विश्वास-प्रस्तुतिः - ८४१
अऱिविऩ्मै इऩ्मैयुळ् इऩ्मै पिऱिदिऩ्मै
इऩ्मैया वैया तुलगु। ८४१
श्री-राम-देशिकः - ८४१
अधिकारः ८५. अल्पज्ञत्वम्
विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकरः ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥ ८४१॥
NVK Ashraf choice (en) - ८४१
०८४१
The lack of lacks is the lack of knowledge.
Other lacks are not deemed such by the world.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८४१
841 aṟiviṉmai iṉmaiyuḷ iṉmai piṟitiṉmai
iṉmaiyā vaiyātu ulaku.
841. Of all forms of poverty, poverty of intellect is the most serious; other forms of poverty are not regarded serious by the world.
शुद्धानन्द-भारती (en) - ८४१
1. அறிவின்மை இன்மையுள் இன்மை பிறிதின்மை
இன்மையா வையாது உலகு.
Want of wisdom is want of wants
Want of aught else the world nev’r counts. 841
वेङ्कटकृष्ण (हि) - ८४१
841
सबसे बुरा अभाव है, सद्बुद्धि का अभाव ।
दुनिया अन्य अभाव को, नहिं मानती अभाव ॥
श्रीनिवास (क) - ८४१
- अरिवुगेडितनवु दारिद्र्यदॊळगे अति क्रूरवादुदु; मत्तितर सिरि मॊदलादवुगळ दारिद्र्यवन्नु लोकवु (अष्टागि) गणनॆगॆ तॆगॆदुकॊळ्ळुवुदिल्ल.
मूलम् - ८४१
अऱिविऩ्मै इऩ्मैयुळ् इऩ्मै पिऱिदिऩ्मै
इऩ्मैया वैया तुलगु। ८४१
विश्वास-प्रस्तुतिः - ८४२
अऱिविलाऩ् नॆञ्जुवन्दु ईदल् पिऱिदियादुम्
इल्लै पॆऱुवाऩ् तवम्। ८४२
श्री-राम-देशिकः - ८४२
अल्पज्ञः प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतुः पुण्यमन्तरा ॥ ८४२॥
NVK Ashraf choice (en) - ८४२
०८४२
Should a fool gift a thing heartily, it is nothing but
Due to the penance of the recipient. *
(S. Maharajan)
रामचन्द्र-दीक्षितः (en) - ८४२
842 aṟivilāṉ neñcuvantu ītal piṟituyātum
illai peṟuvāṉ tavam.
842. If a fool makes a gift with pleasure, it is due to the recipient’s luck.
शुद्धानन्द-भारती (en) - ८४२
2. அறிவிலான் நெஞ்சுவந்து ஈதல் பிறிதுயாதும்
இல்லை பெறுவான் தவம்.
When fool bestows with glee a gift
It comes but by getter’s merit. 842
वेङ्कटकृष्ण (हि) - ८४२
842
बुद्धिहीन नर हृदय से, करता है यदि दान ।
प्रातिग्राही का सुकृत वह, और नहीं कुछ जान ॥
श्रीनिवास (क) - ८४२
- अरिवुगेडियु मनःपूर्वकवागि ऒन्दु वस्तुवन्नु यारिगादरू कॊट्टरॆ, अदु अवन ऒळ्ळॆय गुणवन्नु सारुवुदक्किन्त पडॆयुववन सत्कर्मवन्नु सारुवुदु.
मूलम् - ८४२
अऱिविलाऩ् नॆञ्जुवन्दु ईदल् पिऱिदियादुम्
इल्लै पॆऱुवाऩ् तवम्। ८४२
विश्वास-प्रस्तुतिः - ८४३
अऱिविलार् तान्दम्मैप् पीऴिक्कुम् पीऴै
सॆऱुवार्क्कुम् सॆय्दल् अरिदु। ८४३
श्री-राम-देशिकः - ८४३
यावान् खेदः शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयुः खेदमल्पज्ञाः स्वीयाज्ञानबलात् स्वयम् ॥ ८४३॥
NVK Ashraf choice (en) - ८४३
०८४३
The harm fools do to themselves
Is beyond anything their foes do to them.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८४३
843 aṟivilār tāmtammaip pīḻikkum pīḻai
ceṟuvārkkum ceytal aritu.
