fire; but there is no hope for men who insult the great.
शुद्धानन्द-भारती (en) - ८९६
6. எரியால் சுடப்படினும் உய்வுண்டாம் உய்யார்
பெரியார்ப் பிழைத்தொழுகு வார்.
One can escape in fire caught
The great who offends escapes not. 896
वेङ्कटकृष्ण (हि) - ८९६
896
जल जाने पर आग से, बचना संभव जान ।
बचता नहीं महान का, जो करता अपमान ॥
श्रीनिवास (क) - ८९६
- काळ्गिच्चिन बेगॆगॆ तुत्तादरू जीवदिन्द उळियबहुदु. बलशालिगळाद अरसरन्नु पीडिसिदवरु जीवसहित उळियुवुदु कष्ट.
मूलम् - ८९६
ऎरियाल् सुडप्पडिऩुम् उय्वुण्डाम् उय्यार्
पॆरियार्प् पिऴैत्तॊऴुगु वार्। ८९६
विश्वास-प्रस्तुतिः - ८९७
वगैमाण्ड वाऴ्क्कैयुम् वाऩ्पॊरुळुम् ऎऩ्ऩाम्
तगैमाण्ड तक्कार् सॆऱिऩ्। ८९७
श्री-राम-देशिकः - ८९७
महात्मा सुतपःशीलः कुप्वेद्यदि महीपतिम् ।
तस्य भॄपस्य वित्तेन साम्राज्येनापि किं फलम् ॥ ८९७॥
NVK Ashraf choice (en) - ८९७
०८९७
What avails glorious life and great wealth
If one incurs the wrath of the virtuous great? *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ८९७
897 vakaimāṇṭa vāḻkkaiyum vāṉporuḷum eṉṉām
takaimāṇṭa takkār ceṟiṉ.
897. What avails one’s proof of prosperity and mighty riches if one rouses the wrath of the great.
शुद्धानन्द-भारती (en) - ८९७
7. வகைமாண்ட வாழ்க்கையும் வான்பொருளும் என்னாம்
தகைமாண்ட தக்கார் செறின்.
If holy mighty sages frown
Stately gifts and stores who can own? 897
वेङ्कटकृष्ण (हि) - ८९७
897
तप:श्रेष्ठ हैं जो महा, यदि करते हैं कोप ।
क्या हो धन संपत्ति की, और विभव की ओप ॥
श्रीनिवास (क) - ८९७
- महामहिमराद सच्चरितरु कोपिसिकॊण्डरॆ (अरसन) अरसाङ्गगळन्नु ऒळगॊण्ड कीर्तिवेत्त बाळू सम्पन्मूलगळू एनागुवुदु?
मूलम् - ८९७
वगैमाण्ड वाऴ्क्कैयुम् वाऩ्पॊरुळुम् ऎऩ्ऩाम्
तगैमाण्ड तक्कार् सॆऱिऩ्। ८९७
विश्वास-प्रस्तुतिः - ८९८
कुऩ्ऱऩ्ऩार् कुऩ्ऱ मदिप्पिऩ् कुडियॊडु
निऩ्ऱऩ्ऩार् माय्वर् निलत्तु। ८९८
श्री-राम-देशिकः - ८९८
महद्भिः शैलसदृशैः शप्ता ये भुवि पार्थिवाः ।
स्थिरप्रतिष्ठाः सन्तोऽपि क्षीयन्ते ते सबान्धवाः ॥ ८९८॥
NVK Ashraf choice (en) - ८९८
०८९८
If you underestimate the eminent,
You will be shaken off the earth of all your ties. *
(M.S. Poornalingam Pillai), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ८९८
898 kuṉṟaṉṉār kuṉṟa matippiṉ kuṭiyoṭu
niṉṟaṉṉār māyvar nilattu.
898. The fury of the sages like the lofty hills destroys the great race of pure men of stable fortune.
शुद्धानन्द-भारती (en) - ८९८
8. குன்றன்னார் குன்ற மதிப்பின் குடியொடு
நின்றன்னார் மாய்வர் நிலத்து.
