१२ पुल्लऱिवाण्मै

विश्वास-प्रस्तुतिः - ८४१

अऱिविऩ्मै इऩ्मैयुळ् इऩ्मै पिऱिदिऩ्मै
इऩ्मैया वैया तुलगु। ८४१

श्री-राम-देशिकः - ८४१

अधिकारः ८५. अल्पज्ञत्वम्
विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकरः ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥ ८४१॥

NVK Ashraf choice (en) - ८४१

०८४१
The lack of lacks is the lack of knowledge.
Other lacks are not deemed such by the world.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८४१

841 aṟiviṉmai iṉmaiyuḷ iṉmai piṟitiṉmai
iṉmaiyā vaiyātu ulaku.

841. Of all forms of poverty, poverty of intellect is the most serious; other forms of poverty are not regarded serious by the world.

शुद्धानन्द-भारती (en) - ८४१

1. அறிவின்மை இன்மையுள் இன்மை பிறிதின்மை
இன்மையா வையாது உலகு.
Want of wisdom is want of wants
Want of aught else the world nev’r counts. 841

वेङ्कटकृष्ण (हि) - ८४१

841 सबसे बुरा अभाव है, सद्बुद्धि का अभाव ।
दुनिया अन्य अभाव को, नहिं मानती अभाव ॥

श्रीनिवास (क) - ८४१
  1. अरिवुगेडितनवु दारिद्र्यदॊळगे अति क्रूरवादुदु; मत्तितर सिरि मॊदलादवुगळ दारिद्र्यवन्नु लोकवु (अष्टागि) गणनॆगॆ तॆगॆदुकॊळ्ळुवुदिल्ल.
मूलम् - ८४१

अऱिविऩ्मै इऩ्मैयुळ् इऩ्मै पिऱिदिऩ्मै
इऩ्मैया वैया तुलगु। ८४१

विश्वास-प्रस्तुतिः - ८४२

अऱिविलाऩ् नॆञ्जुवन्दु ईदल् पिऱिदियादुम्
इल्लै पॆऱुवाऩ् तवम्। ८४२

श्री-राम-देशिकः - ८४२

अल्पज्ञः प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतुः पुण्यमन्तरा ॥ ८४२॥

NVK Ashraf choice (en) - ८४२

०८४२
Should a fool gift a thing heartily, it is nothing but
Due to the penance of the recipient. *
(S. Maharajan)

रामचन्द्र-दीक्षितः (en) - ८४२

842 aṟivilāṉ neñcuvantu ītal piṟituyātum
illai peṟuvāṉ tavam.

842. If a fool makes a gift with pleasure, it is due to the recipient’s luck.

शुद्धानन्द-भारती (en) - ८४२

2. அறிவிலான் நெஞ்சுவந்து ஈதல் பிறிதுயாதும்
இல்லை பெறுவான் தவம்.
When fool bestows with glee a gift
It comes but by getter’s merit. 842

वेङ्कटकृष्ण (हि) - ८४२

842 बुद्धिहीन नर हृदय से, करता है यदि दान ।
प्रातिग्राही का सुकृत वह, और नहीं कुछ जान ॥

श्रीनिवास (क) - ८४२
  1. अरिवुगेडियु मनःपूर्वकवागि ऒन्दु वस्तुवन्नु यारिगादरू कॊट्टरॆ, अदु अवन ऒळ्ळॆय गुणवन्नु सारुवुदक्किन्त पडॆयुववन सत्कर्मवन्नु सारुवुदु.
मूलम् - ८४२

अऱिविलाऩ् नॆञ्जुवन्दु ईदल् पिऱिदियादुम्
इल्लै पॆऱुवाऩ् तवम्। ८४२

विश्वास-प्रस्तुतिः - ८४३

अऱिविलार् तान्दम्मैप् पीऴिक्कुम् पीऴै
सॆऱुवार्क्कुम् सॆय्दल् अरिदु। ८४३

श्री-राम-देशिकः - ८४३

यावान् खेदः शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयुः खेदमल्पज्ञाः स्वीयाज्ञानबलात् स्वयम् ॥ ८४३॥

NVK Ashraf choice (en) - ८४३

०८४३
The harm fools do to themselves
Is beyond anything their foes do to them.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८४३

843 aṟivilār tāmtammaip pīḻikkum pīḻai
ceṟuvārkkum ceytal aritu.