843. The unwise inflict upon themselves more harm than the enemies can think of.
शुद्धानन्द-भारती (en) - ८४३
3. அறிவிலார் தாம்தம்மைப் பீழிக்கும் பீழை
செறுவார்க்கும் செய்தல் அரிது.
The self-torments of fools exceed
Ev’n tortures of their foes indeed. 843
वेङ्कटकृष्ण (हि) - ८४३
843
जितनी पीड़ा मूढ़ नर, निज को देता आप ।
रिपु को भी संभव नहीं, देना उतना ताप ॥
श्रीनिवास (क) - ८४३
- अरिवुगेडिगळुतमगॆ तावे तन्दॊड्डिकॊळ्ळुव सङ्कट परिस्थितियन्नु अवर शत्रुगळू उण्टुमाडुवुदु असाध्य.
मूलम् - ८४३
अऱिविलार् तान्दम्मैप् पीऴिक्कुम् पीऴै
सॆऱुवार्क्कुम् सॆय्दल् अरिदु। ८४३
विश्वास-प्रस्तुतिः - ८४४
वॆण्मै ऎऩप्पडुव तियादॆऩिऩ् ऒण्मै
उडैयम्याम् ऎऩ्ऩुम् सॆरुक्कु। ८४४
श्री-राम-देशिकः - ८४४
‘‘ज्ञानवानहमस्मि’‘इति यो वाज्ञानकृतो मदः ।
स एवाल्पज्ञशब्देन प्रकृते संप्रकीर्त्यते ॥ ८४४॥
NVK Ashraf choice (en) - ८४४
०८४४
What is stupidity? It is that vanity
Which dares to declare, “I am wise.”
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ८४४
844 veṇmai eṉappaṭuvatu yāteṉiṉ oṇmai
uṭaiyamyām eṉṉum cerukku.
844. Where does conceit dwell but in the immature mind?
शुद्धानन्द-भारती (en) - ८४४
4. வெண்மை எனப்படுவது யாதெனின் ஒண்மை
உடையம்யாம் என்னுஞ் செருக்கு.
Stupidity is vanity
That cries “We have sagacity” 844
वेङ्कटकृष्ण (हि) - ८४४
844
हीन-बुद्धि किसको कहें, यदि पूछोगे बात ।
स्वयं मान ‘हम हैं सुधी’, भ्रम में पड़ना ज्ञात ॥
श्रीनिवास (क) - ८४४
- अरिवुगेडितन यावुदॆन्दरॆ, नानु “ज्ञानि” ऎन्दु हेळिकॊळ्ळुव अहङ्कारवे.
मूलम् - ८४४
वॆण्मै ऎऩप्पडुव तियादॆऩिऩ् ऒण्मै
उडैयम्याम् ऎऩ्ऩुम् सॆरुक्कु। ८४४
विश्वास-प्रस्तुतिः - ८४५
कल्लाद मेऱ्कॊण् डॊऴुगल् कसडऱ
वल्लदूउम् ऐयम् तरुम्। ८४५
श्री-राम-देशिकः - ८४५
अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥ ८४५॥
NVK Ashraf choice (en) - ८४५
०८४५
Pretence to learning not learnt,
Calls in question the learning learnt.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८४५
845 kallāta mēṟkoṇṭu oḻukal kacaṭaṟa
vallatūum aiyam tarum.
845. Pretension to knowledge beyond one’s province makes men suspect the proficiency in one’s own province.
शुद्धानन्द-भारती (en) - ८४५
5. கல்லாத மேற்கொண்டு ஒழுகல் கசடற
வல்லதூஉம் ஐயம் தரும்.
Feigning knowledge that one has not
Leads to doubt ev’n that he has got. 845
वेङ्कटकृष्ण (हि) - ८४५
845
अपठित में ज्यों पठित का, व्यंजित करना भाव ।
सुपठित में भी दोष बिन, जनमे संशय-भाध ॥
श्रीनिवास (क) - ८४५
- मूर्खरु तावु ओददिरुवुदन्नु ग्रन्थगळन्नु ओदिरुवन्तॆ नटसुवुदरिन्द अवरु ओदिरुव विषयगळल्लि कूड इतररिगॆ संशय बरलु कारणवागुत्तदॆ.
