विश्वास-प्रस्तुतिः - ८५१
इगलॆऩ्प ऎल्ला उयिर्क्कुम् पगलॆऩ्ऩुम्
पण्बिऩ्मै पारिक्कुम् नोय्। ८५१
श्री-राम-देशिकः - ८५१
अधिकारः ८६. भेदबुद्धिः
समेषां प्राणिवर्गाणामितरैः प्राणिभिः सह ।
दुर्गुणं मेलनाभावरूपं मेदो विवर्घयेत् ॥ ८५१॥
NVK Ashraf choice (en) - ८५१
०८५१
Hatred, they say, is the disease
That spreads the plague of discord among all life. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ८५१
851 ikaleṉpa ellā uyirkkum pakaleṉṉum
paṇpiṉmai pārikkum nōy.
851. Hatred is a foul disease that brings discord among men.
शुद्धानन्द-भारती (en) - ८५१
1. இகலென்ப எல்லா உயிர்க்கும் பகலென்னும்
பண்பின்மை பாரிக்கும் நோய்.
Hatred is a plague that divides
And rouses illwill on all sides. 851
वेङ्कटकृष्ण (हि) - ८५१
851
सब जीवों में फूट ही, कहते हैं बुध लोग ।
अनमिल-भाव-अनर्थ का, पोषण करता रोग ॥
श्रीनिवास (क) - ८५१
- (लोकदल्लिरुव) जीविगळु परस्पर हॊन्दिकॊळ्ळदन्तॆ बेर्पडिसुव कॆट्ट जाड्यवे हगॆतनवॆन्दु (तिळिदवरु) हेळुवरु.
मूलम् - ८५१
इगलॆऩ्प ऎल्ला उयिर्क्कुम् पगलॆऩ्ऩुम्
पण्बिऩ्मै पारिक्कुम् नोय्। ८५१
विश्वास-प्रस्तुतिः - ८५२
पगल्गरुदिप् पऱ्ऱा सॆयिऩुम् इगल्गरुदि
इऩ्ऩासॆय् यामै तलै। ८५२
श्री-राम-देशिकः - ८५२
अनिच्छन् सङ्गमं कश्चित् करोत्वन्यस्य चाप्रियम् ।
तस्याप्यनिष्टकरणान्निवृत्तिः श्लाघ्यते नृणाम् ॥ ८५२॥
NVK Ashraf choice (en) - ८५२
०८५२
Even if disagreeable things are done to cause rift,
Better do nothing painful to avoid conflict. *
(W.H. Drew and J. Lazarus), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८५२
852 pakalkarutip paṟṟā ceyiṉum ikalkaruti
iṉṉācey yāmai talai.
852. What if one does us harm out of hatred? It is the height of wisdom to resist not evil.
शुद्धानन्द-भारती (en) - ८५२
2. பகல்கருதிப் பற்றா செயினும் இகல்கருதி
இன்னாசெய் யாமை தலை.
Rouse not hatred and confusion
Though foes provoke disunion 852
वेङ्कटकृष्ण (हि) - ८५२
852
कोई अनमिल भाव से, कर्म करे यदि पोच ।
अहित न करना है भला, भेद-भाव को सोच ॥
श्रीनिवास (क) - ८५२
- ऒब्बनु तनगॆ आगदवर सबन्धदल्लि अगलिकॆयन्नु बयसि अहितवन्नु उण्टु माडिदरू, अवरल्लि हगॆतन बॆळॆसि केडुण्टु माडदिरुवुदे मेलु.
मूलम् - ८५२
पगल्गरुदिप् पऱ्ऱा सॆयिऩुम् इगल्गरुदि
इऩ्ऩासॆय् यामै तलै। ८५२
विश्वास-प्रस्तुतिः - ८५३
इगलॆऩ्ऩुम् ऎव्वनोय् नीक्किऩ् तवलिल्लात्
ताविल् विळक्कम् तरुम्। ८५३
श्री-राम-देशिकः - ८५३
हृदयाद्भेदभावाख्यरोगं दुःखप्रदायकम् ।
बहिर्निष्कासयन् कश्चित् शाश्वतीं कीर्तिमश्नुते ॥ ८५३॥
NVK Ashraf choice (en) - ८५३
०८५३
If that dire disease called hostility is discarded,
What yields is undying everlasting fame. *
(M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ८५३
853 ikaleṉṉum evvanōy nīkkiṉ tavalillāt
tāvil viḷakkam tarum.
853. He who is rid of the full disease of hatred crowns himself with eternal glory.
शुद्धानन्द-भारती (en) - ८५३
3. இகலென்னும் எவ்வநோய் நீக்கின் தவவில்லாத்
தாவில் விளக்கம் தரும்.