843. The unwise inflict upon themselves more harm than the enemies can think of.

शुद्धानन्द-भारती (en) - ८४३

3. அறிவிலார் தாம்தம்மைப் பீழிக்கும் பீழை
செறுவார்க்கும் செய்தல் அரிது.
The self-torments of fools exceed
Ev’n tortures of their foes indeed. 843

वेङ्कटकृष्ण (हि) - ८४३

843 जितनी पीड़ा मूढ़ नर, निज को देता आप ।
रिपु को भी संभव नहीं, देना उतना ताप ॥

श्रीनिवास (क) - ८४३
  1. अरिवुगेडिगळुतमगॆ तावे तन्दॊड्डिकॊळ्ळुव सङ्कट परिस्थितियन्नु अवर शत्रुगळू उण्टुमाडुवुदु असाध्य.
मूलम् - ८४३

अऱिविलार् तान्दम्मैप् पीऴिक्कुम् पीऴै
सॆऱुवार्क्कुम् सॆय्दल् अरिदु। ८४३

विश्वास-प्रस्तुतिः - ८४४

वॆण्मै ऎऩप्पडुव तियादॆऩिऩ् ऒण्मै
उडैयम्याम् ऎऩ्ऩुम् सॆरुक्कु। ८४४

श्री-राम-देशिकः - ८४४

‘‘ज्ञानवानहमस्मि’‘इति यो वाज्ञानकृतो मदः ।
स एवाल्पज्ञशब्देन प्रकृते संप्रकीर्त्यते ॥ ८४४॥

NVK Ashraf choice (en) - ८४४

०८४४
What is stupidity? It is that vanity
Which dares to declare, “I am wise.”
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ८४४

844 veṇmai eṉappaṭuvatu yāteṉiṉ oṇmai
uṭaiyamyām eṉṉum cerukku.

844. Where does conceit dwell but in the immature mind?

शुद्धानन्द-भारती (en) - ८४४

4. வெண்மை எனப்படுவது யாதெனின் ஒண்மை
உடையம்யாம் என்னுஞ் செருக்கு.
Stupidity is vanity
That cries “We have sagacity” 844

वेङ्कटकृष्ण (हि) - ८४४

844 हीन-बुद्धि किसको कहें, यदि पूछोगे बात ।
स्वयं मान ‘हम हैं सुधी’, भ्रम में पड़ना ज्ञात ॥

श्रीनिवास (क) - ८४४
  1. अरिवुगेडितन यावुदॆन्दरॆ, नानु “ज्ञानि” ऎन्दु हेळिकॊळ्ळुव अहङ्कारवे.
मूलम् - ८४४

वॆण्मै ऎऩप्पडुव तियादॆऩिऩ् ऒण्मै
उडैयम्याम् ऎऩ्ऩुम् सॆरुक्कु। ८४४

विश्वास-प्रस्तुतिः - ८४५

कल्लाद मेऱ्कॊण् डॊऴुगल् कसडऱ
वल्लदूउम् ऐयम् तरुम्। ८४५

श्री-राम-देशिकः - ८४५

अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥ ८४५॥

NVK Ashraf choice (en) - ८४५

०८४५
Pretence to learning not learnt,
Calls in question the learning learnt.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८४५

845 kallāta mēṟkoṇṭu oḻukal kacaṭaṟa
vallatūum aiyam tarum.

845. Pretension to knowledge beyond one’s province makes men suspect the proficiency in one’s own province.

शुद्धानन्द-भारती (en) - ८४५

5. கல்லாத மேற்கொண்டு ஒழுகல் கசடற
வல்லதூஉம் ஐயம் தரும்.
Feigning knowledge that one has not
Leads to doubt ev’n that he has got. 845

वेङ्कटकृष्ण (हि) - ८४५

845 अपठित में ज्यों पठित का, व्यंजित करना भाव ।
सुपठित में भी दोष बिन, जनमे संशय-भाध ॥

श्रीनिवास (क) - ८४५
  1. मूर्खरु तावु ओददिरुवुदन्नु ग्रन्थगळन्नु ओदिरुवन्तॆ नटसुवुदरिन्द अवरु ओदिरुव विषयगळल्लि कूड इतररिगॆ संशय बरलु कारणवागुत्तदॆ.
मूलम् - ८४५

