विश्वास-प्रस्तुतिः - ८७१
पगैऎऩ्ऩुम् पण्बि लदऩै ऒरुवऩ्
नगैयेयुम् वेण्डऱ्पाऱ्ऱु अऩ्ऱु। ८७१
श्री-राम-देशिकः - ८७१
अधिकारः ८८. विरोधतत्त्वपरिज्ञानम्
वस्तुतः परिहासार्थमप्यनर्थप्रदायकः ।
विरोधस्तु न केनापि न कदाचिच्चिकीर्ष्यताम् ॥ ८७१॥
NVK Ashraf choice (en) - ८७१
०८७१
One should never wish for the accursed thing
Called enmity, even in jest.
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - ८७१
८७१. Compare with ९९५. “Mockery hurts even in jest, and hence the considerate are courteous even to their foes” * - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८७१
871 pakaiyeṉṉum paṇpi lataṉai oruvaṉ
nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu.
871. One should not desire, even in a sportive mood, the evil known as enmity.
शुद्धानन्द-भारती (en) - ८७१
1. பகைஎன்னும் பண்பி லதனை ஒருவன்
நகையேயும் வேண்டற்பாற்று அன்று.
Let not one even as a sport
The ill-natured enmity court. 871
वेङ्कटकृष्ण (हि) - ८७१
871
रिपुता नामक है वही, असभ्यता-अवगाह ।
हँसी-मज़े में भी मनुज, उसकी करे न चाह ॥
श्रीनिवास (क) - ८७१
- हगॆ ऎन्नुव केडिन स्वभाववन्नु ऒब्बनु सक्कु हॊत्तु कळॆयुव आटवॆन्दु बगॆयलागदु.
मूलम् - ८७१
पगैऎऩ्ऩुम् पण्बि लदऩै ऒरुवऩ्
नगैयेयुम् वेण्डऱ्पाऱ्ऱु अऩ्ऱु। ८७१
विश्वास-प्रस्तुतिः - ८७२
विल्लेर् उऴवर् पगैगॊळिऩुम् कॊळ्ळऱ्क
सॊल्लेर् उऴवर् पगै। ८७२
श्री-राम-देशिकः - ८७२
चापाख्यलाङ्गलकरैः वीरैर्वैरं न दुःखदम् ।
वागाख्यलाङ्गलकरैर्बुधैर्वैरं न साम्प्रतम् ॥ ८७२॥
NVK Ashraf choice (en) - ८७२
०८७२
Make foes, if you must, with bowmen
And never of men whose weapon is their tongue. *
(P.S. Sundaram), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ८७२
872 villēr uḻavar pakaikoḷiṉum koḷḷaṟka
collēr uḻavar pakai.
872. You may not fear the sword; but beware of the pen.
शुद्धानन्द-भारती (en) - ८७२
2. வில்லே ருழவர் பகைகொளினும் கொள்ளற்க
சொல்லே ருழவர் பகை.
Incur the hate of bow-ploughers
But not the hate of word-ploughers. 872
वेङ्कटकृष्ण (हि) - ८७२
872
धनु-हल-धारी कृषक से, करो भले ही वैर ।
वाणी-हल-धर कृषक से, करना छोड़ो वैर ॥
श्रीनिवास (क) - ८७२
- बिल्लन्ने नेगिलागि उळुववर (योधर) हगॆयन्नु पडॆदुकॊण्डरू, मातन्ने नेगिलागि उळुववर (बुद्धिमतिगळ)हगॆयन्नु कॊळ्ळबारदु.
मूलम् - ८७२
विल्लेर् उऴवर् पगैगॊळिऩुम् कॊळ्ळऱ्क
सॊल्लेर् उऴवर् पगै। ८७२
विश्वास-प्रस्तुतिः - ८७३
एमुऱ् ऱवरिऩुम् एऴै तमियऩाय्प्
पल्लार् पगैगॊळ् पवऩ्। ८७३
श्री-राम-देशिकः - ८७३
नानाजनविरोधी यो बन्धुमित्रविवर्जितः ।
उन्मत्तपुरुषाच्चापि ज्ञानहीनः स गण्यते ॥ ८७३॥
NVK Ashraf choice (en) - ८७३
०८७३
It is worse than madness for one who has no allies,
To make numerous enemies.
(C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - ८७३
873 ēmuṟ ṟavariṉum ēḻai tamiyaṉāyp
pallār pakaikoḷ pavaṉ.
873. One who incurs the wrath of the enemy is blinder than the mad.
शुद्धानन्द-भारती (en) - ८७३
3. ஏமுற் றவரினும் ஏழை தமியனாய்ப்
பல்லார் பகைகொள் பவன்.