मूलम् - ८४५
कल्लाद मेऱ्कॊण् डॊऴुगल् कसडऱ
वल्लदूउम् ऐयम् तरुम्। ८४५
विश्वास-प्रस्तुतिः - ८४६
अऱ्ऱम् मऱैत्तलो पुल्लऱिवु तंवयिऩ्
कुऱ्ऱम् मऱैया वऴि। ८४६
श्री-राम-देशिकः - ८४६
स्वदोषवरणे यत्नहीनः स्वल्पमतिर्नरः ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥ ८४६॥
NVK Ashraf choice (en) - ८४६
०८४६
Can a fool be said to be clothed
When his faults lie exposed?
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८४६
846 aṟṟam maṟaittalō pullaṟivu tamvayiṉ
kuṟṟam maṟaiyā vaḻi.
846. What availeth one’s garment if one’s defects lie naked to the world?
शुद्धानन्द-भारती (en) - ८४६
6. அற்றம் மறைத்தலோ புல்லறிவு தம்வயின்
குற்றம் மறையா வழி.
Fools their nakedness conceal
And yet their glaring faults reveal. 846
वेङ्कटकृष्ण (हि) - ८४६
846
मिटा न कर निज दोष को, गोपन कर अज्ञान ।
ढकना पट से गुहय को, अल्प बुद्धि की बान ॥
श्रीनिवास (क) - ८४६
- तम्म दोषगळन्नु तिळिदु अवुगळन्नु मरॆसलु यत्निसदिद्दरॆ तम्म मानवन्नु बट्टॆगळिन्द मरॆमाचुवुदु अरिवुगेडितनवागुत्तदॆ.
मूलम् - ८४६
अऱ्ऱम् मऱैत्तलो पुल्लऱिवु तंवयिऩ्
कुऱ्ऱम् मऱैया वऴि। ८४६
विश्वास-प्रस्तुतिः - ८४७
अरुमऱै सोरुम् अऱिविलाऩ् सॆय्युम्
पॆरुमिऱै ताऩे तऩक्कु। ८४७
श्री-राम-देशिकः - ८४७
परोक्तगोपनीयार्थान् प्रमादादीरयन् बहिः ।
अल्पज्ञः स्वस्य नानर्थान् स्वयमेव समानयेत् ॥ ८४७॥
NVK Ashraf choice (en) - ८४७
०८४७
A fool who can’t hold on to rare secrets
Does great harm to himself.
(N.V.K. Ashraf), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८४७
847 arumaṟai cōrum aṟivilāṉ ceyyum
perumiṟai tāṉē taṉakku.
847. A learned fool doth harm to himself.
शुद्धानन्द-भारती (en) - ८४७
7. அருமறை சோரும் அறிவிலான் செய்யும்
பெருமிறை தானே தனக்கு.
The fool that slights sacred counsels
Upon himself great harm entails. 847
वेङ्कटकृष्ण (हि) - ८४७
847
प्रकट करे मतिहीन जो, अति सहस्य की बात ।
अपने पर खुद ही बड़ा, कर लेगा आघात ॥
श्रीनिवास (क) - ८४७
- बहु मुख्यवाद उपदेशवन्नु विषयवन्नु कापाडिकॊळ्ळलारदॆ निर्लक्ष्य माडुव अरिविल्लदवनु, ताने तनगॆ दॊड्ड कुत्तन्नु तन्दुकॊळ्ळुत्तानॆ.
मूलम् - ८४७
अरुमऱै सोरुम् अऱिविलाऩ् सॆय्युम्
पॆरुमिऱै ताऩे तऩक्कु। ८४७
विश्वास-प्रस्तुतिः - ८४८
एववुम् सॆय्गलाऩ् ताऩ्तेऱाऩ् अव्वुयिर्
पोऒम् अळवुमोर् नोय्। ८४८
श्री-राम-देशिकः - ८४८
सत्कार्यं यः परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धेः प्राणाः स्युः आन्तमामयरूपिणः ॥ ८४८॥
NVK Ashraf choice (en) - ८४८
०८४८
Heeds no advice; knows nothing wise;
His life is an illness till he dies.
(Kasthuri Sreenivasan)
रामचन्द्र-दीक्षितः (en) - ८४८
848 ēvavuñam ceykalāṉ tāṉtēṟāṉ avvuyir
pōom aḷavumōr nōy.
848. A fool neither listens to wise counsel nor exerts himself. He will be a plague to the world till his death.
शुद्धानन्द-भारती (en) - ८४८
8. ஏவவும் செய்கலான் தான்தேறான் அவ்வுயிர்
போஒம் அளவுமோர் நோய்.
