विश्वास-प्रस्तुतिः - ८२१
सीरिडम् काणिऩ् ऎऱिदऱ्कुप् पट् टडै
नेरा निरन्दवर् नट्पु। ८२१
श्री-राम-देशिकः - ८२१
अधिकारः ८३. आन्तरस्नेहशून्यता
हार्दस्नेहविहीनस्य बाह्यस्नेहं वितन्वतः ।
मैत्री भग्ना भवेत् स्वर्णमयःखण्डगतं यथा ॥ ८२१॥
NVK Ashraf choice (en) - ८२१
०८२१
Posing friends treat you like an anvil
To strike you at the opportune time. *
(S.M. Diaz), (K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ८२१
821 cīrviṭam kāṇiṉ eṟitaṟkup paṭṭaṭai
nērā nirantavar naṭpu.
821. Friendship of the wicked is but a pretext to stab you cunningly in an unwary mood.
शुद्धानन्द-भारती (en) - ८२१
1. சீரிடம் காணின் எறிதற்குப் பட்டடை
நேரா நிரந்தவர் நட்பு.
The friendship by an enemy shown
Is anvil in time, to strike you down. 821
वेङ्कटकृष्ण (हि) - ८२१
821
अंतरंग मैत्री नहीं, पर केवल बहिरंग ।
अवसर पा वह पीटती, पकड़ निहाई ढ़ंग ।
श्रीनिवास (क) - ८२१
- मनःपूर्वकवागि अल्लदॆ केवल तोरिकॆगॆ हॊन्दिकॊण्डवर स्नेहवु समय बन्दाग आपत्तु तरुव बलिगल्लागुवुदु.
मूलम् - ८२१
सीरिडम् काणिऩ् ऎऱिदऱ्कुप् पट् टडै
नेरा निरन्दवर् नट्पु। ८२१
विश्वास-प्रस्तुतिः - ८२२
इऩम्बोऩ्ऱु इऩमल्लार् केण्मै मगळिर्
मऩम्बोल वेऱु पडुम्। ८२२
श्री-राम-देशिकः - ८२२
चित्ते सौहार्दहीनस्य मित्रवन्नटतो बहिः ।
सौहार्दमङ्गनाचित्तसमं परिणतं भवेत् ॥ ८२२॥
NVK Ashraf choice (en) - ८२२
०८२२
Fickle as a woman’s heart is the friendship of those
Who act like friends.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८२२
822 iṉampōṉṟu iṉamallār kēṇmai makaḷir
maṉampōla vēṟu paṭum.
822. Inconstant as the heart of a woman is the false friendship of seeming friends.
शुद्धानन्द-भारती (en) - ८२२
2. இனம்போன்று இனமல்லார் கேண்மை மகளிர்
மனம்போல வேறு படும்.
Who pretend kinship but are not
Their friendship’s fickle like woman’s heart. 822
वेङ्कटकृष्ण (हि) - ८२२
822
बन्धु सदृश पर बन्धु नहिं, उनकी मैत्री-बान ।
है परिवर्तनशील ही, नारी-चित्त समान ॥
श्रीनिवास (क) - ८२२
- स्नेहितरन्तॆ तोरिसिकॊण्डु, स्नेहितरागदिरुववर गॆळॆतनवु, हॆङ्गसर मनस्सिनन्तॆ, हॊरगॊन्दु ऒळगॊन्दु आगिरुवुदु.
मूलम् - ८२२
इऩम्बोऩ्ऱु इऩमल्लार् केण्मै मगळिर्
मऩम्बोल वेऱु पडुम्। ८२२
विश्वास-प्रस्तुतिः - ८२३
पलनल्ल कऱ्ऱक् कडैत्तु मऩनल्लर्
आगुदल् माणार्क् करिदु। ८२३
श्री-राम-देशिकः - ८२३
अधीतेष्वपि शास्त्रेषु हार्दमैत्र्या प्रवर्तनम् ।
नैव साध्यं भवेत्तेषां ये भवन्ति विरोधिनः ॥ ८२३॥
NVK Ashraf choice (en) - ८२३
०८२३
Hard for the ignoble to be good-hearted,
No matter how well educated they are. *
(M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ८२३
823 palanalla kaṟṟak kaṭaittum maṉanallar
ākutal māṇārkku aritu.
823. A wicked heart never mellows with learning.
शुद्धानन्द-भारती (en) - ८२३
3. பலநல்ல கற்றக் கடைத்தும் மனம்நல்லர்
ஆகுதல் மாணார்க்கு அரிது.