Forlorn, who rouses many foes
The worst insanity betrays. 873
वेङ्कटकृष्ण (हि) - ८७३
873
एकाकी रह जो करे, बहुत जनों से वैर ।
पागल से बढ़ कर रहा, बुद्धिहीन वह, खैर ॥
श्रीनिवास (क) - ८७३
- तानुएकाकियागिद्दु हलवु जनर हगॆतनवॆन्ने सम्पादिसिकॊळ्ळुववनु हुच्चरिगिन्त मिगिलाद अरिवुगेडियागुवनु.
मूलम् - ८७३
एमुऱ् ऱवरिऩुम् एऴै तमियऩाय्प्
पल्लार् पगैगॊळ् पवऩ्। ८७३
विश्वास-प्रस्तुतिः - ८७४
पगैनट्पाक् कॊण्डॊऴुगुम् पण्बुडै याळऩ्
तगैमैक्कण् तङ्गिऱ्ऱु उलगु। ८७४
श्री-राम-देशिकः - ८७४
वैरिणोऽपि सुहृद्भूतान् कुर्वन् श्लाघ्यगुणान्वितः ।
यो भवेत् तत्प्रभावस्य वश्यं स्यात् सकलं जगत् ॥ ८७४॥
NVK Ashraf choice (en) - ८७४
०८७४
The world is secure under one
Whose nature can make friends of foes.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८७४
874 pakainaṭpāk koṇṭoḻukum paṇpuṭai yāḷaṉ
takaimaikkaṇ taṅkiṟṟu ulaku.
874. The world is under the sway of one who has the art of converting an enemy into a friend.
शुद्धानन्द-भारती (en) - ८७४
4. பகைநட்பாக் கொண்டொழுகும் பண்புடை யாளன்
தகைமைக்கண் தங்கிற்று உலகு.
This world goes safely in his grace
Whose heart makes friends even of foes. 874
वेङ्कटकृष्ण (हि) - ८७४
874
मित्र बना कर शत्रु को, जो करता व्यवहार ।
महिमा पर उस सभ्य की, टिकता है संसार ॥
श्रीनिवास (क) - ८७४
- हगॆतनवन्नु स्नेहवागि परिवर्तिसिकॊण्डु नडॆदुकॊळ्ळुव गुणवुळ्ळ अरसन हिरिमॆयॊळगॆ इडी लोकवे तङ्गिरुत्तदॆ.
मूलम् - ८७४
पगैनट्पाक् कॊण्डॊऴुगुम् पण्बुडै याळऩ्
तगैमैक्कण् तङ्गिऱ्ऱु उलगु। ८७४
विश्वास-प्रस्तुतिः - ८७५
तऩ्तुणै इऩ्ऱाल् पगैयिरण्डाल् ताऩ्ऒरुवऩ्
इऩ्तुणैयाक् कॊळ्गवऱ्ऱिऩ् ऒऩ्ऱु। ८७५
श्री-राम-देशिकः - ८७५
एकस्य निस्सहायस्य यद्युभौ तु विरोधिनौ ।
सन्भवेतां तयोरेकं मित्रं कुर्वीत् तत्क्षणात् ॥ ८७५॥
NVK Ashraf choice (en) - ८७५
०८७५
While facing two foes, unaided and alone,
Make one your friend. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८७५
875 taṉtuṇai iṉṟāl pakaiyiraṇṭāl tāṉoruvaṉ
iṉtuṇaiyāk koḷkavaṟṟiṉ oṉṟu.
875. One who has no ally but two adversaries must befriend one of them.
शुद्धानन्द-भारती (en) - ८७५
5. தன்துணை இன்றால் பகைஇரண்டால் தான்ஒருவன்
இன்துணையாக் கொள்கவற்றின் ஒன்று.
Alone, if two foes you oppose
Make one of them your ally close. 875
वेङ्कटकृष्ण (हि) - ८७५
875
अपना तो साथी नहीं, रिपु हैं दो, खुद एक ।
तो उनमें से ले बना, उचित सहायक एक ॥
श्रीनिवास (क) - ८७५
- तनगॆ बॆम्बलवागुव सहायकरॊब्बरु इल्लदॆ, हगॆयू ऎरडु कडॆयल्लिद्दु तानु ऒभ्भने आगिरुवाग, आ ऎरडु हगॆगळल्लि ऒन्दन्नु तन्न हितवन्नु बयसुव बॆम्बलवागि पडॆदुकॊळ्ळबेकु.