Shun the plague of enmity
And win everlasting glory. 853
वेङ्कटकृष्ण (हि) - ८५३
853
रहता है दुःखद बड़ा, भेद-भाव का रोग ।
उसके वर्जन से मिले, अमर कीर्तिका भोग ॥
श्रीनिवास (क) - ८५३
- हगॆयनवॆन्नुव दुःखकरवाद नोवन्नु ऒब्बनु नीगिदल्लि, अळिविल्लद नॆलॆयाद कीर्तियन्नु पडॆयुवनु.
मूलम् - ८५३
इगलॆऩ्ऩुम् ऎव्वनोय् नीक्किऩ् तवलिल्लात्
ताविल् विळक्कम् तरुम्। ८५३
विश्वास-प्रस्तुतिः - ८५४
इऩ्पत्तुळ् इऩ्पम् पयक्कुम् इगलॆऩ्ऩुम्
तुऩ्पत्तुळ् तुऩ्पङ् गॆडिऩ्। ८५४
श्री-राम-देशिकः - ८५४
दुःखानामादिमं दुःखं भेदज्ञानाभिधं नरः ।
नाशयन् स्वयमाप्नोति सुखानामुत्तमं सुखम् ॥ ८५४॥
NVK Ashraf choice (en) - ८५४
०८५४
When the misery of miseries called malice ceases,
There comes the joy of joys. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८५४
854 iṉpattuḷ iṉpam payakkum ikaleṉṉum
tuṉpattuḷ tuṉpam keṭiṉ.
854. It is the joy of joys to bury hatred, the evil of all evils.
शुद्धानन्द-भारती (en) - ८५४
4. இன்பத்துள் இன்பம் பயக்கும் இகலென்னும்
துன்பத்துள் துன்பம் கெடின்.
Hate-the woe of woes destroy;
Then joy of joys you can enjoy. 854
वेङ्कटकृष्ण (हि) - ८५४
854
दुःखों में सबसे बड़ा, है विभेद का दुःख ।
जब होता है नष्ट वह, होता सुख ही सुक्ख ॥
श्रीनिवास (क) - ८५४
- हगॆतनवॆन्नुव अति सङ्कटकरवाद दुःखवन्नु तॊडॆदु हाकुवुदरिन्द, सुख प्राप्तियल्ली मिगिलाद शाश्वत आनन्दवु लभिसुत्तदॆ.
मूलम् - ८५४
इऩ्पत्तुळ् इऩ्पम् पयक्कुम् इगलॆऩ्ऩुम्
तुऩ्पत्तुळ् तुऩ्पङ् गॆडिऩ्। ८५४
विश्वास-प्रस्तुतिः - ८५५
इगलॆदिर् साय्न्दॊऴुग वल्लारै यारे
मिक्लूक्कुम् तऩ्मै यवर्। ८५५
श्री-राम-देशिकः - ८५५
मेदज्ञानाख्यदोषेण ये भवेयुर्न दूषिताः ।
तान् जेतुं भुवि शक्ताः स्युः केवाऽस्मिन धरणीतले ॥ ८५५॥
NVK Ashraf choice (en) - ८५५
०८५५
Who can ever overcome the one,
Who refuses to give in to feelings of hatred?
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ८५५
855 ikaletir cāyntoḻuka vallārai yārē
mikalūkkum taṉmai yavar.
855. Can anyone overcome him who has conquered hatred?
शुद्धानन्द-भारती (en) - ८५५
5. இகலெதிர் சாய்ந்தொழுக வல்லாரை யாரே
மிகலூக்கும் தன்மை யவர்.
Who can overcome them in glory
That are free from enmity? 855
वेङ्कटकृष्ण (हि) - ८५५
855
उठते देख विभेद को, हट कर रहे समर्थ ।
उसपर कौन समर्थ जो, सोचे जय के अर्थ ॥
श्रीनिवास (क) - ८५५
- मनदल्लि तोरुव हगॆ तनक्कॆ ऎडॆकॊडदॆ. अदरॆदुरु नाचि तलॆतग्गिसि नडॆयुववरन्नु गॆल्लबेकॆम्ब अभिलाशॆयुळ्ळवरादरू यारिद्दरॆ?