He listens not nor himself knows
Plague is his life until it goes. 848
वेङ्कटकृष्ण (हि) - ८४८
848
समझाने पर ना करे, और न समझे आप ।
मरण समय तक जीव वह, रहा रोग-अभिशाप ॥
श्रीनिवास (क) - ८४८
- अरिवुगेडियु तिळिदवरु ऒळ्ळॆयदन्नु हेळिदरू पालिसनु; तानू अदन्नु अरितुकॊळ्ळलारनु; इन्थवन बदुकु सायुववरॆगू ऒन्दु कुत्तागि परिणमिसुवुदु.
मूलम् - ८४८
एववुम् सॆय्गलाऩ् ताऩ्तेऱाऩ् अव्वुयिर्
पोऒम् अळवुमोर् नोय्। ८४८
विश्वास-प्रस्तुतिः - ८४९
काणादाऩ् काट्टुवाऩ् ताऩ्काणाऩ् काणादाऩ्
कण्डाऩाम् ताऩ्कण्ड वाऱु। ८४९
श्री-राम-देशिकः - ८४९
अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नरः ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥ ८४९॥
NVK Ashraf choice (en) - ८४९
०८४९
He is a fool, who tries to open the eyes of a fool,
For a fool sees things only his own way. *
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ८४९
849 kāṇātāṉ kāṭṭuvāṉ tāṉkāṇāṉ kāṇātāṉ
kaṇṭāṉām tāṉkaṇṭa vāṟu.
849. He who seeks to enlighten a fool befools himself i For the conceited fool thinks that he knows everything.
शुद्धानन्द-भारती (en) - ८४९
9. காணாதான் காட்டுவான் தான்காணான் காணாதான்
கண்டானாம் தான்கண்ட வாறு.
Sans Self-sight in vain one opens Sight
To the blind who bet their sight as right. 849
वेङ्कटकृष्ण (हि) - ८४९
849
समझाते नासमझ को, रहे नासमझ आप ।
समझदार सा नासमझ, स्वयं दिखेगा आप ॥
श्रीनिवास (क) - ८४९
- अरिवुगेडिगॆ, अरिवु मूडिसलु होगुववनु कॊनॆयल्लि ताने बुद्धिगेडियागि बिडुवनु; अरिविल्लदवनु तानु कण्ड रीतियल्लि तिळिदवन हागॆ तोर्पडिसिकॊळ्ळुवनु.
मूलम् - ८४९
काणादाऩ् काट्टुवाऩ् ताऩ्काणाऩ् काणादाऩ्
कण्डाऩाम् ताऩ्कण्ड वाऱु। ८४९
विश्वास-प्रस्तुतिः - ८५०
उलगत्तार् उण्डॆऩ्पदु इल्लॆऩ्पाऩ् वैयत्तु
अलगैया वैक्कप् पडुम्। ८५०
श्री-राम-देशिकः - ८५०
अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च यः ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥ ८५०॥
NVK Ashraf choice (en) - ८५०
०८५०
He who denies what the world affirms
Will be thought a demon on earth. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८५०
850 ulakattār uṇṭeṉpatu illeṉpāṉ vaiyattu
alakaiyā vaikkap paṭum.
850. He who is out of tune with the world is regarded a demon.
शुद्धानन्द-भारती (en) - ८५०
10. உலகத்தார் உண்டென்பது இல்லென்பான் வையத்து
அலகையா வைக்கப் படும்.
To people’s “Yes” who proffer “No”
Deemed as ghouls on earth they go. 850
वेङ्कटकृष्ण (हि) - ८५०
850
जग जिसके अस्तित्व को, ‘है’ कह लेता मान ।
जो न मानता वह रहा, जग में प्रेत समान ॥
श्रीनिवास (क) - ८५०
- लोकदल्लि बल्ल हिरिय अनुभविगळु इदॆ ऎन्नुवुदन्नु इल्ल ऎन्दु हेळुववनु, भूमिय मेलॆ सुळिदाडुव पिशाचिकॆ समान ऎन्दु भाविसबेकु.
मूलम् - ८५०
उलगत्तार् उण्डॆऩ्पदु इल्लॆऩ्पाऩ् वैयत्तु
अलगैया वैक्कप् पडुम्। ८५०