They may be vast in good studies
But heartfelt-love is hard for foes. 823
वेङ्कटकृष्ण (हि) - ८२३
823
सद्ग्रंथों का अध्ययन, यद्यपि किया अनेक ।
शत्रु कभी होंगे नहीं, स्नेह-मना सविवेक ॥
श्रीनिवास (क) - ८२३
- हलवु ऒळॆय ग्रन्थगळन्नु ओदिकॊण्डु विद्यावन्तरागिद्दरू मनस्सिनल्लि ऒळ्ळॆयवरागिरुवुदु, अल्प मनस्करिगॆ (हगॆगळिगॆ) असाध्य.
मूलम् - ८२३
पलनल्ल कऱ्ऱक् कडैत्तु मऩनल्लर्
आगुदल् माणार्क् करिदु। ८२३
विश्वास-प्रस्तुतिः - ८२४
मुगत्तिऩ् इऩिय नगाअ अगत्तिऩ्ऩा
वञ्जरै अञ्जप् पडुम्। ८२४
श्री-राम-देशिकः - ८२४
बहिर्हास्यमुखो भूत्वा चित्ते द्रोहं चिकीर्षतः ।
वञ्चकस्य तु सौहर्दं दूरे कुरु भयान्वितः ॥ ८२४॥
NVK Ashraf choice (en) - ८२४
०८२४
Beware of those deceits who, with a smiling face,
Conceal bitterness in their hearts.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - ८२४
८२४. Compare with ७८६. “A smiling face alone makes no friendship, but the heart should also smile with the face.” * - (V. Ramasamy)
रामचन्द्र-दीक्षितः (en) - ८२४
824 mukattiṉ iṉiya nakāa akattuiṉṉā
vañcarai añcap paṭum.
824. Fear those who smile and smile but are villainy at heart.
शुद्धानन्द-भारती (en) - ८२४
4. முகத்தின் இனிய நகாஅ அகத்தின்னா
வஞ்சரை அஞ்சப் படும்.
Fear foes whose face has winning smiles
Whose heart is full of cunning guiles. 824
वेङ्कटकृष्ण (हि) - ८२४
824
मुख पर मधुर हँसी सहित, हृदय वैर से पूर ।
ऐसे लोगों से डरो, ये हैं वंचक कूर ॥
श्रीनिवास (क) - ८२४
- कण्डाग मुखदल्लि स्नेहद नगॆ सूसुत्त हृदयदल्लि कॆट्टद्दन्नु ऎणिसुव वञ्चकरन्नु कण्डु हॆदरि दूरविरबेकु.
मूलम् - ८२४
मुगत्तिऩ् इऩिय नगाअ अगत्तिऩ्ऩा
वञ्जरै अञ्जप् पडुम्। ८२४
विश्वास-प्रस्तुतिः - ८२५
मऩत्तिऩ् अमैया तवरै ऎऩैत्तॊऩ्ऱुम्
सॊल्लिऩाल् तेऱऱ्पाऱ्ऱु अऩ्ऱु। ८२५
श्री-राम-देशिकः - ८२५
कृत्वान्यभावं मनसि स्नेहमाचरतो बहिः ।
श्रुत्वा वार्तां च कार्येषु प्रवृत्तिर्न वरा मता ॥ ८२५॥
NVK Ashraf choice (en) - ८२५
०८२५
Trust not the mere words of those
Whose minds don’t agree with us. *
(P.S. Sundaram)
NVK Ashraf notes (en) - ८२५
८२५: A short and crisp translation but not close to original: “When minds do not agree don’t trust mere words” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८२५
825 maṉattiṉ amaiyā tavarai eṉaittoṉṟum
colliṉāl tēṟaṟpāṟṟu aṉṟu.
825. It is impossible to convince those whose minds do not agree.
शुद्धानन्द-भारती (en) - ८२५
5. மனத்தின் அமையா தவரை எனைத்தொன்றும்
சொல்லினால் தேறற்பாற்று அன்று.
Do not trust in what they tell
Whose mind with your mind goes ill. 825
वेङ्कटकृष्ण (हि) - ८२५
825
जिससे मन मिलता नहीं, उसका सुन वच मात्र ।
किसी विषय में मत समझ, उसे भरोसा पात्र ॥
श्रीनिवास (क) - ८२५
- तम्मॊडनॆ मनस्सिनल्लि हॊन्दाणिकॆ इल्लदवर यावॊन्दु मातिनल्लू विश्वासविडकूडदु.