When hill-like sages are held small
The firm on earth lose home and all. 898
वेङ्कटकृष्ण (हि) - ८९८
898
जो महान हैं अचल सम, करते अगर विचार ।
जग में शाश्वत सम धनी, मिटता सह परिवार ॥
श्रीनिवास (क) - ८९८
- पर्वतसदृशरादवरन्नु अगौरवदिन्द कीळागि कण्डरॆ, नॆलद मेलॆ भद्रवागि (वंशपारम्पर्यवागि) निन्तवरु कूड अळिदु होगुवरु.
मूलम् - ८९८
कुऩ्ऱऩ्ऩार् कुऩ्ऱ मदिप्पिऩ् कुडियॊडु
निऩ्ऱऩ्ऩार् माय्वर् निलत्तु। ८९८
विश्वास-प्रस्तुतिः - ८९९
एन्दिय कॊळ्गैयार् सीऱिऩ् इडैमुरिन्दु
वेन्दऩुम् वेन्दु कॆडुम्। ८९९
श्री-राम-देशिकः - ८९९
नानाव्रतपराः सन्तः कुप्यन्ति किल यं प्रति ।
देवेन्द्रो वा भवत्वेषः स्थानाद्भ्रष्टः पतत्यधः ॥ ८९९॥
NVK Ashraf choice (en) - ८९९
०८९९
Even the mightiest of kings can perish midway
If men of high repute burst in rage. *
(W.H. Drew and J. Lazarus), (K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ८९९
899 ēntiya koḷkaiyār cīṟiṉ iṭaimurintu
vēntaṉum vēntu keṭum.
899. Even the Lord of Heaven will be humbled from his throne if he rouses the wrath of men of mighty penance.
शुद्धानन्द-भारती (en) - ८९९
9. ஏந்திய கொள்கையார் சீறின் இடைமுரிந்து
வேந்தனும் வேந்து கெடும்.
Before the holy sage’s rage
Ev’n Indra’s empire meets damage. 899
वेङ्कटकृष्ण (हि) - ८९९
899
उत्तम व्रतधारी अगर, होते हैं नाराज ।
मिट जायेगा इन्द्र भी, गँवा बीच में राज ॥
श्रीनिवास (क) - ८९९
- व्रत नेमादिगळिन्द निष्ठराद ऋपिगळु मॊनिदरॆ, देवतॆगळ अरसनाद इन्द्रनु कूड, तन्न स्थान कळॆदुकॊण्डु अळिदुहोगुत्तानॆ.
मूलम् - ८९९
एन्दिय कॊळ्गैयार् सीऱिऩ् इडैमुरिन्दु
वेन्दऩुम् वेन्दु कॆडुम्। ८९९
विश्वास-प्रस्तुतिः - ९००
इऱन्दमैन्द सार्बुडैयर् आयिऩुम् उय्यार्
सिऱन्दमैन्द सीरार् सॆऱिऩ्। ९००
श्री-राम-देशिकः - ९००
नानातपोबलवतां प्राप्ता ये कोपपात्रताम् ।
भूपास्ते बलवन्तोऽपि लभेरन् विलयं क्षणात् ॥ ९००॥
NVK Ashraf choice (en) - ९००
०९००
Even men with all their might and aid
Cannot be saved if great sages frown. *
(N.V.K. Ashraf), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ९००
900 iṟantuamainta cārpuuṭaiyar āyiṉum uyyār
ciṟantuamainta cīrār ceṟiṉ.
900. Even kings of ancient renown perish before the wrath of the great.
शुद्धानन्द-भारती (en) - ९००
10. இறந்தமைந்த சார்புடைய ரா யினும் உய்யார்
சிறந்தமைந்த சீரார் செறின்.
Even mighty aided men shall quail
If the enraged holy seers will. 900
वेङ्कटकृष्ण (हि) - ९००
900
तप:श्रेष्ठ यदि क्रुद्ध हों, रखते बडा प्रभाव ।
रखते बड़े सहाय भी, होता नहीं बचाव ॥
श्रीनिवास (क) - ९००
- प्रबलवाद सिरिसम्पत्तुळ्ळवरादवरू कूड, कीर्तिशालिगळॆनिसिद महिमान्वितर हगॆयुण्टादरॆ (ऒडनॆये) नाशवागुवरु.
मूलम् - ९००
इऱन्दमैन्द सार्बुडैयर् आयिऩुम् उय्यार्
सिऱन्दमैन्द सीरार् सॆऱिऩ्। ९००