मूलम् - ८५५
इगलॆदिर् साय्न्दॊऴुग वल्लारै यारे
मिक्लूक्कुम् तऩ्मै यवर्। ८५५
विश्वास-प्रस्तुतिः - ८५६
इगलिऩ् मिगलिऩिदु ऎऩ्पवऩ् वाऴ्क्कै
तवलुम् कॆडलुम् नणित्तु। ८५६
श्री-राम-देशिकः - ८५६
भेदबुद्धिं समालम्ब्य वर्तनं वरमित्यपि ।
तिष्ठतो जीविते सम्पत् क्षीयते नश्यति स्वयम् ॥ ८५६॥
NVK Ashraf choice (en) - ८५६
०८५६
Want and ruin will soon befall the life of one
Who delights in excess hostility. *
(Kasthuri Sreenivasan), (N.V.K. Ashraf)
NVK Ashraf notes (en) - ८५६
८५६. An alternate translation, though not close to original: “He who revels in discord will soon be overtaken by suffering” – (K. Krishnaswamy & Vijaya Ramkumar).
रामचन्द्र-दीक्षितः (en) - ८५६
856 ikaliṉ mikaliṉitu eṉpavaṉ vāḻkkai
tavalum keṭalum naṇittu.
856. Swift ruin awaits one who delights in discord.
शुद्धानन्द-भारती (en) - ८५६
6. இகலின் மிகலினிது என்பவன் வாழ்க்கை
தவலும் கெடலும் நணித்து.
His fall and ruin are quite near
Who holds enmity sweet and dear. 856
वेङ्कटकृष्ण (हि) - ८५६
856
भेद-वृद्धि से मानता, मिलता है आनन्द ।
जीवन उसका चूक कर, होगा नष्ट तुरन्त ॥
श्रीनिवास (क) - ८५६
- हगॆतनवन्नु साधिसुवुदरिन्द सन्तोषविदॆ ऎन्दु तिळियुववन बाळुवॆयु अति शीघ्रदल्लिये सोलन्नु अळिवन्नु पडॆयुवुदु.
मूलम् - ८५६
इगलिऩ् मिगलिऩिदु ऎऩ्पवऩ् वाऴ्क्कै
तवलुम् कॆडलुम् नणित्तु। ८५६
विश्वास-प्रस्तुतिः - ८५७
मिगल्मेवल् मॆय्प्पॊरुळ् काणार् इगल्मेवल्
इऩ्ऩा अऱिवि ऩवर्। ८५७
श्री-राम-देशिकः - ८५७
भेदज्ञानाख्यदुर्बुद्धिसमेता जयदायकान् ।
नीतिशास्त्रोक्ततत्त्वार्थान् ज्ञातुं न प्रभवन्ति ते ॥ ८५७॥
NVK Ashraf choice (en) - ८५७
०८५७
Those learned rapt up in destructive hate
Will never see the triumphant nature of truth. *
(P.S. Sundaram), (W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ८५७
857 mikalmēvaval meypporuḷ kāṇār ikalmēval
iṉṉā aṟivi ṉavar.
857. Those who nourish hatred will never see the triumphant light of truth.
शुद्धानन्द-भारती (en) - ८५७
7. மிகல்மேவல் மெய்ப்பொருள் காணார் இகல்மேவல்
இன்னா அறிவி னவர்.
They cannot see the supreme Truth
Who hate and injure without ruth. 857
वेङ्कटकृष्ण (हि) - ८५७
857
करते जो दुर्बुद्धि हैं, भेद-भाव से प्रति ।
तत्व-दर्श उनको नहीं, जो देता है जीत ॥
श्रीनिवास (क) - ८५७
- हगॆतनवन्ने बयसुव कॆट्ट अरिवुळ्ळवरु, जय साधकवाद सत्यवन्नु काणलाररु.
मूलम् - ८५७
मिगल्मेवल् मॆय्प्पॊरुळ् काणार् इगल्मेवल्
इऩ्ऩा अऱिवि ऩवर्। ८५७
विश्वास-प्रस्तुतिः - ८५८
इगलिऱ्कु ऎदिर्साय्दल् आक्कम् अदऩै
मिक्लूक्किऩ् ऊक्कुमाम् केडु। ८५८
श्री-राम-देशिकः - ८५८
भेदबुद्धिं ये त्यजन्ति तेषां भाग्यं विवर्घते ।
वशा ये भेदभावस्य ते त्वनर्थानवाप्नुयुः ॥ ८५८॥
NVK Ashraf choice (en) - ८५८
०८५८
To resist hatred is a gain.
Yielding to it, one is overcome by ruin. *
(P.S. Sundaram), (K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ८५८
858 ikaliṟku etircāytal ākkam ataṉai
mikalūkkiṉ ūkkumām kēṭu.
858. To fight against hatred is to save one’s soul; to harbour it is to court one’s own ruin.
शुद्धानन्द-भारती (en) - ८५८
8. இகலிற்கு எதிர்சாய்தல் ஆக்கம் அதனை
மிகலூக்கின் ஊக்குமாம் கேடு.