मूलम् - ८७५
तऩ्तुणै इऩ्ऱाल् पगैयिरण्डाल् ताऩ्ऒरुवऩ्
इऩ्तुणैयाक् कॊळ्गवऱ्ऱिऩ् ऒऩ्ऱु। ८७५
विश्वास-प्रस्तुतिः - ८७६
तेऱिऩुम् तेऱा विडिऩुम् अऴिविऩ्कण्
तेऱाऩ् पगाअऩ् विडल्। ८७६
श्री-राम-देशिकः - ८७६
त्वया रिपुर्भवेद् ज्ञातस्त्वज्ञातो वा पुरा भृशम् ।
क्लेशे प्राप्ते तु माध्यस्थ्यभावमालम्ब्य पश्य तम् ॥ ८७६॥
NVK Ashraf choice (en) - ८७६
०८७६
In times of crisis, be wary of joining or opposing any,
Whether tested or untested. *
(K. Krishnaswamy & Vijaya Ramkumar), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८७६
876 tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ
tēṟāṉ pakāaṉ viṭal.
876. In a dark hour assume a neutral attitude either to your known enemy or to an unknown foe.
शुद्धानन्द-भारती (en) - ८७६
6. தேறினும் தேறா விடினும் அழிவின்கண்
தேறான் பகாஅன் விடல்.
Trust or distrust; during distress
Keep aloof; don’t mix with foes. 876
वेङ्कटकृष्ण (हि) - ८७६
876
पूर्व-ज्ञात हो परख कर, अथवा हा अज्ञात् ।
नाश-काल में छोड़ दो, शत्रु-मित्रता बात ॥
श्रीनिवास (क) - ८७६
- हगॆयादवनन्नु ई मॊदलु बलपरीक्षॆ माडि तिळियदिद्दरू, तनगॆ आपत्तु बन्द कालदल्लि अवन स्नेहवन्नू गळिसदॆ हगॆतनवन्नू साधिसदॆ मध्यवर्तियागिरबेकु.
मूलम् - ८७६
तेऱिऩुम् तेऱा विडिऩुम् अऴिविऩ्कण्
तेऱाऩ् पगाअऩ् विडल्। ८७६
विश्वास-प्रस्तुतिः - ८७७
नोवऱ्क नॊन्ददु अऱियार्क्कु मेवऱ्क
मॆऩ्मै पगैवर् अगत्तु। ८७७
श्री-राम-देशिकः - ८७७
नूत्नमित्रस्य सविधे स्वदुःखं न निवेदयेत् ।
शत्रूणां सन्निधौ स्वीयदौर्बल्यं न प्रकाशयेत् ॥ ८७७॥
NVK Ashraf choice (en) - ८७७
०८७७
Keep your sorrows from strangers
And your weakness from foes. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८७७
877 nōvaṟka nontatu aṟiyārkku mēvaṟka
meṉmai pakaivar akattu.
877. Whisper not your troubles to friends who cannot divine them; betray not your weakness to your enemy.
शुद्धानन्द-भारती (en) - ८७७
7. நோவற்க நொந்தது அறியார்க்கு மேவற்க
மென்மை பகைவ ரகத்து
To those who know not, tell not your pain
Nor your weakness to foes explain. 877
वेङ्कटकृष्ण (हि) - ८७७
877
दुःख न कह उस मित्र से, यदि खुद उसे न ज्ञात ।
प्रकट न करना शत्रु से, कमज़ोरी की बात ॥
श्रीनिवास (क) - ८७७
- नोवन्नु अरियद स्नेहितरल्लि तम्म नोवन्नु तावागिये हेळिकॊळ्ळबारदु; हगॆगळ बळि तम्म दौर्बल्यवन्नु व्यक्तपडिसबारदु.
मूलम् - ८७७
नोवऱ्क नॊन्ददु अऱियार्क्कु मेवऱ्क
मॆऩ्मै पगैवर् अगत्तु। ८७७
विश्वास-प्रस्तुतिः - ८७८
वगैयऱिन्दु तऱ्सॆय्दु तऱ्काप्प मायुम्
पगैवर्गण् पट्ट सॆरुक्कु। ८७८
श्री-राम-देशिकः - ८७८
स्वसत्त्ववर्धकः कार्यतत्त्वज्ञो निजरक्षकः ।
यदि कश्चिद्भवेत्तस्य शत्रवो लयमाप्नुयुः ॥ ८७८॥
NVK Ashraf choice (en) - ८७८
०८७८
Engineer, execute and defend.
Thus keep the pride of your foes at bay.