मूलम् - ८२५
मऩत्तिऩ् अमैया तवरै ऎऩैत्तॊऩ्ऱुम्
सॊल्लिऩाल् तेऱऱ्पाऱ्ऱु अऩ्ऱु। ८२५
विश्वास-प्रस्तुतिः - ८२६
नट्टार्बोल् नल्लवै सॊल्लिऩुम् ऒट्टार्सॊल्
ऒल्लै उणरप् पडुम्। ८२६
श्री-राम-देशिकः - ८२६
विरोधिनो मित्रसमं हितं वाक्यं ब्रुवन्तु वा ।
अथापि तद्वचोभङ्ग्या तत्त्वं ज्ञायेत शीघ्रतः ॥ ८२६॥
NVK Ashraf choice (en) - ८२६
०८२६
A foe’s words though seem friendly and good
Can be read at once. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८२६
826 naṭṭārpōl nallavai colliṉum oṭṭārcol
ollai uṇarap paṭum.
826. Of what avail are the friendly words of your foe?
शुद्धानन्द-भारती (en) - ८२६
6. நட்டார்போல் நல்லவை சொல்லினும் ஒட்டார்சொல்
ஒல்லை உணரப் படும்.
The words of foes is quickly seen
Though they speak like friends in fine. 826
वेङ्कटकृष्ण (हि) - ८२६
826
यद्यपि बोलें मित्र सम, हितकर वचन गढ़ंत ।
शत्रु-वचन की व्यर्थता, होती प्रकट तुरंत ॥
श्रीनिवास (क) - ८२६
- हगॆगळ मातु, स्नेहितर मातिनन्तॆ ऒळ्ळॆयुदन्ने हेळिदरू अदरल्लिरुव केडिन दनि, कूडले बयलागुत्तदॆ.
मूलम् - ८२६
नट्टार्बोल् नल्लवै सॊल्लिऩुम् ऒट्टार्सॊल्
ऒल्लै उणरप् पडुम्। ८२६
विश्वास-प्रस्तुतिः - ८२७
सॊल्वणक्कम् ऒऩ्ऩार्गण् कॊळ्ळऱ्क विल्वणक्कम्
तीङ्गु कुऱित्तमै याऩ्। ८२७
श्री-राम-देशिकः - ८२७
प्राप्यापि नम्रतां चापः स्वभावाद् दुःखदो यथा ।
विनयाढ्यं शत्रुवाक्यं तथानर्थकरं भवेत् ॥ ८२७॥
NVK Ashraf choice (en) - ८२७
०८२७
Trust not the bowing speech of your foe.
A bending bow is a sign of imminent danger.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८२७
827 colvaṇakkam oṉṉārkaṇ koḷḷaṟka vilvaṇakkam
tīṅku kuṟittamai yāṉ.
827. Do not trust the seeming humility of the enemy’s speech for the bow bends only to do harm.
शुद्धानन्द-भारती (en) - ८२७
7. சொல்வணக்கம் ஒன்னார்கண் கொள்ளற்க வில்வணக்கம்
தீங்கு குறித்தமை யான்.
Trust not the humble words of foes
Danger darts from bending bows. 827
वेङ्कटकृष्ण (हि) - ८२७
827
सूचक है आपत्ति का, धनुष नमन की बान ।
सो रिपु-वचन-विनम्रता, निज हितकर मत जान ॥
श्रीनिवास (क) - ८२७
- बिल्लिन डॊङ्कु अथवा बागुविकॆयु इन्नॊब्बर प्राणवन्नु तॆगॆयुवुदरिन्द कॆट्टद्दने सूचिसुवुदु; अदरन्तॆ, ऒल्लदवर मातिन वॆनय (डॊङ्कु) कूड; अदन्न्य् स्वीकरिसबारदु.
मूलम् - ८२७
सॊल्वणक्कम् ऒऩ्ऩार्गण् कॊळ्ळऱ्क विल्वणक्कम्
तीङ्गु कुऱित्तमै याऩ्। ८२७
विश्वास-प्रस्तुतिः - ८२८
तॊऴुदगै युळ्ळुम् पडैयॊडुङ्गुम् ऒऩ्ऩार्
अऴुदगण् णीरुम् अऩैत्तु। ८२८
श्री-राम-देशिकः - ८२८
शत्रोरञ्जलिमश्येऽपि छन्नः स्यात् कठिनायुधः ।
तथा शत्रोरश्रुपातः क्रूरायुधसमो भवेत् ॥ ८२८॥
NVK Ashraf choice (en) - ८२८
०८२८
Like a dagger concealed in folded hands
Is the mourning tears of foes. *
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ८२८
828 toḻutakai yuḷḷum paṭaiyoṭuṅkum oṉṉār
aḻutakaṇ ṇīrum aṉaittu.
828. The folded hands of the enemy in an attitude of devotion conceal a weapon. Likewise are his false tears.
शुद्धानन्द-भारती (en) - ८२८
8. தொழுதகை யுள்ளும் படையொடுங்கும் ஒன்னார்
அழுதகண் ணீரும் அனைத்து.