कल्लाद मेऱ्कॊण् डॊऴुगल् कसडऱ
वल्लदूउम् ऐयम् तरुम्। ८४५

विश्वास-प्रस्तुतिः - ८४६

अऱ्ऱम् मऱैत्तलो पुल्लऱिवु तंवयिऩ्
कुऱ्ऱम् मऱैया वऴि। ८४६

श्री-राम-देशिकः - ८४६

स्वदोषवरणे यत्नहीनः स्वल्पमतिर्नरः ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥ ८४६॥

NVK Ashraf choice (en) - ८४६

०८४६
Can a fool be said to be clothed
When his faults lie exposed?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८४६

846 aṟṟam maṟaittalō pullaṟivu tamvayiṉ
kuṟṟam maṟaiyā vaḻi.

846. What availeth one’s garment if one’s defects lie naked to the world?

शुद्धानन्द-भारती (en) - ८४६

6. அற்றம் மறைத்தலோ புல்லறிவு தம்வயின்
குற்றம் மறையா வழி.
Fools their nakedness conceal
And yet their glaring faults reveal. 846

वेङ्कटकृष्ण (हि) - ८४६

846 मिटा न कर निज दोष को, गोपन कर अज्ञान ।
ढकना पट से गुहय को, अल्प बुद्धि की बान ॥

श्रीनिवास (क) - ८४६
  1. तम्म दोषगळन्नु तिळिदु अवुगळन्नु मरॆसलु यत्निसदिद्दरॆ तम्म मानवन्नु बट्टॆगळिन्द मरॆमाचुवुदु अरिवुगेडितनवागुत्तदॆ.
मूलम् - ८४६

अऱ्ऱम् मऱैत्तलो पुल्लऱिवु तंवयिऩ्
कुऱ्ऱम् मऱैया वऴि। ८४६

विश्वास-प्रस्तुतिः - ८४७

अरुमऱै सोरुम् अऱिविलाऩ् सॆय्युम्
पॆरुमिऱै ताऩे तऩक्कु। ८४७

श्री-राम-देशिकः - ८४७

परोक्तगोपनीयार्थान् प्रमादादीरयन् बहिः ।
अल्पज्ञः स्वस्य नानर्थान् स्वयमेव समानयेत् ॥ ८४७॥

NVK Ashraf choice (en) - ८४७

०८४७
A fool who can’t hold on to rare secrets
Does great harm to himself.
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८४७

847 arumaṟai cōrum aṟivilāṉ ceyyum
perumiṟai tāṉē taṉakku.

847. A learned fool doth harm to himself.

शुद्धानन्द-भारती (en) - ८४७

7. அருமறை சோரும் அறிவிலான் செய்யும்
பெருமிறை தானே தனக்கு.
The fool that slights sacred counsels
Upon himself great harm entails. 847

वेङ्कटकृष्ण (हि) - ८४७

847 प्रकट करे मतिहीन जो, अति सहस्य की बात ।
अपने पर खुद ही बड़ा, कर लेगा आघात ॥

श्रीनिवास (क) - ८४७
  1. बहु मुख्यवाद उपदेशवन्नु विषयवन्नु कापाडिकॊळ्ळलारदॆ निर्लक्ष्य माडुव अरिविल्लदवनु, ताने तनगॆ दॊड्ड कुत्तन्नु तन्दुकॊळ्ळुत्तानॆ.
मूलम् - ८४७

अरुमऱै सोरुम् अऱिविलाऩ् सॆय्युम्
पॆरुमिऱै ताऩे तऩक्कु। ८४७

विश्वास-प्रस्तुतिः - ८४८

एववुम् सॆय्गलाऩ् ताऩ्तेऱाऩ् अव्वुयिर्
पोऒम् अळवुमोर् नोय्। ८४८

श्री-राम-देशिकः - ८४८

सत्कार्यं यः परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धेः प्राणाः स्युः आन्तमामयरूपिणः ॥ ८४८॥

NVK Ashraf choice (en) - ८४८

०८४८
Heeds no advice; knows nothing wise;
His life is an illness till he dies.
(Kasthuri Sreenivasan)

रामचन्द्र-दीक्षितः (en) - ८४८

848 ēvavuñam ceykalāṉ tāṉtēṟāṉ avvuyir
pōom aḷavumōr nōy.