To turn from enmity is gain
Fomenting it brings fast ruin. 858
वेङ्कटकृष्ण (हि) - ८५८
858
हट कर रहना भेद से, देता है संपत्ति ।
उससे अड़ कर जीतना, लाता पास विपत्ति ॥
श्रीनिवास (क) - ८५८
- मनदल्लि तोरुव हगॆतनक्कॆ नाचि, अदरॆदुरु तलॆतग्गिसि नडॆदरॆ अदे ऐश्वर्य; आ हगॆतनवन्नु बयसि कैकॊण्डरॆ अदे केडिगॆ कारण.
मूलम् - ८५८
इगलिऱ्कु ऎदिर्साय्दल् आक्कम् अदऩै
मिक्लूक्किऩ् ऊक्कुमाम् केडु। ८५८
विश्वास-प्रस्तुतिः - ८५९
इगल्गाणाऩ् आक्कम् वरुङ्गाल् अदऩै
मिगल्गाणुम् केडु तरऱ्कु। ८५९
श्री-राम-देशिकः - ८५९
श्रेयःसंप्राप्तिवेलायां न स्मेरेद्भेदभावनाम् ।
अश्रेयःप्राप्तिवेलायां भेदबुद्धिं ध्रुवं त्यजेत् ॥ ८५९॥
NVK Ashraf choice (en) - ८५९
०८५९
Destined to prosper one will not look at hatred.
Destined for ruin, one will see it all the time.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८५९
859 ikalkāṇāṉ ākkam varuṅkāl ataṉai
mikalkāṇum kēṭu taraṟku.
859. Freedom from hatred is the sign of one’s prosperity. Presence of hatred foreshadows decline of one’s fortune.
शुद्धानन्द-भारती (en) - ८५९
9. இகல்காணான் ஆக்கம் வருங்கால் அதனை
மிகல்காணும் கேடு தரற்கு.
Fortune favours when hate recedes
Hatred exceeding ruin breeds. 859
वेङ्कटकृष्ण (हि) - ८५९
859
भेद-भाव नहिं देखता, तो होती संपत्ति ।
अधिक देखना है उसे, पाना है आपत्ति ॥
श्रीनिवास (क) - ८५९
- (ऒब्बनिगॆ) ऐश्वर्यवु बरुवाग, हगॆतनवन्नु काणलारनु (ऎणिसुवुदिल्ल). आदरॆ, तनगॆ केडु बरुव कालदल्लि आ हगॆतनवन्नु वृद्धिपडिसिकॊळ्ळुत्तानॆ.
मूलम् - ८५९
इगल्गाणाऩ् आक्कम् वरुङ्गाल् अदऩै
मिगल्गाणुम् केडु तरऱ्कु। ८५९
विश्वास-प्रस्तुतिः - ८६०
इगलाऩाम् इऩ्ऩाद ऎल्लाम् नगलाऩाम्
नऩ्ऩयम् ऎऩ्ऩुम् सॆरुक्कु। ८६०
श्री-राम-देशिकः - ८६०
भेदज्ञानेन चैकस्य बह्वनर्था भवन्ति हि ।
सौहार्दान्नितिरूपाख्यभाग्यं जायेत कस्यचित् ॥ ८६०॥
NVK Ashraf choice (en) - ८६०
०८६०
From hatred comes all evil.
And from friendship the pride of goodness.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८६०
860 ikalāṉām iṉṉāta ellām nakalāṉām
naṉṉayam eṉṉum cerukku.
860. From love springs the proud joy of a righteous life.
शुद्धानन्द-भारती (en) - ८६०
10. இகலானாம் இன்னாத எல்லாம் நகலானாம்
நன்னயம் என்னும் செருக்கு.
All evils come from enmity
All goodness flow from amity. 860
वेङ्कटकृष्ण (हि) - ८६०
860
होती हैं सब हानियाँ, भेद-भाव से प्राप्त ।
मैत्री से शुभ नीति का, उत्तम धन है प्राप्त ॥
श्रीनिवास (क) - ८६०
- ऒब्बनिगॆ हगॆतनदिन्द दुःखवन्नु तरुव केडुगळॆल्लवू उण्टागुत्तदॆ. आदरॆ मनवरळिसुव प्रीतियिन्द सद्भावनॆयॆम्ब हिरिमॆयुण्टागुत्तदॆ.
मूलम् - ८६०
इगलाऩाम् इऩ्ऩाद ऎल्लाम् नगलाऩाम्
नऩ्ऩयम् ऎऩ्ऩुम् सॆरुक्कु। ८६०