Adoring hands of foes hide arms
Their sobbing tears have lurking harms. 828
वेङ्कटकृष्ण (हि) - ८२८
828
जुड़े हाथ में शत्रु के, छिप रहता हथियार ।
वैसी ही रिपु की रही, रुदन-अश्रु-जल-धार ॥
श्रीनिवास (क) - ८२८
- (हगॆगळु) कैमुगिदु नमस्करिसुवागलू कैयॊळगॆ आयुधवन्नु अडगिसिट्टुकॊण्डिरुत्तारॆ; अवरु अत्तु सुरिसुव काण्णीरु कूड अदे बगॆयदु (वञ्चनॆयिन्द कूडिदुदु)
मूलम् - ८२८
तॊऴुदगै युळ्ळुम् पडैयॊडुङ्गुम् ऒऩ्ऩार्
अऴुदगण् णीरुम् अऩैत्तु। ८२८
विश्वास-प्रस्तुतिः - ८२९
मिगच्चॆय्दु तम्मॆळ्ळु वारै नगच्चॆय्दु
नट्पिऩुळ् साप्पुल्लऱ् पाऱ्ऱु। ८२९
श्री-राम-देशिकः - ८२९
भूत्वा बहिः स्निग्धसमो दूषयेद् हृदयेन् यः ।
तमेव मार्गमाश्रित्य तस्य मैत्रीं विनाशय ॥ ८२९॥
NVK Ashraf choice (en) - ८२९
०८२९
Cajole and crush with friendly guise
Those who flatter you but despise within. *
( Shuddhananda Bharatiar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ८२९
829 mikacceytu tammauḷu vārai nakacceytu
naṭpiṉuḷ cāppullaṟ pāṟṟu.
829. Policy requires that hostility to a foe should be hidden under a smile.
शुद्धानन्द-भारती (en) - ८२९
9. மிகச்செய்து தம்எள்ளு வாரை நகச்செய்து
நட்பினுள் சாப்புல்லற் பாற்று.
In open who praise, at heart despise
Cajole and crush them in friendly guise. 829
वेङ्कटकृष्ण (हि) - ८२९
829
जो अति मैत्री प्रकट कर, मन में करता हास ।
खुश कर मैत्री भाव से, करना उसका नाश ॥
श्रीनिवास (क) - ८२९
- हॊरगॆ मिगिलाद स्नेहवन्नु तोरिसुत्त ऒळगॊळगे तम्मन्नु निन्दिसुव हगॆगळॊडनॆ, अरसनादवनु तानू स्नेहवन्नु प्रकटिसि, ऒळगे आ स्नेहवु नशिसुवन्तॆ वर्तिसबेकु.
मूलम् - ८२९
मिगच्चॆय्दु तम्मॆळ्ळु वारै नगच्चॆय्दु
नट्पिऩुळ् साप्पुल्लऱ् पाऱ्ऱु। ८२९
विश्वास-प्रस्तुतिः - ८३०
पगैनट्पाम् कालम् वरुङ्गाल् मुगनट्टु
अगनट्पु ऒरीइ विडल्। ८३०
श्री-राम-देशिकः - ८३०
शत्रुभिः सह मैत्र्यां च प्रसक्तायां मुखे परम् ।
प्रसर्श्य मैत्रीं हार्दां तां मैत्रीं छिन्धि निरन्तरम् ॥ ८३०॥
NVK Ashraf choice (en) - ८३०
०८३०
While playing a friend to foes, keep a friendly face
But banish them from thy heart.
(J. Narayanaswamy), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ८३०
830 pakainaṭpām kālam varuṅkāl mukanaṭṭu
akanaṭpu orīi viṭal.
830. When the enemy pretends alliance, receive him with outward smile and inward distrust.
शुद्धानन्द-भारती (en) - ८३०
10. பகைநட்பாம் காலம் வருங்கால் முகநட்டு
அகநட்பு ஒரீஇ விடல்
When foes, in time, play friendship’s part
Feign love on face but not in heart. 830
वेङ्कटकृष्ण (हि) - ८३०
830
शत्रु, मित्र जैसा बने, जब आवे यह काल ।
मुख पर मैत्री प्रकट कर, मन से उसे निकाल ॥
श्रीनिवास (क) - ८३०
- हगॆगळु स्नेहितरागुव काल बन्दाग, अरसनु मुखदल्लि स्नेहवन्नु प्रकटिसि, मनस्सिनल्लि आ स्नेहवन्नु तॊडॆदु हाकबेकु. स्वल्प कालद नन्तर बहिरङ्गवागियू आ स्नेहवन्नु कैबिडबेकु.
मूलम् - ८३०
पगैनट्पाम् कालम् वरुङ्गाल् मुगनट्टु
अगनट्पु ऒरीइ विडल्। ८३०