848. A fool neither listens to wise counsel nor exerts himself. He will be a plague to the world till his death.

शुद्धानन्द-भारती (en) - ८४८

8. ஏவவும் செய்கலான் தான்தேறான் அவ்வுயிர்
போஒம் அளவுமோர் நோய்.
He listens not nor himself knows
Plague is his life until it goes. 848

वेङ्कटकृष्ण (हि) - ८४८

848 समझाने पर ना करे, और न समझे आप ।
मरण समय तक जीव वह, रहा रोग-अभिशाप ॥

श्रीनिवास (क) - ८४८
  1. अरिवुगेडियु तिळिदवरु ऒळ्ळॆयदन्नु हेळिदरू पालिसनु; तानू अदन्नु अरितुकॊळ्ळलारनु; इन्थवन बदुकु सायुववरॆगू ऒन्दु कुत्तागि परिणमिसुवुदु.
मूलम् - ८४८

एववुम् सॆय्गलाऩ् ताऩ्तेऱाऩ् अव्वुयिर्
पोऒम् अळवुमोर् नोय्। ८४८

विश्वास-प्रस्तुतिः - ८४९

काणादाऩ् काट्टुवाऩ् ताऩ्काणाऩ् काणादाऩ्
कण्डाऩाम् ताऩ्कण्ड वाऱु। ८४९

श्री-राम-देशिकः - ८४९

अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नरः ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥ ८४९॥

NVK Ashraf choice (en) - ८४९

०८४९
He is a fool, who tries to open the eyes of a fool,
For a fool sees things only his own way. *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - ८४९

849 kāṇātāṉ kāṭṭuvāṉ tāṉkāṇāṉ kāṇātāṉ
kaṇṭāṉām tāṉkaṇṭa vāṟu.

849. He who seeks to enlighten a fool befools himself i For the conceited fool thinks that he knows everything.

शुद्धानन्द-भारती (en) - ८४९

9. காணாதான் காட்டுவான் தான்காணான் காணாதான்
கண்டானாம் தான்கண்ட வாறு.
Sans Self-sight in vain one opens Sight
To the blind who bet their sight as right. 849

वेङ्कटकृष्ण (हि) - ८४९

849 समझाते नासमझ को, रहे नासमझ आप ।
समझदार सा नासमझ, स्वयं दिखेगा आप ॥

श्रीनिवास (क) - ८४९
  1. अरिवुगेडिगॆ, अरिवु मूडिसलु होगुववनु कॊनॆयल्लि ताने बुद्धिगेडियागि बिडुवनु; अरिविल्लदवनु तानु कण्ड रीतियल्लि तिळिदवन हागॆ तोर्पडिसिकॊळ्ळुवनु.
मूलम् - ८४९

काणादाऩ् काट्टुवाऩ् ताऩ्काणाऩ् काणादाऩ्
कण्डाऩाम् ताऩ्कण्ड वाऱु। ८४९

विश्वास-प्रस्तुतिः - ८५०

उलगत्तार् उण्डॆऩ्पदु इल्लॆऩ्पाऩ् वैयत्तु
अलगैया वैक्कप् पडुम्। ८५०

श्री-राम-देशिकः - ८५०

अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च यः ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥ ८५०॥

NVK Ashraf choice (en) - ८५०

०८५०
He who denies what the world affirms
Will be thought a demon on earth. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८५०

850 ulakattār uṇṭeṉpatu illeṉpāṉ vaiyattu
alakaiyā vaikkap paṭum.

850. He who is out of tune with the world is regarded a demon.

शुद्धानन्द-भारती (en) - ८५०

10. உலகத்தார் உண்டென்பது இல்லென்பான் வையத்து
அலகையா வைக்கப் படும்.
To people’s “Yes” who proffer “No”
Deemed as ghouls on earth they go. 850

वेङ्कटकृष्ण (हि) - ८५०

850 जग जिसके अस्तित्व को, ‘है’ कह लेता मान ।
जो न मानता वह रहा, जग में प्रेत समान ॥

श्रीनिवास (क) - ८५०
  1. लोकदल्लि बल्ल हिरिय अनुभविगळु इदॆ ऎन्नुवुदन्नु इल्ल ऎन्दु हेळुववनु, भूमिय मेलॆ सुळिदाडुव पिशाचिकॆ समान ऎन्दु भाविसबेकु.
मूलम् - ८५०

उलगत्तार् उण्डॆऩ्पदु इल्लॆऩ्पाऩ् वैयत्तु
अलगैया वैक्कप् पडुम्। ८५०