(Satguru Subramuniyaswami), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ८७८
878 vakaiyaṟintu taṟceytu taṟkāppa māyum
pakaivarkaṇ paṭṭa cerukku.
878. Plan well your design and arm yourself with all the sinews of war.
शुद्धानन्द-भारती (en) - ८७८
8. வகையறிந்து தற்செய்து தற்காப்ப மாயும்
பகைவர்கண் பட்ட செருக்கு.
Know how and act and defend well
The pride of enemies shall fall. 878
वेङ्कटकृष्ण (हि) - ८७८
878
ढ़ंग समझ कर कर्म का, निज बल को कर चंड ।
अपनी रक्षा यदि करे, रिपु का मिटे घमंड ॥
श्रीनिवास (क) - ८७८
- कॆलस माडुव रीतियन्नुरितु, तन्नन्नु बलपडिसिकॊण्डु, रक्षिसि कॊण्डल्लि, हगॆगळल्लुण्टाद गर्ववु तानागिये नाशवागुत्तदॆ.
मूलम् - ८७८
वगैयऱिन्दु तऱ्सॆय्दु तऱ्काप्प मायुम्
पगैवर्गण् पट्ट सॆरुक्कु। ८७८
विश्वास-प्रस्तुतिः - ८७९
इळैदाग मुळ्मरम् कॊल्ग कळैयुनर्
कैगॊल्लुम् काऴ्त्त इडत्तु। ८७९
श्री-राम-देशिकः - ८७९
बालकण्टकवृक्षस्य छेदनं सुलभं भवेत् ।
स एव वृद्धश्छिन्नश्चेत् छेत्तुश्छिन्नो भवेत्करः ॥ ८७९॥
NVK Ashraf choice (en) - ८७९
०८७९
Cut a thorny shrub when young.
Allowed to grow, it injures the hand that cuts.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८७९
879 iḷaitāka muḷmaram kolka kaḷaiyunar
kaikollum kāḻtta iṭattu.
879. Nip the thorn in the bud lest it should hurt the hands of those who seek to cut it when hardened into a tree.
शुद्धानन्द-भारती (en) - ८७९
9. இளைதாக முள்மரம் கொல்க களையுநர்
கைகொல்லும் காழ்த்த விடத்து
Cut off thorn-trees when young they are;
Grown hard, they cut your hands beware. 879
वेङ्कटकृष्ण (हि) - ८७९
879
जब पौधा है काटना, जो तरु कांटेदार ।
बढ़ने पर घायल करे, छेदक का कर दार ॥
श्रीनिवास (क) - ८७९
- मुळ्ळिन मरवन्नुऎळॆयदागिरुवागलॆ कत्तरिसि हाकबेकु; अदु बलवागि बॆळॆद नन्तर, कडियलु होदवर कैयन्ने कत्तरिसुत्तदॆ.
मूलम् - ८७९
इळैदाग मुळ्मरम् कॊल्ग कळैयुनर्
कैगॊल्लुम् काऴ्त्त इडत्तु। ८७९
विश्वास-प्रस्तुतिः - ८८०
उयिर्प्प उळरल्लर् मऩ्ऱ सॆयिर्प्पवर्
सॆम्मल् सिदैक्कला तार्। ८८०
श्री-राम-देशिकः - ८८०
गर्वो रिपुणामादौ न हन्यते केनचिद्यदि ।
श्वासग्रहणकालं च न शक्यं तेन जीवितुम् ॥ ८८०॥
NVK Ashraf choice (en) - ८८०
०८८०
Those who can’t crush the pride of defying foes
Will cease to breathe long. *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ८८०
880 uyirppa uḷarallar maṉṟa ceyippavar
cemmal citaikkalā tār.
880. He is one among the dead who fails to subdue his naughty foe.
शुद्धानन्द-भारती (en) - ८८०
10. உயிர்ப்ப உளரல்லர் மன்ற செயிர்ப்பவர்
செம்மல் சிதைக்கலா தார்.
To breathe on earth they are not fit
Defying foes who don’t defeat. 880
वेङ्कटकृष्ण (हि) - ८८०
880
जो रिपुओं के दर्प का, कर सकते नहिं नाश ।
निश्चय रिपु के फूँकते, होता उनका नाश ॥
श्रीनिवास (क) - ८८०
- हगॆगळ सॊक्कन्नु मुरियलारद अरसरु उसिराडिकॊण्डिरलू कूड असमर्थरु. अध्याय
मूलम् - ८८०
उयिर्प्प उळरल्लर् मऩ्ऱ सॆयिर्प्पवर्
सॆम्मल् सिदैक्कला तार्। ८८०